TITUS
Ramayana
Part No. 60
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1 
Halfverse: a    viśvāmitro mahātmātʰa   prastʰitān prekṣya tān r̥ṣīn
   
viśvāmitro mahātmā_atʰa   prastʰitān prekṣya tān r̥ṣīn /
Halfverse: c    
abravīn naraśārdūla   sarvāṃs tān vanavāsinaḥ
   
abravīn nara-śārdūla   sarvāṃs tān vana-vāsinaḥ /1/

Verse: 2 
Halfverse: a    
mahāvigʰnaḥ pravr̥tto 'yaṃ   dakṣiṇām āstʰito diśam
   
mahā-vigʰnaḥ pravr̥tto_ayaṃ   dakṣiṇām āstʰito diśam /
Halfverse: c    
diśam anyāṃ prapatsyāmas   tatra tapsyāmahe tapaḥ
   
diśam anyāṃ prapatsyāmas   tatra tapsyāmahe tapaḥ /2/

Verse: 3 
Halfverse: a    
paścimāyāṃ viśālāyāṃ   puṣkareṣu mahātmanaḥ
   
paścimāyāṃ viśālāyāṃ   puṣkareṣu mahātmanaḥ /
Halfverse: c    
sukʰaṃ tapaś cariṣyāmaḥ   paraṃ tad dʰi tapovanam
   
sukʰaṃ tapaś cariṣyāmaḥ   paraṃ tadd^hi tapo-vanam /3/

Verse: 4 
Halfverse: a    
evam uktvā mahātejāḥ   puṣkareṣu mahāmuniḥ
   
evam uktvā mahā-tejāḥ   puṣkareṣu mahā-muniḥ /
Halfverse: c    
tapa ugraṃ durādʰarṣaṃ   tepe mūlapʰalāśanaḥ
   
tapa ugraṃ durādʰarṣaṃ   tepe mūla-pʰala_aśanaḥ /4/

Verse: 5 
Halfverse: a    
etasminn eva kāle tu   ayodʰyādʰipatir nr̥paḥ
   
etasminn eva kāle tu   ayodʰyā_adʰipatir nr̥paḥ /
Halfverse: c    
ambarīṣa iti kʰyāto   yaṣṭuṃ samupacakrame
   
ambarīṣa iti kʰyāto   yaṣṭuṃ samupacakrame /5/

Verse: 6 
Halfverse: a    
tasya vai yajamānasya   paśum indro jahāra ha
   
tasya vai yajamānasya   paśum indro jahāra ha /
Halfverse: c    
pranaṣṭe tu paśau vipro   rājānam idam abravīt
   
pranaṣṭe tu paśau vipro   rājānam idam abravīt /6/

Verse: 7 
Halfverse: a    
paśur adya hr̥to rājan   pranaṣṭas tava durnayāt
   
paśur adya hr̥to rājan   pranaṣṭas tava durnayāt /
Halfverse: c    
arakṣitāraṃ rājānaṃ   gʰnanti doṣā nareśvara
   
arakṣitāraṃ rājānaṃ   gʰnanti doṣā nara_īśvara /7/

Verse: 8 
Halfverse: a    
prāyaścittaṃ mahad dʰy etan   naraṃ puruṣarṣabʰa
   
prāyaś-cittaṃ mahadd^hy etan   naraṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
ānayasva paśuṃ śīgʰraṃ   yāvat karma pravartate
   
ānayasva paśuṃ śīgʰraṃ   yāvat karma pravartate /8/

Verse: 9 
Halfverse: a    
upādʰyāya vacaḥ śrutvā   sa rājā puruṣarṣabʰa
   
upādʰyāya vacaḥ śrutvā   sa rājā puruṣa-r̥ṣabʰa /
Halfverse: c    
anviyeṣa mahābuddʰiḥ   paśuṃ gobʰiḥ sahasraśaḥ
   
anviyeṣa mahā-buddʰiḥ   paśuṃ gobʰiḥ sahasraśaḥ /9/

Verse: 10 
Halfverse: a    
deśāñ janapadāṃs tāṃs tān   nagarāṇi vanāni ca
   
deśān janapadāṃs tāṃs tān   nagarāṇi vanāni ca /
Halfverse: c    
āśramāṇi ca puṇyāni   mārgamāṇo mahīpatiḥ
   
