TITUS
Ramayana
Part No. 394
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1 
Halfverse: a    sugrīvasya vacaḥ śrutvā   hetumat paramārtʰavit
   
sugrīvasya vacaḥ śrutvā   hetumat parama_artʰavit /
Halfverse: c    
pratijagrāha kākutstʰo   hanūmantam atʰābravīt
   
pratijagrāha kākutstʰo   hanūmantam atʰa_abravīt /1/

Verse: 2 
Halfverse: a    
tarasā setubandʰena   sāgaroccʰoṣaṇena
   
tarasā setu-bandʰena   sāgara_uccʰoṣaṇena /
Halfverse: c    
sarvatʰā susamartʰo 'smi   sāgarasyāsya laṅgʰane
   
sarvatʰā susamartʰo_asmi   sāgarasya_asya laṅgʰane /2/

Verse: 3 
Halfverse: a    
kati durgāṇi durgāyā   laṅkāyās tad bravīhi me
   
kati durgāṇi durgāyā   laṅkāyās tad bravīhi me /
Halfverse: c    
jñātum iccʰāmi tat sarvaṃ   darśanād iva vānara
   
jñātum iccʰāmi tat sarvaṃ   darśanād iva vānara /3/

Verse: 4 
Halfverse: a    
balasya parimāṇaṃ ca   dvāradurgakriyām api
   
balasya parimāṇaṃ ca   dvāra-durga-kriyām api /
Halfverse: c    
gupti karma ca laṅkāyā   rakṣasāṃ sadanāni ca
   
gupti karma ca laṅkāyā   rakṣasāṃ sadanāni ca /4/

Verse: 5 
Halfverse: a    
yatʰāsukʰaṃ yatʰāvac ca   laṅkāyām asi dr̥ṣṭavān
   
yatʰā-sukʰaṃ yatʰāvac ca   laṅkāyām asi dr̥ṣṭavān /
Halfverse: c    
saram ācakṣva tattvena   sarvatʰā kuśalo hy asi
   
saram ācakṣva tattvena   sarvatʰā kuśalo hy asi /5/

Verse: 6 
Halfverse: a    
śrutvā rāmasya vacanaṃ   hanūmān mārutātmajaḥ
   
śrutvā rāmasya vacanaṃ   hanūmān māruta_ātmajaḥ /
Halfverse: c    
vākyaṃ vākyavidāṃ śreṣṭʰo   rāmaṃ punar atʰābravīt
   
vākyaṃ vākyavidāṃ śreṣṭʰo   rāmaṃ punar atʰa_abravīt /6/

Verse: 7 
Halfverse: a    
śrūyatāṃ sarvam ākʰyāsye   durgakarmavidʰānataḥ
   
śrūyatāṃ sarvam ākʰyāsye   durga-karma-vidʰānataḥ /
Halfverse: c    
guptā purī yatʰā laṅkā   rakṣitā ca yatʰā balaiḥ
   
guptā purī yatʰā laṅkā   rakṣitā ca yatʰā balaiḥ /7/

Verse: 8 
Halfverse: a    
parāṃ samr̥ddʰiṃ laṅkāyāḥ   sāgarasya ca bʰīmatām
   
parāṃ samr̥ddʰiṃ laṅkāyāḥ   sāgarasya ca bʰīmatām /
Halfverse: c    
vibʰāgaṃ ca balaugʰasya   nirdeśaṃ vāhanasya ca
   
vibʰāgaṃ ca bala_ogʰasya   nirdeśaṃ vāhanasya ca /8/

Verse: 9 
Halfverse: a    
prahr̥ṣṭā muditā laṅkā   mattadvipasamākulā
   
prahr̥ṣṭā muditā laṅkā   matta-dvipa-samākulā /
Halfverse: c    
mahatī ratʰasaṃpūrṇā   rakṣogaṇasamākulā
   
mahatī ratʰa-saṃpūrṇā   rakṣo-gaṇa-samākulā /9/

Verse: 10 
Halfverse: a    
dr̥ḍʰabaddʰakavāṭāni   mahāparigʰavanti ca
   
dr̥ḍʰa-baddʰa-kavāṭāni   mahā-parigʰavanti ca /
Halfverse: c    
dvārāṇi vipulāny asyāś   catvāri sumahānti ca
   
dvārāṇi vipulāny asyās   catvāri sumahānti ca /10/

Verse: 11 
Halfverse: a    
vapreṣūpalayantrāṇi   balavanti mahānti ca
   
vapra_iṣu_upala-yantrāṇi   balavanti mahānti ca /
Halfverse: c    
āgataṃ parasainyaṃ tais   tatra pratinivāryate
   
