TITUS
Ramayana
Part No. 61
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1 
Halfverse: a    śunaḥśepaṃ naraśreṣṭʰa   gr̥hītvā tu mahāyaśāḥ
   
śunaḥ-śepaṃ nara-śreṣṭʰa   gr̥hītvā tu mahā-yaśāḥ /
Halfverse: c    
vyaśrāmyat puṣkare rājā   madʰyāhne ragʰunandana
   
vyaśrāmyat puṣkare rājā   madʰya_ahne ragʰu-nandana /1/

Verse: 2 
Halfverse: a    
tasya viśramamāṇasya   śunaḥśepo mahāyaśāḥ
   
tasya viśramamāṇasya   śunaḥ-śepo mahā-yaśāḥ /
Halfverse: c    
puṣkaraṃ śreṣṭʰam āgamya   viśvāmitraṃ dadarśa ha
   
puṣkaraṃ śreṣṭʰam āgamya   viśvāmitraṃ dadarśa ha /2/

Verse: 3 
Halfverse: a    
viṣaṇṇavadano dīnas   tr̥ṣṇayā ca śrameṇa ca
   
viṣaṇṇa-vadano dīnas   tr̥ṣṇayā ca śrameṇa ca /
Halfverse: c    
papātāṅke mune rāma   vākyaṃ cedam uvāca ha
   
papāta_aṅke mune rāma   vākyaṃ ca_idam uvāca ha /3/

Verse: 4 
Halfverse: a    
na me 'sti mātā na pitā   jñātayo bāndʰavāḥ kutaḥ
   
na me_asti mātā na pitā   jñātayo bāndʰavāḥ kutaḥ /
Halfverse: c    
trātum arhasi māṃ saumya   dʰarmeṇa munipuṃgava
   
trātum arhasi māṃ saumya   dʰarmeṇa muni-puṃgava /4/

Verse: 5 
Halfverse: a    
trātā tvaṃ hi muniśreṣṭʰa   sarveṣāṃ tvaṃ hi bʰāvanaḥ
   
trātā tvaṃ hi muni-śreṣṭʰa   sarveṣāṃ tvaṃ hi bʰāvanaḥ /
Halfverse: c    
rājā ca kr̥takāryaḥ syād   ahaṃ dīrgʰāyur avyayaḥ
   
rājā ca kr̥ta-kāryaḥ syād   ahaṃ dīrgʰa_āyur avyayaḥ /5/

Verse: 6 
Halfverse: a    
svargalokam upāśnīyāṃ   tapas taptvā hy anuttamam
   
svarga-lokam upāśnīyāṃ   tapas taptvā hy anuttamam /
Halfverse: c    
sa me nātʰo hy anātʰasya   bʰava bʰavyena cetasā
   
sa me nātʰo hy anātʰasya   bʰava bʰavyena cetasā /
Halfverse: e    
piteva putraṃ dʰarmātmaṃs   trātum arhasi kilbiṣāt
   
pitā_iva putraṃ dʰarma_ātmaṃs   trātum arhasi kilbiṣāt /6/

Verse: 7 
Halfverse: a    
tasya tadvacanaṃ śrutvā   viśvāmitro mahātapāḥ
   
tasya tad-vacanaṃ śrutvā   viśvāmitro mahā-tapāḥ /
Halfverse: c    
sāntvayitvā bahuvidʰaṃ   putrān idam uvāca ha
   
sāntvayitvā bahu-vidʰaṃ   putrān idam uvāca ha /7/

Verse: 8 
Halfverse: a    
yatkr̥te pitaraḥ putrāñ   janayanti śubʰārtʰinaḥ
   
yat-kr̥te pitaraḥ putrān   janayanti śubʰa_artʰinaḥ /
Halfverse: c    
paralokahitārtʰāya   tasya kālo 'yam āgataḥ
   
para-loka-hita_artʰāya   tasya kālo_ayam āgataḥ /8/

Verse: 9 
Halfverse: a    
ayaṃ munisuto bālo   mattaḥ śaraṇam iccʰati
   
ayaṃ muni-suto bālo   mattaḥ śaraṇam iccʰati /
Halfverse: c    
asya jīvitamātreṇa   priyaṃ kuruta putrakāḥ
   
