TITUS
Ramayana
Part No. 391
Chapter: 66
Adhyāya
66
Verse: 1
Halfverse: a
atʰāham
uttaraṃ
devyā
punar
uktaḥ
sasaṃbʰramam
atʰa
_aham
uttaraṃ
devyā
punar
uktaḥ
sasaṃbʰramam
/
Halfverse: c
tava
snehān
naravyāgʰra
sauhāryād
anumānya
ca
tava
snehān
nara-vyāgʰra
sauhāryād
anumānya
ca
/1/
Verse: 2
Halfverse: a
evaṃ
bahuvidʰaṃ
vācyo
rāmo
dāśaratʰis
tvayā
evaṃ
bahu-vidʰaṃ
vācyo
rāmo
dāśaratʰis
tvayā
/
Halfverse: c
yatʰā
mām
āpnuyāc
cʰīgʰraṃ
hatvā
rāvaṇam
āhave
yatʰā
mām
āpnuyāt
śīgʰraṃ
hatvā
rāvaṇam
āhave
/2/
Verse: 3
Halfverse: a
yadi
vā
manyase
vīra
vasaikāham
ariṃdama
yadi
vā
manyase
vīra
vasa
_ekā
_aham
ariṃ-dama
/
Halfverse: c
kasmiṃś
cit
saṃvr̥te
deśe
viśrāntaḥ
śvo
gamiṣyasi
kasmiṃścit
saṃvr̥te
deśe
viśrāntaḥ
śvo
gamiṣyasi
/3/
Verse: 4
Halfverse: a
mama
cāpy
alpabʰāgyāyāḥ
sāmnidʰyāt
tava
vānara
mama
ca
_apy
alpa-bʰāgyāyāḥ
sāmnidʰyāt
tava
vānara
/
Halfverse: c
asya
śokavipākasya
muhūrtaṃ
syād
vimokṣaṇam
asya
śoka-vipākasya
muhūrtaṃ
syād
vimokṣaṇam
/4/
Verse: 5
Halfverse: a
gate
hi
tvayi
vikrānte
punarāgamanāya
vai
gate
hi
tvayi
vikrānte
punar-āgamanāya
vai
/
Halfverse: c
prāṇānām
api
saṃdeho
mama
syān
nātra
saṃśayaḥ
prāṇānām
api
saṃdeho
mama
syān
na
_atra
saṃśayaḥ
/5/
{?}
Verse: 6
Halfverse: a
tavādarśanajaḥ
śoko
bʰūyo
māṃ
paritāpayet
tava
_adarśanajaḥ
śoko
bʰūyo
māṃ
paritāpayet
/
Halfverse: c
duḥkʰād
duḥkʰaparābʰūtāṃ
durgatāṃ
duḥkʰabʰāginīm
duḥkʰād
duḥkʰa-parābʰūtāṃ
durgatāṃ
duḥkʰa-bʰāginīm
/6/
Verse: 7
Halfverse: a
ayaṃ
tu
vīrasaṃdehas
tiṣṭʰatīva
mamāgrataḥ
ayaṃ
tu
vīra-saṃdehas
tiṣṭʰati
_iva
mama
_agrataḥ
/
Halfverse: c
sumahāṃs
tvatsahāyeṣu
haryr̥kṣeṣu
asaṃśayaḥ
sumahāṃs
tvat-sahāyeṣu
hary-r̥kṣeṣu
asaṃśayaḥ
/7/
{Hiatus}
Verse: 8
Halfverse: a
katʰaṃ
nu
kʰalu
duṣpāraṃ
tariṣyanti
mahodadʰim
katʰaṃ
nu
kʰalu
duṣpāraṃ
tariṣyanti
mahā
_udadʰim
/
Halfverse: c
tāni
haryr̥kṣasainyāni
tau
vā
naravarātmajau
tāni
hary-r̥kṣa-sainyāni
tau
vā
nara-vara
_ātmajau
/8/
Verse: 9
Halfverse: a
trayāṇām
eva
bʰūtānāṃ
sāgarasyāsya
laṅgʰane
trayāṇām
eva
bʰūtānāṃ
sāgarasya
_asya
laṅgʰane
/
Halfverse: c
śaktiḥ
syād
vainateyasya
vāyor
vā
tava
vānagʰa
śaktiḥ
syād
vainateyasya
vāyor
vā
tava
vā
_anagʰa
/9/
Verse: 10
Halfverse: a
tad
asmin
kāryaniyoge
vīraivaṃ
duratikrame
tad
asmin
kārya-niyoge
vīra
_evaṃ
duratikrame
/
Halfverse: c
kiṃ
paśyasi
samādʰānaṃ
brūhi
kāryavidāṃ
vara
kiṃ
paśyasi
samādʰānaṃ
brūhi
kāryavidāṃ
vara
/10/
Verse: 11
Halfverse: a
kāmam
asya
tvam
evaikaḥ
kāryasya
parisādʰane
