TITUS
Ramayana
Part No. 62
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1 
Halfverse: a    pūrṇe varṣasahasre tu   vratasnātaṃ mahāmunim
   
pūrṇe varṣa-sahasre tu   vrata-snātaṃ mahā-munim /
Halfverse: c    
abʰyāgaccʰan surāḥ sarve   tapaḥpʰalacikīrṣavaḥ
   
abʰyāgaccʰan surāḥ sarve   tapaḥ-pʰala-cikīrṣavaḥ /1/

Verse: 2 
Halfverse: a    
abravīt sumahātejā   brahmā suruciraṃ vacaḥ
   
abravīt sumahā-tejā   brahmā suruciraṃ vacaḥ /
Halfverse: c    
r̥ṣis tvam asi bʰadraṃ te   svārjitaiḥ karmabʰiḥ śubʰaiḥ
   
r̥ṣis tvam asi bʰadraṃ te   sva_arjitaiḥ karmabʰiḥ śubʰaiḥ /2/

Verse: 3 
Halfverse: a    
tam evam uktvā deveśas   tridivaṃ punar abʰyagāt
   
tam evam uktvā deva_īśas   tridivaṃ punar abʰyagāt /
Halfverse: c    
viśvāmitro mahātejā   bʰūyas tepe mahat tapaḥ
   
viśvāmitro mahā-tejā   bʰūyas tepe mahat tapaḥ /3/

Verse: 4 
Halfverse: a    
tataḥ kālena mahatā   menakā paramāpsarāḥ
   
tataḥ kālena mahatā   menakā parama_apsarāḥ /
Halfverse: c    
puṣkareṣu naraśreṣṭʰa   snātuṃ samupacakrame
   
puṣkareṣu nara-śreṣṭʰa   snātuṃ samupacakrame /4/

Verse: 5 
Halfverse: a    
tāṃ dadarśa mahātejā   menakāṃ kuśikātmajaḥ
   
tāṃ dadarśa mahā-tejā   menakāṃ kuśika_ātmajaḥ /
Halfverse: c    
rūpeṇāpratimāṃ tatra   vidyutaṃ jalade yatʰā
   
rūpeṇa_apratimāṃ tatra   vidyutaṃ jalade yatʰā /5/

Verse: 6 
Halfverse: a    
dr̥ṣṭvā kandarpavaśago   munis tām idam abravīt
   
dr̥ṣṭvā kandarpa-vaśago   munis tām idam abravīt /
Halfverse: c    
apsaraḥ svāgataṃ te 'stu   vasa ceha mamāśrame
   
apsaraḥ svāgataṃ te_astu   vasa ca_iha mama_āśrame /
Halfverse: e    
anugr̥hṇīṣva bʰadraṃ te   madanena sumohitam
   
anugr̥hṇīṣva bʰadraṃ te   madanena sumohitam /6/

Verse: 7 
Halfverse: a    
ity uktā varārohā   tatrāvāsam atʰākarot
   
ity uktā vara_ārohā   tatra_āvāsam atʰa_akarot /
Halfverse: c    
tapaso hi mahāvigʰno   viśvāmitram upāgataḥ
   
tapaso hi mahā-vigʰno   viśvāmitram upāgataḥ /7/

Verse: 8 
Halfverse: a    
tasyāṃ vasantyāṃ varṣāṇi   pañca pañca ca rāgʰava
   
tasyāṃ vasantyāṃ varṣāṇi   pañca pañca ca rāgʰava /
Halfverse: c    
viśvāmitrāśrame saumya   sukʰena vyaticakramuḥ
   
viśvāmitra_āśrame saumya   sukʰena vyaticakramuḥ /8/

Verse: 9 
Halfverse: a    
atʰa kāle gate tasmin   viśvāmitro mahāmuniḥ
   
atʰa kāle gate tasmin   viśvāmitro mahā-muniḥ /
Halfverse: c    
savrīḍa iva saṃvr̥ttaś   cintāśokaparāyaṇaḥ
   
savrīḍa iva saṃvr̥ttaś   cintā-śoka-parāyaṇaḥ /9/

Verse: 10 
Halfverse: a    
buddʰir muneḥ samutpannā   sāmarṣā ragʰunandana
   
buddʰir muneḥ samutpannā   sa_amarṣā ragʰu-nandana /
Halfverse: c    
sarvaṃ surāṇāṃ karmaitat   tapo'paharaṇaṃ mahat
   
sarvaṃ surāṇāṃ karma_etat   tapo_apaharaṇaṃ mahat /10/

Verse: 11 
Halfverse: a    
ahorātrāpadeśena   gatāḥ saṃvatsarā daśa
   
aho-rātra_apadeśena   gatāḥ saṃvatsarā daśa /
Halfverse: c    
kāmamohābʰibʰūtasya   vigʰno 'yaṃ pratyupastʰitaḥ
   
kāma-moha_abʰibʰūtasya   vigʰno_ayaṃ pratyupastʰitaḥ /11/

Verse: 12 
Halfverse: a    
viniḥśvasan munivaraḥ   paścāt tāpena duḥkʰitaḥ
   
viniḥśvasan muni-varaḥ   paścāt tāpena duḥkʰitaḥ /12/ {ab only}

Verse: 13 
Halfverse: a    
bʰītām apsarasaṃ dr̥ṣṭvā   vepantīṃ prāñjaliṃ stʰitām
   
bʰītām apsarasaṃ dr̥ṣṭvā   vepantīṃ prāñjaliṃ stʰitām /
Halfverse: c    
menakāṃ madʰurair vākyair   visr̥jya kuśikātmajaḥ
   
menakāṃ madʰurair vākyair   visr̥jya kuśika_ātmajaḥ /
Halfverse: e    
uttaraṃ parvataṃ rāma   viśvāmitro jagāma ha
   
