TITUS
Ramayana
Part No. 394
Chapter: 3
Adhyāya
3
Verse: 1
Halfverse: a
sugrīvasya
vacaḥ
śrutvā
hetumat
paramārtʰavit
sugrīvasya
vacaḥ
śrutvā
hetumat
parama
_artʰavit
/
Halfverse: c
pratijagrāha
kākutstʰo
hanūmantam
atʰābravīt
pratijagrāha
kākutstʰo
hanūmantam
atʰa
_abravīt
/1/
Verse: 2
Halfverse: a
tarasā
setubandʰena
sāgaroccʰoṣaṇena
vā
tarasā
setu-bandʰena
sāgara
_uccʰoṣaṇena
vā
/
Halfverse: c
sarvatʰā
susamartʰo
'smi
sāgarasyāsya
laṅgʰane
sarvatʰā
susamartʰo
_asmi
sāgarasya
_asya
laṅgʰane
/2/
Verse: 3
Halfverse: a
kati
durgāṇi
durgāyā
laṅkāyās
tad
bravīhi
me
kati
durgāṇi
durgāyā
laṅkāyās
tad
bravīhi
me
/
Halfverse: c
jñātum
iccʰāmi
tat
sarvaṃ
darśanād
iva
vānara
jñātum
iccʰāmi
tat
sarvaṃ
darśanād
iva
vānara
/3/
Verse: 4
Halfverse: a
balasya
parimāṇaṃ
ca
dvāradurgakriyām
api
balasya
parimāṇaṃ
ca
dvāra-durga-kriyām
api
/
Halfverse: c
gupti
karma
ca
laṅkāyā
rakṣasāṃ
sadanāni
ca
gupti
karma
ca
laṅkāyā
rakṣasāṃ
sadanāni
ca
/4/
Verse: 5
Halfverse: a
yatʰāsukʰaṃ
yatʰāvac
ca
laṅkāyām
asi
dr̥ṣṭavān
yatʰā-sukʰaṃ
yatʰāvac
ca
laṅkāyām
asi
dr̥ṣṭavān
/
Halfverse: c
saram
ācakṣva
tattvena
sarvatʰā
kuśalo
hy
asi
saram
ācakṣva
tattvena
sarvatʰā
kuśalo
hy
asi
/5/
Verse: 6
Halfverse: a
śrutvā
rāmasya
vacanaṃ
hanūmān
mārutātmajaḥ
śrutvā
rāmasya
vacanaṃ
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
vākyaṃ
vākyavidāṃ
śreṣṭʰo
rāmaṃ
punar
atʰābravīt
vākyaṃ
vākyavidāṃ
śreṣṭʰo
rāmaṃ
punar
atʰa
_abravīt
/6/
Verse: 7
Halfverse: a
śrūyatāṃ
sarvam
ākʰyāsye
durgakarmavidʰānataḥ
śrūyatāṃ
sarvam
ākʰyāsye
durga-karma-vidʰānataḥ
/
Halfverse: c
guptā
purī
yatʰā
laṅkā
rakṣitā
ca
yatʰā
balaiḥ
guptā
purī
yatʰā
laṅkā
rakṣitā
ca
yatʰā
balaiḥ
/7/
Verse: 8
Halfverse: a
parāṃ
samr̥ddʰiṃ
laṅkāyāḥ
sāgarasya
ca
bʰīmatām
parāṃ
samr̥ddʰiṃ
laṅkāyāḥ
sāgarasya
ca
bʰīmatām
/
Halfverse: c
vibʰāgaṃ
ca
balaugʰasya
nirdeśaṃ
vāhanasya
ca
vibʰāgaṃ
ca
bala
_ogʰasya
nirdeśaṃ
vāhanasya
ca
/8/
Verse: 9
Halfverse: a
prahr̥ṣṭā
muditā
laṅkā
mattadvipasamākulā
prahr̥ṣṭā
muditā
laṅkā
matta-dvipa-samākulā
/
Halfverse: c
mahatī
ratʰasaṃpūrṇā
rakṣogaṇasamākulā
mahatī
ratʰa-saṃpūrṇā
rakṣo-gaṇa-samākulā
/9/
Verse: 10
Halfverse: a
dr̥ḍʰabaddʰakavāṭāni
mahāparigʰavanti
ca
dr̥ḍʰa-baddʰa-kavāṭāni
mahā-parigʰavanti
ca
/
Halfverse: c
dvārāṇi
vipulāny
asyāś
catvāri
sumahānti
ca
dvārāṇi
vipulāny
asyās
catvāri
sumahānti
ca
/10/
Verse: 11
Halfverse: a
vapreṣūpalayantrāṇi
balavanti
mahānti
ca
vapra
_iṣu
_upala-yantrāṇi
balavanti
mahānti
ca
/
Halfverse: c
āgataṃ
parasainyaṃ
tais
