TITUS
Ramayana
Part No. 391
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1 
Halfverse: a    atʰāham uttaraṃ devyā   punar uktaḥ sasaṃbʰramam
   
atʰa_aham uttaraṃ devyā   punar uktaḥ sasaṃbʰramam /
Halfverse: c    
tava snehān naravyāgʰra   sauhāryād anumānya ca
   
tava snehān nara-vyāgʰra   sauhāryād anumānya ca /1/

Verse: 2 
Halfverse: a    
evaṃ bahuvidʰaṃ vācyo   rāmo dāśaratʰis tvayā
   
evaṃ bahu-vidʰaṃ vācyo   rāmo dāśaratʰis tvayā /
Halfverse: c    
yatʰā mām āpnuyāc cʰīgʰraṃ   hatvā rāvaṇam āhave
   
yatʰā mām āpnuyāt śīgʰraṃ   hatvā rāvaṇam āhave /2/

Verse: 3 
Halfverse: a    
yadi manyase vīra   vasaikāham ariṃdama
   
yadi manyase vīra   vasa_ekā_aham ariṃ-dama /
Halfverse: c    
kasmiṃś cit saṃvr̥te deśe   viśrāntaḥ śvo gamiṣyasi
   
kasmiṃścit saṃvr̥te deśe   viśrāntaḥ śvo gamiṣyasi /3/

Verse: 4 
Halfverse: a    
mama cāpy alpabʰāgyāyāḥ   sāmnidʰyāt tava vānara
   
mama ca_apy alpa-bʰāgyāyāḥ   sāmnidʰyāt tava vānara /
Halfverse: c    
asya śokavipākasya   muhūrtaṃ syād vimokṣaṇam
   
asya śoka-vipākasya   muhūrtaṃ syād vimokṣaṇam /4/

Verse: 5 
Halfverse: a    
gate hi tvayi vikrānte   punarāgamanāya vai
   
gate hi tvayi vikrānte   punar-āgamanāya vai /
Halfverse: c    
prāṇānām api saṃdeho   mama syān nātra saṃśayaḥ
   
prāṇānām api saṃdeho   mama syān na_atra saṃśayaḥ /5/ {?}

Verse: 6 
Halfverse: a    
tavādarśanajaḥ śoko   bʰūyo māṃ paritāpayet
   
tava_adarśanajaḥ śoko   bʰūyo māṃ paritāpayet /
Halfverse: c    
duḥkʰād duḥkʰaparābʰūtāṃ   durgatāṃ duḥkʰabʰāginīm
   
duḥkʰād duḥkʰa-parābʰūtāṃ   durgatāṃ duḥkʰa-bʰāginīm /6/

Verse: 7 
Halfverse: a    
ayaṃ tu vīrasaṃdehas   tiṣṭʰatīva mamāgrataḥ
   
ayaṃ tu vīra-saṃdehas   tiṣṭʰati_iva mama_agrataḥ /
Halfverse: c    
sumahāṃs tvatsahāyeṣu   haryr̥kṣeṣu asaṃśayaḥ
   
sumahāṃs tvat-sahāyeṣu   hary-r̥kṣeṣu asaṃśayaḥ /7/ {Hiatus}

Verse: 8 
Halfverse: a    
katʰaṃ nu kʰalu duṣpāraṃ   tariṣyanti mahodadʰim
   
katʰaṃ nu kʰalu duṣpāraṃ   tariṣyanti mahā_udadʰim /
Halfverse: c    
tāni haryr̥kṣasainyāni   tau naravarātmajau
   
tāni hary-r̥kṣa-sainyāni   tau nara-vara_ātmajau /8/

Verse: 9 
Halfverse: a    
trayāṇām eva bʰūtānāṃ   sāgarasyāsya laṅgʰane
   
trayāṇām eva bʰūtānāṃ   sāgarasya_asya laṅgʰane /
Halfverse: c    
śaktiḥ syād vainateyasya   vāyor tava vānagʰa
   