āśramāṇi ca puṇyāni   mārgamāṇo mahī-patiḥ /10/

Verse: 11 
Halfverse: a    
sa putrasahitaṃ tāta   sabʰāryaṃ ragʰunandana
   
sa putra-sahitaṃ tāta   sabʰāryaṃ ragʰu-nandana /
Halfverse: c    
bʰr̥gutunde samāsīnam   r̥cīkaṃ saṃdadarśa ha
   
bʰr̥gu-tunde samāsīnam   r̥cīkaṃ saṃdadarśa ha /11/

Verse: 12 
Halfverse: a    
tam uvāca mahātejāḥ   praṇamyābʰiprasādya ca
   
tam uvāca mahā-tejāḥ   praṇamya_abʰiprasādya ca /
Halfverse: c    
brahmarṣiṃ tapasā dīptaṃ   rājarṣir amitaprabʰaḥ
   
brahma-r̥ṣiṃ tapasā dīptaṃ   rāja-r̥ṣir amita-prabʰaḥ /
Halfverse: e    
pr̥ṣṭvā sarvatra kuśalam   r̥cīkaṃ tam idaṃ vacaḥ
   
pr̥ṣṭvā sarvatra kuśalam   r̥cīkaṃ tam idaṃ vacaḥ /12/

Verse: 13 
Halfverse: a    
gavāṃ śatasahasreṇa   vikriṇīṣe sutaṃ yadi
   
gavāṃ śata-sahasreṇa   vikriṇīṣe sutaṃ yadi /
Halfverse: c    
paśor artʰe mahābʰāga   kr̥takr̥tyo 'smi bʰārgava
   
paśor artʰe mahā-bʰāga   kr̥ta-kr̥tyo_asmi bʰārgava /13/

Verse: 14 
Halfverse: a    
sarve parisr̥tā deśā   yajñiyaṃ na labʰe paśum
   
sarve parisr̥tā deśā   yajñiyaṃ na labʰe paśum /
Halfverse: c    
dātum arhasi mūlyena   sutam ekam ito mama
   
dātum arhasi mūlyena   sutam ekam ito mama /14/

Verse: 15 
Halfverse: a    
evam ukto mahātejā   r̥cīkas tv abravīd vacaḥ
   
evam ukto mahā-tejā   r̥cīkas tv abravīd vacaḥ /
Halfverse: c    
nāhaṃ jyeṣṭʰaṃ naraśreṣṭʰaṃ   vikrīṇīyāṃ katʰaṃ cana
   
na_ahaṃ jyeṣṭʰaṃ nara-śreṣṭʰaṃ   vikrīṇīyāṃ katʰaṃcana /15/

Verse: 16 
Halfverse: a    
r̥cīkasya vacaḥ śrutvā   teṣāṃ mātā mahātmanām
   
r̥cīkasya vacaḥ śrutvā   teṣāṃ mātā mahātmanām /
Halfverse: c    
uvāca naraśārdūlam   ambarīṣaṃ tapasvinī
   
uvāca nara-śārdūlam   ambarīṣaṃ tapasvinī /16/

Verse: 17 
Halfverse: a    
mamāpi dayitaṃ viddʰi   kaniṣṭʰaṃ śunakaṃ nr̥pa
   
mama_api dayitaṃ viddʰi   kaniṣṭʰaṃ śunakaṃ nr̥pa /17/ {ab only}

Verse: 18 
Halfverse: a    
prāyeṇa hi naraśreṣṭʰa   jyeṣṭʰāḥ pitr̥ṣu vallabʰāḥ
   
prāyeṇa hi nara-śreṣṭʰa   jyeṣṭʰāḥ pitr̥ṣu vallabʰāḥ /
Halfverse: c    
mātr̥̄ṇāṃ ca kanīyāṃsas   tasmād rakṣe kanīyasaṃ
   
mātr̥̄ṇāṃ ca kanīyāṃsas   tasmād rakṣe kanīyasaṃ /18/

Verse: 19 
Halfverse: a    
uktavākye munau tasmin   munipatnyāṃ tatʰaiva ca
   
ukta-vākye munau tasmin   muni-patnyāṃ tatʰaiva ca /
Halfverse: c    
śunaḥśepaḥ svayaṃ rāma   madʰyamo vākyam abravīt
   
śunaḥ-śepaḥ svayaṃ rāma   madʰyamo vākyam abravīt /19/

Verse: 20 
Halfverse: a    
pitā jyeṣṭʰam avikreyaṃ   mātā cāha kanīyasaṃ
   
pitā jyeṣṭʰam avikreyaṃ   mātā ca_āha kanīyasaṃ /
Halfverse: c    
vikrītaṃ madʰyamaṃ manye   rājan putraṃ nayasva mām
   
vikrītaṃ madʰyamaṃ manye   rājan putraṃ nayasva mām /20/

Verse: 21 
Halfverse: a    
gavāṃ śatasahasreṇa   śunaḥśepaṃ nareśvaraḥ
   
gavāṃ śata-sahasreṇa   śunaḥ-śepaṃ nara_īśvaraḥ /
Halfverse: c    
gr̥hītvā paramaprīto   jagāma ragʰunandana
   
gr̥hītvā parama-prīto   jagāma ragʰu-nandana /21/

Verse: 22 
Halfverse: a    
ambarīṣas tu rājarṣī   ratʰam āropya satvaraḥ
   
ambarīṣas tu rājarṣī   ratʰam āropya satvaraḥ /
Halfverse: c    
śunaḥśepaṃ mahātejā   jagāmāśu mahāyaśāḥ
   
śunaḥ-śepaṃ mahā-tejā   jagāma_āśu mahā-yaśāḥ /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.