TITUS
Ramayana
Part No. 67
Previous part

Chapter: 67 
Adhyāya 67


Verse: 1 
Halfverse: a    janakena samādiṣṭā   dūtās te klāntavāhanāḥ
   
janakena samādiṣṭā   dūtās te klānta-vāhanāḥ /
Halfverse: c    
trirātram uṣitvā mārge   te 'yodʰyāṃ prāviśan purīm
   
trirātram uṣitvā mārge   te_ayodʰyāṃ prāviśan purīm /1/

Verse: 2 
Halfverse: a    
te rājavacanād dūtā   rājaveśmapraveśitāḥ
   
te rāja-vacanād dūtā   rāja-veśma-praveśitāḥ /
Halfverse: c    
dadr̥śur devasaṃkāśaṃ   vr̥ddʰaṃ daśaratʰaṃ nr̥pam
   
dadr̥śur deva-saṃkāśaṃ   vr̥ddʰaṃ daśaratʰaṃ nr̥pam /2/

Verse: 3 
Halfverse: a    
baddʰāñjalipuṭāḥ sarve   dūtā vigatasādʰvasāḥ
   
baddʰa_añjali-puṭāḥ sarve   dūtā vigata-sādʰvasāḥ /
Halfverse: c    
rājānaṃ prayatā vākyam   abruvan madʰurākṣaram
   
rājānaṃ prayatā vākyam   abruvan madʰura_akṣaram /3/

Verse: 4 
Halfverse: a    
maitʰilo janako rājā   sāgnihotrapuraskr̥taḥ
   
maitʰilo janako rājā   sāgni-hotra-puras-kr̥taḥ /
Halfverse: c    
kuśalaṃ cāvyayaṃ caiva   sopādʰyāyapurohitam
   
kuśalaṃ ca_avyayaṃ caiva   sa_upādʰyāya-purohitam /4/

Verse: 5 
Halfverse: a    
muhur muhur madʰurayā   snehasaṃyuktayā girā
   
muhur muhur madʰurayā   sneha-saṃyuktayā girā /
Halfverse: c    
janakas tvāṃ mahārāja   pr̥ccʰate sapuraḥsaram
   
janakas tvāṃ mahā-rāja   pr̥ccʰate sapuraḥ-saram /5/

Verse: 6 
Halfverse: a    
pr̥ṣṭvā kuśalam avyagraṃ   vaideho mitʰilādʰipaḥ
   
pr̥ṣṭvā kuśalam avyagraṃ   vaideho mitʰilā_adʰipaḥ /
Halfverse: c    
kauśikānumate vākyaṃ   bʰavantam idam abravīt
   
kauśika_anumate vākyaṃ   bʰavantam idam abravīt /6/

Verse: 7 
Halfverse: a    
pūrvaṃ pratijñā viditā   vīryaśulkā mamātmajā
   
pūrvaṃ pratijñā viditā   vīrya-śulkā mama_ātmajā /
Halfverse: c    
rājānaś ca kr̥tāmarṣā   nirvīryā vimukʰīkr̥tāḥ
   
rājānaś ca kr̥ta_amarṣā   nirvīryā vimukʰī-kr̥tāḥ /7/

Verse: 8 
Halfverse: a    
seyaṃ mama sutā rājan   viśvāmitra puraḥsaraiḥ
   
_iyaṃ mama sutā rājan   viśvāmitra puraḥsaraiḥ /
Halfverse: c    
yadr̥ccʰayāgatair vīrair   nirjitā tava putrakaiḥ
   
yadr̥ccʰayā_āgatair vīrair   nirjitā tava putrakaiḥ /8/

Verse: 9 
Halfverse: a    
tac ca rājan dʰanur divyaṃ   madʰye bʰagnaṃ mahātmanā
   
tac ca rājan dʰanur divyaṃ   madʰye bʰagnaṃ mahātmanā /
Halfverse: c    
rāmeṇa hi mahārāja   mahatyāṃ janasaṃsadi
   
rāmeṇa hi mahā-rāja   mahatyāṃ jana-saṃsadi /9/

Verse: 10 
Halfverse: a    
asmai deyā mayā sītā   vīryaśulkā mahātmane
   
asmai deyā mayā sītā   vīrya-śulkā mahātmane /
Halfverse: c    
pratijñāṃ tartum iccʰāmi   tad anujñātum arhasi
   
pratijñāṃ tartum iccʰāmi   tad anujñātum arhasi /10/

Verse: 11 
Halfverse: a    
sopādʰyāyo mahārāja   purohitapuraskr̥taḥ
   
sa_upādʰyāyo mahā-rāja   purohita-puraskr̥taḥ /
Halfverse: c    
śīgʰram āgaccʰa bʰadraṃ te   draṣṭum arhasi rāgʰavau
   
