TITUS
Ramayana
Part No. 390
Chapter: 65
Adhyāya
65
Verse: 1
Halfverse: a
evam
uktas
tu
hanumān
rāgʰaveṇa
mahātmanā
evam
uktas
tu
hanumān
rāgʰaveṇa
mahātmanā
/
Halfverse: c
sītāyā
bʰāṣitaṃ
sarvaṃ
nyavedayata
rāgʰave
sītāyā
bʰāṣitaṃ
sarvaṃ
nyavedayata
rāgʰave
/1/
Verse: 2
Halfverse: a
idam
uktavatī
devī
jānakī
puruṣarṣabʰa
idam
uktavatī
devī
jānakī
puruṣa-r̥ṣabʰa
/
Halfverse: c
pūrvavr̥ttam
abʰijñānaṃ
citrakūṭe
yatʰā
tatʰam
pūrva-vr̥ttam
abʰijñānaṃ
citra-kūṭe
yatʰā
tatʰam
/2/
Verse: 3
Halfverse: a
sukʰasuptā
tvayā
sārdʰaṃ
jānakī
pūrvam
uttʰitā
sukʰa-suptā
tvayā
sārdʰaṃ
jānakī
pūrvam
uttʰitā
/
Halfverse: c
vāyasaḥ
sahasotpatya
virarāda
stanāntare
vāyasaḥ
sahasā
_utpatya
virarāda
stana
_antare
/3/
Verse: 4
Halfverse: a
paryāyeṇa
ca
suptas
tvaṃ
devyaṅke
bʰaratāgraja
paryāyeṇa
ca
suptas
tvaṃ
devy-aṅke
bʰarata
_agraja
/
Halfverse: c
punaś
ca
kila
pakṣī
sa
devyā
janayati
vyatʰām
punaś
ca
kila
pakṣī
sa
devyā
janayati
vyatʰām
/4/
Verse: 5
Halfverse: a
tataḥ
punar
upāgamya
virarāda
bʰr̥śaṃ
kila
tataḥ
punar
upāgamya
virarāda
bʰr̥śaṃ
kila
/
Halfverse: c
tatas
tvaṃ
bodʰitas
tasyāḥ
śoṇitena
samukṣitaḥ
tatas
tvaṃ
bodʰitas
tasyāḥ
śoṇitena
samukṣitaḥ
/5/
Verse: 6
Halfverse: a
vāyasena
ca
tenaiva
satataṃ
bādʰyamānayā
vāyasena
ca
tena
_eva
satataṃ
bādʰyamānayā
/
Halfverse: c
bodʰitaḥ
kila
devyās
tvaṃ
sukʰasuptaḥ
paraṃtapa
bodʰitaḥ
kila
devyāḥ
tvaṃ
sukʰa-suptaḥ
paraṃ-tapa
/6/
Verse: 7
Halfverse: a
tāṃ
tu
dr̥ṣṭvā
mahābāho
rāditāṃ
ca
stanāntare
tāṃ
tu
dr̥ṣṭvā
mahā-bāho
rāditāṃ
ca
stana
_antare
/
Halfverse: c
āśīviṣa
iva
kruddʰo
niḥśvasann
abʰyabʰāṣatʰāḥ
āśī-viṣa
iva
kruddʰo
niḥśvasann
abʰyabʰāṣatʰāḥ
/7/
Verse: 8
Halfverse: a
nakʰāgraiḥ
kena
te
bʰīru
dāritaṃ
tu
stanāntaram
nakʰa
_agraiḥ
kena
te
bʰīru
dāritaṃ
tu
stana
_antaram
/
Halfverse: c
kaḥ
krīḍati
saroṣeṇa
pañcavaktreṇa
bʰoginā
kaḥ
krīḍati
saroṣeṇa
pañca-vaktreṇa
bʰoginā
/8/
Verse: 9
Halfverse: a
nirīkṣamāṇaḥ
sahasā
vāyasaṃ
samavaikṣatāḥ
nirīkṣamāṇaḥ
sahasā
vāyasaṃ
samavaikṣatāḥ
/
Halfverse: c
nakʰaiḥ
sarudʰirais
tīkṣṇair
mām
evābʰimukʰaṃ
stʰitam
nakʰaiḥ
sarudʰirais
tīkṣṇair
mām
eva
_abʰimukʰaṃ
stʰitam
/9/
Verse: 10
Halfverse: a
sutaḥ
kila
sa
śakrasya
vāyasaḥ
patatāṃ
varaḥ
sutaḥ
kila
sa
śakrasya
vāyasaḥ
patatāṃ
varaḥ
/
Halfverse: c
dʰarāntaracaraḥ
śīgʰraṃ
pavanasya
gatau
samaḥ
dʰarā
_antara-caraḥ
śīgʰraṃ
pavanasya
gatau
samaḥ
/10/
Verse: 11
Halfverse: a
