TITUS
Ramayana
Part No. 63
Chapter: 63
Adhyāya
63
Verse: 1
Halfverse: a
surakāryam
idaṃ
rambʰe
kartavyaṃ
sumahat
tvayā
sura-kāryam
idaṃ
rambʰe
kartavyaṃ
sumahat
tvayā
/
Halfverse: c
lobʰanaṃ
kauśikasyeha
kāmamohasamanvitam
lobʰanaṃ
kauśikasya
_iha
kāma-moha-samanvitam
/1/
Verse: 2
Halfverse: a
tatʰoktā
sāpsarā
rāma
sahasrākṣeṇa
dʰīmatā
tatʰā
_uktā
sāpsarā
rāma
sahasra
_akṣeṇa
dʰīmatā
/
Halfverse: c
vrīḍitā
prāñjalir
bʰūtvā
pratyuvāca
sureśvaram
vrīḍitā
prāñjalir
bʰūtvā
pratyuvāca
sura
_īśvaram
/2/
Verse: 3
Halfverse: a
ayaṃ
surapate
gʰoro
viśvāmitro
mahāmuniḥ
ayaṃ
sura-pate
gʰoro
viśvāmitro
mahā-muniḥ
/
Halfverse: c
krodʰam
utsrakṣyate
gʰoraṃ
mayi
deva
na
saṃśayaḥ
krodʰam
utsrakṣyate
gʰoraṃ
mayi
deva
na
saṃśayaḥ
/
Halfverse: e
tato
hi
me
bʰayaṃ
deva
prasādaṃ
kartum
arhasi
tato
hi
me
bʰayaṃ
deva
prasādaṃ
kartum
arhasi
/3/
Verse: 4
Halfverse: a
tām
uvāca
sahasrākṣo
vepamānāṃ
kr̥tāñjalim
tām
uvāca
sahasra
_akṣo
vepamānāṃ
kr̥ta
_añjalim
/
Halfverse: c
mā
bʰaiṣi
rambʰe
bʰadraṃ
te
kuruṣva
mama
śāsanam
mā
bʰaiṣi
rambʰe
bʰadraṃ
te
kuruṣva
mama
śāsanam
/4/
Verse: 5
Halfverse: a
kokilo
hr̥dayagrāhī
mādʰave
ruciradrume
kokilo
hr̥daya-grāhī
mādʰave
rucira-drume
/
Halfverse: c
ahaṃ
kandarpasahitaḥ
stʰāsyāmi
tava
pārśvataḥ
ahaṃ
kandarpa-sahitaḥ
stʰāsyāmi
tava
pārśvataḥ
/5/
Verse: 6
Halfverse: a
tvaṃ
hi
rūpaṃ
bahuguṇaṃ
kr̥tvā
paramabʰāsvaram
tvaṃ
hi
rūpaṃ
bahu-guṇaṃ
kr̥tvā
parama-bʰāsvaram
/
Halfverse: c
tam
r̥ṣiṃ
kauśikaṃ
rambʰe
bʰedayasva
tapasvinam
tam
r̥ṣiṃ
kauśikaṃ
rambʰe
bʰedayasva
tapasvinam
/6/
Verse: 7
Halfverse: a
sā
śrutvā
vacanaṃ
tasya
kr̥tvā
rūpam
anuttamam
sā
śrutvā
vacanaṃ
tasya
kr̥tvā
rūpam
anuttamam
/
Halfverse: c
lobʰayām
āsa
lalitā
viśvāmitraṃ
śucismitā
lobʰayām
āsa
lalitā
viśvāmitraṃ
śuci-smitā
/7/
Verse: 8
Halfverse: a
kokilasya
tu
śuśrāva
valgu
vyāharataḥ
svanam
kokilasya
tu
śuśrāva
valgu
vyāharataḥ
svanam
/
Halfverse: c
saṃprahr̥ṣṭena
manasā
tata
enām
udaikṣata
saṃprahr̥ṣṭena
manasā
tata
enām
udaikṣata
/8/
Verse: 9
Halfverse: a
atʰa
tasya
ca
śabdena
gītenāpratimena
ca
atʰa
tasya
ca
śabdena
gītena
_apratimena
ca
/
Halfverse: c
darśanena
ca
rambʰāyā
muniḥ
saṃdeham
āgataḥ
darśanena
ca
rambʰāyā
muniḥ
saṃdeham
āgataḥ
/9/
Verse: 10
Halfverse: a
sahasrākṣasya
tat
karma
vijñāya
munipuṃgavaḥ
sahasra
_akṣasya
tat
karma
vijñāya
muni-puṃgavaḥ
/
Halfverse: c
rambʰāṃ
krodʰasamāviṣṭaḥ
śaśāpa
kuśikātmajaḥ
rambʰāṃ
krodʰa-samāviṣṭaḥ
śaśāpa
kuśika
_ātmajaḥ
/10/
Verse: 11
Halfverse: a
yan
māṃ
lobʰayase
rambʰe
kāmakrodʰajayaiṣiṇam
yan
māṃ
lobʰayase
rambʰe
kāma-krodʰa-jaya
_eṣiṇam
/
Halfverse: c
daśavarṣasahasrāṇi
śailī
stʰāsyasi
durbʰage
daśa-varṣa-sahasrāṇi
śailī
stʰāsyasi
durbʰage
/11/
Verse: 12
Halfverse: a
brāhmaṇaḥ
sumahātejās
tapobalasamanvitaḥ
brāhmaṇaḥ
sumahā-tejās
tapo-bala-samanvitaḥ
/
Halfverse: c
uddʰariṣyati
rambʰe
tvāṃ
matkrodʰakaluṣīkr̥tām
uddʰariṣyati
rambʰe
tvāṃ
mat-krodʰa-kaluṣī-kr̥tām
/12/
Verse: 13
Halfverse: a
evam
uktvā
mahātejā
viśvāmitro
mahāmuniḥ
evam
uktvā
mahā-tejā
viśvāmitro
mahā-muniḥ
/
Halfverse: c
aśaknuvan
dʰārayituṃ
kopaṃ
saṃtāpam
āgataḥ
aśaknuvan
dʰārayituṃ
kopaṃ
saṃtāpam
āgataḥ
/13/
Verse: 14
Halfverse: a
tasya
śāpena
mahatā
rambʰā
śailī
tadābʰavat
tasya
śāpena
mahatā
rambʰā
śailī
tadā
_abʰavat
/
Halfverse: c
vacaḥ
śrutvā
ca
kandarpo
maharṣeḥ
sa
ca
nirgataḥ
vacaḥ
śrutvā
ca
kandarpo
maharṣeḥ
sa
ca
nirgataḥ
/14/
Verse: 15
Halfverse: a
kopena
sa
mahātejās
tapo
'paharaṇe
kr̥te
kopena
sa
mahā-tejās
tapo
_apaharaṇe
kr̥te
/
Halfverse: c
indriyair
ajitai
rāma
na
lebʰe
śāntim
ātmanaḥ
indriyair
ajitai
rāma
na
lebʰe
śāntim
ātmanaḥ
/15/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.