TITUS
Ramayana
Part No. 390
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1 
Halfverse: a    evam uktas tu hanumān   rāgʰaveṇa mahātmanā
   
evam uktas tu hanumān   rāgʰaveṇa mahātmanā /
Halfverse: c    
sītāyā bʰāṣitaṃ sarvaṃ   nyavedayata rāgʰave
   
sītāyā bʰāṣitaṃ sarvaṃ   nyavedayata rāgʰave /1/

Verse: 2 
Halfverse: a    
idam uktavatī devī   jānakī puruṣarṣabʰa
   
idam uktavatī devī   jānakī puruṣa-r̥ṣabʰa /
Halfverse: c    
pūrvavr̥ttam abʰijñānaṃ   citrakūṭe yatʰā tatʰam
   
pūrva-vr̥ttam abʰijñānaṃ   citra-kūṭe yatʰā tatʰam /2/

Verse: 3 
Halfverse: a    
sukʰasuptā tvayā sārdʰaṃ   jānakī pūrvam uttʰitā
   
sukʰa-suptā tvayā sārdʰaṃ   jānakī pūrvam uttʰitā /
Halfverse: c    
vāyasaḥ sahasotpatya   virarāda stanāntare
   
vāyasaḥ sahasā_utpatya   virarāda stana_antare /3/

Verse: 4 
Halfverse: a    
paryāyeṇa ca suptas tvaṃ   devyaṅke bʰaratāgraja
   
paryāyeṇa ca suptas tvaṃ   devy-aṅke bʰarata_agraja /
Halfverse: c    
punaś ca kila pakṣī sa   devyā janayati vyatʰām
   
punaś ca kila pakṣī sa   devyā janayati vyatʰām /4/

Verse: 5 
Halfverse: a    
tataḥ punar upāgamya   virarāda bʰr̥śaṃ kila
   
tataḥ punar upāgamya   virarāda bʰr̥śaṃ kila /
Halfverse: c    
tatas tvaṃ bodʰitas tasyāḥ   śoṇitena samukṣitaḥ
   
tatas tvaṃ bodʰitas tasyāḥ   śoṇitena samukṣitaḥ /5/

Verse: 6 
Halfverse: a    
vāyasena ca tenaiva   satataṃ bādʰyamānayā
   
vāyasena ca tena_eva   satataṃ bādʰyamānayā /
Halfverse: c    
bodʰitaḥ kila devyās tvaṃ   sukʰasuptaḥ paraṃtapa
   
bodʰitaḥ kila devyāḥ tvaṃ   sukʰa-suptaḥ paraṃ-tapa /6/

Verse: 7 
Halfverse: a    
tāṃ tu dr̥ṣṭvā mahābāho   rāditāṃ ca stanāntare
   
tāṃ tu dr̥ṣṭvā mahā-bāho   rāditāṃ ca stana_antare /
Halfverse: c    
āśīviṣa iva kruddʰo   niḥśvasann abʰyabʰāṣatʰāḥ
   
āśī-viṣa iva kruddʰo   niḥśvasann abʰyabʰāṣatʰāḥ /7/

Verse: 8 
Halfverse: a    
nakʰāgraiḥ kena te bʰīru   dāritaṃ tu stanāntaram
   
nakʰa_agraiḥ kena te bʰīru   dāritaṃ tu stana_antaram /
Halfverse: c    
kaḥ krīḍati saroṣeṇa   pañcavaktreṇa bʰoginā
   
kaḥ krīḍati saroṣeṇa   pañca-vaktreṇa bʰoginā /8/

Verse: 9 
Halfverse: a    
nirīkṣamāṇaḥ sahasā   vāyasaṃ samavaikṣatāḥ
   
nirīkṣamāṇaḥ sahasā   vāyasaṃ samavaikṣatāḥ /
Halfverse: c    
nakʰaiḥ sarudʰirais tīkṣṇair   mām evābʰimukʰaṃ stʰitam
   
nakʰaiḥ sarudʰirais tīkṣṇair   mām eva_abʰimukʰaṃ stʰitam /9/

Verse: 10 
Halfverse: a    
sutaḥ kila sa śakrasya   vāyasaḥ patatāṃ varaḥ
   
sutaḥ kila sa śakrasya   vāyasaḥ patatāṃ varaḥ /
Halfverse: c    
dʰarāntaracaraḥ śīgʰraṃ   pavanasya gatau samaḥ
   
