TITUS
Ramayana
Part No. 65
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1 
Halfverse: a    tataḥ prabʰāte vimale   kr̥takarmā narādʰipaḥ
   
tataḥ prabʰāte vimale   kr̥ta-karmā nara_adʰipaḥ /
Halfverse: c    
viśvāmitraṃ mahātmānam   ājuhāva sarāgʰavam
   
viśvāmitraṃ mahātmānam   ājuhāva sarāgʰavam /1/

Verse: 2 
Halfverse: a    
tam arcayitvā dʰarmātmā   śāstradr̥ṣṭtena karmaṇā
   
tam arcayitvā dʰarma_ātmā   śāstra-dr̥ṣṭtena karmaṇā /
Halfverse: c    
rāgʰavau ca mahātmānau   tadā vākyam uvāca ha
   
rāgʰavau ca mahātmānau   tadā vākyam uvāca ha /2/

Verse: 3 
Halfverse: a    
bʰagavan svāgataṃ te 'stu   kiṃ karomi tavānagʰa
   
bʰagavan svāgataṃ te_astu   kiṃ karomi tava_anagʰa /
Halfverse: c    
bʰavān ājñāpayatu mām   ājñāpyo bʰavatā hy aham
   
bʰavān ājñāpayatu mām   ājñāpyo bʰavatā hy aham /3/

Verse: 4 
Halfverse: a    
evam uktaḥ sa dʰarmātmā   janakena mahātmanā
   
evam uktaḥ sa dʰarma_ātmā   janakena mahātmanā /
Halfverse: c    
pratyuvāca munir vīraṃ   vākyaṃ vākyaviśāradaḥ
   
pratyuvāca munir vīraṃ   vākyaṃ vākya-viśāradaḥ /4/

Verse: 5 
Halfverse: a    
putrau daśaratʰasyemau   kṣatriyau lokaviśrutau
   
putrau daśaratʰasya_imau   kṣatriyau loka-viśrutau /
Halfverse: c    
draṣṭukāmau dʰanuḥ śreṣṭʰaṃ   yad etat tvayi tiṣṭʰati
   
draṣṭu-kāmau dʰanuḥ śreṣṭʰaṃ   yad etat tvayi tiṣṭʰati /5/

Verse: 6 
Halfverse: a    
etad darśaya bʰadraṃ te   kr̥takāmau nr̥pātmajau
   
etad darśaya bʰadraṃ te   kr̥ta-kāmau nr̥pa_ātmajau /
Halfverse: c    
darśanād asya dʰanuṣo   yatʰeṣṭaṃ pratiyāsyataḥ
   
darśanād asya dʰanuṣo   yatʰā_iṣṭaṃ pratiyāsyataḥ /6/

Verse: 7 
Halfverse: a    
evam uktas tu janakaḥ   pratyuvāca mahāmunim
   
evam uktas tu janakaḥ   pratyuvāca mahā-munim /
Halfverse: c    
śrūyatām asya dʰanuṣo   yad artʰam iha tiṣṭʰati
   
śrūyatām asya dʰanuṣo   yad artʰam iha tiṣṭʰati /7/

Verse: 8 
Halfverse: a    
devarāta iti kʰyāto   nimeḥ ṣaṣṭʰo mahīpatiḥ
   
deva-rāta iti kʰyāto   nimeḥ ṣaṣṭʰo mahī-patiḥ /
Halfverse: c    
nyāso 'yaṃ tasya bʰagavan   haste datto mahātmanā
   
nyāso_ayaṃ tasya bʰagavan   haste datto mahātmanā /8/

Verse: 9 
Halfverse: a    
dakṣayajñavadʰe pūrvaṃ   dʰanur āyamya vīryavān
   
dakṣa-yajña-vadʰe pūrvaṃ   dʰanur āyamya vīryavān /
Halfverse: c    
rudras tu tridaśān roṣāt   salilam idam abravīt
   
