TITUS
Ramayana
Part No. 66
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1 
Halfverse: a    janakasya vacaḥ śrutvā   viśvāmitro mahāmuniḥ
   
janakasya vacaḥ śrutvā   viśvāmitro mahā-muniḥ /
Halfverse: c    
dʰanur darśaya rāmāya   iti hovāca pārtʰivam
   
dʰanur darśaya rāmāya   iti ha_uvāca pārtʰivam /1/

Verse: 2 
Halfverse: a    
tataḥ sa rājā janakaḥ   sacivān vyādideśa ha
   
tataḥ sa rājā janakaḥ   sacivān vyādideśa ha /
Halfverse: c    
dʰanur ānīyatāṃ divyaṃ   gandʰamālyavibʰūṣitam
   
dʰanur ānīyatāṃ divyaṃ   gandʰa-mālya-vibʰūṣitam /2/

Verse: 3 
Halfverse: a    
janakena samādiṣṭʰāḥ   sacivāḥ prāviśan purīm
   
janakena samādiṣṭʰāḥ   sacivāḥ prāviśan purīm /
Halfverse: c    
tad dʰanuḥ purataḥ kr̥tvā   nirjagmuḥ pārtʰivājñayā
   
tad dʰanuḥ purataḥ kr̥tvā   nirjagmuḥ pārtʰiva_ājñayā /3/

Verse: 4 
Halfverse: a    
nr̥pāṃ śatāni pañcāśad   vyāyatānāṃ mahātmanām
   
nr̥pāṃ śatāni pañcāśad   vyāyatānāṃ mahātmanām /
Halfverse: c    
mañjūṣām aṣṭacakrāṃ tāṃ   samūhas te katʰaṃ cana
   
mañjūṣām aṣṭa-cakrāṃ tāṃ   samūhas te katʰaṃcana /4/

Verse: 5 
Halfverse: a    
tām ādāya tu mañjūṣām   āyatīṃ yatra tad dʰanuḥ
   
tām ādāya tu mañjūṣām   āyatīṃ yatra tad dʰanuḥ /
Halfverse: c    
suropamaṃ te janakam   ūcur nr̥pati mantriṇaḥ
   
sura_upamaṃ te janakam   ūcur nr̥pati mantriṇaḥ /5/

Verse: 6 
Halfverse: a    
idaṃ dʰanurvaraṃ rājan   pūjitaṃ sarvarājabʰiḥ
   
idaṃ dʰanur-varaṃ rājan   pūjitaṃ sarva-rājabʰiḥ /
Halfverse: c    
mitʰilādʰipa rājendra   darśanīyaṃ yadīccʰasi
   
mitʰilā_adʰipa rāja_indra   darśanīyaṃ yadi_iccʰasi /6/

Verse: 7 
Halfverse: a    
teṣāṃ nr̥po vacaḥ śrutvā   kr̥tāñjalir abʰāṣata
   
teṣāṃ nr̥po vacaḥ śrutvā   kr̥ta_añjalir abʰāṣata /
Halfverse: c    
viśvāmitraṃ mahātmānaṃ   tau cobʰau rāmalakṣmaṇau
   
viśvāmitraṃ mahātmānaṃ   tau ca_ubʰau rāma-lakṣmaṇau /7/

Verse: 8 
Halfverse: a    
idaṃ dʰanurvaraṃ brahmañ   janakair abʰipūjitam
   
idaṃ dʰanur-varaṃ brahman   janakair abʰipūjitam /
Halfverse: c    
rājabʰiś ca mahāvīryair   aśakyaṃ pūrituṃ tadā
   
rājabʰiś ca mahā-vīryair   aśakyaṃ pūrituṃ tadā /8/

Verse: 9 
Halfverse: a    
naitat suragaṇāḥ sarve   nāsurā na ca rākṣasāḥ
   
na_etat sura-gaṇāḥ sarve   na_asurā na ca rākṣasāḥ /
Halfverse: c    
gandʰarvayakṣapravarāḥ   sakiṃnaramahoragāḥ
   
gandʰarva-yakṣa-pravarāḥ   sakiṃnara-mahā_uragāḥ /9/

Verse: 10 
Halfverse: a    
kva gatir mānuṣāṇāṃ ca   dʰanuṣo 'sya prapūraṇe
   
kva gatir mānuṣāṇāṃ ca   dʰanuṣo_asya prapūraṇe /
Halfverse: c    
āropaṇe samāyoge   vepane tolane 'pi
   
