TITUS
Ramayana
Part No. 66
Chapter: 66
Adhyāya
66
Verse: 1
Halfverse: a
janakasya
vacaḥ
śrutvā
viśvāmitro
mahāmuniḥ
janakasya
vacaḥ
śrutvā
viśvāmitro
mahā-muniḥ
/
Halfverse: c
dʰanur
darśaya
rāmāya
iti
hovāca
pārtʰivam
dʰanur
darśaya
rāmāya
iti
ha
_uvāca
pārtʰivam
/1/
Verse: 2
Halfverse: a
tataḥ
sa
rājā
janakaḥ
sacivān
vyādideśa
ha
tataḥ
sa
rājā
janakaḥ
sacivān
vyādideśa
ha
/
Halfverse: c
dʰanur
ānīyatāṃ
divyaṃ
gandʰamālyavibʰūṣitam
dʰanur
ānīyatāṃ
divyaṃ
gandʰa-mālya-vibʰūṣitam
/2/
Verse: 3
Halfverse: a
janakena
samādiṣṭʰāḥ
sacivāḥ
prāviśan
purīm
janakena
samādiṣṭʰāḥ
sacivāḥ
prāviśan
purīm
/
Halfverse: c
tad
dʰanuḥ
purataḥ
kr̥tvā
nirjagmuḥ
pārtʰivājñayā
tad
dʰanuḥ
purataḥ
kr̥tvā
nirjagmuḥ
pārtʰiva
_ājñayā
/3/
Verse: 4
Halfverse: a
nr̥pāṃ
śatāni
pañcāśad
vyāyatānāṃ
mahātmanām
nr̥pāṃ
śatāni
pañcāśad
vyāyatānāṃ
mahātmanām
/
Halfverse: c
mañjūṣām
aṣṭacakrāṃ
tāṃ
samūhas
te
katʰaṃ
cana
mañjūṣām
aṣṭa-cakrāṃ
tāṃ
samūhas
te
katʰaṃcana
/4/
Verse: 5
Halfverse: a
tām
ādāya
tu
mañjūṣām
āyatīṃ
yatra
tad
dʰanuḥ
tām
ādāya
tu
mañjūṣām
āyatīṃ
yatra
tad
dʰanuḥ
/
Halfverse: c
suropamaṃ
te
janakam
ūcur
nr̥pati
mantriṇaḥ
sura
_upamaṃ
te
janakam
ūcur
nr̥pati
mantriṇaḥ
/5/
Verse: 6
Halfverse: a
idaṃ
dʰanurvaraṃ
rājan
pūjitaṃ
sarvarājabʰiḥ
idaṃ
dʰanur-varaṃ
rājan
pūjitaṃ
sarva-rājabʰiḥ
/
Halfverse: c
mitʰilādʰipa
rājendra
darśanīyaṃ
yadīccʰasi
mitʰilā
_adʰipa
rāja
_indra
darśanīyaṃ
yadi
_iccʰasi
/6/
Verse: 7
Halfverse: a
teṣāṃ
nr̥po
vacaḥ
śrutvā
kr̥tāñjalir
abʰāṣata
teṣāṃ
nr̥po
vacaḥ
śrutvā
kr̥ta
_añjalir
abʰāṣata
/
Halfverse: c
viśvāmitraṃ
mahātmānaṃ
tau
cobʰau
rāmalakṣmaṇau
viśvāmitraṃ
mahātmānaṃ
tau
ca
_ubʰau
rāma-lakṣmaṇau
/7/
Verse: 8
Halfverse: a
idaṃ
dʰanurvaraṃ
brahmañ
janakair
abʰipūjitam
idaṃ
dʰanur-varaṃ
brahman
janakair
abʰipūjitam
/
Halfverse: c
rājabʰiś
ca
mahāvīryair
aśakyaṃ
pūrituṃ
tadā
rājabʰiś
ca
mahā-vīryair
aśakyaṃ
pūrituṃ
tadā
/8/
Verse: 9
Halfverse: a
naitat
suragaṇāḥ
sarve
nāsurā
na
ca
rākṣasāḥ
na
_etat
sura-gaṇāḥ
sarve
na
_asurā
na
ca
rākṣasāḥ
/
Halfverse: c
gandʰarvayakṣapravarāḥ
sakiṃnaramahoragāḥ
gandʰarva-yakṣa-pravarāḥ
sakiṃnara-mahā
_uragāḥ
/9/