rudras tu tridaśān roṣāt   salilam idam abravīt /9/

Verse: 10 
Halfverse: a    
yasmād bʰāgārtʰino bʰāgān   nākalpayata me surāḥ
   
yasmād bʰāga_artʰino bʰāgān   na_akalpayata me surāḥ /
Halfverse: c    
varāṅgāni mahārhāṇi   dʰanuṣā śātayāmi vaḥ
   
vara_aṅgāni mahā_arhāṇi   dʰanuṣā śātayāmi vaḥ /10/

Verse: 11 
Halfverse: a    
tato vimanasaḥ sarve   devā vai munipuṃgava
   
tato vimanasaḥ sarve   devā vai muni-puṃgava /
Halfverse: c    
prasādayanti deveśaṃ   teṣāṃ prīto 'bʰavad bʰavaḥ
   
prasādayanti deva_īśaṃ   teṣāṃ prīto_abʰavad bʰavaḥ /11/

Verse: 12 
Halfverse: a    
prītiyuktaḥ sa sarveṣāṃ   dadau teṣāṃ mahātmanām
   
prīti-yuktaḥ sa sarveṣāṃ   dadau teṣāṃ mahātmanām /12/ {ab only}

Verse: 13 
Halfverse: a    
tad etad devadevasya   dʰanūratnaṃ mahātmanaḥ
   
tad etad deva-devasya   dʰanū-ratnaṃ mahātmanaḥ /
Halfverse: c    
nyāsabʰūtaṃ tadā nyastam   asmākaṃ pūrvake vibʰo
   
nyāsa-bʰūtaṃ tadā nyastam   asmākaṃ pūrvake vibʰo /13/

Verse: 14 
Halfverse: a    
atʰa me kr̥ṣataḥ kṣetraṃ   lāṅgalād uttʰitā mama
   
atʰa me kr̥ṣataḥ kṣetraṃ   lāṅgalād uttʰitā mama /
Halfverse: c    
kṣetraṃ śodʰayatā labdʰvā   nāmnā sīteti viśrutā
   
kṣetraṃ śodʰayatā labdʰvā   nāmnā sītā_iti viśrutā /14/

Verse: 15 
Halfverse: a    
bʰūtalād uttʰitā tu   vyavardʰata mamātmajā
   
bʰū-talād uttʰitā tu   vyavardʰata mama_ātmajā /
Halfverse: c    
vīryaśulketi me kanyā   stʰāpiteyam ayonijā
   
vīrya-śulkā_iti me kanyā   stʰāpitā_iyam ayonijā /15/

Verse: 16 
Halfverse: a    
bʰūtalād uttʰitāṃ tāṃ tu   vardʰamānāṃ mamātmajām
   
bʰū-talād uttʰitāṃ tāṃ tu   vardʰamānāṃ mama_ātmajām /
Halfverse: c    
varayām āsur āgamya   rājāno munipuṃgava
   
varayām āsur āgamya   rājāno muni-puṃgava /16/

Verse: 17 
Halfverse: a    
teṣāṃ varayatāṃ kanyāṃ   sarveṣāṃ pr̥tʰivīkṣitām
   
teṣāṃ varayatāṃ kanyāṃ   sarveṣāṃ pr̥tʰivī-kṣitām /
Halfverse: c    
vīryaśulketi bʰagavan   na dadāmi sutām aham
   
vīrya-śulkā_iti bʰagavan   na dadāmi sutām aham /17/

Verse: 18 
Halfverse: a    
tataḥ sarve nr̥patayaḥ   sametya munipuṃgava
   
tataḥ sarve nr̥patayaḥ   sametya muni-puṃgava /
Halfverse: c    
mitʰilām abʰyupāgamya   vīryaṃ jijñāsavas tadā
   