dʰarā_antara-caraḥ śīgʰraṃ   pavanasya gatau samaḥ /10/

Verse: 11 
Halfverse: a    
tatas tasmin mahābāho   kopasaṃvartitekṣaṇaḥ
   
tatas tasmin mahā-bāho   kopa-saṃvartita_īkṣaṇaḥ /
Halfverse: c    
vāyase tvaṃ kr̥tvāḥ krūrāṃ   matiṃ matimatāṃ vara
   
vāyase tvaṃ kr̥tvāḥ krūrāṃ   matiṃ matimatāṃ vara /11/

Verse: 12 
Halfverse: a    
sa darbʰaṃ saṃstarād gr̥hya   brahmāstreṇa nyayojayaḥ
   
sa darbʰaṃ saṃstarād gr̥hya   brahma_astreṇa nyayojayaḥ /
Halfverse: c    
sa dīpta iva kālāgnir   jajvālābʰimukʰaḥ kʰagam
   
sa dīpta iva kāla_agnir   jajvāla_abʰimukʰaḥ kʰagam /12/

Verse: 13 
Halfverse: a    
sa tvaṃ pradīptaṃ cikṣepa   darbʰaṃ taṃ vāyasaṃ prati
   
sa tvaṃ pradīptaṃ cikṣepa   darbʰaṃ taṃ vāyasaṃ prati /
Halfverse: c    
tatas tu vāyasaṃ dīptaḥ   sa darbʰo 'nujagāma ha
   
tatas tu vāyasaṃ dīptaḥ   sa darbʰo_anujagāma ha /13/

Verse: 14 
Halfverse: a    
sa pitrā ca parityaktaḥ   suraiḥ sarvair maharṣibʰiḥ
   
sa pitrā ca parityaktaḥ   suraiḥ sarvair maharṣibʰiḥ /
Halfverse: c    
trīm̐l lokān saṃparikramya   trātāraṃ nādʰigaccʰati
   
trīm̐l lokān saṃparikramya   trātāraṃ na_adʰigaccʰati /14/

Verse: 15 
Halfverse: a    
taṃ tvaṃ nipatitaṃ bʰūmau   śaraṇyaḥ śaraṇāgatam
   
taṃ tvaṃ nipatitaṃ bʰūmau   śaraṇyaḥ śaraṇā-gatam /
Halfverse: c    
vadʰārham api kākutstʰa   kr̥payā paripālayaḥ
   
vadʰa_arham api kākutstʰa   kr̥payā paripālayaḥ /15/

Verse: 16 
Halfverse: a    
mogʰam astraṃ na śakyaṃ tu   kartum ity eva rāgʰava
   
mogʰam astraṃ na śakyaṃ tu   kartum ity eva rāgʰava /
Halfverse: c    
tatas tasyākṣikākasya   hinasti sma sa dakṣiṇam
   
tatas tasya_akṣi-kākasya   hinasti sma sa dakṣiṇam /16/

Verse: 17 
Halfverse: a    
rāma tvāṃ sa namaskr̥tvā   rājño daśaratʰasya ca
   
rāma tvāṃ sa namas-kr̥tvā   rājño daśaratʰasya ca /
Halfverse: c    
visr̥ṣṭas tu tadā kākaḥ   pratipede kʰam ālayam
   
visr̥ṣṭas tu tadā kākaḥ   pratipede kʰam ālayam /17/

Verse: 18 
Halfverse: a    
evam astravidāṃ śreṣṭʰaḥ   sattvavāñ śīlavān api
   
evam astravidāṃ śreṣṭʰaḥ   sattvavān śīlavān api /
Halfverse: c    
kimartʰam astraṃ rakṣaḥsu   na yojayasi rāgʰava
   
kim-artʰam astraṃ rakṣaḥsu   na yojayasi rāgʰava /18/

Verse: 19 
Halfverse: a    
na nāgā nāpi gandʰarvā   nāsurā na marudgaṇāḥ
   
na nāgā na_api gandʰarvā   na_asurā na marud-gaṇāḥ /
Halfverse: c    
tava rāma mukʰe stʰātuṃ   śaktāḥ pratisamādʰitum
   
tava rāma mukʰe stʰātuṃ   śaktāḥ pratisamādʰitum /19/

Verse: 20 
Halfverse: a    
tava vīryavataḥ kac cin   mayi yady asti saṃbʰramaḥ
   
tava vīryavataḥ kaccin   mayi yady asti saṃbʰramaḥ /
Halfverse: c    
kṣipraṃ suniśitair bāṇair   hanyatāṃ yudʰi rāvaṇaḥ
   
