TITUS
Ramayana
Part No. 67
Chapter: 67
Adhyāya
67
Verse: 1
Halfverse: a
janakena
samādiṣṭā
dūtās
te
klāntavāhanāḥ
janakena
samādiṣṭā
dūtās
te
klānta-vāhanāḥ
/
Halfverse: c
trirātram
uṣitvā
mārge
te
'yodʰyāṃ
prāviśan
purīm
trirātram
uṣitvā
mārge
te
_ayodʰyāṃ
prāviśan
purīm
/1/
Verse: 2
Halfverse: a
te
rājavacanād
dūtā
rājaveśmapraveśitāḥ
te
rāja-vacanād
dūtā
rāja-veśma-praveśitāḥ
/
Halfverse: c
dadr̥śur
devasaṃkāśaṃ
vr̥ddʰaṃ
daśaratʰaṃ
nr̥pam
dadr̥śur
deva-saṃkāśaṃ
vr̥ddʰaṃ
daśaratʰaṃ
nr̥pam
/2/
Verse: 3
Halfverse: a
baddʰāñjalipuṭāḥ
sarve
dūtā
vigatasādʰvasāḥ
baddʰa
_añjali-puṭāḥ
sarve
dūtā
vigata-sādʰvasāḥ
/
Halfverse: c
rājānaṃ
prayatā
vākyam
abruvan
madʰurākṣaram
rājānaṃ
prayatā
vākyam
abruvan
madʰura
_akṣaram
/3/
Verse: 4
Halfverse: a
maitʰilo
janako
rājā
sāgnihotrapuraskr̥taḥ
maitʰilo
janako
rājā
sāgni-hotra-puras-kr̥taḥ
/
Halfverse: c
kuśalaṃ
cāvyayaṃ
caiva
sopādʰyāyapurohitam
kuśalaṃ
ca
_avyayaṃ
caiva
sa
_upādʰyāya-purohitam
/4/
Verse: 5
Halfverse: a
muhur
muhur
madʰurayā
snehasaṃyuktayā
girā
muhur
muhur
madʰurayā
sneha-saṃyuktayā
girā
/
Halfverse: c
janakas
tvāṃ
mahārāja
pr̥ccʰate
sapuraḥsaram
janakas
tvāṃ
mahā-rāja
pr̥ccʰate
sapuraḥ-saram
/5/
Verse: 6
Halfverse: a
pr̥ṣṭvā
kuśalam
avyagraṃ
vaideho
mitʰilādʰipaḥ
pr̥ṣṭvā
kuśalam
avyagraṃ
vaideho
mitʰilā
_adʰipaḥ
/
Halfverse: c
kauśikānumate
vākyaṃ
bʰavantam
idam
abravīt
kauśika
_anumate
vākyaṃ
bʰavantam
idam
abravīt
/6/
Verse: 7
Halfverse: a
pūrvaṃ
pratijñā
viditā
vīryaśulkā
mamātmajā
pūrvaṃ
pratijñā
viditā
vīrya-śulkā
mama
_ātmajā
/
Halfverse: c
rājānaś
ca
kr̥tāmarṣā
nirvīryā
vimukʰīkr̥tāḥ
rājānaś
ca
kr̥ta
_amarṣā
nirvīryā
vimukʰī-kr̥tāḥ
/7/
Verse: 8
Halfverse: a
seyaṃ
mama
sutā
rājan
viśvāmitra
puraḥsaraiḥ
sā
_iyaṃ
mama
sutā
rājan
viśvāmitra
puraḥsaraiḥ
/
Halfverse: c
yadr̥ccʰayāgatair
vīrair
nirjitā
tava
putrakaiḥ
yadr̥ccʰayā
_āgatair
vīrair
nirjitā
tava
putrakaiḥ
/8/
Verse: 9
Halfverse: a
tac
ca
rājan
dʰanur
divyaṃ
madʰye
bʰagnaṃ
mahātmanā
tac
ca
rājan
dʰanur
divyaṃ
madʰye
bʰagnaṃ
mahātmanā
/
Halfverse: c
rāmeṇa
hi
mahārāja
mahatyāṃ
janasaṃsadi
rāmeṇa
hi
mahā-rāja
mahatyāṃ
jana-saṃsadi
/9/
Verse: 10
Halfverse: a
asmai
deyā
mayā
sītā
vīryaśulkā
mahātmane
asmai
deyā
mayā
sītā
vīrya-śulkā
mahātmane
/
Halfverse: c
pratijñāṃ
tartum
iccʰāmi
tad
