TITUS
Ramayana
Part No. 62
Chapter: 62
Adhyāya
62
Verse: 1
Halfverse: a
pūrṇe
varṣasahasre
tu
vratasnātaṃ
mahāmunim
pūrṇe
varṣa-sahasre
tu
vrata-snātaṃ
mahā-munim
/
Halfverse: c
abʰyāgaccʰan
surāḥ
sarve
tapaḥpʰalacikīrṣavaḥ
abʰyāgaccʰan
surāḥ
sarve
tapaḥ-pʰala-cikīrṣavaḥ
/1/
Verse: 2
Halfverse: a
abravīt
sumahātejā
brahmā
suruciraṃ
vacaḥ
abravīt
sumahā-tejā
brahmā
suruciraṃ
vacaḥ
/
Halfverse: c
r̥ṣis
tvam
asi
bʰadraṃ
te
svārjitaiḥ
karmabʰiḥ
śubʰaiḥ
r̥ṣis
tvam
asi
bʰadraṃ
te
sva
_arjitaiḥ
karmabʰiḥ
śubʰaiḥ
/2/
Verse: 3
Halfverse: a
tam
evam
uktvā
deveśas
tridivaṃ
punar
abʰyagāt
tam
evam
uktvā
deva
_īśas
tridivaṃ
punar
abʰyagāt
/
Halfverse: c
viśvāmitro
mahātejā
bʰūyas
tepe
mahat
tapaḥ
viśvāmitro
mahā-tejā
bʰūyas
tepe
mahat
tapaḥ
/3/
Verse: 4
Halfverse: a
tataḥ
kālena
mahatā
menakā
paramāpsarāḥ
tataḥ
kālena
mahatā
menakā
parama
_apsarāḥ
/
Halfverse: c
puṣkareṣu
naraśreṣṭʰa
snātuṃ
samupacakrame
puṣkareṣu
nara-śreṣṭʰa
snātuṃ
samupacakrame
/4/
Verse: 5
Halfverse: a
tāṃ
dadarśa
mahātejā
menakāṃ
kuśikātmajaḥ
tāṃ
dadarśa
mahā-tejā
menakāṃ
kuśika
_ātmajaḥ
/
Halfverse: c
rūpeṇāpratimāṃ
tatra
vidyutaṃ
jalade
yatʰā
rūpeṇa
_apratimāṃ
tatra
vidyutaṃ
jalade
yatʰā
/5/
Verse: 6
Halfverse: a
dr̥ṣṭvā
kandarpavaśago
munis
tām
idam
abravīt
dr̥ṣṭvā
kandarpa-vaśago
munis
tām
idam
abravīt
/
Halfverse: c
apsaraḥ
svāgataṃ
te
'stu
vasa
ceha
mamāśrame
apsaraḥ
svāgataṃ
te
_astu
vasa
ca
_iha
mama
_āśrame
/
Halfverse: e
anugr̥hṇīṣva
bʰadraṃ
te
madanena
sumohitam
anugr̥hṇīṣva
bʰadraṃ
te
madanena
sumohitam
/6/
Verse: 7
Halfverse: a
ity
uktā
sā
varārohā
tatrāvāsam
atʰākarot
ity
uktā
sā
vara
_ārohā
tatra
_āvāsam
atʰa
_akarot
/
Halfverse: c
tapaso
hi
mahāvigʰno
viśvāmitram
upāgataḥ
tapaso
hi
mahā-vigʰno
viśvāmitram
upāgataḥ
/7/
Verse: 8
Halfverse: a
tasyāṃ
vasantyāṃ
varṣāṇi
pañca
pañca
ca
rāgʰava
tasyāṃ
vasantyāṃ
varṣāṇi
pañca
pañca
ca
rāgʰava
/
Halfverse: c
viśvāmitrāśrame
saumya
sukʰena
vyaticakramuḥ
viśvāmitra
_āśrame
saumya
sukʰena
vyaticakramuḥ
/8/
Verse: 9
Halfverse: a
atʰa
kāle
gate
tasmin
viśvāmitro