asya jīvita-mātreṇa   priyaṃ kuruta putrakāḥ /9/

Verse: 10 
Halfverse: a    
sarve sukr̥takarmāṇaḥ   sarve dʰarmaparāyaṇāḥ
   
sarve sukr̥ta-karmāṇaḥ   sarve dʰarma-parāyaṇāḥ /
Halfverse: c    
paśubʰūtā narendrasya   tr̥ptim agneḥ prayaccʰata
   
paśu-bʰūtā nara_indrasya   tr̥ptim agneḥ prayaccʰata /

Verse: 11 
Halfverse: a    
nātʰavāṃś ca śunaḥśepo   yajñaś cāvigʰnato bʰavet
   
nātʰavāṃś ca śunaḥ-śepo   yajñaś ca_avigʰnato bʰavet /
Halfverse: c    
devatās tarpitāś ca syur   mama cāpi kr̥taṃ vacaḥ
   
devatās tarpitāś ca syur   mama ca_api kr̥taṃ vacaḥ /11/

Verse: 12 
Halfverse: a    
munes tu vacanaṃ śrutvā   madʰuṣyandādayaḥ sutāḥ
   
munes tu vacanaṃ śrutvā   madʰu-ṣyanda_ādayaḥ sutāḥ /
Halfverse: c    
sābʰimānaṃ naraśreṣṭʰa   salīlam idam abruvan
   
sābʰimānaṃ nara-śreṣṭʰa   salīlam idam abruvan /12/

Verse: 13 
Halfverse: a    
katʰam ātmasutān hitvā   trāyase 'nyasutaṃ vibʰo
   
katʰam ātma-sutān hitvā   trāyase_anya-sutaṃ vibʰo /
Halfverse: c    
akāryam iva paśyāmaḥ   śvamāṃsam iva bʰojane
   
akāryam iva paśyāmaḥ   śva-māṃsam iva bʰojane /13/

Verse: 14 
Halfverse: a    
teṣāṃ tad vacanaṃ śrutvā   putrāṇāṃ munipuṃgavaḥ
   
teṣāṃ tad vacanaṃ śrutvā   putrāṇāṃ muni-puṃgavaḥ /
Halfverse: c    
krodʰasaṃraktanayano   vyāhartum upacakrame
   
krodʰa-saṃrakta-nayano   vyāhartum upacakrame /14/

Verse: 15 
Halfverse: a    
niḥsādʰvasam idaṃ proktaṃ   dʰarmād api vigarhitam
   
niḥsādʰvasam idaṃ proktaṃ   dʰarmād api vigarhitam /
Halfverse: c    
atikramya tu madvākyaṃ   dāruṇaṃ romaharṣaṇam
   
atikramya tu mad-vākyaṃ   dāruṇaṃ roma-harṣaṇam /15/

Verse: 16 
Halfverse: a    
śvamāṃsabʰojinaḥ sarve   vāsiṣṭʰā iva jātiṣu
   
śva-māṃsa-bʰojinaḥ sarve   vāsiṣṭʰā iva jātiṣu /
Halfverse: c    
pūrṇaṃ varṣasahasraṃ tu   pr̥tʰivyām anuvatsyatʰa
   
pūrṇaṃ varṣa-sahasraṃ tu   pr̥tʰivyām anuvatsyatʰa /16/

Verse: 17 
Halfverse: a    
kr̥tvā śāpasamāyuktān   putrān munivaras tadā
   
kr̥tvā śāpa-samāyuktān   putrān muni-varas tadā /
Halfverse: c    
śunaḥśepam uvācārtaṃ   kr̥tvā rakṣāṃ nirāmayām
   