āgataṃ para-sainyaṃ tais   tatra pratinivāryate /11/

Verse: 12 
Halfverse: a    
dvāreṣu saṃskr̥tā bʰīmāḥ   kālāyasamayāḥ śitāḥ
   
dvāreṣu saṃskr̥tā bʰīmāḥ   kāla_āyasa-mayāḥ śitāḥ /
Halfverse: c    
śataśo rocitā vīraiḥ   śatagʰnyo rakṣasāṃ gaṇaiḥ
   
śataśo rocitā vīraiḥ   śatagʰnyo rakṣasāṃ gaṇaiḥ /12/

Verse: 13 
Halfverse: a    
sauvarṇaś ca mahāṃs tasyāḥ   prākāro duṣpradʰarṣaṇaḥ
   
sauvarṇaś ca mahāṃs tasyāḥ   prākāro duṣpradʰarṣaṇaḥ /
Halfverse: c    
maṇividrumavaidūryamuktāvicaritāntaraḥ
   
maṇi-vidruma-vaidūrya-muktā-vicarita_antaraḥ /13/ {Pāda}

Verse: 14 
Halfverse: a    
sarvataś ca mahābʰīmāḥ   śītatoyā mahāśubʰāḥ
   
sarvataś ca mahā-bʰīmāḥ   śīta-toyā mahā-śubʰāḥ /
Halfverse: c    
agādʰā grāhavatyaś ca   parikʰā mīnasevitāḥ
   
agādʰā grāhavatyaś ca   parikʰā mīna-sevitāḥ /14/

Verse: 15 
Halfverse: a    
dvāreṣu tāsāṃ catvāraḥ   saṃkramāḥ paramāyatāḥ
   
dvāreṣu tāsāṃ catvāraḥ   saṃkramāḥ parama_āyatāḥ /
Halfverse: c    
yantrair upetā bahubʰir   mahadbʰir dr̥ḍʰasaṃdʰibʰiḥ
   
yantrair upetā bahubʰir   mahadbʰir dr̥ḍʰa-saṃdʰibʰiḥ /15/

Verse: 16 
Halfverse: a    
trāyante saṃkramās tatra   parasainyāgame sati
   
trāyante saṃkramās tatra   para-sainya_āgame sati /
Halfverse: c    
yantrais tair avakīryante   parikʰāsu samantataḥ
   
yantrais tair avakīryante   parikʰāsu samantataḥ /16/

Verse: 17 
Halfverse: a    
ekas tv akampyo balavān   saṃkramaḥ sumahādr̥ḍʰaḥ
   
ekas tv akampyo balavān   saṃkramaḥ sumahā-dr̥ḍʰaḥ /
Halfverse: c    
kāñcanair bahubʰiḥ stambʰair   vedikābʰiś ca śobʰitaḥ
   
kāñcanair bahubʰiḥ stambʰair   vedikābʰiś ca śobʰitaḥ /17/

Verse: 18 
Halfverse: a    
svayaṃ prakr̥tisaṃpanno   yuyutsū rāma rāvaṇaḥ
   
svayaṃ prakr̥ti-saṃpanno   yuyutsū rāma rāvaṇaḥ /
Halfverse: c    
uttʰitaś cāpramattaś ca   balānām anudarśane
   
uttʰitaś ca_apramattaś ca   balānām anudarśane /18/

Verse: 19 
Halfverse: a    
laṅkā purī nirālambā   devadurgā bʰayāvahā
   
laṅkā purī nirālambā   deva-durgā bʰaya_āvahā /
Halfverse: c    
nādeyaṃ pārvataṃ vanyaṃ   kr̥trimaṃ ca caturvidʰam
   
na_adeyaṃ pārvataṃ vanyaṃ   kr̥trimaṃ ca catur-vidʰam /19/

Verse: 20 
Halfverse: a    
stʰitā pāre samudrasya   dūrapārasya rāgʰava
   
stʰitā pāre samudrasya   dūra-pārasya rāgʰava /
Halfverse: c    
naupatʰaś cāpi nāsty atra   nirādeśaś ca sarvataḥ
   