mahāmuniḥ
atʰa
kāle
gate
tasmin
viśvāmitro
mahā-muniḥ
/
Halfverse: c
savrīḍa
iva
saṃvr̥ttaś
cintāśokaparāyaṇaḥ
savrīḍa
iva
saṃvr̥ttaś
cintā-śoka-parāyaṇaḥ
/9/
Verse: 10
Halfverse: a
buddʰir
muneḥ
samutpannā
sāmarṣā
ragʰunandana
buddʰir
muneḥ
samutpannā
sa
_amarṣā
ragʰu-nandana
/
Halfverse: c
sarvaṃ
surāṇāṃ
karmaitat
tapo'paharaṇaṃ
mahat
sarvaṃ
surāṇāṃ
karma
_etat
tapo
_apaharaṇaṃ
mahat
/10/
Verse: 11
Halfverse: a
ahorātrāpadeśena
gatāḥ
saṃvatsarā
daśa
aho-rātra
_apadeśena
gatāḥ
saṃvatsarā
daśa
/
Halfverse: c
kāmamohābʰibʰūtasya
vigʰno
'yaṃ
pratyupastʰitaḥ
kāma-moha
_abʰibʰūtasya
vigʰno
_ayaṃ
pratyupastʰitaḥ
/11/
Verse: 12
Halfverse: a
viniḥśvasan
munivaraḥ
paścāt
tāpena
duḥkʰitaḥ
viniḥśvasan
muni-varaḥ
paścāt
tāpena
duḥkʰitaḥ
/12/
{ab
only}
Verse: 13
Halfverse: a
bʰītām
apsarasaṃ
dr̥ṣṭvā
vepantīṃ
prāñjaliṃ
stʰitām
bʰītām
apsarasaṃ
dr̥ṣṭvā
vepantīṃ
prāñjaliṃ
stʰitām
/
Halfverse: c
menakāṃ
madʰurair
vākyair
visr̥jya
kuśikātmajaḥ
menakāṃ
madʰurair
vākyair
visr̥jya
kuśika
_ātmajaḥ
/
Halfverse: e
uttaraṃ
parvataṃ
rāma
viśvāmitro
jagāma
ha
uttaraṃ
parvataṃ
rāma
viśvāmitro
jagāma
ha
/13/
Verse: 14
Halfverse: a
sa
kr̥tvā
naiṣṭʰikīṃ
buddʰiṃ
jetukāmo
mahāyaśāḥ
sa
kr̥tvā
naiṣṭʰikīṃ
buddʰiṃ
jetu-kāmo
mahā-yaśāḥ
/
Halfverse: c
kauśikītīram
āsādya
tapas
tepe
sudāruṇam
kauśikī-tīram
āsādya
tapas
tepe
sudāruṇam
/14/
Verse: 15
Halfverse: a
tasya
varṣasahasraṃ
tu
gʰoraṃ
tapa
upāsataḥ
tasya
varṣa-sahasraṃ
tu
gʰoraṃ
tapa
upāsataḥ
/
Halfverse: c
uttare
parvate
rāma
devatānām
abʰūd
bʰayam
uttare
parvate
rāma
devatānām
abʰūd
bʰayam
/15/
Verse: 16
Halfverse: a
amantrayan
samāgamya
sarve
sarṣigaṇāḥ
surāḥ
amantrayan
samāgamya
sarve
sarṣi-gaṇāḥ
surāḥ
/
Halfverse: c
maharṣiśabdaṃ
labʰatāṃ
sādʰv
ayaṃ
kuśikātmajaḥ
maharṣi-śabdaṃ
labʰatāṃ
sādʰv
ayaṃ
kuśika
_ātmajaḥ
/16/
Verse: 17
Halfverse: a
devatānāṃ
vacaḥ
śrutvā
sarvalokapitāmahaḥ
devatānāṃ
vacaḥ
śrutvā
sarva-loka-pitāmahaḥ
/
Halfverse: c
abravīn
madʰuraṃ
vākyaṃ
viśvāmitraṃ
tapodʰanam
abravīn
madʰuraṃ
vākyaṃ
viśvāmitraṃ
tapo-dʰanam
/17/
