TITUS
Ramayana
Part No. 60
Chapter: 60
Adhyāya
60
Verse: 1
Halfverse: a
viśvāmitro
mahātmātʰa
prastʰitān
prekṣya
tān
r̥ṣīn
viśvāmitro
mahātmā
_atʰa
prastʰitān
prekṣya
tān
r̥ṣīn
/
Halfverse: c
abravīn
naraśārdūla
sarvāṃs
tān
vanavāsinaḥ
abravīn
nara-śārdūla
sarvāṃs
tān
vana-vāsinaḥ
/1/
Verse: 2
Halfverse: a
mahāvigʰnaḥ
pravr̥tto
'yaṃ
dakṣiṇām
āstʰito
diśam
mahā-vigʰnaḥ
pravr̥tto
_ayaṃ
dakṣiṇām
āstʰito
diśam
/
Halfverse: c
diśam
anyāṃ
prapatsyāmas
tatra
tapsyāmahe
tapaḥ
diśam
anyāṃ
prapatsyāmas
tatra
tapsyāmahe
tapaḥ
/2/
Verse: 3
Halfverse: a
paścimāyāṃ
viśālāyāṃ
puṣkareṣu
mahātmanaḥ
paścimāyāṃ
viśālāyāṃ
puṣkareṣu
mahātmanaḥ
/
Halfverse: c
sukʰaṃ
tapaś
cariṣyāmaḥ
paraṃ
tad
dʰi
tapovanam
sukʰaṃ
tapaś
cariṣyāmaḥ
paraṃ
tadd^hi
tapo-vanam
/3/
Verse: 4
Halfverse: a
evam
uktvā
mahātejāḥ
puṣkareṣu
mahāmuniḥ
evam
uktvā
mahā-tejāḥ
puṣkareṣu
mahā-muniḥ
/
Halfverse: c
tapa
ugraṃ
durādʰarṣaṃ
tepe
mūlapʰalāśanaḥ
tapa
ugraṃ
durādʰarṣaṃ
tepe
mūla-pʰala
_aśanaḥ
/4/
Verse: 5
Halfverse: a
etasminn
eva
kāle
tu
ayodʰyādʰipatir
nr̥paḥ
etasminn
eva
kāle
tu
ayodʰyā
_adʰipatir
nr̥paḥ
/
Halfverse: c
ambarīṣa
iti
kʰyāto
yaṣṭuṃ
samupacakrame
ambarīṣa
iti
kʰyāto
yaṣṭuṃ
samupacakrame
/5/
Verse: 6
Halfverse: a
tasya
vai
yajamānasya
paśum
indro
jahāra
ha
tasya
vai
yajamānasya
paśum
indro
jahāra
ha
/
Halfverse: c
pranaṣṭe
tu
paśau
vipro
rājānam
idam
abravīt
pranaṣṭe
tu
paśau
vipro
rājānam
idam
abravīt
/6/
Verse: 7
Halfverse: a
paśur
adya
hr̥to
rājan
pranaṣṭas
tava
durnayāt
paśur
adya
hr̥to
rājan
pranaṣṭas
tava
durnayāt
/
Halfverse: c
arakṣitāraṃ
rājānaṃ
gʰnanti
doṣā
nareśvara
arakṣitāraṃ
rājānaṃ
gʰnanti
doṣā
nara
_īśvara
/7/
Verse: 8
Halfverse: a
prāyaścittaṃ
mahad
dʰy
etan
naraṃ
vā
puruṣarṣabʰa
prāyaś-cittaṃ
mahadd^hy
etan
naraṃ
vā
puruṣa-r̥ṣabʰa
/
Halfverse: c
ānayasva
paśuṃ
śīgʰraṃ
yāvat
karma
pravartate
ānayasva
paśuṃ
śīgʰraṃ
yāvat
karma
pravartate
/8/
Verse: 9
Halfverse: a
upādʰyāya
vacaḥ
śrutvā
sa
rājā
puruṣarṣabʰa
upādʰyāya
vacaḥ
śrutvā
sa
rājā
puruṣa-r̥ṣabʰa
/
Halfverse: c
anviyeṣa
mahābuddʰiḥ
paśuṃ
gobʰiḥ
sahasraśaḥ
anviyeṣa
mahā-buddʰiḥ
paśuṃ
gobʰiḥ
sahasraśaḥ
/9/
Verse: 10
Halfverse: a
deśāñ
janapadāṃs
tāṃs
tān
nagarāṇi
vanāni
ca
deśān
janapadāṃs
tāṃs
tān
nagarāṇi
vanāni
ca
/
Halfverse: c
āśramāṇi
ca
puṇyāni
mārgamāṇo
mahīpatiḥ
āśramāṇi
ca
puṇyāni
mārgamāṇo
mahī-patiḥ
/10/
Verse: 11
Halfverse: a
sa
putrasahitaṃ
tāta
sabʰāryaṃ
ragʰunandana
sa
putra-sahitaṃ
tāta
sabʰāryaṃ
ragʰu-nandana
/
Halfverse: c
bʰr̥gutunde
samāsīnam
r̥cīkaṃ
saṃdadarśa
ha
bʰr̥gu-tunde
samāsīnam
r̥cīkaṃ
saṃdadarśa
ha
/11/
Verse: 12
Halfverse: a
