TITUS
Ramayana
Part No. 64
Chapter: 64
Adhyāya
64
Verse: 1
Halfverse: a
atʰa
haimavatīṃ
rāma
diśaṃ
tyaktvā
mahāmuniḥ
atʰa
haimavatīṃ
rāma
diśaṃ
tyaktvā
mahā-muniḥ
/
Halfverse: c
pūrvāṃ
diśam
anuprāpya
tapas
tepe
sudāruṇam
pūrvāṃ
diśam
anuprāpya
tapas
tepe
sudāruṇam
/1/
Verse: 2
Halfverse: a
maunaṃ
varṣasahasrasya
kr̥tvā
vratam
anuttamam
maunaṃ
varṣa-sahasrasya
kr̥tvā
vratam
anuttamam
/
Halfverse: c
cakārāpratimaṃ
rāma
tapaḥ
paramaduṣkaram
cakāra
_apratimaṃ
rāma
tapaḥ
parama-duṣkaram
/2/
Verse: 3
Halfverse: a
pūrṇe
varṣasahasre
tu
kāṣṭʰabʰūtaṃ
mahāmunim
pūrṇe
varṣa-sahasre
tu
kāṣṭʰa-bʰūtaṃ
mahā-munim
/
Halfverse: c
vigʰnair
bahubʰir
ādʰūtaṃ
krodʰo
nāntaram
āviśat
vigʰnair
bahubʰir
ādʰūtaṃ
krodʰo
na
_antaram
āviśat
/3/
Verse: 4
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
pannagāsurarākṣasāḥ
tato
devāḥ
sagandʰarvāḥ
pannaga
_asura-rākṣasāḥ
/
Halfverse: c
mohitās
tejasā
tasya
tapasā
mandaraśmayaḥ
mohitās
tejasā
tasya
tapasā
manda-raśmayaḥ
/
Halfverse: e
kaśmalopahatāḥ
sarve
pitāmaham
atʰābruvan
kaśmala
_upahatāḥ
sarve
pitāmaham
atʰa
_abruvan
/4/
Verse: 5
Halfverse: a
bahubʰiḥ
kāraṇair
deva
viśvāmitro
mahāmuniḥ
bahubʰiḥ
kāraṇair
deva
viśvāmitro
mahā-muniḥ
/
Halfverse: c
lobʰitaḥ
krodʰitaś
caiva
tapasā
cābʰivardʰate
lobʰitaḥ
krodʰitaś
caiva
tapasā
ca
_abʰivardʰate
/5/
Verse: 6
Halfverse: a
na
hy
asya
vr̥jinaṃ
kiṃ
cid
dr̥śyate
sūkṣmam
apy
atʰa
na
hy
asya
vr̥jinaṃ
kiṃcid
dr̥śyate
sūkṣmam
apy
atʰa
/
Halfverse: c
na
dīyate
yadi
tv
asya
manasā
yad
abʰīpsitam
na
dīyate
yadi
tv
asya
manasā
yad
abʰīpsitam
/
Halfverse: e
vināśayati
trailokyaṃ
tapasā
sacarācaram
vināśayati
trailokyaṃ
tapasā
sacara
_acaram
/
Halfverse: g
vyākulāś
ca
diśaḥ
sarvā
na
ca
kiṃ
cit
prakāśate
vyākulāś
ca
diśaḥ
sarvā
na
ca
kiṃcit
prakāśate
/6/
Verse: 7
Halfverse: a
sāgarāḥ
kṣubʰitāḥ
sarve
viśīryante
ca
parvatāḥ
sāgarāḥ
kṣubʰitāḥ
sarve
viśīryante
ca
parvatāḥ
/
Halfverse: c
prakampate
ca
pr̥tʰivī
vāyur
vāti
bʰr̥śākulaḥ
prakampate
ca
pr̥tʰivī
vāyur
vāti
bʰr̥śa
_ākulaḥ
/7/
Verse: 8
Halfverse: a
buddʰiṃ
na
kurute
yāvan
nāśe
deva
mahāmuniḥ
buddʰiṃ
na
kurute
yāvan
nāśe
deva
mahā-muniḥ
/
Halfverse: c
tāvat
prasādyo
bʰagavān
agnirūpo
mahādyutiḥ
tāvat
prasādyo
bʰagavān
agnirūpo
mahā-dyutiḥ
/8/
Verse: 9
Halfverse: a
kālāgninā
yatʰā
pūrvaṃ
trailokyaṃ
dahyate
'kʰilam
kāla
_agninā
yatʰā
pūrvaṃ
trailokyaṃ
dahyate
_akʰilam
/
{pūva
txt}
Halfverse: c
devarājye
cikīrṣeta
dīyatām
asya
yan
matam
deva-rājye
cikīrṣeta
dīyatām
asya
yan
matam
/9/
Verse: 10
Halfverse: a
