TITUS
Ramayana
Part No. 65
Chapter: 65
Adhyāya
65
Verse: 1
Halfverse: a
tataḥ
prabʰāte
vimale
kr̥takarmā
narādʰipaḥ
tataḥ
prabʰāte
vimale
kr̥ta-karmā
nara
_adʰipaḥ
/
Halfverse: c
viśvāmitraṃ
mahātmānam
ājuhāva
sarāgʰavam
viśvāmitraṃ
mahātmānam
ājuhāva
sarāgʰavam
/1/
Verse: 2
Halfverse: a
tam
arcayitvā
dʰarmātmā
śāstradr̥ṣṭtena
karmaṇā
tam
arcayitvā
dʰarma
_ātmā
śāstra-dr̥ṣṭtena
karmaṇā
/
Halfverse: c
rāgʰavau
ca
mahātmānau
tadā
vākyam
uvāca
ha
rāgʰavau
ca
mahātmānau
tadā
vākyam
uvāca
ha
/2/
Verse: 3
Halfverse: a
bʰagavan
svāgataṃ
te
'stu
kiṃ
karomi
tavānagʰa
bʰagavan
svāgataṃ
te
_astu
kiṃ
karomi
tava
_anagʰa
/
Halfverse: c
bʰavān
ājñāpayatu
mām
ājñāpyo
bʰavatā
hy
aham
bʰavān
ājñāpayatu
mām
ājñāpyo
bʰavatā
hy
aham
/3/
Verse: 4
Halfverse: a
evam
uktaḥ
sa
dʰarmātmā
janakena
mahātmanā
evam
uktaḥ
sa
dʰarma
_ātmā
janakena
mahātmanā
/
Halfverse: c
pratyuvāca
munir
vīraṃ
vākyaṃ
vākyaviśāradaḥ
pratyuvāca
munir
vīraṃ
vākyaṃ
vākya-viśāradaḥ
/4/
Verse: 5
Halfverse: a
putrau
daśaratʰasyemau
kṣatriyau
lokaviśrutau
putrau
daśaratʰasya
_imau
kṣatriyau
loka-viśrutau
/
Halfverse: c
draṣṭukāmau
dʰanuḥ
śreṣṭʰaṃ
yad
etat
tvayi
tiṣṭʰati
draṣṭu-kāmau
dʰanuḥ
śreṣṭʰaṃ
yad
etat
tvayi
tiṣṭʰati
/5/
Verse: 6
Halfverse: a
etad
darśaya
bʰadraṃ
te
kr̥takāmau
nr̥pātmajau
etad
darśaya
bʰadraṃ
te
kr̥ta-kāmau
nr̥pa
_ātmajau
/
Halfverse: c
darśanād
asya
dʰanuṣo
yatʰeṣṭaṃ
pratiyāsyataḥ
darśanād
asya
dʰanuṣo
yatʰā
_iṣṭaṃ
pratiyāsyataḥ
/6/
Verse: 7
Halfverse: a
evam
uktas
tu
janakaḥ
pratyuvāca
mahāmunim
evam
uktas
tu
janakaḥ
pratyuvāca
mahā-munim
/
Halfverse: c
śrūyatām
asya
dʰanuṣo
yad
artʰam
iha
tiṣṭʰati
śrūyatām
asya
dʰanuṣo
yad
artʰam
iha
tiṣṭʰati
/7/
Verse: 8
Halfverse: a
devarāta
iti
kʰyāto
nimeḥ
ṣaṣṭʰo
mahīpatiḥ
deva-rāta
iti
kʰyāto
nimeḥ
ṣaṣṭʰo
mahī-patiḥ
/
Halfverse: c
nyāso
'yaṃ
tasya
bʰagavan
haste
datto
mahātmanā
nyāso
_ayaṃ
tasya
bʰagavan
haste
datto
mahātmanā
/8/
Verse: 9
Halfverse: a
dakṣayajñavadʰe
pūrvaṃ
dʰanur
āyamya
vīryavān
dakṣa-yajña-vadʰe
pūrvaṃ
dʰanur
āyamya
vīryavān
/
Halfverse: c
rudras
tu
tridaśān
roṣāt
salilam