tatra
pratinivāryate
āgataṃ
para-sainyaṃ
tais
tatra
pratinivāryate
/11/
Verse: 12
Halfverse: a
dvāreṣu
saṃskr̥tā
bʰīmāḥ
kālāyasamayāḥ
śitāḥ
dvāreṣu
saṃskr̥tā
bʰīmāḥ
kāla
_āyasa-mayāḥ
śitāḥ
/
Halfverse: c
śataśo
rocitā
vīraiḥ
śatagʰnyo
rakṣasāṃ
gaṇaiḥ
śataśo
rocitā
vīraiḥ
śatagʰnyo
rakṣasāṃ
gaṇaiḥ
/12/
Verse: 13
Halfverse: a
sauvarṇaś
ca
mahāṃs
tasyāḥ
prākāro
duṣpradʰarṣaṇaḥ
sauvarṇaś
ca
mahāṃs
tasyāḥ
prākāro
duṣpradʰarṣaṇaḥ
/
Halfverse: c
maṇividrumavaidūryamuktāvicaritāntaraḥ
maṇi-vidruma-vaidūrya-muktā-vicarita
_antaraḥ
/13/
{Pāda}
Verse: 14
Halfverse: a
sarvataś
ca
mahābʰīmāḥ
śītatoyā
mahāśubʰāḥ
sarvataś
ca
mahā-bʰīmāḥ
śīta-toyā
mahā-śubʰāḥ
/
Halfverse: c
agādʰā
grāhavatyaś
ca
parikʰā
mīnasevitāḥ
agādʰā
grāhavatyaś
ca
parikʰā
mīna-sevitāḥ
/14/
Verse: 15
Halfverse: a
dvāreṣu
tāsāṃ
catvāraḥ
saṃkramāḥ
paramāyatāḥ
dvāreṣu
tāsāṃ
catvāraḥ
saṃkramāḥ
parama
_āyatāḥ
/
Halfverse: c
yantrair
upetā
bahubʰir
mahadbʰir
dr̥ḍʰasaṃdʰibʰiḥ
yantrair
upetā
bahubʰir
mahadbʰir
dr̥ḍʰa-saṃdʰibʰiḥ
/15/
Verse: 16
Halfverse: a
trāyante
saṃkramās
tatra
parasainyāgame
sati
trāyante
saṃkramās
tatra
para-sainya
_āgame
sati
/
Halfverse: c
yantrais
tair
avakīryante
parikʰāsu
samantataḥ
yantrais
tair
avakīryante
parikʰāsu
samantataḥ
/16/
Verse: 17
Halfverse: a
ekas
tv
akampyo
balavān
saṃkramaḥ
sumahādr̥ḍʰaḥ
ekas
tv
akampyo
balavān
saṃkramaḥ
sumahā-dr̥ḍʰaḥ
/
Halfverse: c
kāñcanair
bahubʰiḥ
stambʰair
vedikābʰiś
ca
śobʰitaḥ
kāñcanair
bahubʰiḥ
stambʰair
vedikābʰiś
ca
śobʰitaḥ
/17/
Verse: 18
Halfverse: a
svayaṃ
prakr̥tisaṃpanno
yuyutsū
rāma
rāvaṇaḥ
svayaṃ
prakr̥ti-saṃpanno
yuyutsū
rāma
rāvaṇaḥ
/
Halfverse: c
uttʰitaś
cāpramattaś
ca
balānām
anudarśane
uttʰitaś
ca
_apramattaś
ca
balānām
anudarśane
/18/
Verse: 19
Halfverse: a
laṅkā
purī
nirālambā
devadurgā
bʰayāvahā
laṅkā
purī
nirālambā
deva-durgā
bʰaya
_āvahā
/
Halfverse: c
nādeyaṃ
pārvataṃ
vanyaṃ
kr̥trimaṃ
ca
caturvidʰam
na
_adeyaṃ
pārvataṃ
vanyaṃ
kr̥trimaṃ
ca
catur-vidʰam
/19/
Verse: 20
Halfverse: a
stʰitā
pāre
samudrasya
dūrapārasya
rāgʰava
stʰitā
pāre
samudrasya
dūra-pārasya
rāgʰava
/
Halfverse: c
naupatʰaś
cāpi
nāsty
atra
nirādeśaś
ca
sarvataḥ
nau-patʰaś
ca
_api
na
_asty
atra
nirādeśaś
ca
sarvataḥ
/20/
Verse: 21
Halfverse: a
śailāgre
racitā
durgā
sā
pūr
devapuropamā
śaila
_agre
racitā
durgā
sā
pūr
deva-pura
_upamā
/
Halfverse: c
vājivāraṇasaṃpūrṇā
laṅkā
paramadurjayā
vāji-vāraṇa-saṃpūrṇā
laṅkā
parama-durjayā
/21/
Verse: 22
Halfverse: a
parigʰāś
ca
śatagʰnyaś
ca
yantrāṇi
vividʰāni
ca