tatas
tasmin
mahābāho
kopasaṃvartitekṣaṇaḥ
tatas
tasmin
mahā-bāho
kopa-saṃvartita
_īkṣaṇaḥ
/
Halfverse: c
vāyase
tvaṃ
kr̥tvāḥ
krūrāṃ
matiṃ
matimatāṃ
vara
vāyase
tvaṃ
kr̥tvāḥ
krūrāṃ
matiṃ
matimatāṃ
vara
/11/
Verse: 12
Halfverse: a
sa
darbʰaṃ
saṃstarād
gr̥hya
brahmāstreṇa
nyayojayaḥ
sa
darbʰaṃ
saṃstarād
gr̥hya
brahma
_astreṇa
nyayojayaḥ
/
Halfverse: c
sa
dīpta
iva
kālāgnir
jajvālābʰimukʰaḥ
kʰagam
sa
dīpta
iva
kāla
_agnir
jajvāla
_abʰimukʰaḥ
kʰagam
/12/
Verse: 13
Halfverse: a
sa
tvaṃ
pradīptaṃ
cikṣepa
darbʰaṃ
taṃ
vāyasaṃ
prati
sa
tvaṃ
pradīptaṃ
cikṣepa
darbʰaṃ
taṃ
vāyasaṃ
prati
/
Halfverse: c
tatas
tu
vāyasaṃ
dīptaḥ
sa
darbʰo
'nujagāma
ha
tatas
tu
vāyasaṃ
dīptaḥ
sa
darbʰo
_anujagāma
ha
/13/
Verse: 14
Halfverse: a
sa
pitrā
ca
parityaktaḥ
suraiḥ
sarvair
maharṣibʰiḥ
sa
pitrā
ca
parityaktaḥ
suraiḥ
sarvair
maharṣibʰiḥ
/
Halfverse: c
trīm̐l
lokān
saṃparikramya
trātāraṃ
nādʰigaccʰati
trīm̐l
lokān
saṃparikramya
trātāraṃ
na
_adʰigaccʰati
/14/
Verse: 15
Halfverse: a
taṃ
tvaṃ
nipatitaṃ
bʰūmau
śaraṇyaḥ
śaraṇāgatam
taṃ
tvaṃ
nipatitaṃ
bʰūmau
śaraṇyaḥ
śaraṇā-gatam
/
Halfverse: c
vadʰārham
api
kākutstʰa
kr̥payā
paripālayaḥ
vadʰa
_arham
api
kākutstʰa
kr̥payā
paripālayaḥ
/15/
Verse: 16
Halfverse: a
mogʰam
astraṃ
na
śakyaṃ
tu
kartum
ity
eva
rāgʰava
mogʰam
astraṃ
na
śakyaṃ
tu
kartum
ity
eva
rāgʰava
/
Halfverse: c
tatas
tasyākṣikākasya
hinasti
sma
sa
dakṣiṇam
tatas
tasya
_akṣi-kākasya
hinasti
sma
sa
dakṣiṇam
/16/
Verse: 17
Halfverse: a
rāma
tvāṃ
sa
namaskr̥tvā
rājño
daśaratʰasya
ca
rāma
tvāṃ
sa
namas-kr̥tvā
rājño
daśaratʰasya
ca
/
Halfverse: c
visr̥ṣṭas
tu
tadā
kākaḥ
pratipede
kʰam
ālayam
visr̥ṣṭas
tu
tadā
kākaḥ
pratipede
kʰam
ālayam
/17/
Verse: 18
Halfverse: a
evam
astravidāṃ
śreṣṭʰaḥ
sattvavāñ
śīlavān
api
evam
astravidāṃ
śreṣṭʰaḥ
sattvavān
śīlavān
api
/
Halfverse: c
kimartʰam
astraṃ
rakṣaḥsu
na
yojayasi
rāgʰava
kim-artʰam
astraṃ
rakṣaḥsu
na
yojayasi
rāgʰava
/18/
Verse: 19
Halfverse: a
na
nāgā
nāpi
gandʰarvā
nāsurā
na
marudgaṇāḥ
na
nāgā
na
_api
gandʰarvā
na
_asurā
na
marud-gaṇāḥ
/
Halfverse: c
tava
rāma
mukʰe
stʰātuṃ
śaktāḥ
pratisamādʰitum
tava
rāma
mukʰe
stʰātuṃ
śaktāḥ
pratisamādʰitum
/19/
Verse: 20
Halfverse: a
tava
vīryavataḥ
kac
cin
mayi
yady
asti
saṃbʰramaḥ
tava
vīryavataḥ
kaccin
mayi
yady
asti
saṃbʰramaḥ
/
Halfverse: c
kṣipraṃ
suniśitair
bāṇair
hanyatāṃ
yudʰi
rāvaṇaḥ
kṣipraṃ
suniśitair
bāṇair
