TITUS
Ramayana
Part No. 393
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1 
Halfverse: a    taṃ tu śokaparidyūnaṃ   rāmaṃ daśaratʰātmajam
   
taṃ tu śoka-paridyūnaṃ   rāmaṃ daśaratʰa_ātmajam /
Halfverse: c    
uvāca vacanaṃ śrīmān   sugrīvaḥ śokanāśanam
   
uvāca vacanaṃ śrīmān   sugrīvaḥ śoka-nāśanam /1/

Verse: 2 
Halfverse: a    
kiṃ tvaṃ saṃtapyase vīra   yatʰānyaḥ prākr̥tas tatʰā
   
kiṃ tvaṃ saṃtapyase vīra   yatʰā_anyaḥ prākr̥tas tatʰā /
Halfverse: c    
maivaṃ bʰūs tyaja saṃtāpaṃ   kr̥tagʰna iva sauhr̥dam
   
_evaṃ bʰūs tyaja saṃtāpaṃ   kr̥tagʰna iva sauhr̥dam /2/

Verse: 3 
Halfverse: a    
saṃtāpasya ca te stʰānaṃ   na hi paśyāmi rāgʰava
   
saṃtāpasya ca te stʰānaṃ   na hi paśyāmi rāgʰava /
Halfverse: c    
pravr̥ttāv upalabdʰāyāṃ   jñāte ca nilaye ripoḥ
   
pravr̥ttāv upalabdʰāyāṃ   jñāte ca nilaye ripoḥ /3/

Verse: 4 
Halfverse: a    
dʰr̥timāñ śāstravit prājñaḥ   paṇḍitaś cāsi rāgʰava
   
dʰr̥timān śāstravit prājñaḥ   paṇḍitaś ca_asi rāgʰava /
Halfverse: c    
tyajemāṃ pāpikāṃ buddʰiṃ   kr̥tvātmevārtʰadūṣaṇīm
   
tyaja_imāṃ pāpikāṃ buddʰiṃ   kr̥tvā_ātmā_iva_artʰa-dūṣaṇīm /4/

Verse: 5 
Halfverse: a    
samudraṃ laṅgʰayitvā tu   mahānakrasamākulam
   
samudraṃ laṅgʰayitvā tu   mahā-nakra-samākulam /
Halfverse: c    
laṅkām ārohayiṣyāmo   haniṣyāmaś ca te ripum
   
laṅkām ārohayiṣyāmo   haniṣyāmaś ca te ripum /5/

Verse: 6 
Halfverse: a    
nirutsāhasya dīnasya   śokaparyākulātmanaḥ
   
nirutsāhasya dīnasya   śoka-paryākula_ātmanaḥ /
Halfverse: c    
sarvārtʰā vyavasīdanti   vyasanaṃ cādʰigaccʰati
   
sarva_artʰā vyavasīdanti   vyasanaṃ ca_adʰigaccʰati /6/

Verse: 7 
Halfverse: a    
ime śūrāḥ samartʰāś ca   sarve no hariyūtʰapāḥ
   
ime śūrāḥ samartʰāś ca   sarve no hari-yūtʰapāḥ /
Halfverse: c    
tvatpriyārtʰaṃ kr̥totsāhāḥ   praveṣṭum api pāvakam
   
tvat-priya_artʰaṃ kr̥ta_utsāhāḥ   praveṣṭum api pāvakam /7/

Verse: 8 
Halfverse: a    
eṣāṃ harṣeṇa jānāmi   tarkaś cāsmin dr̥ḍʰo mama
   
eṣāṃ harṣeṇa jānāmi   tarkaś ca_asmin dr̥ḍʰo mama /
Halfverse: c    
vikrameṇa samāneṣye   sītāṃ hatvā yatʰā ripum
   
vikrameṇa samāneṣye   sītāṃ hatvā yatʰā ripum /8/

Verse: 9 
Halfverse: a    
setur atra yatʰā vadʰyed   yatʰā paśyema tāṃ purīm
   
setur atra yatʰā vadʰyed   yatʰā paśyema tāṃ purīm /
Halfverse: c    
tasya rākṣasarājasya   tatʰā tvaṃ kuru rāgʰava
   
tasya rākṣasa-rājasya   tatʰā tvaṃ kuru rāgʰava /9/

Verse: 10 
Halfverse: a    
dr̥ṣṭvā tāṃ hi purīṃ laṅkāṃ   trikūṭaśikʰare stʰitām
   
dr̥ṣṭvā tāṃ hi purīṃ laṅkāṃ   trikūṭa-śikʰare stʰitām /
Halfverse: c    
hataṃ ca rāvaṇaṃ yuddʰe   darśanād upadʰāraya
   
hataṃ ca rāvaṇaṃ yuddʰe   darśanād upadʰāraya /10/

Verse: 11 
Halfverse: a    
setubaddʰaḥ samudre ca   yāval laṅkā samīpataḥ
   
setu-baddʰaḥ samudre ca   yāval laṅkā samīpataḥ /
Halfverse: c    
sarvaṃ tīrṇaṃ ca vai sainyaṃ   jitam ity upadʰāryatām
   