śaktiḥ syād vainateyasya   vāyor tava _anagʰa /9/

Verse: 10 
Halfverse: a    
tad asmin kāryaniyoge   vīraivaṃ duratikrame
   
tad asmin kārya-niyoge   vīra_evaṃ duratikrame /
Halfverse: c    
kiṃ paśyasi samādʰānaṃ   brūhi kāryavidāṃ vara
   
kiṃ paśyasi samādʰānaṃ   brūhi kāryavidāṃ vara /10/

Verse: 11 
Halfverse: a    
kāmam asya tvam evaikaḥ   kāryasya parisādʰane
   
kāmam asya tvam eva_ekaḥ   kāryasya parisādʰane /11/
Halfverse: c    
paryāptaḥ paravīragʰna   yaśasyas te balodayaḥ
   
paryāptaḥ para-vīragʰna   yaśasyas te bala_udayaḥ /11/

Verse: 12 
Halfverse: a    
balaiḥ samagrair yadi māṃ   hatvā rāvaṇam āhave
   
balaiḥ samagrair yadi māṃ   hatvā rāvaṇam āhave /
Halfverse: c    
vijayī svāṃ purīṃ rāmo   nayet tat syād yaśaskaram
   
vijayī svāṃ purīṃ rāmo   nayet tat syād yaśas-karam /12/

Verse: 13 
Halfverse: a    
yatʰāhaṃ tasya vīrasya   vanād upadʰinā hr̥tā
   
yatʰā_ahaṃ tasya vīrasya   vanād upadʰinā hr̥tā /
Halfverse: c    
rakṣasā tad bʰayād eva   tatʰā nārhati rāgʰavaḥ
   
rakṣasā tad bʰayād eva   tatʰā na_arhati rāgʰavaḥ /13/

Verse: 14 
Halfverse: a    
balais tu saṃkulāṃ kr̥tvā   laṅkāṃ parabalārdanaḥ
   
balais tu saṃkulāṃ kr̥tvā   laṅkāṃ para-bala_ardanaḥ /
Halfverse: c    
māṃ nayed yadi kākutstʰas   tat tasya sadr̥śaṃ bʰavet
   
māṃ nayed yadi kākutstʰas   tat tasya sadr̥śaṃ bʰavet /14/

Verse: 15 
Halfverse: a    
tad yatʰā tasya vikrāntam   anurūpaṃ mahātmanaḥ
   
tad yatʰā tasya vikrāntam   anurūpaṃ mahātmanaḥ /
Halfverse: c    
bʰavaty āhavaśūrasya   tatʰā tvam upapādaya
   
bʰavaty āhava-śūrasya   tatʰā tvam upapādaya /15/

Verse: 16 
Halfverse: a    
tad artʰopahitaṃ vākyaṃ   praśritaṃ hetusaṃhitam
   
tad artʰa_upahitaṃ vākyaṃ   praśritaṃ hetu-saṃhitam /
Halfverse: c    
niśamyāhaṃ tataḥ śeṣaṃ   vākyam uttaram abruvam
   
niśamya_ahaṃ tataḥ śeṣaṃ   vākyam uttaram abruvam /16/

Verse: 17 
Halfverse: a    
devi haryr̥kṣasainyānām   īśvaraḥ plavatāṃ varaḥ
   
devi hary-r̥kṣa-sainyānām   īśvaraḥ plavatāṃ varaḥ /
Halfverse: c    
sugrīvaḥ sattvasaṃpannas   tavārtʰe kr̥taniścayaḥ
   
sugrīvaḥ sattva-saṃpannas   tava_artʰe kr̥ta-niścayaḥ /17/

Verse: 18 
Halfverse: a    
tasya vikramasaṃpannāḥ   sattvavanto mahābalāḥ
   
tasya vikrama-saṃpannāḥ   sattvavanto mahā-balāḥ /
Halfverse: c    
manaḥsaṃkalpasaṃpātā   nideśe harayaḥ stʰitāḥ
   
manaḥ-saṃkalpa-saṃpātā   nideśe harayaḥ stʰitāḥ /18/

Verse: 19 
Halfverse: a    
yeṣāṃ nopari nādʰastān   na tiryak sajjate gatiḥ
   
yeṣāṃ na_upari na_adʰastān   na tiryak sajjate gatiḥ /
Halfverse: c    
na ca karmasu sīdanti   mahatsv amitatejasaḥ
   
na ca karmasu sīdanti   mahatsv amita-tejasaḥ /19/

Verse: 20 
Halfverse: a    
asakr̥t tair mahābʰāgair   vānarair balasaṃyutaiḥ
   
asakr̥t tair mahā-bʰāgair   vānarair bala-saṃyutaiḥ /
Halfverse: c    
pradakṣiṇīkr̥tā bʰūmir   vāyumārgānusāribʰiḥ
   
pradakṣiṇī-kr̥tā bʰūmir   vāyu-mārga_anusāribʰiḥ /20/

Verse: 21 
Halfverse: a    
madviśiṣṭāś ca tulyāś ca   santi tatra vanaukasaḥ
   
mad-viśiṣṭāś ca tulyāś ca   santi tatra vana_okasaḥ /
Halfverse: c    
mattaḥ pratyavaraḥ kaś cin   nāsti sugrīvasaṃnidʰau
   