āropaṇe samāyoge   vepane tolane_api /10/

Verse: 11 
Halfverse: a    
tad etad dʰanuṣāṃ śreṣṭʰam   ānītaṃ munipuṃgava
   
tad etad dʰanuṣāṃ śreṣṭʰam   ānītaṃ muni-puṃgava /
Halfverse: c    
darśayaitan mahābʰāga   anayo rājaputrayoḥ
   
darśaya_etan mahā-bʰāga   anayo rāja-putrayoḥ /11/

Verse: 12 
Halfverse: a    
viśvāmitras tu dʰarmātmā   śrutvā janakabʰāṣitam
   
viśvāmitras tu dʰarma_ātmā   śrutvā janaka-bʰāṣitam /
Halfverse: c    
vatsa rāma dʰanuḥ paśya   iti rāgʰavam abravīt
   
vatsa rāma dʰanuḥ paśya   iti rāgʰavam abravīt /12/

Verse: 13 
Halfverse: a    
maharṣer vacanād rāmo   yatra tiṣṭʰati tad dʰanuḥ
   
maharṣer vacanād rāmo   yatra tiṣṭʰati tad dʰanuḥ /
Halfverse: c    
mañjūṣāṃ tām apāvr̥tya   dr̥ṣṭvā dʰanur atʰābravīt
   
mañjūṣāṃ tām apāvr̥tya   dr̥ṣṭvā dʰanur atʰa_abravīt /13/

Verse: 14 
Halfverse: a    
idaṃ dʰanurvaraṃ brahman   saṃspr̥śāmīha pāṇinā
   
idaṃ dʰanur-varaṃ brahman   saṃspr̥śāmi_iha pāṇinā /
Halfverse: c    
yatnavāṃś ca bʰaviṣyāmi   tolane pūraṇe 'pi
   
yatnavāṃś ca bʰaviṣyāmi   tolane pūraṇe_api /14/

Verse: 15 
Halfverse: a    
bāḍʰam ity eva taṃ rājā   muniś ca samabʰāṣata
   
bāḍʰam ity eva taṃ rājā   muniś ca samabʰāṣata /
Halfverse: c    
līlayā sa dʰanur madʰye   jagrāha vacanān muneḥ
   
līlayā sa dʰanur madʰye   jagrāha vacanān muneḥ /15/

Verse: 16 
Halfverse: a    
paśyatāṃ nr̥sahasrāṇāṃ   bahūnāṃ ragʰunandanaḥ {!}
   
paśyatāṃ nr̥sahasrāṇāṃ   bahūnāṃ ragʰu-nandanaḥ / {!}
Halfverse: c    
āropayat sa dʰarmātmā   salīlam iva tad dʰanuḥ
   
āropayat sa dʰarma_ātmā   salīlam iva tad dʰanuḥ /16/

Verse: 17 
Halfverse: a    
āropayitvā maurvīṃ ca   pūrayām āsa vīryavān
   
āropayitvā maurvīṃ ca   pūrayām āsa vīryavān /
Halfverse: c    
tad babʰañja dʰanur madʰye   naraśreṣṭʰo mahāyaśāḥ
   
tad babʰañja dʰanur madʰye   nara-śreṣṭʰo mahā-yaśāḥ /17/

Verse: 18 
Halfverse: a    
tasya śabdo mahān āsīn   nirgʰātasamaniḥsvanaḥ
   
tasya śabdo mahān āsīn   nirgʰāta-sama-niḥsvanaḥ /
Halfverse: c    
bʰūmikampaś ca sumahān   parvatasyeva dīryataḥ
   
