TITUS
Ramayana
Part No. 392
Book: 6
Yuddha-Kāṇḍa
Chapter: 1
Adhyāya
1
Verse: 1
Halfverse: a
śrutvā
hanumato
vākyaṃ
yatʰāvad
abʰibʰāṣitam
śrutvā
hanumato
vākyaṃ
yatʰāvad
abʰibʰāṣitam
/
Halfverse: c
rāmaḥ
prītisamāyukto
vākyam
uttaram
abravīt
rāmaḥ
prīti-samāyukto
vākyam
uttaram
abravīt
/1/
Verse: 2
Halfverse: a
kr̥taṃ
hanumatā
kāryaṃ
sumahad
bʰuvi
duṣkaram
kr̥taṃ
hanumatā
kāryaṃ
sumahad
bʰuvi
duṣkaram
/
Halfverse: c
manasāpi
yad
anyena
na
śakyaṃ
dʰaraṇītale
manasā
_api
yad
anyena
na
śakyaṃ
dʰaraṇī-tale
/2/
Verse: 3
Halfverse: a
na
hi
taṃ
paripaśyāmi
yas
tareta
mahārṇavam
na
hi
taṃ
paripaśyāmi
yas
tareta
mahā
_arṇavam
/
Halfverse: c
anyatra
garuṇād
vāyor
anyatra
ca
hanūmataḥ
anyatra
garuṇād
vāyor
anyatra
ca
hanūmataḥ
/3/
Verse: 4
Halfverse: a
devadānavayakṣāṇāṃ
gandʰarvoragarakṣasām
deva-dānava-yakṣāṇāṃ
gandʰarva
_uraga-rakṣasām
/
Halfverse: c
apradʰr̥ṣyāṃ
purīṃ
laṅkāṃ
rāvaṇena
surakṣitām
apradʰr̥ṣyāṃ
purīṃ
laṅkāṃ
rāvaṇena
surakṣitām
/4/
Verse: 5
Halfverse: a
praviṣṭaḥ
sattvam
āśritya
jīvan
ko
nāma
niṣkramet
praviṣṭaḥ
sattvam
āśritya
jīvan
ko
nāma
niṣkramet
/
Halfverse: c
ko
viśet
sudurādʰarṣāṃ
rākṣasaiś
ca
surakṣitām
ko
viśet
sudurādʰarṣāṃ
rākṣasaiś
ca
surakṣitām
/
Halfverse: e
yo
vīryabalasaṃpanno
na
samaḥ
syād
dʰanūmataḥ
yo
vīrya-bala-saṃpanno
na
samaḥ
syādd^hanūmataḥ
/5/
Verse: 6
Halfverse: a
bʰr̥tyakāryaṃ
hanumatā
sugrīvasya
kr̥taṃ
mahat
bʰr̥tya-kāryaṃ
hanumatā
sugrīvasya
kr̥taṃ
mahat
/
Halfverse: c
evaṃ
vidʰāya
svabalaṃ
sadr̥śaṃ
vikramasya
ca
evaṃ
vidʰāya
sva-balaṃ
sadr̥śaṃ
vikramasya
ca
/6/
Verse: 7
Halfverse: a
yo
hi
bʰr̥tyo
niyuktaḥ
san
bʰartrā
karmaṇi
duṣkare
yo
hi
bʰr̥tyo
niyuktaḥ
san
bʰartrā
karmaṇi
duṣkare
/
{!!!}
Halfverse: c
kuryāt
tadanurāgeṇa
tam
āhuḥ
puruṣottamam
kuryāt
tad-anurāgeṇa
tam
āhuḥ
puruṣa
_uttamam
/7/
Verse: 8
Halfverse: a
niyukto
nr̥pateḥ
kāryaṃ
na
kuryād
yaḥ
samāhitaḥ
niyukto
nr̥pateḥ
kāryaṃ
na
kuryād
yaḥ
samāhitaḥ
/
Halfverse: c
bʰr̥tyo
yuktaḥ
samartʰaś
ca
tam
āhuḥ