anujñātum
arhasi
pratijñāṃ
tartum
iccʰāmi
tad
anujñātum
arhasi
/10/
Verse: 11
Halfverse: a
sopādʰyāyo
mahārāja
purohitapuraskr̥taḥ
sa
_upādʰyāyo
mahā-rāja
purohita-puraskr̥taḥ
/
Halfverse: c
śīgʰram
āgaccʰa
bʰadraṃ
te
draṣṭum
arhasi
rāgʰavau
śīgʰram
āgaccʰa
bʰadraṃ
te
draṣṭum
arhasi
rāgʰavau
/11/
Verse: 12
Halfverse: a
prītiṃ
ca
mama
rājendra
nirvartayitum
arhasi
prītiṃ
ca
mama
rāja
_indra
nirvartayitum
arhasi
/
Halfverse: c
putrayor
ubʰayor
eva
prītiṃ
tvam
api
lapsyase
putrayor
ubʰayor
eva
prītiṃ
tvam
api
lapsyase
/12/
Verse: 13
Halfverse: a
evaṃ
videhādʰipatir
madʰuraṃ
vākyam
abravīt
evaṃ
videha
_adʰipatir
madʰuraṃ
vākyam
abravīt
/
Halfverse: c
viśvāmitrābʰyanujñātaḥ
śatānandamate
stʰitaḥ
viśvāmitra
_abʰyanujñātaḥ
śata
_ānanda-mate
stʰitaḥ
/13/
Verse: 14
Halfverse: a
dūtavākyaṃ
tu
tac
cʰrutvā
rājā
paramaharṣitaḥ
dūta-vākyaṃ
tu
tat
śrutvā
rājā
parama-harṣitaḥ
/
Halfverse: c
vasiṣṭʰaṃ
vāmadevaṃ
ca
mantriṇo
'nyāṃś
ca
so
'bravīt
vasiṣṭʰaṃ
vāma-devaṃ
ca
mantriṇo
_anyāṃś
ca
so
_abravīt
/14/
Verse: 15
Halfverse: a
guptaḥ
kuśikaputreṇa
kausalyānandavardʰanaḥ
guptaḥ
kuśika-putreṇa
kausalya
_ānanda-vardʰanaḥ
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
videheṣu
vasaty
asau
lakṣmaṇena
saha
bʰrātrā
videheṣu
vasaty
asau
/15/
Verse: 16
Halfverse: a
dr̥ṣṭavīryas
tu
kākutstʰo
janakena
mahātmanā
dr̥ṣṭa-vīryas
tu
kākutstʰo
janakena
mahātmanā
/
Halfverse: c
saṃpradānaṃ
sutāyās
tu
rāgʰave
kartum
iccʰati
saṃpradānaṃ
sutāyās
tu
rāgʰave
kartum
iccʰati
/16/
Verse: 17
Halfverse: a
yadi
vo
rocate
vr̥ttaṃ
janakasya
mahātmanaḥ
yadi
vo
rocate
vr̥ttaṃ
janakasya
mahātmanaḥ
/
Halfverse: c
purīṃ
gaccʰāmahe
śīgʰraṃ
mā
bʰūt
kālasya
paryayaḥ
purīṃ
gaccʰāmahe
śīgʰraṃ
mā
bʰūt
kālasya
paryayaḥ
/17/
Verse: 18
Halfverse: a
mantriṇo
bāḍʰam
ity
āhuḥ
saha
sarvair
maharṣibʰiḥ
mantriṇo
bāḍʰam
ity
āhuḥ
saha
sarvair
maharṣibʰiḥ
/
Halfverse: c
suprītaś
cābravīd
rājā
śvo
yātreti
sa
mantriṇaḥ
suprītaś
ca
_abravīd
rājā
śvo
yātrā
_iti
sa
mantriṇaḥ
/18/
Verse: 19
Halfverse: a
mantriṇas
tu
narendrasya
rātriṃ
paramasatkr̥tāḥ
mantriṇas
tu
nara
_indrasya
rātriṃ
parama-satkr̥tāḥ
/
Halfverse: c
ūṣuḥ
pramuditāḥ
sarve
guṇaiḥ
sarvaiḥ
samanvitāḥ
ūṣuḥ
pramuditāḥ
sarve
guṇaiḥ
sarvaiḥ
samanvitāḥ
/19/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.