TITUS
Ramayana
Part No. 393
Chapter: 2
Adhyāya
2
Verse: 1
Halfverse: a
taṃ
tu
śokaparidyūnaṃ
rāmaṃ
daśaratʰātmajam
taṃ
tu
śoka-paridyūnaṃ
rāmaṃ
daśaratʰa
_ātmajam
/
Halfverse: c
uvāca
vacanaṃ
śrīmān
sugrīvaḥ
śokanāśanam
uvāca
vacanaṃ
śrīmān
sugrīvaḥ
śoka-nāśanam
/1/
Verse: 2
Halfverse: a
kiṃ
tvaṃ
saṃtapyase
vīra
yatʰānyaḥ
prākr̥tas
tatʰā
kiṃ
tvaṃ
saṃtapyase
vīra
yatʰā
_anyaḥ
prākr̥tas
tatʰā
/
Halfverse: c
maivaṃ
bʰūs
tyaja
saṃtāpaṃ
kr̥tagʰna
iva
sauhr̥dam
mā
_evaṃ
bʰūs
tyaja
saṃtāpaṃ
kr̥tagʰna
iva
sauhr̥dam
/2/
Verse: 3
Halfverse: a
saṃtāpasya
ca
te
stʰānaṃ
na
hi
paśyāmi
rāgʰava
saṃtāpasya
ca
te
stʰānaṃ
na
hi
paśyāmi
rāgʰava
/
Halfverse: c
pravr̥ttāv
upalabdʰāyāṃ
jñāte
ca
nilaye
ripoḥ
pravr̥ttāv
upalabdʰāyāṃ
jñāte
ca
nilaye
ripoḥ
/3/
Verse: 4
Halfverse: a
dʰr̥timāñ
śāstravit
prājñaḥ
paṇḍitaś
cāsi
rāgʰava
dʰr̥timān
śāstravit
prājñaḥ
paṇḍitaś
ca
_asi
rāgʰava
/
Halfverse: c
tyajemāṃ
pāpikāṃ
buddʰiṃ
kr̥tvātmevārtʰadūṣaṇīm
tyaja
_imāṃ
pāpikāṃ
buddʰiṃ
kr̥tvā
_ātmā
_iva
_artʰa-dūṣaṇīm
/4/
Verse: 5
Halfverse: a
samudraṃ
laṅgʰayitvā
tu
mahānakrasamākulam
samudraṃ
laṅgʰayitvā
tu
mahā-nakra-samākulam
/
Halfverse: c
laṅkām
ārohayiṣyāmo
haniṣyāmaś
ca
te
ripum
laṅkām
ārohayiṣyāmo
haniṣyāmaś
ca
te
ripum
/5/
Verse: 6
Halfverse: a
nirutsāhasya
dīnasya
śokaparyākulātmanaḥ
nirutsāhasya
dīnasya
śoka-paryākula
_ātmanaḥ
/
Halfverse: c
sarvārtʰā
vyavasīdanti
vyasanaṃ
cādʰigaccʰati
sarva
_artʰā
vyavasīdanti
vyasanaṃ
ca
_adʰigaccʰati
/6/
Verse: 7
Halfverse: a
ime
śūrāḥ
samartʰāś
ca
sarve
no
hariyūtʰapāḥ
ime
śūrāḥ
samartʰāś
ca
sarve
no
hari-yūtʰapāḥ
/
Halfverse: c
tvatpriyārtʰaṃ
kr̥totsāhāḥ
praveṣṭum
api
pāvakam
tvat-priya
_artʰaṃ
kr̥ta
_utsāhāḥ
praveṣṭum
api
pāvakam
/7/
Verse: 8
Halfverse: a
eṣāṃ
harṣeṇa
jānāmi
tarkaś
cāsmin
dr̥ḍʰo
mama
eṣāṃ
harṣeṇa
jānāmi
tarkaś
ca
_asmin
dr̥ḍʰo
mama
/
Halfverse: c
vikrameṇa
samāneṣye
sītāṃ
hatvā
yatʰā
ripum
vikrameṇa
samāneṣye
sītāṃ
hatvā
yatʰā
ripum
/8/
Verse: 9
Halfverse: a
setur
atra
yatʰā
vadʰyed
yatʰā
paśyema
tāṃ
purīm
setur
atra
yatʰā
vadʰyed
yatʰā
paśyema
tāṃ
purīm
/
Halfverse: c
tasya
rākṣasarājasya
tatʰā
tvaṃ
kuru
rāgʰava
tasya
rākṣasa-rājasya
tatʰā
tvaṃ
kuru
rāgʰava
/9/
Verse: 10
Halfverse: a
dr̥ṣṭvā
tāṃ
hi
purīṃ
laṅkāṃ
trikūṭaśikʰare
stʰitām
dr̥ṣṭvā
tāṃ
hi
purīṃ
laṅkāṃ
trikūṭa-śikʰare
stʰitām
/
Halfverse: c
hataṃ
ca
rāvaṇaṃ
yuddʰe
darśanād
upadʰāraya
hataṃ
ca
rāvaṇaṃ
yuddʰe
darśanād
upadʰāraya
/10/
Verse: 11
Halfverse: a
setubaddʰaḥ
samudre
ca
yāval
laṅkā
samīpataḥ
setu-baddʰaḥ
samudre
ca
yāval
laṅkā
samīpataḥ