puruṣādʰamam
bʰr̥tyo
yuktaḥ
samartʰaś
ca
tam
āhuḥ
puruṣa
_adʰamam
/8/
Verse: 9
Halfverse: a
tanniyoge
niyuktena
kr̥taṃ
kr̥tyaṃ
hanūmatā
tan-niyoge
niyuktena
kr̥taṃ
kr̥tyaṃ
hanūmatā
/
Halfverse: c
na
cātmā
lagʰutāṃ
nītaḥ
sugrīvaś
cāpi
toṣitaḥ
na
ca
_ātmā
lagʰutāṃ
nītaḥ
sugrīvaś
ca
_api
toṣitaḥ
/9/
Verse: 10
Halfverse: a
ahaṃ
ca
ragʰuvaṃśaś
ca
lakṣmaṇaś
ca
mahābalaḥ
ahaṃ
ca
ragʰu-vaṃśaś
ca
lakṣmaṇaś
ca
mahā-balaḥ
/
Halfverse: c
vaidehyā
darśanenādya
dʰarmataḥ
parirakṣitāḥ
vaidehyā
darśanena
_adya
dʰarmataḥ
parirakṣitāḥ
/10/
Verse: 11
Halfverse: a
idaṃ
tu
mama
dīnasyā
mano
bʰūyaḥ
prakarṣati
idaṃ
tu
mama
dīnasyā
mano
bʰūyaḥ
prakarṣati
/
Halfverse: c
yad
ihāsya
priyākʰyātur
na
kurmi
sadr̥śaṃ
priyam
yad
iha
_asya
priya
_ākʰyātur
na
kurmi
sadr̥śaṃ
priyam
/11/
Verse: 12
Halfverse: a
eṣa
sarvasvabʰūtas
tu
pariṣvaṅgo
hanūmataḥ
eṣa
sarva-sva-bʰūtas
tu
pariṣvaṅgo
hanūmataḥ
/
Halfverse: c
mayā
kālam
imaṃ
prāpya
dattas
tasya
mahātmanaḥ
mayā
kālam
imaṃ
prāpya
dattas
tasya
mahātmanaḥ
/12/
Verse: 13
Halfverse: a
sarvatʰā
sukr̥taṃ
tāvat
sītāyāḥ
parimārgaṇam
sarvatʰā
sukr̥taṃ
tāvat
sītāyāḥ
parimārgaṇam
/
Halfverse: c
sāgaraṃ
tu
samāsādya
punar
naṣṭaṃ
mano
mama
sāgaraṃ
tu
samāsādya
punar
naṣṭaṃ
mano
mama
/13/
Verse: 14
Halfverse: a
katʰaṃ
nāma
samudrasya
duṣpārasya
mahāmbʰasaḥ
katʰaṃ
nāma
samudrasya
duṣpārasya
mahā
_ambʰasaḥ
/
Halfverse: c
harayo
dakṣiṇaṃ
pāraṃ
gamiṣyanti
samāhitāḥ
harayo
dakṣiṇaṃ
pāraṃ
gamiṣyanti
samāhitāḥ
/14/
Verse: 15
Halfverse: a
yady
apy
eṣa
tu
vr̥ttānto
vaidehyā
gadito
mama
yady
apy
eṣa
tu
vr̥tta
_anto
vaidehyā
gadito
mama
/
Halfverse: c
samudrapāragamane
harīṇāṃ
kim
ivottaram
samudra-pāra-gamane
harīṇāṃ
kim
iva
_uttaram
/15/
Verse: 16
Halfverse: a
ity
uktvā
śokasaṃbʰrānto
rāmaḥ
śatrunibarhaṇaḥ
ity
uktvā
śoka-saṃbʰrānto
rāmaḥ
śatru-nibarhaṇaḥ
/
Halfverse: c
hanūmantaṃ
mahābāhus
tato
dʰyānam
upāgamat
hanūmantaṃ
mahā-bāhus
tato
dʰyānam
upāgamat
/16/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.