hanyatāṃ
yudʰi
rāvaṇaḥ
/20/
Verse: 21
Halfverse: a
bʰrātur
ādeśam
ādāya
lakṣmaṇo
vā
paraṃtapaḥ
bʰrātur
ādeśam
ādāya
lakṣmaṇo
vā
paraṃ-tapaḥ
/
Halfverse: c
sa
kimartʰaṃ
naravaro
na
māṃ
rakṣati
rāgʰavaḥ
sa
kim-artʰaṃ
nara-varo
na
māṃ
rakṣati
rāgʰavaḥ
/21/
Verse: 22
Halfverse: a
śaktau
tau
puruṣavyāgʰrau
vāyvagnisamatejasau
śaktau
tau
puruṣa-vyāgʰrau
vāyv-agni-sama-tejasau
/
Halfverse: c
surāṇām
api
durdʰarṣau
kimartʰaṃ
mām
upekṣataḥ
surāṇām
api
durdʰarṣau
kim-artʰaṃ
mām
upekṣataḥ
/22/
Verse: 23
Halfverse: a
mamaiva
duṣkr̥taṃ
kiṃ
cin
mahad
asti
na
saṃśayaḥ
mama
_eva
duṣkr̥taṃ
kiṃcin
mahad
asti
na
saṃśayaḥ
/
Halfverse: c
samartʰau
sahitau
yan
māṃ
nāpekṣete
paraṃtapau
samartʰau
sahitau
yan
māṃ
na
_apekṣete
paraṃ-tapau
/23/
Verse: 24
Halfverse: a
vaidehyā
vacanaṃ
śrutvā
karuṇaṃ
sāśrubʰāṣitam
vaidehyā
vacanaṃ
śrutvā
karuṇaṃ
sāśru-bʰāṣitam
/
Halfverse: c
punar
apy
aham
āryāṃ
tām
idaṃ
vacanam
abruvam
punar
apy
aham
āryāṃ
tām
idaṃ
vacanam
abruvam
/24/
Verse: 25
Halfverse: a
tvaccʰokavimukʰo
rāmo
devi
satyena
te
śape
tvat-śoka-vimukʰo
rāmo
devi
satyena
te
śape
/
Halfverse: c
rāme
duḥkʰābʰibʰūte
ca
lakṣmaṇaḥ
paritapyate
rāme
duḥkʰa
_abʰibʰūte
ca
lakṣmaṇaḥ
paritapyate
/25/
Verse: 26
Halfverse: a
katʰaṃ
cid
bʰavatī
dr̥ṣṭā
na
kālaḥ
pariśocitum
katʰaṃcid
bʰavatī
dr̥ṣṭā
na
kālaḥ
pariśocitum
/
Halfverse: c
imaṃ
muhūrtaṃ
duḥkʰānām
antaṃ
drakṣyasi
bʰāmini
imaṃ
muhūrtaṃ
duḥkʰānām
antaṃ
drakṣyasi
bʰāmini
/26/
Verse: 27
Halfverse: a
tāv
ubʰau
naraśārdūlau
rājaputrāv
ariṃdamau
tāv
ubʰau
nara-śārdūlau
rāja-putrāv
ariṃ-damau
/
Halfverse: c
tvaddarśanakr̥totsāhau
laṅkāṃ
bʰasmīkariṣyataḥ
tvad-darśana-kr̥ta
_utsāhau
laṅkāṃ
bʰasmī-kariṣyataḥ
/27/
Verse: 28
Halfverse: a
hatvā
ca
samare
raudraṃ
rāvaṇaṃ
saha
bāndʰavam
hatvā
ca
samare
raudraṃ
rāvaṇaṃ
saha
bāndʰavam
/
Halfverse: c
rāgʰavas
tvāṃ
mahābāhuḥ
svāṃ
purīṃ
nayate
dʰruvam
rāgʰavas
tvāṃ
mahā-bāhuḥ
svāṃ
purīṃ
nayate
dʰruvam
/28/
Verse: 29
Halfverse: a
yat
tu
rāmo
vijānīyād
abʰijñānam
anindite
yat
tu
rāmo
vijānīyād
abʰijñānam
anindite
/
Halfverse: c
prītisaṃjananaṃ
tasya
pradātuṃ
tattvam
arhasi
prīti-saṃjananaṃ
tasya
pradātuṃ
tattvam
arhasi
/29/
Verse: 30
Halfverse: a
sābʰivīkṣya
diśaḥ
sarvā
veṇyudgratʰanam
uttamam
sā
_abʰivīkṣya
diśaḥ
sarvā
veṇy-udgratʰanam
uttamam
/
Halfverse: c
muktvā
vastrād
dadau
mahyaṃ
maṇim
etaṃ
mahābala
muktvā
vastrād
dadau
mahyaṃ