kṣipraṃ suniśitair bāṇair   hanyatāṃ yudʰi rāvaṇaḥ /20/

Verse: 21 
Halfverse: a    
bʰrātur ādeśam ādāya   lakṣmaṇo paraṃtapaḥ
   
bʰrātur ādeśam ādāya   lakṣmaṇo paraṃ-tapaḥ /
Halfverse: c    
sa kimartʰaṃ naravaro   na māṃ rakṣati rāgʰavaḥ
   
sa kim-artʰaṃ nara-varo   na māṃ rakṣati rāgʰavaḥ /21/

Verse: 22 
Halfverse: a    
śaktau tau puruṣavyāgʰrau   vāyvagnisamatejasau
   
śaktau tau puruṣa-vyāgʰrau   vāyv-agni-sama-tejasau /
Halfverse: c    
surāṇām api durdʰarṣau   kimartʰaṃ mām upekṣataḥ
   
surāṇām api durdʰarṣau   kim-artʰaṃ mām upekṣataḥ /22/

Verse: 23 
Halfverse: a    
mamaiva duṣkr̥taṃ kiṃ cin   mahad asti na saṃśayaḥ
   
mama_eva duṣkr̥taṃ kiṃcin   mahad asti na saṃśayaḥ /
Halfverse: c    
samartʰau sahitau yan māṃ   nāpekṣete paraṃtapau
   
samartʰau sahitau yan māṃ   na_apekṣete paraṃ-tapau /23/

Verse: 24 
Halfverse: a    
vaidehyā vacanaṃ śrutvā   karuṇaṃ sāśrubʰāṣitam
   
vaidehyā vacanaṃ śrutvā   karuṇaṃ sāśru-bʰāṣitam /
Halfverse: c    
punar apy aham āryāṃ tām   idaṃ vacanam abruvam
   
punar apy aham āryāṃ tām   idaṃ vacanam abruvam /24/

Verse: 25 
Halfverse: a    
tvaccʰokavimukʰo rāmo   devi satyena te śape
   
tvat-śoka-vimukʰo rāmo   devi satyena te śape /
Halfverse: c    
rāme duḥkʰābʰibʰūte ca   lakṣmaṇaḥ paritapyate
   
rāme duḥkʰa_abʰibʰūte ca   lakṣmaṇaḥ paritapyate /25/

Verse: 26 
Halfverse: a    
katʰaṃ cid bʰavatī dr̥ṣṭā   na kālaḥ pariśocitum
   
katʰaṃcid bʰavatī dr̥ṣṭā   na kālaḥ pariśocitum /
Halfverse: c    
imaṃ muhūrtaṃ duḥkʰānām   antaṃ drakṣyasi bʰāmini
   
imaṃ muhūrtaṃ duḥkʰānām   antaṃ drakṣyasi bʰāmini /26/

Verse: 27 
Halfverse: a    
tāv ubʰau naraśārdūlau   rājaputrāv ariṃdamau
   
tāv ubʰau nara-śārdūlau   rāja-putrāv ariṃ-damau /
Halfverse: c    
tvaddarśanakr̥totsāhau   laṅkāṃ bʰasmīkariṣyataḥ
   
tvad-darśana-kr̥ta_utsāhau   laṅkāṃ bʰasmī-kariṣyataḥ /27/

Verse: 28 
Halfverse: a    
hatvā ca samare raudraṃ   rāvaṇaṃ saha bāndʰavam
   
hatvā ca samare raudraṃ   rāvaṇaṃ saha bāndʰavam /
Halfverse: c    
rāgʰavas tvāṃ mahābāhuḥ   svāṃ purīṃ nayate dʰruvam
   
rāgʰavas tvāṃ mahā-bāhuḥ   svāṃ purīṃ nayate dʰruvam /28/

Verse: 29 
Halfverse: a    
yat tu rāmo vijānīyād   abʰijñānam anindite
   
yat tu rāmo vijānīyād   abʰijñānam anindite /
Halfverse: c    
prītisaṃjananaṃ tasya   pradātuṃ tattvam arhasi
   
prīti-saṃjananaṃ tasya   pradātuṃ tattvam arhasi /29/

Verse: 30 
Halfverse: a    
sābʰivīkṣya diśaḥ sarvā   veṇyudgratʰanam uttamam
   
_abʰivīkṣya diśaḥ sarvā   veṇy-udgratʰanam uttamam /
Halfverse: c    
muktvā vastrād dadau mahyaṃ   maṇim etaṃ mahābala
   
muktvā vastrād dadau mahyaṃ   maṇim etaṃ mahā-bala /30/

Verse: 31 
Halfverse: a    
pratigr̥hya maṇiṃ divyaṃ   tava heto ragʰūttama
   
pratigr̥hya maṇiṃ divyaṃ   tava heto ragʰu_uttama /
Halfverse: c    
śirasā saṃpraṇamyainām   aham āgamane tvare
   