uttaraṃ parvataṃ rāma   viśvāmitro jagāma ha /13/

Verse: 14 
Halfverse: a    
sa kr̥tvā naiṣṭʰikīṃ buddʰiṃ   jetukāmo mahāyaśāḥ
   
sa kr̥tvā naiṣṭʰikīṃ buddʰiṃ   jetu-kāmo mahā-yaśāḥ /
Halfverse: c    
kauśikītīram āsādya   tapas tepe sudāruṇam
   
kauśikī-tīram āsādya   tapas tepe sudāruṇam /14/

Verse: 15 
Halfverse: a    
tasya varṣasahasraṃ tu   gʰoraṃ tapa upāsataḥ
   
tasya varṣa-sahasraṃ tu   gʰoraṃ tapa upāsataḥ /
Halfverse: c    
uttare parvate rāma   devatānām abʰūd bʰayam
   
uttare parvate rāma   devatānām abʰūd bʰayam /15/

Verse: 16 
Halfverse: a    
amantrayan samāgamya   sarve sarṣigaṇāḥ surāḥ
   
amantrayan samāgamya   sarve sarṣi-gaṇāḥ surāḥ /
Halfverse: c    
maharṣiśabdaṃ labʰatāṃ   sādʰv ayaṃ kuśikātmajaḥ
   
maharṣi-śabdaṃ labʰatāṃ   sādʰv ayaṃ kuśika_ātmajaḥ /16/

Verse: 17 
Halfverse: a    
devatānāṃ vacaḥ śrutvā   sarvalokapitāmahaḥ
   
devatānāṃ vacaḥ śrutvā   sarva-loka-pitāmahaḥ /
Halfverse: c    
abravīn madʰuraṃ vākyaṃ   viśvāmitraṃ tapodʰanam
   
abravīn madʰuraṃ vākyaṃ   viśvāmitraṃ tapo-dʰanam /17/

Verse: 18 
Halfverse: a    
maharṣe svāgataṃ vatsa   tapasogreṇa toṣitaḥ
   
maharṣe svāgataṃ vatsa   tapasā_ugreṇa toṣitaḥ /
Halfverse: c    
mahattvam r̥ṣimukʰyatvaṃ   dadāmi tava kauśika
   
mahattvam r̥ṣi-mukʰyatvaṃ   dadāmi tava kauśika /18/

Verse: 19 
Halfverse: a    
brahmaṇaḥ sa vacaḥ śrutvā   viśvāmitras tapodʰanaḥ
   
brahmaṇaḥ sa vacaḥ śrutvā   viśvāmitras tapo-dʰanaḥ /
Halfverse: c    
prāñjaliḥ praṇato bʰūtvā   pratyuvāca pitāmaham
   
prāñjaliḥ praṇato bʰūtvā   pratyuvāca pitāmaham /19/

Verse: 20 
Halfverse: a    
brahmarṣi śabdam atulaṃ   svārjitaiḥ karmabʰiḥ śubʰaiḥ
   
brahmarṣi śabdam atulaṃ   sva_arjitaiḥ karmabʰiḥ śubʰaiḥ /
Halfverse: c    
yadi me bʰagavān āha   tato 'haṃ vijitendriyaḥ
   
yadi me bʰagavān āha   tato_ahaṃ vijita_indriyaḥ /20/

Verse: 21 
Halfverse: a    
tam uvāca tato brahmā   na tāvat tvaṃ jitendriyaḥ
   
tam uvāca tato brahmā   na tāvat tvaṃ jita_indriyaḥ /
Halfverse: c    
yatasva muniśārdūla   ity uktvā tridivaṃ gataḥ
   
yatasva muni-śārdūla   ity uktvā tridivaṃ gataḥ /21/

Verse: 22 
Halfverse: a    
viprastʰiteṣu deveṣu   viśvāmitro mahāmuniḥ
   
viprastʰiteṣu deveṣu   viśvāmitro mahā-muniḥ /
Halfverse: c    
ūrdʰvabāhur nirālambo   vāyubʰakṣas tapaś caran
   
ūrdʰva-bāhur nirālambo   vāyu-bʰakṣas tapaś caran /22/

Verse: 23 
Halfverse: a    
dʰarme pañcatapā bʰūtvā   varṣāsv ākāśasaṃśrayaḥ
   
dʰarme pañca-tapā bʰūtvā   varṣāsv ākāśa-saṃśrayaḥ /
Halfverse: c    
śiśire salilastʰāyī   rātryahāni tapodʰanaḥ
   
śiśire salila-stʰāyī   rātry-ahāni tapo-dʰanaḥ /23/

Verse: 24 
Halfverse: a    
evaṃ varṣasahasraṃ hi   tapo gʰoram upāgamat
   
evaṃ varṣa-sahasraṃ hi   tapo gʰoram upāgamat /24/
Halfverse: c    
tasmin saṃtapyamāne tu   viśvāmitre mahāmunau
   
tasmin saṃtapyamāne tu   viśvāmitre mahā-munau /

Verse: 25 
Halfverse: a    
saṃbʰramaḥ sumahān āsīt   surāṇāṃ vāsavasya ca
   
saṃbʰramaḥ sumahān āsīt   surāṇāṃ vāsavasya ca /25/
Halfverse: c    
rambʰām apsarasaṃ śakraḥ   saha sarvair marudgaṇaiḥ
   
rambʰām apsarasaṃ śakraḥ   saha sarvair marud-gaṇaiḥ /

Verse: 26 
Halfverse: a    
uvācātmahitaṃ vākyam   ahitaṃ kauśikasya ca
   
uvāca_ātma-hitaṃ vākyam   ahitaṃ kauśikasya ca /26/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.