TITUS
Ramayana
Part No. 389
Chapter: 64
Adhyāya
64
Verse: 1
Halfverse: a
evam
ukto
hanumatā
rāmo
daśaratʰātmajaḥ
evam
ukto
hanumatā
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
taṃ
maṇiṃ
hr̥daye
kr̥tvā
praruroda
salakṣmaṇaḥ
taṃ
maṇiṃ
hr̥daye
kr̥tvā
praruroda
salakṣmaṇaḥ
/1/
Verse: 2
Halfverse: a
taṃ
tu
dr̥ṣṭvā
maṇiśreṣṭʰaṃ
rāgʰavaḥ
śokakarśitaḥ
taṃ
tu
dr̥ṣṭvā
maṇi-śreṣṭʰaṃ
rāgʰavaḥ
śoka-karśitaḥ
/
Halfverse: c
netrābʰyām
aśrupūrṇābʰyāṃ
sugrīvam
idam
abravīt
netrābʰyām
aśru-pūrṇābʰyāṃ
sugrīvam
idam
abravīt
/2/
Verse: 3
Halfverse: a
yatʰaiva
dʰenuḥ
sravati
snehād
vatsasya
vatsalā
yatʰaiva
dʰenuḥ
sravati
snehād
vatsasya
vatsalā
/
Halfverse: c
tatʰā
mamāpi
hr̥dayaṃ
maṇiratnasya
darśanāt
tatʰā
mama
_api
hr̥dayaṃ
maṇi-ratnasya
darśanāt
/3/
Verse: 4
Halfverse: a
maṇiratnam
idaṃ
dattaṃ
vaidehyāḥ
śvaśureṇa
me
maṇi-ratnam
idaṃ
dattaṃ
vaidehyāḥ
śvaśureṇa
me
/
Halfverse: c
vadʰūkāle
yatʰā
baddʰam
adʰikaṃ
mūrdʰni
śobʰate
vadʰū-kāle
yatʰā
baddʰam
adʰikaṃ
mūrdʰni
śobʰate
/4/
Verse: 5
Halfverse: a
ayaṃ
hi
jalasaṃbʰūto
maṇiḥ
pravarapūjitaḥ
ayaṃ
hi
jala-saṃbʰūto
maṇiḥ
pravara-pūjitaḥ
/
Halfverse: c
yajñe
paramatuṣṭena
dattaḥ
śakreṇa
dʰīmatā
yajñe
parama-tuṣṭena
dattaḥ
śakreṇa
dʰīmatā
/5/
Verse: 6
Halfverse: a
imaṃ
dr̥ṣṭvā
maṇiśreṣṭʰaṃ
tatʰā
tātasya
darśanam
imaṃ
dr̥ṣṭvā
maṇi-śreṣṭʰaṃ
tatʰā
tātasya
darśanam
/
Halfverse: c
adyāsmy
avagataḥ
saumya
vaidehasya
tatʰā
vibʰoḥ
adya
_asmy
avagataḥ
saumya
vaidehasya
tatʰā
vibʰoḥ
/6/
Verse: 7
Halfverse: a
ayaṃ
hi
śobʰate
tasyāḥ
priyāyā
mūrdʰni
me
maṇiḥ
ayaṃ
hi
śobʰate
tasyāḥ
priyāyā
mūrdʰni
me
maṇiḥ
/
Halfverse: c
adyāsya
darśanenāhaṃ
prāptāṃ
tām
iva
cintaye
adya
_asya
darśanena
_ahaṃ
prāptāṃ
tām
iva
cintaye
/
Verse: 8
Halfverse: a
kim
āha
sītā
vaidehī
brūhi
saumya
punaḥ
punaḥ
kim
āha
sītā
vaidehī
brūhi
saumya
punaḥ
punaḥ
/
Halfverse: c
parāsum
iva
toyena
siñcantī
vākyavāriṇā
para
_asum
iva
toyena
siñcantī
vākya-vāriṇā
/8/
Verse: 9
Halfverse: a
itas
tu
kiṃ
duḥkʰataraṃ
yad
imaṃ
vārisaṃbʰavam
itas
tu
kiṃ
duḥkʰataraṃ
yad
imaṃ
vāri-saṃbʰavam
/
Halfverse: c
maṇiṃ
paśyāmi
saumitre
vaidehīm
āgataṃ
vinā
maṇiṃ
paśyāmi
saumitre
vaidehīm
āgataṃ
vinā
/9/
Verse: 10
Halfverse: a
ciraṃ
jīvati
vaidehī
yadi
māsaṃ
dʰariṣyati
ciraṃ
jīvati
vaidehī
yadi
māsaṃ
dʰariṣyati
/
Halfverse: c
kṣaṇaṃ
saumya
na
jīveyaṃ
vinā
tām
asitekṣaṇām
kṣaṇaṃ
saumya
na
jīveyaṃ
vinā
tām
asita
_īkṣaṇām
/10/
Verse: 11
Halfverse: a
naya
mām
api
taṃ
deśaṃ
yatra
dr̥ṣṭā
mama
priyā
naya
mām
api
taṃ
deśaṃ
yatra
dr̥ṣṭā
mama
priyā
/
Halfverse: c
na
tiṣṭʰeyaṃ
kṣaṇam
api
pravr̥ttim
upalabʰya
ca
na
tiṣṭʰeyaṃ
kṣaṇam
api
pravr̥ttim
upalabʰya
ca
/11/
Verse: 12
Halfverse: a
katʰaṃ
sā
mama
suśroṇi
bʰīru
bʰīruḥ
satī
tadā
katʰaṃ
sā
mama
suśroṇi
bʰīru
bʰīruḥ
satī
tadā
/
Halfverse: c
bʰayāvahānāṃ
gʰorāṇāṃ
madʰye
tiṣṭʰati
rakṣasām
bʰaya
_āvahānāṃ
gʰorāṇāṃ
madʰye
tiṣṭʰati
rakṣasām
/12/
Verse: 13
Halfverse: a
śāradas
timironmukʰo
nūnaṃ
candra
ivāmbudaiḥ
śāradas
timira
_unmukʰo
nūnaṃ
candra
iva
_ambudaiḥ
/
Halfverse: c
āvr̥taṃ
vadanaṃ
tasyā
na
virājati
rākṣasaiḥ
āvr̥taṃ
vadanaṃ
tasyā
na
virājati
rākṣasaiḥ
/13/
Verse: 14
Halfverse: a
kim
āha
sītā
hanumaṃs
tattvataḥ
katʰayasva
me
kim
āha
sītā
hanumaṃs
tattvataḥ
katʰayasva
me
/
Halfverse: c
etena
kʰalu
jīviṣye
bʰeṣajenāturo
yatʰā
etena
kʰalu
jīviṣye
bʰeṣajena
_āturo
yatʰā
/14/
Verse: 15
Halfverse: a
madʰurā
madʰurālāpā
kim
āha
mama
bʰāminī
madʰurā
madʰura
_ālāpā
kim
āha
mama
bʰāminī
/
Halfverse: c
madvihīnā
varārohā
hanuman
katʰayasva
me
mad-vihīnā
vara
_ārohā
hanuman
katʰayasva
me
/
Halfverse: e
duḥkʰād
duḥkʰataraṃ
prāpya
katʰaṃ
jīvati
jānakī
duḥkʰād
duḥkʰataraṃ
prāpya
katʰaṃ
jīvati
jānakī
/15/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.