TITUS
Ramayana
Part No. 64
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1 
Halfverse: a    atʰa haimavatīṃ rāma   diśaṃ tyaktvā mahāmuniḥ
   
atʰa haimavatīṃ rāma   diśaṃ tyaktvā mahā-muniḥ /
Halfverse: c    
pūrvāṃ diśam anuprāpya   tapas tepe sudāruṇam
   
pūrvāṃ diśam anuprāpya   tapas tepe sudāruṇam /1/

Verse: 2 
Halfverse: a    
maunaṃ varṣasahasrasya   kr̥tvā vratam anuttamam
   
maunaṃ varṣa-sahasrasya   kr̥tvā vratam anuttamam /
Halfverse: c    
cakārāpratimaṃ rāma   tapaḥ paramaduṣkaram
   
cakāra_apratimaṃ rāma   tapaḥ parama-duṣkaram /2/

Verse: 3 
Halfverse: a    
pūrṇe varṣasahasre tu   kāṣṭʰabʰūtaṃ mahāmunim
   
pūrṇe varṣa-sahasre tu   kāṣṭʰa-bʰūtaṃ mahā-munim /
Halfverse: c    
vigʰnair bahubʰir ādʰūtaṃ   krodʰo nāntaram āviśat
   
vigʰnair bahubʰir ādʰūtaṃ   krodʰo na_antaram āviśat /3/

Verse: 4 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   pannagāsurarākṣasāḥ
   
tato devāḥ sagandʰarvāḥ   pannaga_asura-rākṣasāḥ /
Halfverse: c    
mohitās tejasā tasya   tapasā mandaraśmayaḥ
   
mohitās tejasā tasya   tapasā manda-raśmayaḥ /
Halfverse: e    
kaśmalopahatāḥ sarve   pitāmaham atʰābruvan
   
kaśmala_upahatāḥ sarve   pitāmaham atʰa_abruvan /4/

Verse: 5 
Halfverse: a    
bahubʰiḥ kāraṇair deva   viśvāmitro mahāmuniḥ
   
bahubʰiḥ kāraṇair deva   viśvāmitro mahā-muniḥ /
Halfverse: c    
lobʰitaḥ krodʰitaś caiva   tapasā cābʰivardʰate
   
lobʰitaḥ krodʰitaś caiva   tapasā ca_abʰivardʰate /5/

Verse: 6 
Halfverse: a    
na hy asya vr̥jinaṃ kiṃ cid   dr̥śyate sūkṣmam apy atʰa
   
na hy asya vr̥jinaṃ kiṃcid   dr̥śyate sūkṣmam apy atʰa /
Halfverse: c    
na dīyate yadi tv asya   manasā yad abʰīpsitam
   
na dīyate yadi tv asya   manasā yad abʰīpsitam /
Halfverse: e    
vināśayati trailokyaṃ   tapasā sacarācaram
   
vināśayati trailokyaṃ   tapasā sacara_acaram /
Halfverse: g    
vyākulāś ca diśaḥ sarvā   na ca kiṃ cit prakāśate
   
vyākulāś ca diśaḥ sarvā   na ca kiṃcit prakāśate /6/

Verse: 7 
Halfverse: a    
sāgarāḥ kṣubʰitāḥ sarve   viśīryante ca parvatāḥ
   
sāgarāḥ kṣubʰitāḥ sarve   viśīryante ca parvatāḥ /
Halfverse: c    
prakampate ca pr̥tʰivī   vāyur vāti bʰr̥śākulaḥ
   
prakampate ca pr̥tʰivī   vāyur vāti bʰr̥śa_ākulaḥ /7/

Verse: 8 
Halfverse: a    
buddʰiṃ na kurute yāvan   nāśe deva mahāmuniḥ
   
buddʰiṃ na kurute yāvan   nāśe deva mahā-muniḥ /
Halfverse: c    
tāvat prasādyo bʰagavān   agnirūpo mahādyutiḥ
   
tāvat prasādyo bʰagavān   agnirūpo mahā-dyutiḥ /8/

Verse: 9 
Halfverse: a    
kālāgninā yatʰā pūrvaṃ   trailokyaṃ dahyate 'kʰilam
   
kāla_agninā yatʰā pūrvaṃ   trailokyaṃ dahyate_akʰilam / {pūva txt}
Halfverse: c    
devarājye cikīrṣeta   dīyatām asya yan matam
   
deva-rājye cikīrṣeta   dīyatām asya yan matam /9/

Verse: 10 
Halfverse: a    
tataḥ suragaṇāḥ sarve   pitāmahapurogamāḥ
   
tataḥ sura-gaṇāḥ sarve   pitāmaha-purogamāḥ /
Halfverse: c    
viśvāmitraṃ mahātmānaṃ   vākyaṃ madʰuram abruvan
   