mattaḥ pratyavaraḥ kaścin   na_asti sugrīva-saṃnidʰau /21/

Verse: 22 
Halfverse: a    
ahaṃ tāvad iha prāptaḥ   kiṃ punas te mahābalāḥ
   
ahaṃ tāvad iha prāptaḥ   kiṃ punas te mahā-balāḥ /
Halfverse: c    
na hi prakr̥ṣṭāḥ preṣyante   preṣyante hītare janāḥ
   
na hi prakr̥ṣṭāḥ preṣyante   preṣyante hi_itare janāḥ /22/

Verse: 23 
Halfverse: a    
tad alaṃ paritāpena   devi manyur vyapaitu te
   
tad alaṃ paritāpena   devi manyur vyapaitu te /
Halfverse: c    
ekotpātena te laṅkām   eṣyanti hariyūtʰapāḥ
   
eka_utpātena te laṅkām   eṣyanti hari-yūtʰapāḥ /23/

Verse: 24 
Halfverse: a    
mama pr̥ṣṭʰagatau tau ca   candrasūryāv ivoditau
   
mama pr̥ṣṭʰa-gatau tau ca   candra-sūryāv iva_uditau /
Halfverse: c    
tvatsakāśaṃ mahābʰāge   nr̥siṃhāv āgamiṣyataḥ
   
tvat-sakāśaṃ mahā-bʰāge   nr̥-siṃhāv āgamiṣyataḥ /24/

Verse: 25 
Halfverse: a    
arigʰnaṃ siṃhasaṃkāśaṃ   kṣipraṃ drakṣyasi rāgʰavam
   
arigʰnaṃ siṃha-saṃkāśaṃ   kṣipraṃ drakṣyasi rāgʰavam /
Halfverse: c    
lakṣmaṇaṃ ca dʰanuṣpāṇiṃ   laṅkā dvāram upastʰitam
   
lakṣmaṇaṃ ca dʰanuṣ-pāṇiṃ   laṅkā dvāram upastʰitam /25/

Verse: 26 
Halfverse: a    
nakʰadaṃṣṭrāyudʰān vīrān   siṃhaśārdūlavikramān
   
nakʰa-daṃṣṭra_āyudʰān vīrān   siṃha-śārdūla-vikramān /
Halfverse: c    
vānarān vānarendrābʰān   kṣipraṃ drakṣyasi saṃgatān
   
vānarān vānara_indra_ābʰān   kṣipraṃ drakṣyasi saṃgatān /26/

Verse: 27 
Halfverse: a    
śailāmbudan nikāśānāṃ   laṅkāmalayasānuṣu
   
śaila_ambudan nikāśānāṃ   laṅkā-malaya-sānuṣu /
Halfverse: c    
nardatāṃ kapimukʰyānām   acirāc cʰoṣyase svanam
   
nardatāṃ kapi-mukʰyānām   acirāt śoṣyase svanam /27/

Verse: 28 
Halfverse: a    
nivr̥ttavanavāsaṃ ca   tvayā sārdʰam ariṃdamam
   
nivr̥tta-vana-vāsaṃ ca   tvayā sārdʰam ariṃ-damam /
Halfverse: c    
abʰiṣiktam ayodʰyāyāṃ   kṣipraṃ drakṣyasi rāgʰavam
   
abʰiṣiktam ayodʰyāyāṃ   kṣipraṃ drakṣyasi rāgʰavam /28/

Verse: 29 


Halfverse: a    
tato mayā vāgbʰir adīnabʰāṣiṇī    tato mayā vāgbʰir adīnabʰāṣiṇī
   
tato mayā vāgbʰir adīna-bʰāṣiṇī    tato mayā vāgbʰir adīna-bʰāṣiṇī / {Gem}
Halfverse: b    
śivābʰir iṣṭābʰir abʰiprasāditā    śivābʰir iṣṭābʰir abʰiprasāditā
   
śivābʰir iṣṭābʰir abʰiprasāditā    śivābʰir iṣṭābʰir abʰiprasāditā / {Gem}
Halfverse: c    
jagāma śāntiṃ mama maitʰilātmajā    jagāma śāntiṃ mama maitʰilātmajā
   
jagāma śāntiṃ mama maitʰila_ātmajā    jagāma śāntiṃ mama maitʰila_ātmajā / {Gem}
Halfverse: d    
tavāpi śokena tatʰābʰipīḍitā    tavāpi śokena tatʰābʰipīḍitā
   
tava_api śokena tatʰā_abʰipīḍitā    tava_api śokena tatʰā_abʰipīḍitā /29/ {EEE} {Gem}





Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.