idam
abravīt
rudras
tu
tridaśān
roṣāt
salilam
idam
abravīt
/9/
Verse: 10
Halfverse: a
yasmād
bʰāgārtʰino
bʰāgān
nākalpayata
me
surāḥ
yasmād
bʰāga
_artʰino
bʰāgān
na
_akalpayata
me
surāḥ
/
Halfverse: c
varāṅgāni
mahārhāṇi
dʰanuṣā
śātayāmi
vaḥ
vara
_aṅgāni
mahā
_arhāṇi
dʰanuṣā
śātayāmi
vaḥ
/10/
Verse: 11
Halfverse: a
tato
vimanasaḥ
sarve
devā
vai
munipuṃgava
tato
vimanasaḥ
sarve
devā
vai
muni-puṃgava
/
Halfverse: c
prasādayanti
deveśaṃ
teṣāṃ
prīto
'bʰavad
bʰavaḥ
prasādayanti
deva
_īśaṃ
teṣāṃ
prīto
_abʰavad
bʰavaḥ
/11/
Verse: 12
Halfverse: a
prītiyuktaḥ
sa
sarveṣāṃ
dadau
teṣāṃ
mahātmanām
prīti-yuktaḥ
sa
sarveṣāṃ
dadau
teṣāṃ
mahātmanām
/12/
{ab
only}
Verse: 13
Halfverse: a
tad
etad
devadevasya
dʰanūratnaṃ
mahātmanaḥ
tad
etad
deva-devasya
dʰanū-ratnaṃ
mahātmanaḥ
/
Halfverse: c
nyāsabʰūtaṃ
tadā
nyastam
asmākaṃ
pūrvake
vibʰo
nyāsa-bʰūtaṃ
tadā
nyastam
asmākaṃ
pūrvake
vibʰo
/13/
Verse: 14
Halfverse: a
atʰa
me
kr̥ṣataḥ
kṣetraṃ
lāṅgalād
uttʰitā
mama
atʰa
me
kr̥ṣataḥ
kṣetraṃ
lāṅgalād
uttʰitā
mama
/
Halfverse: c
kṣetraṃ
śodʰayatā
labdʰvā
nāmnā
sīteti
viśrutā
kṣetraṃ
śodʰayatā
labdʰvā
nāmnā
sītā
_iti
viśrutā
/14/
Verse: 15
Halfverse: a
bʰūtalād
uttʰitā
sā
tu
vyavardʰata
mamātmajā
bʰū-talād
uttʰitā
sā
tu
vyavardʰata
mama
_ātmajā
/
Halfverse: c
vīryaśulketi
me
kanyā
stʰāpiteyam
ayonijā
vīrya-śulkā
_iti
me
kanyā
stʰāpitā
_iyam
ayonijā
/15/
Verse: 16
Halfverse: a
bʰūtalād
uttʰitāṃ
tāṃ
tu
vardʰamānāṃ
mamātmajām
bʰū-talād
uttʰitāṃ
tāṃ
tu
vardʰamānāṃ
mama
_ātmajām
/
Halfverse: c
varayām
āsur
āgamya
rājāno
munipuṃgava
varayām
āsur
āgamya
rājāno
muni-puṃgava
/16/
Verse: 17
Halfverse: a
teṣāṃ
varayatāṃ
kanyāṃ
sarveṣāṃ
pr̥tʰivīkṣitām
teṣāṃ
varayatāṃ
kanyāṃ
sarveṣāṃ
pr̥tʰivī-kṣitām
/
Halfverse: c
vīryaśulketi
bʰagavan
na
dadāmi
sutām
aham
vīrya-śulkā
_iti
bʰagavan
na
dadāmi
sutām
aham
/17/
Verse: 18
Halfverse: a
tataḥ
sarve
nr̥patayaḥ
sametya
munipuṃgava
tataḥ
sarve
nr̥patayaḥ
sametya
muni-puṃgava
/
Halfverse: c
mitʰilām
abʰyupāgamya
vīryaṃ
jijñāsavas
tadā
mitʰilām
abʰyupāgamya
vīryaṃ
jijñāsavas
tadā
/18/
Verse: 19