viśvāmitraṃ mahātmānaṃ   vākyaṃ madʰuram abruvan /10/

Verse: 11 
Halfverse: a    
brahmarṣe svāgataṃ te 'stu   tapasā sma sutoṣitāḥ
   
brahmarṣe svāgataṃ te_astu   tapasā sma sutoṣitāḥ /
Halfverse: c    
brāhmaṇyaṃ tapasogreṇa   prāptavān asi kauśika
   
brāhmaṇyaṃ tapasā_ugreṇa   prāptavān asi kauśika /11/

Verse: 12 
Halfverse: a    
dīrgʰam āyuś ca te brahman   dadāmi samarudgaṇaḥ
   
dīrgʰam āyuś ca te brahman   dadāmi samarud-gaṇaḥ /
Halfverse: c    
svasti prāpnuhi bʰadraṃ te   gaccʰa saumya yatʰāsukʰam
   
svasti prāpnuhi bʰadraṃ te   gaccʰa saumya yatʰā-sukʰam /12/

Verse: 13 
Halfverse: a    
pitāmahavacaḥ śrutvā   sarveṣāṃ ca divaukasām
   
pitāmaha-vacaḥ śrutvā   sarveṣāṃ ca diva_okasām /
Halfverse: c    
kr̥tvā praṇāmaṃ mudito   vyājahāra mahāmuniḥ
   
kr̥tvā praṇāmaṃ mudito   vyājahāra mahā-muniḥ /13/

Verse: 14 
Halfverse: a    
brāhmaṇyaṃ yadi me prāptaṃ   dīrgʰam āyus tatʰaiva ca
   
brāhmaṇyaṃ yadi me prāptaṃ   dīrgʰam āyus tatʰaiva ca /
Halfverse: c    
oṃkāro 'tʰa vaṣaṭkāro   vedāś ca varayantu mām
   
oṃ-kāro_atʰa vaṣaṭ-kāro   vedāś ca varayantu mām /14/

Verse: 15 
Halfverse: a    
kṣatravedavidāṃ śreṣṭʰo   brahmavedavidām api
   
kṣatra-vedavidāṃ śreṣṭʰo   brahma-vedavidām api /
Halfverse: c    
brahmaputro vasiṣṭʰo mām   evaṃ vadatu devatāḥ
   
brahma-putro vasiṣṭʰo mām   evaṃ vadatu devatāḥ /
Halfverse: e    
yady ayaṃ paramaḥ kāmaḥ   kr̥to yāntu surarṣabʰāḥ
   
yady ayaṃ paramaḥ kāmaḥ   kr̥to yāntu sura-r̥ṣabʰāḥ /15/

Verse: 16 
Halfverse: a    
tataḥ prasādito devair   vasiṣṭʰo japatāṃ varaḥ
   
tataḥ prasādito devair   vasiṣṭʰo japatāṃ varaḥ /
Halfverse: c    
sakʰyaṃ cakāra brahmarṣir   evam astv iti cābravīt
   
sakʰyaṃ cakāra brahma-r̥ṣir   evam astv iti ca_abravīt /16/

Verse: 17 
Halfverse: a    
brahmarṣitvaṃ na saṃdehaḥ   sarvaṃ saṃpatsyate tava
   
brahma-r̥ṣitvaṃ na saṃdehaḥ   sarvaṃ saṃpatsyate tava /
Halfverse: c    
ity uktvā devatāś cāpi   sarvā jagmur yatʰāgatam
   
ity uktvā devatāś ca_api   sarvā jagmur yatʰā_āgatam /17/

Verse: 18 
Halfverse: a    
viśvāmitro 'pi dʰarmātmā   labdʰvā brāhmaṇyam uttamam
   
viśvāmitro_api dʰarma_ātmā   labdʰvā brāhmaṇyam uttamam /
Halfverse: c    
pūjayām āsa brahmarṣiṃ   vasiṣṭʰaṃ japatāṃ varam
   
pūjayām āsa brahmarṣiṃ   vasiṣṭʰaṃ japatāṃ varam /18/

Verse: 19 
Halfverse: a    
kr̥takāmo mahīṃ sarvāṃ   cacāra tapasi stʰitaḥ
   
kr̥ta-kāmo mahīṃ sarvāṃ   cacāra tapasi stʰitaḥ /
Halfverse: c    
evaṃ tv anena brāhmaṇyaṃ   prāptaṃ rāma mahātmanā
   