tam
uvāca
mahātejāḥ
praṇamyābʰiprasādya
ca
tam
uvāca
mahā-tejāḥ
praṇamya
_abʰiprasādya
ca
/
Halfverse: c
brahmarṣiṃ
tapasā
dīptaṃ
rājarṣir
amitaprabʰaḥ
brahma-r̥ṣiṃ
tapasā
dīptaṃ
rāja-r̥ṣir
amita-prabʰaḥ
/
Halfverse: e
pr̥ṣṭvā
sarvatra
kuśalam
r̥cīkaṃ
tam
idaṃ
vacaḥ
pr̥ṣṭvā
sarvatra
kuśalam
r̥cīkaṃ
tam
idaṃ
vacaḥ
/12/
Verse: 13
Halfverse: a
gavāṃ
śatasahasreṇa
vikriṇīṣe
sutaṃ
yadi
gavāṃ
śata-sahasreṇa
vikriṇīṣe
sutaṃ
yadi
/
Halfverse: c
paśor
artʰe
mahābʰāga
kr̥takr̥tyo
'smi
bʰārgava
paśor
artʰe
mahā-bʰāga
kr̥ta-kr̥tyo
_asmi
bʰārgava
/13/
Verse: 14
Halfverse: a
sarve
parisr̥tā
deśā
yajñiyaṃ
na
labʰe
paśum
sarve
parisr̥tā
deśā
yajñiyaṃ
na
labʰe
paśum
/
Halfverse: c
dātum
arhasi
mūlyena
sutam
ekam
ito
mama
dātum
arhasi
mūlyena
sutam
ekam
ito
mama
/14/
Verse: 15
Halfverse: a
evam
ukto
mahātejā
r̥cīkas
tv
abravīd
vacaḥ
evam
ukto
mahā-tejā
r̥cīkas
tv
abravīd
vacaḥ
/
Halfverse: c
nāhaṃ
jyeṣṭʰaṃ
naraśreṣṭʰaṃ
vikrīṇīyāṃ
katʰaṃ
cana
na
_ahaṃ
jyeṣṭʰaṃ
nara-śreṣṭʰaṃ
vikrīṇīyāṃ
katʰaṃcana
/15/
Verse: 16
Halfverse: a
r̥cīkasya
vacaḥ
śrutvā
teṣāṃ
mātā
mahātmanām
r̥cīkasya
vacaḥ
śrutvā
teṣāṃ
mātā
mahātmanām
/
Halfverse: c
uvāca
naraśārdūlam
ambarīṣaṃ
tapasvinī
uvāca
nara-śārdūlam
ambarīṣaṃ
tapasvinī
/16/
Verse: 17
Halfverse: a
mamāpi
dayitaṃ
viddʰi
kaniṣṭʰaṃ
śunakaṃ
nr̥pa
mama
_api
dayitaṃ
viddʰi
kaniṣṭʰaṃ
śunakaṃ
nr̥pa
/17/
{ab
only}
Verse: 18
Halfverse: a
prāyeṇa
hi
naraśreṣṭʰa
jyeṣṭʰāḥ
pitr̥ṣu
vallabʰāḥ
prāyeṇa
hi
nara-śreṣṭʰa
jyeṣṭʰāḥ
pitr̥ṣu
vallabʰāḥ
/
Halfverse: c
mātr̥̄ṇāṃ
ca
kanīyāṃsas
tasmād
rakṣe
kanīyasaṃ
mātr̥̄ṇāṃ
ca
kanīyāṃsas
tasmād
rakṣe
kanīyasaṃ
/18/
Verse: 19
Halfverse: a
uktavākye
munau
tasmin
munipatnyāṃ
tatʰaiva
ca
ukta-vākye
munau
tasmin
muni-patnyāṃ
tatʰaiva
ca
/
Halfverse: c
śunaḥśepaḥ
svayaṃ
rāma
madʰyamo
vākyam
abravīt
śunaḥ-śepaḥ
svayaṃ
rāma
madʰyamo
vākyam
abravīt
/19/
Verse: 20
Halfverse: a
pitā
jyeṣṭʰam
avikreyaṃ
mātā
cāha
kanīyasaṃ
pitā
jyeṣṭʰam
avikreyaṃ
mātā
ca
_āha
kanīyasaṃ
/
Halfverse: c
vikrītaṃ
madʰyamaṃ
manye
rājan
putraṃ
nayasva
mām
vikrītaṃ
madʰyamaṃ
manye
rājan
putraṃ
nayasva
mām
/20/
Verse: 21
Halfverse: a
gavāṃ
śatasahasreṇa
śunaḥśepaṃ
nareśvaraḥ
gavāṃ
śata-sahasreṇa
śunaḥ-śepaṃ
nara
_īśvaraḥ
/
Halfverse: c
gr̥hītvā
paramaprīto
jagāma
ragʰunandana
gr̥hītvā
parama-prīto
jagāma
ragʰu-nandana
/21/
Verse: 22
Halfverse: a
ambarīṣas
tu
rājarṣī
ratʰam
āropya
satvaraḥ
ambarīṣas
tu
rājarṣī
ratʰam
āropya
satvaraḥ
/
Halfverse: c
śunaḥśepaṃ
mahātejā
jagāmāśu
mahāyaśāḥ
śunaḥ-śepaṃ
mahā-tejā
jagāma
_āśu
mahā-yaśāḥ
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.