TITUS
Ramayana
Part No. 61
Chapter: 61
Adhyāya
61
Verse: 1
Halfverse: a
śunaḥśepaṃ
naraśreṣṭʰa
gr̥hītvā
tu
mahāyaśāḥ
śunaḥ-śepaṃ
nara-śreṣṭʰa
gr̥hītvā
tu
mahā-yaśāḥ
/
Halfverse: c
vyaśrāmyat
puṣkare
rājā
madʰyāhne
ragʰunandana
vyaśrāmyat
puṣkare
rājā
madʰya
_ahne
ragʰu-nandana
/1/
Verse: 2
Halfverse: a
tasya
viśramamāṇasya
śunaḥśepo
mahāyaśāḥ
tasya
viśramamāṇasya
śunaḥ-śepo
mahā-yaśāḥ
/
Halfverse: c
puṣkaraṃ
śreṣṭʰam
āgamya
viśvāmitraṃ
dadarśa
ha
puṣkaraṃ
śreṣṭʰam
āgamya
viśvāmitraṃ
dadarśa
ha
/2/
Verse: 3
Halfverse: a
viṣaṇṇavadano
dīnas
tr̥ṣṇayā
ca
śrameṇa
ca
viṣaṇṇa-vadano
dīnas
tr̥ṣṇayā
ca
śrameṇa
ca
/
Halfverse: c
papātāṅke
mune
rāma
vākyaṃ
cedam
uvāca
ha
papāta
_aṅke
mune
rāma
vākyaṃ
ca
_idam
uvāca
ha
/3/
Verse: 4
Halfverse: a
na
me
'sti
mātā
na
pitā
jñātayo
bāndʰavāḥ
kutaḥ
na
me
_asti
mātā
na
pitā
jñātayo
bāndʰavāḥ
kutaḥ
/
Halfverse: c
trātum
arhasi
māṃ
saumya
dʰarmeṇa
munipuṃgava
trātum
arhasi
māṃ
saumya
dʰarmeṇa
muni-puṃgava
/4/
Verse: 5
Halfverse: a
trātā
tvaṃ
hi
muniśreṣṭʰa
sarveṣāṃ
tvaṃ
hi
bʰāvanaḥ
trātā
tvaṃ
hi
muni-śreṣṭʰa
sarveṣāṃ
tvaṃ
hi
bʰāvanaḥ
/
Halfverse: c
rājā
ca
kr̥takāryaḥ
syād
ahaṃ
dīrgʰāyur
avyayaḥ
rājā
ca
kr̥ta-kāryaḥ
syād
ahaṃ
dīrgʰa
_āyur
avyayaḥ
/5/
Verse: 6
Halfverse: a
svargalokam
upāśnīyāṃ
tapas
taptvā
hy
anuttamam
svarga-lokam
upāśnīyāṃ
tapas
taptvā
hy
anuttamam
/
Halfverse: c
sa
me
nātʰo
hy
anātʰasya
bʰava
bʰavyena
cetasā
sa
me
nātʰo
hy
anātʰasya
bʰava
bʰavyena
cetasā
/
Halfverse: e
piteva
putraṃ
dʰarmātmaṃs
trātum
arhasi
kilbiṣāt
pitā
_iva
putraṃ
dʰarma
_ātmaṃs
trātum
arhasi
kilbiṣāt
/6/
Verse: 7
Halfverse: a
tasya
tadvacanaṃ
śrutvā
viśvāmitro
mahātapāḥ
tasya
tad-vacanaṃ
śrutvā
viśvāmitro
mahā-tapāḥ
/
Halfverse: c
sāntvayitvā
bahuvidʰaṃ
putrān
idam
uvāca
ha
sāntvayitvā
bahu-vidʰaṃ
putrān
idam
uvāca
ha
/7/
Verse: 8
Halfverse: a
yatkr̥te
pitaraḥ
putrāñ
janayanti
śubʰārtʰinaḥ
yat-kr̥te
pitaraḥ
putrān
janayanti
śubʰa
_artʰinaḥ
/
Halfverse: c
paralokahitārtʰāya
tasya
kālo
'yam
āgataḥ
para-loka-hita
_artʰāya
tasya
kālo
_ayam
āgataḥ
/8/
Verse: 9
Halfverse: a
ayaṃ
munisuto
bālo
mattaḥ
śaraṇam
iccʰati
ayaṃ
muni-suto
bālo
mattaḥ
śaraṇam
iccʰati
/
Halfverse: c
asya