śirasā saṃpraṇamya_enām   aham āgamane tvare /31/

Verse: 32 
Halfverse: a    
gamane ca kr̥totsāham   avekṣya varavarṇinī
   
gamane ca kr̥ta_utsāham   avekṣya vara-varṇinī /
Halfverse: c    
vivardʰamānaṃ ca hi mām   uvāca janakātmajā
   
vivardʰamānaṃ ca hi mām   uvāca janaka_ātmajā /
Halfverse: e    
aśrupūrṇamukʰī dīnā   bāṣpasaṃdigdʰabʰāṣiṇī
   
aśru-pūrṇa-mukʰī dīnā   bāṣpa-saṃdigdʰa-bʰāṣiṇī /32/

Verse: 33 
Halfverse: a    
hanuman siṃhasaṃkāśau   tāv ubʰau rāmalakṣmaṇau
   
hanuman siṃha-saṃkāśau   tāv ubʰau rāma-lakṣmaṇau /
Halfverse: c    
sugrīvaṃ ca sahāmātyaṃ   sarvān brūyā anāmayam
   
sugrīvaṃ ca saha_amātyaṃ   sarvān brūyā anāmayam /33/

Verse: 34 
Halfverse: a    
yatʰā ca sa mahābāhur   māṃ tārayati rāgʰavaḥ
   
yatʰā ca sa mahā-bāhur   māṃ tārayati rāgʰavaḥ /
Halfverse: c    
asmād duḥkʰāmbusaṃrodʰāt   tat samādʰātum arhasi
   
asmād duḥkʰa_ambu-saṃrodʰāt   tat samādʰātum arhasi /34/

Verse: 35 


Halfverse: a    
imaṃ ca tīvraṃ mama śokavegaṃ    imaṃ ca tīvraṃ mama śokavegaṃ
   
imaṃ ca tīvraṃ mama śoka-vegaṃ    imaṃ ca tīvraṃ mama śoka-vegaṃ / {Gem}
Halfverse: b    
rakṣobʰir ebʰiḥ paribʰartsanaṃ ca    rakṣobʰir ebʰiḥ paribʰartsanaṃ ca
   
rakṣobʰir ebʰiḥ paribʰartsanaṃ ca    rakṣobʰir ebʰiḥ paribʰartsanaṃ ca / {Gem}
Halfverse: c    
brūyās tu rāmasya gataḥ samīpaṃ    brūyās tu rāmasya gataḥ samīpaṃ
   
brūyās tu rāmasya gataḥ samīpaṃ    brūyās tu rāmasya gataḥ samīpaṃ / {Gem}
Halfverse: d    
śivaś ca te 'dʰvāstu haripravīra    śivaś ca te 'dʰvāstu haripravīra
   
śivaś ca te_adʰvā_astu hari-pravīra    śivaś ca te_adʰvā_astu hari-pravīra /35/ {Gem}

Verse: 36 
Halfverse: a    
etat tavāryā nr̥parājasiṃha    etat tavāryā nr̥parājasiṃha
   
etat tava_āryā nr̥pa-rāja-siṃha    etat tava_āryā nr̥pa-rāja-siṃha / {Gem}
Halfverse: b    
sītā vacaḥ prāha viṣādapūrvam    sītā vacaḥ prāha viṣādapūrvam
   
sītā vacaḥ prāha viṣāda-pūrvam    sītā vacaḥ prāha viṣāda-pūrvam / {Gem}
Halfverse: c    
etac ca buddʰvā gaditaṃ mayā tvaṃ    etac ca buddʰvā gaditaṃ mayā tvaṃ
   
etac ca buddʰvā gaditaṃ mayā tvaṃ    etac ca buddʰvā gaditaṃ mayā tvaṃ / {Gem}
Halfverse: d    
śraddʰatsva sītāṃ kuśalāṃ samagrām    śraddʰatsva sītāṃ kuśalāṃ samagrām
   
śraddʰatsva sītāṃ kuśalāṃ samagrām    śraddʰatsva sītāṃ kuśalāṃ samagrām /36/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.