Verse: 10
Halfverse: a
kva
gatir
mānuṣāṇāṃ
ca
dʰanuṣo
'sya
prapūraṇe
kva
gatir
mānuṣāṇāṃ
ca
dʰanuṣo
_asya
prapūraṇe
/
Halfverse: c
āropaṇe
samāyoge
vepane
tolane
'pi
vā
āropaṇe
samāyoge
vepane
tolane
_api
vā
/10/
Verse: 11
Halfverse: a
tad
etad
dʰanuṣāṃ
śreṣṭʰam
ānītaṃ
munipuṃgava
tad
etad
dʰanuṣāṃ
śreṣṭʰam
ānītaṃ
muni-puṃgava
/
Halfverse: c
darśayaitan
mahābʰāga
anayo
rājaputrayoḥ
darśaya
_etan
mahā-bʰāga
anayo
rāja-putrayoḥ
/11/
Verse: 12
Halfverse: a
viśvāmitras
tu
dʰarmātmā
śrutvā
janakabʰāṣitam
viśvāmitras
tu
dʰarma
_ātmā
śrutvā
janaka-bʰāṣitam
/
Halfverse: c
vatsa
rāma
dʰanuḥ
paśya
iti
rāgʰavam
abravīt
vatsa
rāma
dʰanuḥ
paśya
iti
rāgʰavam
abravīt
/12/
Verse: 13
Halfverse: a
maharṣer
vacanād
rāmo
yatra
tiṣṭʰati
tad
dʰanuḥ
maharṣer
vacanād
rāmo
yatra
tiṣṭʰati
tad
dʰanuḥ
/
Halfverse: c
mañjūṣāṃ
tām
apāvr̥tya
dr̥ṣṭvā
dʰanur
atʰābravīt
mañjūṣāṃ
tām
apāvr̥tya
dr̥ṣṭvā
dʰanur
atʰa
_abravīt
/13/
Verse: 14
Halfverse: a
idaṃ
dʰanurvaraṃ
brahman
saṃspr̥śāmīha
pāṇinā
idaṃ
dʰanur-varaṃ
brahman
saṃspr̥śāmi
_iha
pāṇinā
/
Halfverse: c
yatnavāṃś
ca
bʰaviṣyāmi
tolane
pūraṇe
'pi
vā
yatnavāṃś
ca
bʰaviṣyāmi
tolane
pūraṇe
_api
vā
/14/
Verse: 15
Halfverse: a
bāḍʰam
ity
eva
taṃ
rājā
muniś
ca
samabʰāṣata
bāḍʰam
ity
eva
taṃ
rājā
muniś
ca
samabʰāṣata
/
Halfverse: c
līlayā
sa
dʰanur
madʰye
jagrāha
vacanān
muneḥ
līlayā
sa
dʰanur
madʰye
jagrāha
vacanān
muneḥ
/15/
Verse: 16
Halfverse: a
paśyatāṃ
nr̥sahasrāṇāṃ
bahūnāṃ
ragʰunandanaḥ
{!}
paśyatāṃ
nr̥sahasrāṇāṃ
bahūnāṃ
ragʰu-nandanaḥ
/
{!}
Halfverse: c
āropayat
sa
dʰarmātmā
salīlam
iva
tad
dʰanuḥ
āropayat
sa
dʰarma
_ātmā
salīlam
iva
tad
dʰanuḥ
/16/
Verse: 17
Halfverse: a
āropayitvā
maurvīṃ
ca
pūrayām
āsa
vīryavān
āropayitvā
maurvīṃ
ca
pūrayām
āsa
vīryavān
/
Halfverse: c
tad
babʰañja
dʰanur
madʰye
naraśreṣṭʰo
mahāyaśāḥ
tad
babʰañja
dʰanur
madʰye
nara-śreṣṭʰo
mahā-yaśāḥ
/17/
Verse: 18
Halfverse: a
tasya
śabdo
mahān
āsīn
nirgʰātasamaniḥsvanaḥ
tasya
śabdo
mahān
āsīn
nirgʰāta-sama-niḥsvanaḥ
/
Halfverse: c
bʰūmikampaś
ca
sumahān
parvatasyeva
dīryataḥ
bʰūmi-kampaś
ca
sumahān
parvatasya
_iva
dīryataḥ
/18/
Verse: 19
Halfverse: a
nipetuś
ca