jīvitamātreṇa
priyaṃ
kuruta
putrakāḥ
asya
jīvita-mātreṇa
priyaṃ
kuruta
putrakāḥ
/9/
Verse: 10
Halfverse: a
sarve
sukr̥takarmāṇaḥ
sarve
dʰarmaparāyaṇāḥ
sarve
sukr̥ta-karmāṇaḥ
sarve
dʰarma-parāyaṇāḥ
/
Halfverse: c
paśubʰūtā
narendrasya
tr̥ptim
agneḥ
prayaccʰata
paśu-bʰūtā
nara
_indrasya
tr̥ptim
agneḥ
prayaccʰata
/
Verse: 11
Halfverse: a
nātʰavāṃś
ca
śunaḥśepo
yajñaś
cāvigʰnato
bʰavet
nātʰavāṃś
ca
śunaḥ-śepo
yajñaś
ca
_avigʰnato
bʰavet
/
Halfverse: c
devatās
tarpitāś
ca
syur
mama
cāpi
kr̥taṃ
vacaḥ
devatās
tarpitāś
ca
syur
mama
ca
_api
kr̥taṃ
vacaḥ
/11/
Verse: 12
Halfverse: a
munes
tu
vacanaṃ
śrutvā
madʰuṣyandādayaḥ
sutāḥ
munes
tu
vacanaṃ
śrutvā
madʰu-ṣyanda
_ādayaḥ
sutāḥ
/
Halfverse: c
sābʰimānaṃ
naraśreṣṭʰa
salīlam
idam
abruvan
sābʰimānaṃ
nara-śreṣṭʰa
salīlam
idam
abruvan
/12/
Verse: 13
Halfverse: a
katʰam
ātmasutān
hitvā
trāyase
'nyasutaṃ
vibʰo
katʰam
ātma-sutān
hitvā
trāyase
_anya-sutaṃ
vibʰo
/
Halfverse: c
akāryam
iva
paśyāmaḥ
śvamāṃsam
iva
bʰojane
akāryam
iva
paśyāmaḥ
śva-māṃsam
iva
bʰojane
/13/
Verse: 14
Halfverse: a
teṣāṃ
tad
vacanaṃ
śrutvā
putrāṇāṃ
munipuṃgavaḥ
teṣāṃ
tad
vacanaṃ
śrutvā
putrāṇāṃ
muni-puṃgavaḥ
/
Halfverse: c
krodʰasaṃraktanayano
vyāhartum
upacakrame
krodʰa-saṃrakta-nayano
vyāhartum
upacakrame
/14/
Verse: 15
Halfverse: a
niḥsādʰvasam
idaṃ
proktaṃ
dʰarmād
api
vigarhitam
niḥsādʰvasam
idaṃ
proktaṃ
dʰarmād
api
vigarhitam
/
Halfverse: c
atikramya
tu
madvākyaṃ
dāruṇaṃ
romaharṣaṇam
atikramya
tu
mad-vākyaṃ
dāruṇaṃ
roma-harṣaṇam
/15/
Verse: 16
Halfverse: a
śvamāṃsabʰojinaḥ
sarve
vāsiṣṭʰā
iva
jātiṣu
śva-māṃsa-bʰojinaḥ
sarve
vāsiṣṭʰā
iva
jātiṣu
/
Halfverse: c
pūrṇaṃ
varṣasahasraṃ
tu
pr̥tʰivyām
anuvatsyatʰa
pūrṇaṃ
varṣa-sahasraṃ
tu
pr̥tʰivyām
anuvatsyatʰa
/16/
Verse: 17
Halfverse: a
kr̥tvā
śāpasamāyuktān
putrān
munivaras
tadā
kr̥tvā
śāpa-samāyuktān
putrān
muni-varas
tadā
/
Halfverse: c
śunaḥśepam
uvācārtaṃ
kr̥tvā
rakṣāṃ
nirāmayām
śunaḥ-śepam
uvāca
_ārtaṃ
kr̥tvā
rakṣāṃ
nirāmayām
/17/
Verse: 18
Halfverse: a
pavitrapāśair
āsakto
raktamālyānulepanaḥ
pavitra-pāśair
āsakto
rakta-mālya
_anulepanaḥ
/
Halfverse: c
vaiṣṇavaṃ
yūpam
āsādya
vāgbʰir
agnim
udāhara
vaiṣṇavaṃ
yūpam
āsādya
vāgbʰir