kāmam
asya
tvam
eva
_ekaḥ
kāryasya
parisādʰane
/11/
Halfverse: c
paryāptaḥ
paravīragʰna
yaśasyas
te
balodayaḥ
paryāptaḥ
para-vīragʰna
yaśasyas
te
bala
_udayaḥ
/11/
Verse: 12
Halfverse: a
balaiḥ
samagrair
yadi
māṃ
hatvā
rāvaṇam
āhave
balaiḥ
samagrair
yadi
māṃ
hatvā
rāvaṇam
āhave
/
Halfverse: c
vijayī
svāṃ
purīṃ
rāmo
nayet
tat
syād
yaśaskaram
vijayī
svāṃ
purīṃ
rāmo
nayet
tat
syād
yaśas-karam
/12/
Verse: 13
Halfverse: a
yatʰāhaṃ
tasya
vīrasya
vanād
upadʰinā
hr̥tā
yatʰā
_ahaṃ
tasya
vīrasya
vanād
upadʰinā
hr̥tā
/
Halfverse: c
rakṣasā
tad
bʰayād
eva
tatʰā
nārhati
rāgʰavaḥ
rakṣasā
tad
bʰayād
eva
tatʰā
na
_arhati
rāgʰavaḥ
/13/
Verse: 14
Halfverse: a
balais
tu
saṃkulāṃ
kr̥tvā
laṅkāṃ
parabalārdanaḥ
balais
tu
saṃkulāṃ
kr̥tvā
laṅkāṃ
para-bala
_ardanaḥ
/
Halfverse: c
māṃ
nayed
yadi
kākutstʰas
tat
tasya
sadr̥śaṃ
bʰavet
māṃ
nayed
yadi
kākutstʰas
tat
tasya
sadr̥śaṃ
bʰavet
/14/
Verse: 15
Halfverse: a
tad
yatʰā
tasya
vikrāntam
anurūpaṃ
mahātmanaḥ
tad
yatʰā
tasya
vikrāntam
anurūpaṃ
mahātmanaḥ
/
Halfverse: c
bʰavaty
āhavaśūrasya
tatʰā
tvam
upapādaya
bʰavaty
āhava-śūrasya
tatʰā
tvam
upapādaya
/15/
Verse: 16
Halfverse: a
tad
artʰopahitaṃ
vākyaṃ
praśritaṃ
hetusaṃhitam
tad
artʰa
_upahitaṃ
vākyaṃ
praśritaṃ
hetu-saṃhitam
/
Halfverse: c
niśamyāhaṃ
tataḥ
śeṣaṃ
vākyam
uttaram
abruvam
niśamya
_ahaṃ
tataḥ
śeṣaṃ
vākyam
uttaram
abruvam
/16/
Verse: 17
Halfverse: a
devi
haryr̥kṣasainyānām
īśvaraḥ
plavatāṃ
varaḥ
devi
hary-r̥kṣa-sainyānām
īśvaraḥ
plavatāṃ
varaḥ
/
Halfverse: c
sugrīvaḥ
sattvasaṃpannas
tavārtʰe
kr̥taniścayaḥ
sugrīvaḥ
sattva-saṃpannas
tava
_artʰe
kr̥ta-niścayaḥ
/17/
Verse: 18
Halfverse: a
tasya
vikramasaṃpannāḥ
sattvavanto
mahābalāḥ
tasya
vikrama-saṃpannāḥ
sattvavanto
mahā-balāḥ
/
Halfverse: c
manaḥsaṃkalpasaṃpātā
nideśe
harayaḥ
stʰitāḥ
manaḥ-saṃkalpa-saṃpātā
nideśe
harayaḥ
stʰitāḥ
/18/
Verse: 19
Halfverse: a
yeṣāṃ
nopari
nādʰastān
na
tiryak
sajjate
gatiḥ
yeṣāṃ
na
_upari
na
_adʰastān
na
tiryak
sajjate
gatiḥ
/
Halfverse: c
na
ca
karmasu
sīdanti
mahatsv
amitatejasaḥ
na
ca
karmasu
sīdanti
mahatsv
amita-tejasaḥ
/19/
Verse: 20
Halfverse: a
asakr̥t
tair
mahābʰāgair
vānarair
balasaṃyutaiḥ
asakr̥t
tair
mahā-bʰāgair
vānarair
bala-saṃyutaiḥ
/
Halfverse: c
pradakṣiṇīkr̥tā
bʰūmir
vāyumārgānusāribʰiḥ
pradakṣiṇī-kr̥tā
bʰūmir
vāyu-mārga
_anusāribʰiḥ
/20/
Verse: 21
Halfverse: a
madviśiṣṭāś
ca
tulyāś
ca
santi
tatra
vanaukasaḥ
mad-viśiṣṭāś
ca
tulyāś
ca
santi
tatra
vana
_okasaḥ
/
Halfverse: c
mattaḥ