narāḥ
sarve
tena
śabdena
mohitāḥ
nipetuś
ca
narāḥ
sarve
tena
śabdena
mohitāḥ
/
Halfverse: c
vrajayitvā
munivaraṃ
rājānaṃ
tau
ca
rāgʰavau
vrajayitvā
muni-varaṃ
rājānaṃ
tau
ca
rāgʰavau
/19/
Verse: 20
Halfverse: a
pratyāśvasto
jane
tasmin
rājā
vigatasādʰvasaḥ
pratyāśvasto
jane
tasmin
rājā
vigata-sādʰvasaḥ
/
Halfverse: c
uvāca
prāñjalir
vākyaṃ
vākyajño
munipuṃgavam
uvāca
prāñjalir
vākyaṃ
vākyajño
muni-puṃgavam
/20/
Verse: 21
Halfverse: a
bʰagavan
dr̥ṣṭavīryo
me
rāmo
daśaratʰātmajaḥ
bʰagavan
dr̥ṣṭa-vīryo
me
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
atyadbʰutam
acintyaṃ
ca
atarkitam
idaṃ
mayā
atyadbʰutam
acintyaṃ
ca
atarkitam
idaṃ
mayā
/21/
Verse: 22
Halfverse: a
janakānāṃ
kule
kīrtim
āhariṣyati
me
sutā
janakānāṃ
kule
kīrtim
āhariṣyati
me
sutā
/
Halfverse: c
sītā
bʰartāram
āsādya
rāmaṃ
daśaratʰātmajam
sītā
bʰartāram
āsādya
rāmaṃ
daśaratʰa
_ātmajam
/22/
Verse: 23
Halfverse: a
mama
satyā
pratijñā
ca
vīryaśulketi
kauśika
mama
satyā
pratijñā
ca
vīrya-śulkā
_iti
kauśika
/
Halfverse: c
sītā
prāṇair
bahumatā
deyā
rāmāya
me
sutā
sītā
prāṇair
bahumatā
deyā
rāmāya
me
sutā
/23/
Verse: 24
Halfverse: a
bʰavato
'numate
brahmañ
śīgʰraṃ
gaccʰantu
mantriṇaḥ
bʰavato
_anumate
brahman
śīgʰraṃ
gaccʰantu
mantriṇaḥ
/
Halfverse: c
mama
kauśika
bʰadraṃ
te
ayodʰyāṃ
tvaritā
ratʰaiḥ
mama
kauśika
bʰadraṃ
te
ayodʰyāṃ
tvaritā
ratʰaiḥ
/24/
Verse: 25
Halfverse: a
rājānaṃ
praśritair
vākyair
ānayantu
puraṃ
mama
rājānaṃ
praśritair
vākyair
ānayantu
puraṃ
mama
/
Halfverse: c
pradānaṃ
vīryaśulkāyāḥ
katʰayantu
ca
sarvaśaḥ
{!}
pradānaṃ
vīrya-śulkāyāḥ
katʰayantu
ca
sarvaśaḥ
/25/
{!}
{!}
Verse: 26
Halfverse: a
muniguptau
ca
kākutstʰau
katʰayantu
nr̥pāya
vai
muni-guptau
ca
kākutstʰau
katʰayantu
nr̥pāya
vai
/
Halfverse: c
prīyamāṇaṃ
tu
rājānam
ānayantu
suśīgʰragāḥ
prīyamāṇaṃ
tu
rājānam
ānayantu
suśīgʰragāḥ
/26/
Verse: 27
Halfverse: a
kauśikaś
ca
tatʰety
āha
rājā
cābʰāṣya
mantriṇaḥ
kauśikaś
ca
tatʰā
_ity
āha
rājā
ca
_ābʰāṣya
mantriṇaḥ
/
Halfverse: c
ayodʰyāṃ
preṣayām
āsa
dʰarmātmā
kr̥taśāsanāt
ayodʰyāṃ
preṣayām
āsa
dʰarma
_ātmā
kr̥ta-śāsanāt
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.