agnim
udāhara
/18/
Verse: 19
Halfverse: a
ime
tu
gātʰe
dve
divye
gāyetʰā
muniputraka
ime
tu
gātʰe
dve
divye
gāyetʰā
muni-putraka
/
Halfverse: c
ambarīṣasya
yajñe
'smiṃs
tataḥ
siddʰim
avāpsyasi
ambarīṣasya
yajñe
_asmiṃs
tataḥ
siddʰim
avāpsyasi
/19/
Verse: 20
Halfverse: a
śunaḥśepo
gr̥hītvā
te
dve
gātʰe
susamāhitaḥ
śunaḥ-śepo
gr̥hītvā
te
dve
gātʰe
susamāhitaḥ
/
Halfverse: c
tvarayā
rājasiṃhaṃ
tam
ambarīṣam
uvāca
ha
tvarayā
rāja-siṃhaṃ
tam
ambarīṣam
uvāca
ha
/20/
Verse: 21
Halfverse: a
rājasiṃha
mahāsattva
śīgʰraṃ
gaccʰāvahe
sadaḥ
rāja-siṃha
mahā-sattva
śīgʰraṃ
gaccʰāvahe
sadaḥ
/
Halfverse: c
nivartayasva
rājendra
dīkṣāṃ
ca
samupāhara
nivartayasva
rāja
_indra
dīkṣāṃ
ca
samupāhara
/21/
Verse: 22
Halfverse: a
tad
vākyam
r̥ṣiputrasya
śrutvā
harṣaṃ
samutsukaḥ
tad
vākyam
r̥ṣi-putrasya
śrutvā
harṣaṃ
samutsukaḥ
/
Halfverse: c
jagāma
nr̥patiḥ
śīgʰraṃ
yajñavāṭam
atandritaḥ
jagāma
nr̥-patiḥ
śīgʰraṃ
yajña-vāṭam
atandritaḥ
/22/
Verse: 23
Halfverse: a
sadasyānumate
rājā
pavitrakr̥talakṣaṇam
sadasya
_anumate
rājā
pavitra-kr̥ta-lakṣaṇam
/
Halfverse: c
paśuṃ
raktāmbaraṃ
kr̥tvā
yūpe
taṃ
samabandʰayat
paśuṃ
rakta
_ambaraṃ
kr̥tvā
yūpe
taṃ
samabandʰayat
/23/
Verse: 24
Halfverse: a
sa
baddʰo
vāgbʰir
agryābʰir
abʰituṣṭāva
vai
surau
sa
baddʰo
vāgbʰir
agryābʰir
abʰituṣṭāva
vai
surau
/
Halfverse: c
indram
indrānujaṃ
caiva
yatʰāvan
muniputrakaḥ
indram
indra
_anujaṃ
caiva
yatʰāvan
muni-putrakaḥ
/24/
Verse: 25
Halfverse: a
tataḥ
prītaḥ
sahasrākṣo
rahasyastutitarpitaḥ
tataḥ
prītaḥ
sahasra
_akṣo
rahasya-stuti-tarpitaḥ
/
Halfverse: c
dīrgʰam
āyus
tadā
prādāc
cʰunaḥśepāya
rāgʰava
dīrgʰam
āyus
tadā
prādāt
śunaḥ-śepāya
rāgʰava
/25/
Verse: 26
Halfverse: a
sa
ca
rājā
naraśreṣṭʰa
yajñasya
ca
samāptavān
sa
ca
rājā
nara-śreṣṭʰa
yajñasya
ca
samāptavān
/
Halfverse: c
pʰalaṃ
bahuguṇaṃ
rāma
sahasrākṣaprasādajam
pʰalaṃ
bahu-guṇaṃ
rāma
sahasra
_akṣa-prasādajam
/26/
Verse: 27
Halfverse: a
viśvāmitro
'pi
dʰarmātmā
bʰūyas
tepe
mahātapāḥ
viśvāmitro
_api
dʰarma
_ātmā
bʰūyas
tepe
mahā-tapāḥ
/
Halfverse: c
puṣkareṣu
naraśreṣṭʰa
daśavarṣaśatāni
ca
puṣkareṣu
nara-śreṣṭʰa
daśa-varṣa-śatāni
ca
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.