TITUS
Ramayana
Part No. 63
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1 
Halfverse: a    surakāryam idaṃ rambʰe   kartavyaṃ sumahat tvayā
   
sura-kāryam idaṃ rambʰe   kartavyaṃ sumahat tvayā /
Halfverse: c    
lobʰanaṃ kauśikasyeha   kāmamohasamanvitam
   
lobʰanaṃ kauśikasya_iha   kāma-moha-samanvitam /1/

Verse: 2 
Halfverse: a    
tatʰoktā sāpsarā rāma   sahasrākṣeṇa dʰīmatā
   
tatʰā_uktā sāpsarā rāma   sahasra_akṣeṇa dʰīmatā /
Halfverse: c    
vrīḍitā prāñjalir bʰūtvā   pratyuvāca sureśvaram
   
vrīḍitā prāñjalir bʰūtvā   pratyuvāca sura_īśvaram /2/

Verse: 3 
Halfverse: a    
ayaṃ surapate gʰoro   viśvāmitro mahāmuniḥ
   
ayaṃ sura-pate gʰoro   viśvāmitro mahā-muniḥ /
Halfverse: c    
krodʰam utsrakṣyate gʰoraṃ   mayi deva na saṃśayaḥ
   
krodʰam utsrakṣyate gʰoraṃ   mayi deva na saṃśayaḥ /
Halfverse: e    
tato hi me bʰayaṃ deva   prasādaṃ kartum arhasi
   
tato hi me bʰayaṃ deva   prasādaṃ kartum arhasi /3/

Verse: 4 
Halfverse: a    
tām uvāca sahasrākṣo   vepamānāṃ kr̥tāñjalim
   
tām uvāca sahasra_akṣo   vepamānāṃ kr̥ta_añjalim /
Halfverse: c    
bʰaiṣi rambʰe bʰadraṃ te   kuruṣva mama śāsanam
   
bʰaiṣi rambʰe bʰadraṃ te   kuruṣva mama śāsanam /4/

Verse: 5 
Halfverse: a    
kokilo hr̥dayagrāhī   mādʰave ruciradrume
   
kokilo hr̥daya-grāhī   mādʰave rucira-drume /
Halfverse: c    
ahaṃ kandarpasahitaḥ   stʰāsyāmi tava pārśvataḥ
   
ahaṃ kandarpa-sahitaḥ   stʰāsyāmi tava pārśvataḥ /5/

Verse: 6 
Halfverse: a    
tvaṃ hi rūpaṃ bahuguṇaṃ   kr̥tvā paramabʰāsvaram
   
tvaṃ hi rūpaṃ bahu-guṇaṃ   kr̥tvā parama-bʰāsvaram /
Halfverse: c    
tam r̥ṣiṃ kauśikaṃ rambʰe   bʰedayasva tapasvinam
   
tam r̥ṣiṃ kauśikaṃ rambʰe   bʰedayasva tapasvinam /6/

Verse: 7 
Halfverse: a    
śrutvā vacanaṃ tasya   kr̥tvā rūpam anuttamam
   
śrutvā vacanaṃ tasya   kr̥tvā rūpam anuttamam /
Halfverse: c    
lobʰayām āsa lalitā   viśvāmitraṃ śucismitā
   
lobʰayām āsa lalitā   viśvāmitraṃ śuci-smitā /7/

Verse: 8 
Halfverse: a    
kokilasya tu śuśrāva   valgu vyāharataḥ svanam
   
kokilasya tu śuśrāva   valgu vyāharataḥ svanam /
Halfverse: c    
saṃprahr̥ṣṭena manasā   tata enām udaikṣata
   
saṃprahr̥ṣṭena manasā   tata enām udaikṣata /8/

Verse: 9 
Halfverse: a    
atʰa tasya ca śabdena   gītenāpratimena ca
   
atʰa tasya ca śabdena   gītena_apratimena ca /
Halfverse: c    
darśanena ca rambʰāyā   muniḥ saṃdeham āgataḥ
   
darśanena ca rambʰāyā   muniḥ saṃdeham āgataḥ /9/

Verse: 10 
Halfverse: a    
sahasrākṣasya tat karma   vijñāya munipuṃgavaḥ
   
sahasra_akṣasya tat karma   vijñāya muni-puṃgavaḥ /
Halfverse: c    
rambʰāṃ krodʰasamāviṣṭaḥ   śaśāpa kuśikātmajaḥ
   
rambʰāṃ krodʰa-samāviṣṭaḥ   śaśāpa kuśika_ātmajaḥ /10/

Verse: 11 
Halfverse: a    
yan māṃ lobʰayase rambʰe   kāmakrodʰajayaiṣiṇam
   
yan māṃ lobʰayase rambʰe   kāma-krodʰa-jaya_eṣiṇam /
Halfverse: c    
daśavarṣasahasrāṇi   śailī stʰāsyasi durbʰage
   
daśa-varṣa-sahasrāṇi   śailī stʰāsyasi durbʰage /11/

Verse: 12 
Halfverse: a    
brāhmaṇaḥ sumahātejās   tapobalasamanvitaḥ
   
brāhmaṇaḥ sumahā-tejās   tapo-bala-samanvitaḥ /
Halfverse: c    
uddʰariṣyati rambʰe tvāṃ   matkrodʰakaluṣīkr̥tām
   
uddʰariṣyati rambʰe tvāṃ   mat-krodʰa-kaluṣī-kr̥tām /12/

Verse: 13 
Halfverse: a    
evam uktvā mahātejā   viśvāmitro mahāmuniḥ
   
evam uktvā mahā-tejā   viśvāmitro mahā-muniḥ /
Halfverse: c    
aśaknuvan dʰārayituṃ   kopaṃ saṃtāpam āgataḥ
   
aśaknuvan dʰārayituṃ   kopaṃ saṃtāpam āgataḥ /13/

Verse: 14 
Halfverse: a    
tasya śāpena mahatā   rambʰā śailī tadābʰavat
   
tasya śāpena mahatā   rambʰā śailī tadā_abʰavat /
Halfverse: c    
vacaḥ śrutvā ca kandarpo   maharṣeḥ sa ca nirgataḥ
   
vacaḥ śrutvā ca kandarpo   maharṣeḥ sa ca nirgataḥ /14/

Verse: 15 
Halfverse: a    
kopena sa mahātejās   tapo 'paharaṇe kr̥te
   
kopena sa mahā-tejās   tapo_apaharaṇe kr̥te /
Halfverse: c    
indriyair ajitai rāma   na lebʰe śāntim ātmanaḥ
   
indriyair ajitai rāma   na lebʰe śāntim ātmanaḥ /15/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.