śunaḥ-śepam uvāca_ārtaṃ   kr̥tvā rakṣāṃ nirāmayām /17/

Verse: 18 
Halfverse: a    
pavitrapāśair āsakto   raktamālyānulepanaḥ
   
pavitra-pāśair āsakto   rakta-mālya_anulepanaḥ /
Halfverse: c    
vaiṣṇavaṃ yūpam āsādya   vāgbʰir agnim udāhara
   
vaiṣṇavaṃ yūpam āsādya   vāgbʰir agnim udāhara /18/

Verse: 19 
Halfverse: a    
ime tu gātʰe dve divye   gāyetʰā muniputraka
   
ime tu gātʰe dve divye   gāyetʰā muni-putraka /
Halfverse: c    
ambarīṣasya yajñe 'smiṃs   tataḥ siddʰim avāpsyasi
   
ambarīṣasya yajñe_asmiṃs   tataḥ siddʰim avāpsyasi /19/

Verse: 20 
Halfverse: a    
śunaḥśepo gr̥hītvā te   dve gātʰe susamāhitaḥ
   
śunaḥ-śepo gr̥hītvā te   dve gātʰe susamāhitaḥ /
Halfverse: c    
tvarayā rājasiṃhaṃ tam   ambarīṣam uvāca ha
   
tvarayā rāja-siṃhaṃ tam   ambarīṣam uvāca ha /20/

Verse: 21 
Halfverse: a    
rājasiṃha mahāsattva   śīgʰraṃ gaccʰāvahe sadaḥ
   
rāja-siṃha mahā-sattva   śīgʰraṃ gaccʰāvahe sadaḥ /
Halfverse: c    
nivartayasva rājendra   dīkṣāṃ ca samupāhara
   
nivartayasva rāja_indra   dīkṣāṃ ca samupāhara /21/

Verse: 22 
Halfverse: a    
tad vākyam r̥ṣiputrasya   śrutvā harṣaṃ samutsukaḥ
   
tad vākyam r̥ṣi-putrasya   śrutvā harṣaṃ samutsukaḥ /
Halfverse: c    
jagāma nr̥patiḥ śīgʰraṃ   yajñavāṭam atandritaḥ
   
jagāma nr̥-patiḥ śīgʰraṃ   yajña-vāṭam atandritaḥ /22/

Verse: 23 
Halfverse: a    
sadasyānumate rājā   pavitrakr̥talakṣaṇam
   
sadasya_anumate rājā   pavitra-kr̥ta-lakṣaṇam /
Halfverse: c    
paśuṃ raktāmbaraṃ kr̥tvā   yūpe taṃ samabandʰayat
   
paśuṃ rakta_ambaraṃ kr̥tvā   yūpe taṃ samabandʰayat /23/

Verse: 24 
Halfverse: a    
sa baddʰo vāgbʰir agryābʰir   abʰituṣṭāva vai surau
   
sa baddʰo vāgbʰir agryābʰir   abʰituṣṭāva vai surau /
Halfverse: c    
indram indrānujaṃ caiva   yatʰāvan muniputrakaḥ
   
indram indra_anujaṃ caiva   yatʰāvan muni-putrakaḥ /24/

Verse: 25 
Halfverse: a    
tataḥ prītaḥ sahasrākṣo   rahasyastutitarpitaḥ
   
tataḥ prītaḥ sahasra_akṣo   rahasya-stuti-tarpitaḥ /
Halfverse: c    
dīrgʰam āyus tadā prādāc   cʰunaḥśepāya rāgʰava
   
dīrgʰam āyus tadā prādāt   śunaḥ-śepāya rāgʰava /25/

Verse: 26 
Halfverse: a    
sa ca rājā naraśreṣṭʰa   yajñasya ca samāptavān
   
sa ca rājā nara-śreṣṭʰa   yajñasya ca samāptavān /
Halfverse: c    
pʰalaṃ bahuguṇaṃ rāma   sahasrākṣaprasādajam
   
pʰalaṃ bahu-guṇaṃ rāma   sahasra_akṣa-prasādajam /26/

Verse: 27 
Halfverse: a    
viśvāmitro 'pi dʰarmātmā   bʰūyas tepe mahātapāḥ
   
viśvāmitro_api dʰarma_ātmā   bʰūyas tepe mahā-tapāḥ /
Halfverse: c    
puṣkareṣu naraśreṣṭʰa   daśavarṣaśatāni ca
   
puṣkareṣu nara-śreṣṭʰa   daśa-varṣa-śatāni ca /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.