tataḥ
suragaṇāḥ
sarve
pitāmahapurogamāḥ
tataḥ
sura-gaṇāḥ
sarve
pitāmaha-purogamāḥ
/
Halfverse: c
viśvāmitraṃ
mahātmānaṃ
vākyaṃ
madʰuram
abruvan
viśvāmitraṃ
mahātmānaṃ
vākyaṃ
madʰuram
abruvan
/10/
Verse: 11
Halfverse: a
brahmarṣe
svāgataṃ
te
'stu
tapasā
sma
sutoṣitāḥ
brahmarṣe
svāgataṃ
te
_astu
tapasā
sma
sutoṣitāḥ
/
Halfverse: c
brāhmaṇyaṃ
tapasogreṇa
prāptavān
asi
kauśika
brāhmaṇyaṃ
tapasā
_ugreṇa
prāptavān
asi
kauśika
/11/
Verse: 12
Halfverse: a
dīrgʰam
āyuś
ca
te
brahman
dadāmi
samarudgaṇaḥ
dīrgʰam
āyuś
ca
te
brahman
dadāmi
samarud-gaṇaḥ
/
Halfverse: c
svasti
prāpnuhi
bʰadraṃ
te
gaccʰa
saumya
yatʰāsukʰam
svasti
prāpnuhi
bʰadraṃ
te
gaccʰa
saumya
yatʰā-sukʰam
/12/
Verse: 13
Halfverse: a
pitāmahavacaḥ
śrutvā
sarveṣāṃ
ca
divaukasām
pitāmaha-vacaḥ
śrutvā
sarveṣāṃ
ca
diva
_okasām
/
Halfverse: c
kr̥tvā
praṇāmaṃ
mudito
vyājahāra
mahāmuniḥ
kr̥tvā
praṇāmaṃ
mudito
vyājahāra
mahā-muniḥ
/13/
Verse: 14
Halfverse: a
brāhmaṇyaṃ
yadi
me
prāptaṃ
dīrgʰam
āyus
tatʰaiva
ca
brāhmaṇyaṃ
yadi
me
prāptaṃ
dīrgʰam
āyus
tatʰaiva
ca
/
Halfverse: c
oṃkāro
'tʰa
vaṣaṭkāro
vedāś
ca
varayantu
mām
oṃ-kāro
_atʰa
vaṣaṭ-kāro
vedāś
ca
varayantu
mām
/14/
Verse: 15
Halfverse: a
kṣatravedavidāṃ
śreṣṭʰo
brahmavedavidām
api
kṣatra-vedavidāṃ
śreṣṭʰo
brahma-vedavidām
api
/
Halfverse: c
brahmaputro
vasiṣṭʰo
mām
evaṃ
vadatu
devatāḥ
brahma-putro
vasiṣṭʰo
mām
evaṃ
vadatu
devatāḥ
/
Halfverse: e
yady
ayaṃ
paramaḥ
kāmaḥ
kr̥to
yāntu
surarṣabʰāḥ
yady
ayaṃ
paramaḥ
kāmaḥ
kr̥to
yāntu
sura-r̥ṣabʰāḥ
/15/
Verse: 16
Halfverse: a
tataḥ
prasādito
devair
vasiṣṭʰo
japatāṃ
varaḥ
tataḥ
prasādito
devair
vasiṣṭʰo
japatāṃ
varaḥ
/
Halfverse: c
sakʰyaṃ
cakāra
brahmarṣir
evam
astv
iti
cābravīt
sakʰyaṃ
cakāra
brahma-r̥ṣir
evam
astv
iti
ca
_abravīt
/16/
Verse: 17
Halfverse: a
brahmarṣitvaṃ
na
saṃdehaḥ
sarvaṃ
saṃpatsyate
tava
brahma-r̥ṣitvaṃ
na
saṃdehaḥ
sarvaṃ
saṃpatsyate
tava
/
Halfverse: c
ity
uktvā
devatāś
cāpi
sarvā
jagmur
yatʰāgatam
ity
uktvā
devatāś
ca
_api
sarvā
jagmur
yatʰā
_āgatam
/17/
Verse: 18
Halfverse: a
viśvāmitro
'pi
dʰarmātmā
labdʰvā
brāhmaṇyam
uttamam
viśvāmitro
_api
dʰarma
_ātmā
labdʰvā
brāhmaṇyam
uttamam
/
Halfverse: c
pūjayām
āsa
brahmarṣiṃ
vasiṣṭʰaṃ
japatāṃ
varam
pūjayām
āsa
brahmarṣiṃ
vasiṣṭʰaṃ
japatāṃ
varam
/18/
Verse: 19
Halfverse: a
kr̥takāmo
mahīṃ
sarvāṃ
cacāra
tapasi
stʰitaḥ
kr̥ta-kāmo
mahīṃ
sarvāṃ
cacāra
tapasi
stʰitaḥ
/
Halfverse: c
evaṃ
tv
anena
brāhmaṇyaṃ
prāptaṃ
rāma
mahātmanā
evaṃ
tv
anena
brāhmaṇyaṃ
prāptaṃ
rāma
mahātmanā
/19/
Verse: 20
Halfverse: a