evaṃ tv anena brāhmaṇyaṃ   prāptaṃ rāma mahātmanā /19/

Verse: 20 
Halfverse: a    
eṣa rāma muniśreṣṭʰa   eṣa vigrahavāṃs tapaḥ
   
eṣa rāma muni-śreṣṭʰa   eṣa vigrahavāṃs tapaḥ /
Halfverse: c    
eṣa dʰarmaḥ paro nityaṃ   vīryasyaiṣa parāyaṇam
   
eṣa dʰarmaḥ paro nityaṃ   vīryasya_eṣa parāyaṇam /20/

Verse: 21 
Halfverse: a    
śatānandavacaḥ śrutvā   rāmalakṣmaṇasaṃnidʰau
   
śata_ānanda-vacaḥ śrutvā   rāma-lakṣmaṇa-saṃnidʰau /
Halfverse: c    
janakaḥ prāñjalir vākyam   uvāca kuśikātmajam
   
janakaḥ prāñjalir vākyam   uvāca kuśika_ātmajam /21/

Verse: 22 
Halfverse: a    
dʰanyo 'smy anugr̥hīto 'smi   yasya me munipuṃgava
   
dʰanyo_asmy anugr̥hīto_asmi   yasya me muni-puṃgava /
Halfverse: c    
yajñaṃ kākutstʰa sahitaḥ   prāptavān asi dʰārmika
   
yajñaṃ kākutstʰa sahitaḥ   prāptavān asi dʰārmika /22/

Verse: 23 
Halfverse: a    
pāvito 'haṃ tvayā brahman   darśanena mahāmune
   
pāvito_ahaṃ tvayā brahman   darśanena mahā-mune /
Halfverse: c    
guṇā bahuvidʰāḥ prāptās   tava saṃdarśanān mayā
   
guṇā bahu-vidʰāḥ prāptās   tava saṃdarśanān mayā /23/

Verse: 24 
Halfverse: a    
vistareṇa ca te brahman   kīrtyamānaṃ mahat tapaḥ
   
vistareṇa ca te brahman   kīrtyamānaṃ mahat tapaḥ /
Halfverse: c    
śrutaṃ mayā mahātejo   rāmeṇa ca mahātmanā
   
śrutaṃ mayā mahā-tejo   rāmeṇa ca mahātmanā /24/

Verse: 25 
Halfverse: a    
sadasyaiḥ prāpya ca sadaḥ   śrutās te bahavo guṇāḥ
   
sadasyaiḥ prāpya ca sadaḥ   śrutās te bahavo guṇāḥ /25/

Verse: 26 
Halfverse: a    
aprameyaṃ tapas tubʰyam   aprameyaṃ ca te balam
   
aprameyaṃ tapas tubʰyam   aprameyaṃ ca te balam /
Halfverse: c    
aprameyā guṇāś caiva   nityaṃ te kuśikātmaja
   
aprameyā guṇāś caiva   nityaṃ te kuśika_ātmaja /26/

Verse: 27 
Halfverse: a    
tr̥ptir āścaryabʰūtānāṃ   katʰānāṃ nāsti me vibʰo
   
tr̥ptir āścarya-bʰūtānāṃ   katʰānāṃ na_asti me vibʰo /
Halfverse: c    
karmakālo muniśreṣṭʰa   lambate ravimaṇḍalam
   
karma-kālo muni-śreṣṭʰa   lambate ravi-maṇḍalam /27/

Verse: 28 
Halfverse: a    
śvaḥ prabʰāte mahātejo   draṣṭum arhasi māṃ punaḥ
   
śvaḥ prabʰāte mahā-tejo   draṣṭum arhasi māṃ punaḥ /
Halfverse: c    
svāgataṃ tapasāṃ śreṣṭʰa   mām anujñātum arhasi
   
svāgataṃ tapasāṃ śreṣṭʰa   mām anujñātum arhasi /28/

Verse: 29 
Halfverse: a    
evam uktvā muniśreṣṭʰaṃ   vaideho mitʰilādʰipaḥ
   
evam uktvā muni-śreṣṭʰaṃ   vaideho mitʰilā_adʰipaḥ /
Halfverse: c    
pradakṣiṇaṃ cakārāśu   sopādʰyāyaḥ sabāndʰavaḥ
   
pradakṣiṇaṃ cakāra_āśu   sa_upādʰyāyaḥ sabāndʰavaḥ /29/

Verse: 30 
Halfverse: a    
viśvāmitro 'pi dʰarmātmā   saharāmaḥ salakṣmaṇaḥ
   
viśvāmitro_api dʰarma_ātmā   saha-rāmaḥ salakṣmaṇaḥ /
Halfverse: c    
svaṃ vāṭam abʰicakrāma   pūjyamāno maharṣibʰiḥ
   
svaṃ vāṭam abʰicakrāma   pūjyamāno maharṣibʰiḥ /30/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.