parigʰāś
ca
śatagʰnyaś
ca
yantrāṇi
vividʰāni
ca
/
Halfverse: c
śobʰayanti
purīṃ
laṅkāṃ
rāvaṇasya
durātmanaḥ
śobʰayanti
purīṃ
laṅkāṃ
rāvaṇasya
durātmanaḥ
/22/
Verse: 23
Halfverse: a
ayutaṃ
rakṣasām
atra
paścimadvāram
āśritam
ayutaṃ
rakṣasām
atra
paścima-dvāram
āśritam
/
Halfverse: c
śūlahastā
durādʰarṣāḥ
sarve
kʰaḍgāgrayodʰinaḥ
śūla-hastā
durādʰarṣāḥ
sarve
kʰaḍga
_agra-yodʰinaḥ
/23/
Verse: 24
Halfverse: a
niyutaṃ
rakṣasām
atra
dakṣiṇadvāram
āśritam
niyutaṃ
rakṣasām
atra
dakṣiṇa-dvāram
āśritam
/
Halfverse: c
caturaṅgeṇa
sainyena
yodʰās
tatrāpy
anuttamāḥ
catur-aṅgeṇa
sainyena
yodʰās
tatra
_apy
anuttamāḥ
/24/
Verse: 25
Halfverse: a
prayutaṃ
rakṣasām
atra
pūrvadvāraṃ
samāśritam
prayutaṃ
rakṣasām
atra
pūrva-dvāraṃ
samāśritam
/
Halfverse: c
carmakʰaḍgadʰarāḥ
sarve
tatʰā
sarvāstrakovidāḥ
carma-kʰaḍga-dʰarāḥ
sarve
tatʰā
sarva
_astra-kovidāḥ
/25/
Verse: 26
Halfverse: a
arbudaṃ
rakṣasām
atra
uttaradvāram
āśritam
arbudaṃ
rakṣasām
atra
uttara-dvāram
āśritam
/
Halfverse: c
ratʰinaś
cāśvavāhāś
ca
kulaputrāḥ
supūjitāḥ
ratʰinaś
ca
_aśva-vāhāś
ca
kula-putrāḥ
supūjitāḥ
/26/
Verse: 27
Halfverse: a
śataṃ
śatasahasrāṇāṃ
madʰyamaṃ
gulmam
āśritam
śataṃ
śata-sahasrāṇāṃ
madʰyamaṃ
gulmam
āśritam
/
Halfverse: c
yātudʰānā
durādʰarṣāḥ
sāgrakoṭiś
ca
rakṣasām
yātu-dʰānā
durādʰarṣāḥ
sāgra-koṭiś
ca
rakṣasām
/27/
Verse: 28
Halfverse: a
te
mayā
saṃkramā
bʰagnāḥ
parikʰāś
cāvapūritāḥ
te
mayā
saṃkramā
bʰagnāḥ
parikʰāś
ca
_avapūritāḥ
/
Halfverse: c
dagdʰā
ca
nagarī
laṅkā
prākārāś
cāvasāditāḥ
dagdʰā
ca
nagarī
laṅkā
prākārāś
ca
_avasāditāḥ
/28/
Verse: 29
Halfverse: a
yena
kena
tu
mārgeṇa
tarāma
varuṇālayam
yena
kena
tu
mārgeṇa
tarāma
varuṇa
_ālayam
/
Halfverse: c
hateti
nagarī
laṅkāṃ
vānarair
avadʰāryatām
hatā
_iti
nagarī
laṅkāṃ
vānarair
avadʰāryatām
/29/
Verse: 30
Halfverse: a
aṅgado
dvivido
maindo
jāmbavān
panaso
nalaḥ
aṅgado
dvivido
maindo
jāmbavān
panaso
nalaḥ
/
Halfverse: c
nīlaḥ
senāpatiś
caiva
balaśeṣeṇa
kiṃ
tava
nīlaḥ
senā-patiś
caiva
bala-śeṣeṇa
kiṃ
tava
/30/
Verse: 31
Halfverse: a
plavamānā
hi
gatvā
tāṃ
rāvaṇasya
mahāpurīm
plavamānā
hi
gatvā
tāṃ
rāvaṇasya
mahā-purīm
/
Halfverse: c
saprakārāṃ
sabʰavanām
ānayiṣyanti
maitʰilīm
saprakārāṃ
sabʰavanām
ānayiṣyanti
maitʰilīm
/31/
Verse: 32
Halfverse: a
evam
ājñāpaya
kṣipraṃ
balānāṃ
sarvasaṃgraham
evam
ājñāpaya
kṣipraṃ
balānāṃ
sarva-saṃgraham
/
Halfverse: c
muhūrtena
tu
yuktena
prastʰānam
abʰirocaya
muhūrtena
tu
yuktena
prastʰānam
abʰirocaya
/32/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.