eṣa
rāma
muniśreṣṭʰa
eṣa
vigrahavāṃs
tapaḥ
eṣa
rāma
muni-śreṣṭʰa
eṣa
vigrahavāṃs
tapaḥ
/
Halfverse: c
eṣa
dʰarmaḥ
paro
nityaṃ
vīryasyaiṣa
parāyaṇam
eṣa
dʰarmaḥ
paro
nityaṃ
vīryasya
_eṣa
parāyaṇam
/20/
Verse: 21
Halfverse: a
śatānandavacaḥ
śrutvā
rāmalakṣmaṇasaṃnidʰau
śata
_ānanda-vacaḥ
śrutvā
rāma-lakṣmaṇa-saṃnidʰau
/
Halfverse: c
janakaḥ
prāñjalir
vākyam
uvāca
kuśikātmajam
janakaḥ
prāñjalir
vākyam
uvāca
kuśika
_ātmajam
/21/
Verse: 22
Halfverse: a
dʰanyo
'smy
anugr̥hīto
'smi
yasya
me
munipuṃgava
dʰanyo
_asmy
anugr̥hīto
_asmi
yasya
me
muni-puṃgava
/
Halfverse: c
yajñaṃ
kākutstʰa
sahitaḥ
prāptavān
asi
dʰārmika
yajñaṃ
kākutstʰa
sahitaḥ
prāptavān
asi
dʰārmika
/22/
Verse: 23
Halfverse: a
pāvito
'haṃ
tvayā
brahman
darśanena
mahāmune
pāvito
_ahaṃ
tvayā
brahman
darśanena
mahā-mune
/
Halfverse: c
guṇā
bahuvidʰāḥ
prāptās
tava
saṃdarśanān
mayā
guṇā
bahu-vidʰāḥ
prāptās
tava
saṃdarśanān
mayā
/23/
Verse: 24
Halfverse: a
vistareṇa
ca
te
brahman
kīrtyamānaṃ
mahat
tapaḥ
vistareṇa
ca
te
brahman
kīrtyamānaṃ
mahat
tapaḥ
/
Halfverse: c
śrutaṃ
mayā
mahātejo
rāmeṇa
ca
mahātmanā
śrutaṃ
mayā
mahā-tejo
rāmeṇa
ca
mahātmanā
/24/
Verse: 25
Halfverse: a
sadasyaiḥ
prāpya
ca
sadaḥ
śrutās
te
bahavo
guṇāḥ
sadasyaiḥ
prāpya
ca
sadaḥ
śrutās
te
bahavo
guṇāḥ
/25/
Verse: 26
Halfverse: a
aprameyaṃ
tapas
tubʰyam
aprameyaṃ
ca
te
balam
aprameyaṃ
tapas
tubʰyam
aprameyaṃ
ca
te
balam
/
Halfverse: c
aprameyā
guṇāś
caiva
nityaṃ
te
kuśikātmaja
aprameyā
guṇāś
caiva
nityaṃ
te
kuśika
_ātmaja
/26/
Verse: 27
Halfverse: a
tr̥ptir
āścaryabʰūtānāṃ
katʰānāṃ
nāsti
me
vibʰo
tr̥ptir
āścarya-bʰūtānāṃ
katʰānāṃ
na
_asti
me
vibʰo
/
Halfverse: c
karmakālo
muniśreṣṭʰa
lambate
ravimaṇḍalam
karma-kālo
muni-śreṣṭʰa
lambate
ravi-maṇḍalam
/27/
Verse: 28
Halfverse: a
śvaḥ
prabʰāte
mahātejo
draṣṭum
arhasi
māṃ
punaḥ
śvaḥ
prabʰāte
mahā-tejo
draṣṭum
arhasi
māṃ
punaḥ
/
Halfverse: c
svāgataṃ
tapasāṃ
śreṣṭʰa
mām
anujñātum
arhasi
svāgataṃ
tapasāṃ
śreṣṭʰa
mām
anujñātum
arhasi
/28/
Verse: 29
Halfverse: a
evam
uktvā
muniśreṣṭʰaṃ
vaideho
mitʰilādʰipaḥ
evam
uktvā
muni-śreṣṭʰaṃ
vaideho
mitʰilā
_adʰipaḥ
/
Halfverse: c
pradakṣiṇaṃ
cakārāśu
sopādʰyāyaḥ
sabāndʰavaḥ
pradakṣiṇaṃ
cakāra
_āśu
sa
_upādʰyāyaḥ
sabāndʰavaḥ
/29/
Verse: 30
Halfverse: a
viśvāmitro
'pi
dʰarmātmā
saharāmaḥ
salakṣmaṇaḥ
viśvāmitro
_api
dʰarma
_ātmā
saha-rāmaḥ
salakṣmaṇaḥ
/
Halfverse: c
svaṃ
vāṭam
abʰicakrāma
pūjyamāno
maharṣibʰiḥ
svaṃ
vāṭam
abʰicakrāma
pūjyamāno
maharṣibʰiḥ
/30/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.