TITUS
Ramayana
Part No. 389
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1 
Halfverse: a    evam ukto hanumatā   rāmo daśaratʰātmajaḥ
   
evam ukto hanumatā   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
taṃ maṇiṃ hr̥daye kr̥tvā   praruroda salakṣmaṇaḥ
   
taṃ maṇiṃ hr̥daye kr̥tvā   praruroda salakṣmaṇaḥ /1/

Verse: 2 
Halfverse: a    
taṃ tu dr̥ṣṭvā maṇiśreṣṭʰaṃ   rāgʰavaḥ śokakarśitaḥ
   
taṃ tu dr̥ṣṭvā maṇi-śreṣṭʰaṃ   rāgʰavaḥ śoka-karśitaḥ /
Halfverse: c    
netrābʰyām aśrupūrṇābʰyāṃ   sugrīvam idam abravīt
   
netrābʰyām aśru-pūrṇābʰyāṃ   sugrīvam idam abravīt /2/

Verse: 3 
Halfverse: a    
yatʰaiva dʰenuḥ sravati   snehād vatsasya vatsalā
   
yatʰaiva dʰenuḥ sravati   snehād vatsasya vatsalā /
Halfverse: c    
tatʰā mamāpi hr̥dayaṃ   maṇiratnasya darśanāt
   
tatʰā mama_api hr̥dayaṃ   maṇi-ratnasya darśanāt /3/

Verse: 4 
Halfverse: a    
maṇiratnam idaṃ dattaṃ   vaidehyāḥ śvaśureṇa me
   
maṇi-ratnam idaṃ dattaṃ   vaidehyāḥ śvaśureṇa me /
Halfverse: c    
vadʰūkāle yatʰā baddʰam   adʰikaṃ mūrdʰni śobʰate
   
vadʰū-kāle yatʰā baddʰam   adʰikaṃ mūrdʰni śobʰate /4/

Verse: 5 
Halfverse: a    
ayaṃ hi jalasaṃbʰūto   maṇiḥ pravarapūjitaḥ
   
ayaṃ hi jala-saṃbʰūto   maṇiḥ pravara-pūjitaḥ /
Halfverse: c    
yajñe paramatuṣṭena   dattaḥ śakreṇa dʰīmatā
   
yajñe parama-tuṣṭena   dattaḥ śakreṇa dʰīmatā /5/

Verse: 6 
Halfverse: a    
imaṃ dr̥ṣṭvā maṇiśreṣṭʰaṃ   tatʰā tātasya darśanam
   
imaṃ dr̥ṣṭvā maṇi-śreṣṭʰaṃ   tatʰā tātasya darśanam /
Halfverse: c    
adyāsmy avagataḥ saumya   vaidehasya tatʰā vibʰoḥ
   
adya_asmy avagataḥ saumya   vaidehasya tatʰā vibʰoḥ /6/

Verse: 7 
Halfverse: a    
ayaṃ hi śobʰate tasyāḥ   priyāyā mūrdʰni me maṇiḥ
   
ayaṃ hi śobʰate tasyāḥ   priyāyā mūrdʰni me maṇiḥ /
Halfverse: c    
adyāsya darśanenāhaṃ   prāptāṃ tām iva cintaye
   
adya_asya darśanena_ahaṃ   prāptāṃ tām iva cintaye /

Verse: 8 
Halfverse: a    
kim āha sītā vaidehī   brūhi saumya punaḥ punaḥ
   
kim āha sītā vaidehī   brūhi saumya punaḥ punaḥ /
Halfverse: c    
parāsum iva toyena   siñcantī vākyavāriṇā
   
para_asum iva toyena   siñcantī vākya-vāriṇā /8/

Verse: 9 
Halfverse: a    
itas tu kiṃ duḥkʰataraṃ   yad imaṃ vārisaṃbʰavam
   
itas tu kiṃ duḥkʰataraṃ   yad imaṃ vāri-saṃbʰavam /
Halfverse: c    
maṇiṃ paśyāmi saumitre   vaidehīm āgataṃ vinā
   
maṇiṃ paśyāmi saumitre   vaidehīm āgataṃ vinā /9/

Verse: 10 
Halfverse: a    
ciraṃ jīvati vaidehī   yadi māsaṃ dʰariṣyati
   
ciraṃ jīvati vaidehī   yadi māsaṃ dʰariṣyati /
Halfverse: c    
kṣaṇaṃ saumya na jīveyaṃ   vinā tām asitekṣaṇām
   
kṣaṇaṃ saumya na jīveyaṃ   vinā tām asita_īkṣaṇām /10/

Verse: 11 
Halfverse: a    
naya mām api taṃ deśaṃ   yatra dr̥ṣṭā mama priyā
   
naya mām api taṃ deśaṃ   yatra dr̥ṣṭā mama priyā /
Halfverse: c    
na tiṣṭʰeyaṃ kṣaṇam api   pravr̥ttim upalabʰya ca
   
na tiṣṭʰeyaṃ kṣaṇam api   pravr̥ttim upalabʰya ca /11/

Verse: 12 
Halfverse: a    
katʰaṃ mama suśroṇi   bʰīru bʰīruḥ satī tadā
   
katʰaṃ mama suśroṇi   bʰīru bʰīruḥ satī tadā /
Halfverse: c    
bʰayāvahānāṃ gʰorāṇāṃ   madʰye tiṣṭʰati rakṣasām
   
bʰaya_āvahānāṃ gʰorāṇāṃ   madʰye tiṣṭʰati rakṣasām /12/

Verse: 13 
Halfverse: a    
śāradas timironmukʰo   nūnaṃ candra ivāmbudaiḥ
   
śāradas timira_unmukʰo   nūnaṃ candra iva_ambudaiḥ /
Halfverse: c    
āvr̥taṃ vadanaṃ tasyā   na virājati rākṣasaiḥ
   
āvr̥taṃ vadanaṃ tasyā   na virājati rākṣasaiḥ /13/

Verse: 14 
Halfverse: a    
kim āha sītā hanumaṃs   tattvataḥ katʰayasva me
   
kim āha sītā hanumaṃs   tattvataḥ katʰayasva me /
Halfverse: c    
etena kʰalu jīviṣye   bʰeṣajenāturo yatʰā
   
etena kʰalu jīviṣye   bʰeṣajena_āturo yatʰā /14/

Verse: 15 
Halfverse: a    
madʰurā madʰurālāpā   kim āha mama bʰāminī
   
madʰurā madʰura_ālāpā   kim āha mama bʰāminī /
Halfverse: c    
madvihīnā varārohā   hanuman katʰayasva me
   
mad-vihīnā vara_ārohā   hanuman katʰayasva me /
Halfverse: e    
duḥkʰād duḥkʰataraṃ prāpya   katʰaṃ jīvati jānakī
   
duḥkʰād duḥkʰataraṃ prāpya   katʰaṃ jīvati jānakī /15/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.