Halfverse: a
teṣāṃ
jijñāsamānānāṃ
vīryaṃ
dʰanur
upāhr̥tam
teṣāṃ
jijñāsamānānāṃ
vīryaṃ
dʰanur
upāhr̥tam
/
Halfverse: c
na
śekur
grahaṇe
tasya
dʰanuṣas
tolane
'pi
vā
na
śekur
grahaṇe
tasya
dʰanuṣas
tolane
_api
vā
/19/
Verse: 20
Halfverse: a
teṣāṃ
vīryavatāṃ
vīryam
alpaṃ
jñātvā
mahāmune
teṣāṃ
vīryavatāṃ
vīryam
alpaṃ
jñātvā
mahā-mune
/
Halfverse: c
pratyākʰyātā
nr̥patayas
tan
nibodʰa
tapodʰana
pratyākʰyātā
nr̥patayas
tan
nibodʰa
tapo-dʰana
/20/
Verse: 21
Halfverse: a
tataḥ
paramakopena
rājāno
munipuṃgava
tataḥ
parama-kopena
rājāno
muni-puṃgava
/
Halfverse: c
arundʰan
mitʰilāṃ
sarve
vīryasaṃdeham
āgatāḥ
arundʰan
mitʰilāṃ
sarve
vīrya-saṃdeham
āgatāḥ
/21/
Verse: 22
Halfverse: a
ātmānam
avadʰūtaṃ
te
vijñāya
munipuṃgava
ātmānam
avadʰūtaṃ
te
vijñāya
muni-puṃgava
/
Halfverse: c
roṣeṇa
mahatāviṣṭāḥ
pīḍayan
mitʰilāṃ
purīm
roṣeṇa
mahatā
_āviṣṭāḥ
pīḍayan
mitʰilāṃ
purīm
/22/
Verse: 23
Halfverse: a
tataḥ
saṃvatsare
pūrṇe
kṣayaṃ
yātāni
sarvaśaḥ
tataḥ
saṃvatsare
pūrṇe
kṣayaṃ
yātāni
sarvaśaḥ
/
Halfverse: c
sādʰanāni
munireṣṭʰa
tato
'haṃ
bʰr̥śaduḥkʰitaḥ
sādʰanāni
muni-reṣṭʰa
tato
_ahaṃ
bʰr̥śa-duḥkʰitaḥ
/23/
Verse: 24
Halfverse: a
tato
devagaṇān
sarvāṃs
tapasāhaṃ
prasādayam
tato
deva-gaṇān
sarvāṃs
tapasā
_ahaṃ
prasādayam
/
Halfverse: c
daduś
ca
paramaprītāś
caturaṅgabalaṃ
surāḥ
daduś
ca
parama-prītāś
catur-aṅga-balaṃ
surāḥ
/24/
Verse: 25
Halfverse: a
tato
bʰagnā
nr̥patayo
hanyamānā
diśo
yayuḥ
tato
bʰagnā
nr̥patayo
hanyamānā
diśo
yayuḥ
/
Halfverse: c
avīryā
vīryasaṃdigdʰā
sāmātyāḥ
pāpakāriṇaḥ
avīryā
vīrya-saṃdigdʰā
sāmātyāḥ
pāpa-kāriṇaḥ
/25/
Verse: 26
Halfverse: a
tad
etan
muniśārdūla
dʰanuḥ
paramabʰāsvaram
tad
etan
muni-śārdūla
dʰanuḥ
parama-bʰāsvaram
/
Halfverse: c
rāmalakṣmaṇayoś
cāpi
darśayiṣyāmi
suvrata
rāma-lakṣmaṇayoś
ca
_api
darśayiṣyāmi
suvrata
/26/
Verse: 27
Halfverse: a
yady
asya
dʰanuṣo
rāmaḥ
kuryād
āropaṇaṃ
mune
yady
asya
dʰanuṣo
rāmaḥ
kuryād
āropaṇaṃ
mune
/
Halfverse: c
sutām
ayonijāṃ
sītāṃ
dadyāṃ
dāśaratʰer
aham
sutām
ayonijāṃ
sītāṃ
dadyāṃ
dāśaratʰer
aham
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.