Verse: 18
Halfverse: a
maharṣe
svāgataṃ
vatsa
tapasogreṇa
toṣitaḥ
maharṣe
svāgataṃ
vatsa
tapasā
_ugreṇa
toṣitaḥ
/
Halfverse: c
mahattvam
r̥ṣimukʰyatvaṃ
dadāmi
tava
kauśika
mahattvam
r̥ṣi-mukʰyatvaṃ
dadāmi
tava
kauśika
/18/
Verse: 19
Halfverse: a
brahmaṇaḥ
sa
vacaḥ
śrutvā
viśvāmitras
tapodʰanaḥ
brahmaṇaḥ
sa
vacaḥ
śrutvā
viśvāmitras
tapo-dʰanaḥ
/
Halfverse: c
prāñjaliḥ
praṇato
bʰūtvā
pratyuvāca
pitāmaham
prāñjaliḥ
praṇato
bʰūtvā
pratyuvāca
pitāmaham
/19/
Verse: 20
Halfverse: a
brahmarṣi
śabdam
atulaṃ
svārjitaiḥ
karmabʰiḥ
śubʰaiḥ
brahmarṣi
śabdam
atulaṃ
sva
_arjitaiḥ
karmabʰiḥ
śubʰaiḥ
/
Halfverse: c
yadi
me
bʰagavān
āha
tato
'haṃ
vijitendriyaḥ
yadi
me
bʰagavān
āha
tato
_ahaṃ
vijita
_indriyaḥ
/20/
Verse: 21
Halfverse: a
tam
uvāca
tato
brahmā
na
tāvat
tvaṃ
jitendriyaḥ
tam
uvāca
tato
brahmā
na
tāvat
tvaṃ
jita
_indriyaḥ
/
Halfverse: c
yatasva
muniśārdūla
ity
uktvā
tridivaṃ
gataḥ
yatasva
muni-śārdūla
ity
uktvā
tridivaṃ
gataḥ
/21/
Verse: 22
Halfverse: a
viprastʰiteṣu
deveṣu
viśvāmitro
mahāmuniḥ
viprastʰiteṣu
deveṣu
viśvāmitro
mahā-muniḥ
/
Halfverse: c
ūrdʰvabāhur
nirālambo
vāyubʰakṣas
tapaś
caran
ūrdʰva-bāhur
nirālambo
vāyu-bʰakṣas
tapaś
caran
/22/
Verse: 23
Halfverse: a
dʰarme
pañcatapā
bʰūtvā
varṣāsv
ākāśasaṃśrayaḥ
dʰarme
pañca-tapā
bʰūtvā
varṣāsv
ākāśa-saṃśrayaḥ
/
Halfverse: c
śiśire
salilastʰāyī
rātryahāni
tapodʰanaḥ
śiśire
salila-stʰāyī
rātry-ahāni
tapo-dʰanaḥ
/23/
Verse: 24
Halfverse: a
evaṃ
varṣasahasraṃ
hi
tapo
gʰoram
upāgamat
evaṃ
varṣa-sahasraṃ
hi
tapo
gʰoram
upāgamat
/24/
Halfverse: c
tasmin
saṃtapyamāne
tu
viśvāmitre
mahāmunau
tasmin
saṃtapyamāne
tu
viśvāmitre
mahā-munau
/
Verse: 25
Halfverse: a
saṃbʰramaḥ
sumahān
āsīt
surāṇāṃ
vāsavasya
ca
saṃbʰramaḥ
sumahān
āsīt
surāṇāṃ
vāsavasya
ca
/25/
Halfverse: c
rambʰām
apsarasaṃ
śakraḥ
saha
sarvair
marudgaṇaiḥ
rambʰām
apsarasaṃ
śakraḥ
saha
sarvair
marud-gaṇaiḥ
/
Verse: 26
Halfverse: a
uvācātmahitaṃ
vākyam
ahitaṃ
kauśikasya
ca
uvāca
_ātma-hitaṃ
vākyam
ahitaṃ
kauśikasya
ca
/26/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.