pratyavaraḥ
kaś
cin
nāsti
sugrīvasaṃnidʰau
mattaḥ
pratyavaraḥ
kaścin
na
_asti
sugrīva-saṃnidʰau
/21/
Verse: 22
Halfverse: a
ahaṃ
tāvad
iha
prāptaḥ
kiṃ
punas
te
mahābalāḥ
ahaṃ
tāvad
iha
prāptaḥ
kiṃ
punas
te
mahā-balāḥ
/
Halfverse: c
na
hi
prakr̥ṣṭāḥ
preṣyante
preṣyante
hītare
janāḥ
na
hi
prakr̥ṣṭāḥ
preṣyante
preṣyante
hi
_itare
janāḥ
/22/
Verse: 23
Halfverse: a
tad
alaṃ
paritāpena
devi
manyur
vyapaitu
te
tad
alaṃ
paritāpena
devi
manyur
vyapaitu
te
/
Halfverse: c
ekotpātena
te
laṅkām
eṣyanti
hariyūtʰapāḥ
eka
_utpātena
te
laṅkām
eṣyanti
hari-yūtʰapāḥ
/23/
Verse: 24
Halfverse: a
mama
pr̥ṣṭʰagatau
tau
ca
candrasūryāv
ivoditau
mama
pr̥ṣṭʰa-gatau
tau
ca
candra-sūryāv
iva
_uditau
/
Halfverse: c
tvatsakāśaṃ
mahābʰāge
nr̥siṃhāv
āgamiṣyataḥ
tvat-sakāśaṃ
mahā-bʰāge
nr̥-siṃhāv
āgamiṣyataḥ
/24/
Verse: 25
Halfverse: a
arigʰnaṃ
siṃhasaṃkāśaṃ
kṣipraṃ
drakṣyasi
rāgʰavam
arigʰnaṃ
siṃha-saṃkāśaṃ
kṣipraṃ
drakṣyasi
rāgʰavam
/
Halfverse: c
lakṣmaṇaṃ
ca
dʰanuṣpāṇiṃ
laṅkā
dvāram
upastʰitam
lakṣmaṇaṃ
ca
dʰanuṣ-pāṇiṃ
laṅkā
dvāram
upastʰitam
/25/
Verse: 26
Halfverse: a
nakʰadaṃṣṭrāyudʰān
vīrān
siṃhaśārdūlavikramān
nakʰa-daṃṣṭra
_āyudʰān
vīrān
siṃha-śārdūla-vikramān
/
Halfverse: c
vānarān
vānarendrābʰān
kṣipraṃ
drakṣyasi
saṃgatān
vānarān
vānara
_indra
_ābʰān
kṣipraṃ
drakṣyasi
saṃgatān
/26/
Verse: 27
Halfverse: a
śailāmbudan
nikāśānāṃ
laṅkāmalayasānuṣu
śaila
_ambudan
nikāśānāṃ
laṅkā-malaya-sānuṣu
/
Halfverse: c
nardatāṃ
kapimukʰyānām
acirāc
cʰoṣyase
svanam
nardatāṃ
kapi-mukʰyānām
acirāt
śoṣyase
svanam
/27/
Verse: 28
Halfverse: a
nivr̥ttavanavāsaṃ
ca
tvayā
sārdʰam
ariṃdamam
nivr̥tta-vana-vāsaṃ
ca
tvayā
sārdʰam
ariṃ-damam
/
Halfverse: c
abʰiṣiktam
ayodʰyāyāṃ
kṣipraṃ
drakṣyasi
rāgʰavam
abʰiṣiktam
ayodʰyāyāṃ
kṣipraṃ
drakṣyasi
rāgʰavam
/28/
Verse: 29
Halfverse: a
tato
mayā
vāgbʰir
adīnabʰāṣiṇī
tato
mayā
vāgbʰir
adīnabʰāṣiṇī
tato
mayā
vāgbʰir
adīna-bʰāṣiṇī
tato
mayā
vāgbʰir
adīna-bʰāṣiṇī
/
{Gem}
Halfverse: b
śivābʰir
iṣṭābʰir
abʰiprasāditā
śivābʰir
iṣṭābʰir
abʰiprasāditā
śivābʰir
iṣṭābʰir
abʰiprasāditā
śivābʰir
iṣṭābʰir
abʰiprasāditā
/
{Gem}
Halfverse: c
jagāma
śāntiṃ
mama
maitʰilātmajā
jagāma
śāntiṃ
mama
maitʰilātmajā
jagāma
śāntiṃ
mama
maitʰila
_ātmajā
jagāma
śāntiṃ
mama
maitʰila
_ātmajā
/
{Gem}
Halfverse: d
tavāpi
śokena
tatʰābʰipīḍitā
tavāpi
śokena
tatʰābʰipīḍitā
tava
_api
śokena
tatʰā
_abʰipīḍitā
tava
_api
śokena
tatʰā
_abʰipīḍitā
/29/
{EEE}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.