TITUS
Ramayana
Part No. 392
Previous part

Book: 6 
Yuddha-Kāṇḍa



Chapter: 1 
Adhyāya 1


Verse: 1 
Halfverse: a    śrutvā hanumato vākyaṃ   yatʰāvad abʰibʰāṣitam
   
śrutvā hanumato vākyaṃ   yatʰāvad abʰibʰāṣitam /
Halfverse: c    
rāmaḥ prītisamāyukto   vākyam uttaram abravīt
   
rāmaḥ prīti-samāyukto   vākyam uttaram abravīt /1/

Verse: 2 
Halfverse: a    
kr̥taṃ hanumatā kāryaṃ   sumahad bʰuvi duṣkaram
   
kr̥taṃ hanumatā kāryaṃ   sumahad bʰuvi duṣkaram /
Halfverse: c    
manasāpi yad anyena   na śakyaṃ dʰaraṇītale
   
manasā_api yad anyena   na śakyaṃ dʰaraṇī-tale /2/

Verse: 3 
Halfverse: a    
na hi taṃ paripaśyāmi   yas tareta mahārṇavam
   
na hi taṃ paripaśyāmi   yas tareta mahā_arṇavam /
Halfverse: c    
anyatra garuṇād vāyor   anyatra ca hanūmataḥ
   
anyatra garuṇād vāyor   anyatra ca hanūmataḥ /3/

Verse: 4 
Halfverse: a    
devadānavayakṣāṇāṃ   gandʰarvoragarakṣasām
   
deva-dānava-yakṣāṇāṃ   gandʰarva_uraga-rakṣasām /
Halfverse: c    
apradʰr̥ṣyāṃ purīṃ laṅkāṃ   rāvaṇena surakṣitām
   
apradʰr̥ṣyāṃ purīṃ laṅkāṃ   rāvaṇena surakṣitām /4/

Verse: 5 
Halfverse: a    
praviṣṭaḥ sattvam āśritya   jīvan ko nāma niṣkramet
   
praviṣṭaḥ sattvam āśritya   jīvan ko nāma niṣkramet /
Halfverse: c    
ko viśet sudurādʰarṣāṃ   rākṣasaiś ca surakṣitām
   
ko viśet sudurādʰarṣāṃ   rākṣasaiś ca surakṣitām /
Halfverse: e    
yo vīryabalasaṃpanno   na samaḥ syād dʰanūmataḥ
   
yo vīrya-bala-saṃpanno   na samaḥ syādd^hanūmataḥ /5/

Verse: 6 
Halfverse: a    
bʰr̥tyakāryaṃ hanumatā   sugrīvasya kr̥taṃ mahat
   
bʰr̥tya-kāryaṃ hanumatā   sugrīvasya kr̥taṃ mahat /
Halfverse: c    
evaṃ vidʰāya svabalaṃ   sadr̥śaṃ vikramasya ca
   
evaṃ vidʰāya sva-balaṃ   sadr̥śaṃ vikramasya ca /6/

Verse: 7 
Halfverse: a    
yo hi bʰr̥tyo niyuktaḥ san   bʰartrā karmaṇi duṣkare
   
yo hi bʰr̥tyo niyuktaḥ san   bʰartrā karmaṇi duṣkare / {!!!}
Halfverse: c    
kuryāt tadanurāgeṇa   tam āhuḥ puruṣottamam
   
kuryāt tad-anurāgeṇa   tam āhuḥ puruṣa_uttamam /7/

Verse: 8 
Halfverse: a    
niyukto nr̥pateḥ kāryaṃ   na kuryād yaḥ samāhitaḥ
   
niyukto nr̥pateḥ kāryaṃ   na kuryād yaḥ samāhitaḥ /
Halfverse: c    
bʰr̥tyo yuktaḥ samartʰaś ca   tam āhuḥ puruṣādʰamam
   
bʰr̥tyo yuktaḥ samartʰaś ca   tam āhuḥ puruṣa_adʰamam /8/

Verse: 9 
Halfverse: a    
tanniyoge niyuktena   kr̥taṃ kr̥tyaṃ hanūmatā
   
tan-niyoge niyuktena   kr̥taṃ kr̥tyaṃ hanūmatā /
Halfverse: c    
na cātmā lagʰutāṃ nītaḥ   sugrīvaś cāpi toṣitaḥ
   
na ca_ātmā lagʰutāṃ nītaḥ   sugrīvaś ca_api toṣitaḥ /9/

Verse: 10 
Halfverse: a    
ahaṃ ca ragʰuvaṃśaś ca   lakṣmaṇaś ca mahābalaḥ
   
ahaṃ ca ragʰu-vaṃśaś ca   lakṣmaṇaś ca mahā-balaḥ /
Halfverse: c    
vaidehyā darśanenādya   dʰarmataḥ parirakṣitāḥ
   
vaidehyā darśanena_adya   dʰarmataḥ parirakṣitāḥ /10/

Verse: 11 
Halfverse: a    
idaṃ tu mama dīnasyā   mano bʰūyaḥ prakarṣati
   
idaṃ tu mama dīnasyā   mano bʰūyaḥ prakarṣati /
Halfverse: c    
yad ihāsya priyākʰyātur   na kurmi sadr̥śaṃ priyam
   
yad iha_asya priya_ākʰyātur   na kurmi sadr̥śaṃ priyam /11/

Verse: 12 
Halfverse: a    
eṣa sarvasvabʰūtas tu   pariṣvaṅgo hanūmataḥ
   
eṣa sarva-sva-bʰūtas tu   pariṣvaṅgo hanūmataḥ /
Halfverse: c    
mayā kālam imaṃ prāpya   dattas tasya mahātmanaḥ
   
mayā kālam imaṃ prāpya   dattas tasya mahātmanaḥ /12/

Verse: 13 
Halfverse: a    
sarvatʰā sukr̥taṃ tāvat   sītāyāḥ parimārgaṇam
   
sarvatʰā sukr̥taṃ tāvat   sītāyāḥ parimārgaṇam /
Halfverse: c    
sāgaraṃ tu samāsādya   punar naṣṭaṃ mano mama
   
sāgaraṃ tu samāsādya   punar naṣṭaṃ mano mama /13/

Verse: 14 
Halfverse: a    
katʰaṃ nāma samudrasya   duṣpārasya mahāmbʰasaḥ
   
katʰaṃ nāma samudrasya   duṣpārasya mahā_ambʰasaḥ /
Halfverse: c    
harayo dakṣiṇaṃ pāraṃ   gamiṣyanti samāhitāḥ
   
harayo dakṣiṇaṃ pāraṃ   gamiṣyanti samāhitāḥ /14/

Verse: 15 
Halfverse: a    
yady apy eṣa tu vr̥ttānto   vaidehyā gadito mama
   
yady apy eṣa tu vr̥tta_anto   vaidehyā gadito mama /
Halfverse: c    
samudrapāragamane   harīṇāṃ kim ivottaram
   
samudra-pāra-gamane   harīṇāṃ kim iva_uttaram /15/

Verse: 16 
Halfverse: a    
ity uktvā śokasaṃbʰrānto   rāmaḥ śatrunibarhaṇaḥ
   
ity uktvā śoka-saṃbʰrānto   rāmaḥ śatru-nibarhaṇaḥ /
Halfverse: c    
hanūmantaṃ mahābāhus   tato dʰyānam upāgamat
   
hanūmantaṃ mahā-bāhus   tato dʰyānam upāgamat /16/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.