bʰūmi-kampaś ca sumahān   parvatasya_iva dīryataḥ /18/

Verse: 19 
Halfverse: a    
nipetuś ca narāḥ sarve   tena śabdena mohitāḥ
   
nipetuś ca narāḥ sarve   tena śabdena mohitāḥ /
Halfverse: c    
vrajayitvā munivaraṃ   rājānaṃ tau ca rāgʰavau
   
vrajayitvā muni-varaṃ   rājānaṃ tau ca rāgʰavau /19/

Verse: 20 
Halfverse: a    
pratyāśvasto jane tasmin   rājā vigatasādʰvasaḥ
   
pratyāśvasto jane tasmin   rājā vigata-sādʰvasaḥ /
Halfverse: c    
uvāca prāñjalir vākyaṃ   vākyajño munipuṃgavam
   
uvāca prāñjalir vākyaṃ   vākyajño muni-puṃgavam /20/

Verse: 21 
Halfverse: a    
bʰagavan dr̥ṣṭavīryo me   rāmo daśaratʰātmajaḥ
   
bʰagavan dr̥ṣṭa-vīryo me   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
atyadbʰutam acintyaṃ ca   atarkitam idaṃ mayā
   
atyadbʰutam acintyaṃ ca   atarkitam idaṃ mayā /21/

Verse: 22 
Halfverse: a    
janakānāṃ kule kīrtim   āhariṣyati me sutā
   
janakānāṃ kule kīrtim   āhariṣyati me sutā /
Halfverse: c    
sītā bʰartāram āsādya   rāmaṃ daśaratʰātmajam
   
sītā bʰartāram āsādya   rāmaṃ daśaratʰa_ātmajam /22/

Verse: 23 
Halfverse: a    
mama satyā pratijñā ca   vīryaśulketi kauśika
   
mama satyā pratijñā ca   vīrya-śulkā_iti kauśika /
Halfverse: c    
sītā prāṇair bahumatā   deyā rāmāya me sutā
   
sītā prāṇair bahumatā   deyā rāmāya me sutā /23/

Verse: 24 
Halfverse: a    
bʰavato 'numate brahmañ   śīgʰraṃ gaccʰantu mantriṇaḥ
   
bʰavato_anumate brahman   śīgʰraṃ gaccʰantu mantriṇaḥ /
Halfverse: c    
mama kauśika bʰadraṃ te   ayodʰyāṃ tvaritā ratʰaiḥ
   
mama kauśika bʰadraṃ te   ayodʰyāṃ tvaritā ratʰaiḥ /24/

Verse: 25 
Halfverse: a    
rājānaṃ praśritair vākyair   ānayantu puraṃ mama
   
rājānaṃ praśritair vākyair   ānayantu puraṃ mama /
Halfverse: c    
pradānaṃ vīryaśulkāyāḥ   katʰayantu ca sarvaśaḥ {!}
   
pradānaṃ vīrya-śulkāyāḥ   katʰayantu ca sarvaśaḥ /25/ {!} {!}

Verse: 26 
Halfverse: a    
muniguptau ca kākutstʰau   katʰayantu nr̥pāya vai
   
muni-guptau ca kākutstʰau   katʰayantu nr̥pāya vai /
Halfverse: c    
prīyamāṇaṃ tu rājānam   ānayantu suśīgʰragāḥ
   
prīyamāṇaṃ tu rājānam   ānayantu suśīgʰragāḥ /26/

Verse: 27 
Halfverse: a    
kauśikaś ca tatʰety āha   rājā cābʰāṣya mantriṇaḥ
   
kauśikaś ca tatʰā_ity āha   rājā ca_ābʰāṣya mantriṇaḥ /
Halfverse: c    
ayodʰyāṃ preṣayām āsa   dʰarmātmā kr̥taśāsanāt
   
ayodʰyāṃ preṣayām āsa   dʰarma_ātmā kr̥ta-śāsanāt /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.