maṇim
etaṃ
mahā-bala
/30/
Verse: 31
Halfverse: a
pratigr̥hya
maṇiṃ
divyaṃ
tava
heto
ragʰūttama
pratigr̥hya
maṇiṃ
divyaṃ
tava
heto
ragʰu
_uttama
/
Halfverse: c
śirasā
saṃpraṇamyainām
aham
āgamane
tvare
śirasā
saṃpraṇamya
_enām
aham
āgamane
tvare
/31/
Verse: 32
Halfverse: a
gamane
ca
kr̥totsāham
avekṣya
varavarṇinī
gamane
ca
kr̥ta
_utsāham
avekṣya
vara-varṇinī
/
Halfverse: c
vivardʰamānaṃ
ca
hi
mām
uvāca
janakātmajā
vivardʰamānaṃ
ca
hi
mām
uvāca
janaka
_ātmajā
/
Halfverse: e
aśrupūrṇamukʰī
dīnā
bāṣpasaṃdigdʰabʰāṣiṇī
aśru-pūrṇa-mukʰī
dīnā
bāṣpa-saṃdigdʰa-bʰāṣiṇī
/32/
Verse: 33
Halfverse: a
hanuman
siṃhasaṃkāśau
tāv
ubʰau
rāmalakṣmaṇau
hanuman
siṃha-saṃkāśau
tāv
ubʰau
rāma-lakṣmaṇau
/
Halfverse: c
sugrīvaṃ
ca
sahāmātyaṃ
sarvān
brūyā
anāmayam
sugrīvaṃ
ca
saha
_amātyaṃ
sarvān
brūyā
anāmayam
/33/
Verse: 34
Halfverse: a
yatʰā
ca
sa
mahābāhur
māṃ
tārayati
rāgʰavaḥ
yatʰā
ca
sa
mahā-bāhur
māṃ
tārayati
rāgʰavaḥ
/
Halfverse: c
asmād
duḥkʰāmbusaṃrodʰāt
tat
samādʰātum
arhasi
asmād
duḥkʰa
_ambu-saṃrodʰāt
tat
samādʰātum
arhasi
/34/
Verse: 35
Halfverse: a
imaṃ
ca
tīvraṃ
mama
śokavegaṃ
imaṃ
ca
tīvraṃ
mama
śokavegaṃ
imaṃ
ca
tīvraṃ
mama
śoka-vegaṃ
imaṃ
ca
tīvraṃ
mama
śoka-vegaṃ
/
{Gem}
Halfverse: b
rakṣobʰir
ebʰiḥ
paribʰartsanaṃ
ca
rakṣobʰir
ebʰiḥ
paribʰartsanaṃ
ca
rakṣobʰir
ebʰiḥ
paribʰartsanaṃ
ca
rakṣobʰir
ebʰiḥ
paribʰartsanaṃ
ca
/
{Gem}
Halfverse: c
brūyās
tu
rāmasya
gataḥ
samīpaṃ
brūyās
tu
rāmasya
gataḥ
samīpaṃ
brūyās
tu
rāmasya
gataḥ
samīpaṃ
brūyās
tu
rāmasya
gataḥ
samīpaṃ
/
{Gem}
Halfverse: d
śivaś
ca
te
'dʰvāstu
haripravīra
śivaś
ca
te
'dʰvāstu
haripravīra
śivaś
ca
te
_adʰvā
_astu
hari-pravīra
śivaś
ca
te
_adʰvā
_astu
hari-pravīra
/35/
{Gem}
Verse: 36
Halfverse: a
etat
tavāryā
nr̥parājasiṃha
etat
tavāryā
nr̥parājasiṃha
etat
tava
_āryā
nr̥pa-rāja-siṃha
etat
tava
_āryā
nr̥pa-rāja-siṃha
/
{Gem}
Halfverse: b
sītā
vacaḥ
prāha
viṣādapūrvam
sītā
vacaḥ
prāha
viṣādapūrvam
sītā
vacaḥ
prāha
viṣāda-pūrvam
sītā
vacaḥ
prāha
viṣāda-pūrvam
/
{Gem}
Halfverse: c
etac
ca
buddʰvā
gaditaṃ
mayā
tvaṃ
etac
ca
buddʰvā
gaditaṃ
mayā
tvaṃ
etac
ca
buddʰvā
gaditaṃ
mayā
tvaṃ
etac
ca
buddʰvā
gaditaṃ
mayā
tvaṃ
/
{Gem}
Halfverse: d
śraddʰatsva
sītāṃ
kuśalāṃ
samagrām
śraddʰatsva
sītāṃ
kuśalāṃ
samagrām
śraddʰatsva
sītāṃ
kuśalāṃ
samagrām
śraddʰatsva
sītāṃ
kuśalāṃ
samagrām
/36/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.