/
Halfverse: c
sarvaṃ
tīrṇaṃ
ca
vai
sainyaṃ
jitam
ity
upadʰāryatām
sarvaṃ
tīrṇaṃ
ca
vai
sainyaṃ
jitam
ity
upadʰāryatām
/11/
Verse: 12
Halfverse: a
ime
hi
samare
śūrā
harayaḥ
kāmarūpiṇaḥ
ime
hi
samare
śūrā
harayaḥ
kāma-rūpiṇaḥ
/
Halfverse: c
tad
alaṃ
viklavā
buddʰī
rājan
sarvārtʰanāśanī
tad
alaṃ
viklavā
buddʰī
rājan
sarva
_artʰa-nāśanī
/12/
Verse: 13
Halfverse: a
puruṣasya
hi
loke
'smiñ
śokaḥ
śauryāpakarṣaṇaḥ
puruṣasya
hi
loke
_asmin
śokaḥ
śaurya
_apakarṣaṇaḥ
/
Halfverse: c
yat
tu
kāryaṃ
manuṣyeṇa
śauṇḍīryam
avalambatā
yat
tu
kāryaṃ
manuṣyeṇa
śauṇḍīryam
avalambatā
/
Halfverse: e
śūrāṇāṃ
hi
manuṣyāṇāṃ
tvadvidʰānāṃ
mahātmanām
śūrāṇāṃ
hi
manuṣyāṇāṃ
tvad-vidʰānāṃ
mahātmanām
/
Verse: 14
Halfverse: a
vinaṣṭe
vā
pranaṣṭe
vā
śokaḥ
sarvārtʰanāśanaḥ
vinaṣṭe
vā
pranaṣṭe
vā
śokaḥ
sarva
_artʰa-nāśanaḥ
/14/
Halfverse: c
tvaṃ
tu
buddʰimatāṃ
śreṣṭʰaḥ
sarvaśāstrārtʰakovidaḥ
tvaṃ
tu
buddʰimatāṃ
śreṣṭʰaḥ
sarva-śāstra
_artʰa-kovidaḥ
/
Verse: 15
Halfverse: a
madvidʰaiḥ
sacivaiḥ
sārtʰam
ariṃ
jetum
ihārhasi
madvidʰaiḥ
sacivaiḥ
sārtʰam
ariṃ
jetum
iha
_arhasi
/15/
Halfverse: c
na
hi
paśyāmy
ahaṃ
kaṃ
cit
triṣu
lokeṣu
rāgʰava
na
hi
paśyāmy
ahaṃ
kaṃcit
triṣu
lokeṣu
rāgʰava
/
Verse: 16
Halfverse: a
gr̥hītadʰanuṣo
yas
te
tiṣṭʰed
abʰimukʰo
raṇe
gr̥hīta-dʰanuṣo
yas
te
tiṣṭʰed
abʰimukʰo
raṇe
/16/
Halfverse: c
vānareṣu
samāsaktaṃ
na
te
kāryaṃ
vipatsyate
vānareṣu
samāsaktaṃ
na
te
kāryaṃ
vipatsyate
/
Verse: 17
Halfverse: a
acirād
drakṣyase
sītāṃ
tīrtvā
sāgaram
akṣayam
acirād
drakṣyase
sītāṃ
tīrtvā
sāgaram
akṣayam
/17/
Halfverse: c
tad
alaṃ
śokam
ālambya
krodʰam
ālamba
bʰūpate
tad
alaṃ
śokam
ālambya
krodʰam
ālamba
bʰū-pate
/
Verse: 18
Halfverse: a
niśceṣṭāḥ
kṣatriyā
mandāḥ
sarve
caṇḍasya
bibʰyati
niśceṣṭāḥ
kṣatriyā
mandāḥ
sarve
caṇḍasya
bibʰyati
/18/
Halfverse: c
laṅganārtʰaṃ
ca
gʰorasya
samudrasya
nadīpateḥ
laṅgana
_artʰaṃ
ca
gʰorasya
samudrasya
nadī-pateḥ
/
Verse: 19
Halfverse: a
sahāsmābʰir
ihopetaḥ
sūkṣmabuddʰir
vicāraya
saha
_asmābʰir
iha
_upetaḥ
sūkṣma-buddʰir
vicāraya
/19/
Halfverse: c
ime
hi
samare
śūrā
harayaḥ
kāmarūpiṇaḥ
ime
hi
samare
śūrā
harayaḥ
kāma-rūpiṇaḥ
/
Verse: 20
Halfverse: a
tān
arīn
vidʰamiṣyanti
śilāpādapavr̥ṣṭibʰiḥ
tān
arīn
vidʰamiṣyanti
śilā-pādapa-vr̥ṣṭibʰiḥ
/20/
Halfverse: c
katʰaṃ
cit
paripaśyāmas
te
vayaṃ
varuṇālayam
katʰaṃcit
paripaśyāmas
te
vayaṃ
varuṇa
_ālayam
/
Verse: 21
Halfverse: a
kim
uktvā
bahudʰā
cāpi
sarvatʰā
vijayī
bʰavān
kim
uktvā
bahudʰā
ca
_api
sarvatʰā
vijayī
bʰavān
/21/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.