mitʰilām abʰyupāgamya   vīryaṃ jijñāsavas tadā /18/

Verse: 19 
Halfverse: a    
teṣāṃ jijñāsamānānāṃ   vīryaṃ dʰanur upāhr̥tam
   
teṣāṃ jijñāsamānānāṃ   vīryaṃ dʰanur upāhr̥tam /
Halfverse: c    
na śekur grahaṇe tasya   dʰanuṣas tolane 'pi
   
na śekur grahaṇe tasya   dʰanuṣas tolane_api /19/

Verse: 20 
Halfverse: a    
teṣāṃ vīryavatāṃ vīryam   alpaṃ jñātvā mahāmune
   
teṣāṃ vīryavatāṃ vīryam   alpaṃ jñātvā mahā-mune /
Halfverse: c    
pratyākʰyātā nr̥patayas   tan nibodʰa tapodʰana
   
pratyākʰyātā nr̥patayas   tan nibodʰa tapo-dʰana /20/

Verse: 21 
Halfverse: a    
tataḥ paramakopena   rājāno munipuṃgava
   
tataḥ parama-kopena   rājāno muni-puṃgava /
Halfverse: c    
arundʰan mitʰilāṃ sarve   vīryasaṃdeham āgatāḥ
   
arundʰan mitʰilāṃ sarve   vīrya-saṃdeham āgatāḥ /21/

Verse: 22 
Halfverse: a    
ātmānam avadʰūtaṃ te   vijñāya munipuṃgava
   
ātmānam avadʰūtaṃ te   vijñāya muni-puṃgava /
Halfverse: c    
roṣeṇa mahatāviṣṭāḥ   pīḍayan mitʰilāṃ purīm
   
roṣeṇa mahatā_āviṣṭāḥ   pīḍayan mitʰilāṃ purīm /22/

Verse: 23 
Halfverse: a    
tataḥ saṃvatsare pūrṇe   kṣayaṃ yātāni sarvaśaḥ
   
tataḥ saṃvatsare pūrṇe   kṣayaṃ yātāni sarvaśaḥ /
Halfverse: c    
sādʰanāni munireṣṭʰa   tato 'haṃ bʰr̥śaduḥkʰitaḥ
   
sādʰanāni muni-reṣṭʰa   tato_ahaṃ bʰr̥śa-duḥkʰitaḥ /23/

Verse: 24 
Halfverse: a    
tato devagaṇān sarvāṃs   tapasāhaṃ prasādayam
   
tato deva-gaṇān sarvāṃs   tapasā_ahaṃ prasādayam /
Halfverse: c    
daduś ca paramaprītāś   caturaṅgabalaṃ surāḥ
   
daduś ca parama-prītāś   catur-aṅga-balaṃ surāḥ /24/

Verse: 25 
Halfverse: a    
tato bʰagnā nr̥patayo   hanyamānā diśo yayuḥ
   
tato bʰagnā nr̥patayo   hanyamānā diśo yayuḥ /
Halfverse: c    
avīryā vīryasaṃdigdʰā   sāmātyāḥ pāpakāriṇaḥ
   
avīryā vīrya-saṃdigdʰā   sāmātyāḥ pāpa-kāriṇaḥ /25/

Verse: 26 
Halfverse: a    
tad etan muniśārdūla   dʰanuḥ paramabʰāsvaram
   
tad etan muni-śārdūla   dʰanuḥ parama-bʰāsvaram /
Halfverse: c    
rāmalakṣmaṇayoś cāpi   darśayiṣyāmi suvrata
   
rāma-lakṣmaṇayoś ca_api   darśayiṣyāmi suvrata /26/

Verse: 27 
Halfverse: a    
yady asya dʰanuṣo rāmaḥ   kuryād āropaṇaṃ mune
   
yady asya dʰanuṣo rāmaḥ   kuryād āropaṇaṃ mune /
Halfverse: c    
sutām ayonijāṃ sītāṃ   dadyāṃ dāśaratʰer aham
   
sutām ayonijāṃ sītāṃ   dadyāṃ dāśaratʰer aham /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.