sarvaṃ tīrṇaṃ ca vai sainyaṃ   jitam ity upadʰāryatām /11/

Verse: 12 
Halfverse: a    
ime hi samare śūrā   harayaḥ kāmarūpiṇaḥ
   
ime hi samare śūrā   harayaḥ kāma-rūpiṇaḥ /
Halfverse: c    
tad alaṃ viklavā buddʰī   rājan sarvārtʰanāśanī
   
tad alaṃ viklavā buddʰī   rājan sarva_artʰa-nāśanī /12/

Verse: 13 
Halfverse: a    
puruṣasya hi loke 'smiñ   śokaḥ śauryāpakarṣaṇaḥ
   
puruṣasya hi loke_asmin   śokaḥ śaurya_apakarṣaṇaḥ /
Halfverse: c    
yat tu kāryaṃ manuṣyeṇa   śauṇḍīryam avalambatā
   
yat tu kāryaṃ manuṣyeṇa   śauṇḍīryam avalambatā /
Halfverse: e    
śūrāṇāṃ hi manuṣyāṇāṃ   tvadvidʰānāṃ mahātmanām
   
śūrāṇāṃ hi manuṣyāṇāṃ   tvad-vidʰānāṃ mahātmanām /

Verse: 14 
Halfverse: a    
vinaṣṭe pranaṣṭe    śokaḥ sarvārtʰanāśanaḥ
   
vinaṣṭe pranaṣṭe    śokaḥ sarva_artʰa-nāśanaḥ /14/
Halfverse: c    
tvaṃ tu buddʰimatāṃ śreṣṭʰaḥ   sarvaśāstrārtʰakovidaḥ
   
tvaṃ tu buddʰimatāṃ śreṣṭʰaḥ   sarva-śāstra_artʰa-kovidaḥ /

Verse: 15 
Halfverse: a    
madvidʰaiḥ sacivaiḥ sārtʰam   ariṃ jetum ihārhasi
   
madvidʰaiḥ sacivaiḥ sārtʰam   ariṃ jetum iha_arhasi /15/
Halfverse: c    
na hi paśyāmy ahaṃ kaṃ cit   triṣu lokeṣu rāgʰava
   
na hi paśyāmy ahaṃ kaṃcit   triṣu lokeṣu rāgʰava /

Verse: 16 
Halfverse: a    
gr̥hītadʰanuṣo yas te   tiṣṭʰed abʰimukʰo raṇe
   
gr̥hīta-dʰanuṣo yas te   tiṣṭʰed abʰimukʰo raṇe /16/
Halfverse: c    
vānareṣu samāsaktaṃ   na te kāryaṃ vipatsyate
   
vānareṣu samāsaktaṃ   na te kāryaṃ vipatsyate /

Verse: 17 
Halfverse: a    
acirād drakṣyase sītāṃ   tīrtvā sāgaram akṣayam
   
acirād drakṣyase sītāṃ   tīrtvā sāgaram akṣayam /17/
Halfverse: c    
tad alaṃ śokam ālambya   krodʰam ālamba bʰūpate
   
tad alaṃ śokam ālambya   krodʰam ālamba bʰū-pate /

Verse: 18 
Halfverse: a    
niśceṣṭāḥ kṣatriyā mandāḥ   sarve caṇḍasya bibʰyati
   
niśceṣṭāḥ kṣatriyā mandāḥ   sarve caṇḍasya bibʰyati /18/
Halfverse: c    
laṅganārtʰaṃ ca gʰorasya   samudrasya nadīpateḥ
   
laṅgana_artʰaṃ ca gʰorasya   samudrasya nadī-pateḥ /

Verse: 19 
Halfverse: a    
sahāsmābʰir ihopetaḥ   sūkṣmabuddʰir vicāraya
   
saha_asmābʰir iha_upetaḥ   sūkṣma-buddʰir vicāraya /19/
Halfverse: c    
ime hi samare śūrā   harayaḥ kāmarūpiṇaḥ
   
ime hi samare śūrā   harayaḥ kāma-rūpiṇaḥ /

Verse: 20 
Halfverse: a    
tān arīn vidʰamiṣyanti   śilāpādapavr̥ṣṭibʰiḥ
   
tān arīn vidʰamiṣyanti   śilā-pādapa-vr̥ṣṭibʰiḥ /20/
Halfverse: c    
katʰaṃ cit paripaśyāmas   te vayaṃ varuṇālayam
   
katʰaṃcit paripaśyāmas   te vayaṃ varuṇa_ālayam /

Verse: 21 
Halfverse: a    
kim uktvā bahudʰā cāpi   sarvatʰā vijayī bʰavān
   
kim uktvā bahudʰā ca_api   sarvatʰā vijayī bʰavān /21/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.