śīgʰram āgaccʰa bʰadraṃ te   draṣṭum arhasi rāgʰavau /11/

Verse: 12 
Halfverse: a    
prītiṃ ca mama rājendra   nirvartayitum arhasi
   
prītiṃ ca mama rāja_indra   nirvartayitum arhasi /
Halfverse: c    
putrayor ubʰayor eva   prītiṃ tvam api lapsyase
   
putrayor ubʰayor eva   prītiṃ tvam api lapsyase /12/

Verse: 13 
Halfverse: a    
evaṃ videhādʰipatir   madʰuraṃ vākyam abravīt
   
evaṃ videha_adʰipatir   madʰuraṃ vākyam abravīt /
Halfverse: c    
viśvāmitrābʰyanujñātaḥ   śatānandamate stʰitaḥ
   
viśvāmitra_abʰyanujñātaḥ   śata_ānanda-mate stʰitaḥ /13/

Verse: 14 
Halfverse: a    
dūtavākyaṃ tu tac cʰrutvā   rājā paramaharṣitaḥ
   
dūta-vākyaṃ tu tat śrutvā   rājā parama-harṣitaḥ /
Halfverse: c    
vasiṣṭʰaṃ vāmadevaṃ ca   mantriṇo 'nyāṃś ca so 'bravīt
   
vasiṣṭʰaṃ vāma-devaṃ ca   mantriṇo_anyāṃś ca so_abravīt /14/

Verse: 15 
Halfverse: a    
guptaḥ kuśikaputreṇa   kausalyānandavardʰanaḥ
   
guptaḥ kuśika-putreṇa   kausalya_ānanda-vardʰanaḥ /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   videheṣu vasaty asau
   
lakṣmaṇena saha bʰrātrā   videheṣu vasaty asau /15/

Verse: 16 
Halfverse: a    
dr̥ṣṭavīryas tu kākutstʰo   janakena mahātmanā
   
dr̥ṣṭa-vīryas tu kākutstʰo   janakena mahātmanā /
Halfverse: c    
saṃpradānaṃ sutāyās tu   rāgʰave kartum iccʰati
   
saṃpradānaṃ sutāyās tu   rāgʰave kartum iccʰati /16/

Verse: 17 
Halfverse: a    
yadi vo rocate vr̥ttaṃ   janakasya mahātmanaḥ
   
yadi vo rocate vr̥ttaṃ   janakasya mahātmanaḥ /
Halfverse: c    
purīṃ gaccʰāmahe śīgʰraṃ    bʰūt kālasya paryayaḥ
   
purīṃ gaccʰāmahe śīgʰraṃ    bʰūt kālasya paryayaḥ /17/

Verse: 18 
Halfverse: a    
mantriṇo bāḍʰam ity āhuḥ   saha sarvair maharṣibʰiḥ
   
mantriṇo bāḍʰam ity āhuḥ   saha sarvair maharṣibʰiḥ /
Halfverse: c    
suprītaś cābravīd rājā   śvo yātreti sa mantriṇaḥ
   
suprītaś ca_abravīd rājā   śvo yātrā_iti sa mantriṇaḥ /18/

Verse: 19 
Halfverse: a    
mantriṇas tu narendrasya   rātriṃ paramasatkr̥tāḥ
   
mantriṇas tu nara_indrasya   rātriṃ parama-satkr̥tāḥ /
Halfverse: c    
ūṣuḥ pramuditāḥ sarve   guṇaiḥ sarvaiḥ samanvitāḥ
   
ūṣuḥ pramuditāḥ sarve   guṇaiḥ sarvaiḥ samanvitāḥ /19/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.