nau-patʰaś ca_api na_asty atra   nirādeśaś ca sarvataḥ /20/

Verse: 21 
Halfverse: a    
śailāgre racitā durgā    pūr devapuropamā
   
śaila_agre racitā durgā    pūr deva-pura_upamā /
Halfverse: c    
vājivāraṇasaṃpūrṇā   laṅkā paramadurjayā
   
vāji-vāraṇa-saṃpūrṇā   laṅkā parama-durjayā /21/

Verse: 22 
Halfverse: a    
parigʰāś ca śatagʰnyaś ca   yantrāṇi vividʰāni ca
   
parigʰāś ca śatagʰnyaś ca   yantrāṇi vividʰāni ca /
Halfverse: c    
śobʰayanti purīṃ laṅkāṃ   rāvaṇasya durātmanaḥ
   
śobʰayanti purīṃ laṅkāṃ   rāvaṇasya durātmanaḥ /22/

Verse: 23 
Halfverse: a    
ayutaṃ rakṣasām atra   paścimadvāram āśritam
   
ayutaṃ rakṣasām atra   paścima-dvāram āśritam /
Halfverse: c    
śūlahastā durādʰarṣāḥ   sarve kʰaḍgāgrayodʰinaḥ
   
śūla-hastā durādʰarṣāḥ   sarve kʰaḍga_agra-yodʰinaḥ /23/

Verse: 24 
Halfverse: a    
niyutaṃ rakṣasām atra   dakṣiṇadvāram āśritam
   
niyutaṃ rakṣasām atra   dakṣiṇa-dvāram āśritam /
Halfverse: c    
caturaṅgeṇa sainyena   yodʰās tatrāpy anuttamāḥ
   
catur-aṅgeṇa sainyena   yodʰās tatra_apy anuttamāḥ /24/

Verse: 25 
Halfverse: a    
prayutaṃ rakṣasām atra   pūrvadvāraṃ samāśritam
   
prayutaṃ rakṣasām atra   pūrva-dvāraṃ samāśritam /
Halfverse: c    
carmakʰaḍgadʰarāḥ sarve   tatʰā sarvāstrakovidāḥ
   
carma-kʰaḍga-dʰarāḥ sarve   tatʰā sarva_astra-kovidāḥ /25/

Verse: 26 
Halfverse: a    
arbudaṃ rakṣasām atra   uttaradvāram āśritam
   
arbudaṃ rakṣasām atra   uttara-dvāram āśritam /
Halfverse: c    
ratʰinaś cāśvavāhāś ca   kulaputrāḥ supūjitāḥ
   
ratʰinaś ca_aśva-vāhāś ca   kula-putrāḥ supūjitāḥ /26/

Verse: 27 
Halfverse: a    
śataṃ śatasahasrāṇāṃ   madʰyamaṃ gulmam āśritam
   
śataṃ śata-sahasrāṇāṃ   madʰyamaṃ gulmam āśritam /
Halfverse: c    
yātudʰānā durādʰarṣāḥ   sāgrakoṭiś ca rakṣasām
   
yātu-dʰānā durādʰarṣāḥ   sāgra-koṭiś ca rakṣasām /27/

Verse: 28 
Halfverse: a    
te mayā saṃkramā bʰagnāḥ   parikʰāś cāvapūritāḥ
   
te mayā saṃkramā bʰagnāḥ   parikʰāś ca_avapūritāḥ /
Halfverse: c    
dagdʰā ca nagarī laṅkā   prākārāś cāvasāditāḥ
   
dagdʰā ca nagarī laṅkā   prākārāś ca_avasāditāḥ /28/

Verse: 29 
Halfverse: a    
yena kena tu mārgeṇa   tarāma varuṇālayam
   
yena kena tu mārgeṇa   tarāma varuṇa_ālayam /
Halfverse: c    
hateti nagarī laṅkāṃ   vānarair avadʰāryatām
   
hatā_iti nagarī laṅkāṃ   vānarair avadʰāryatām /29/

Verse: 30 
Halfverse: a    
aṅgado dvivido maindo   jāmbavān panaso nalaḥ
   
aṅgado dvivido maindo   jāmbavān panaso nalaḥ /
Halfverse: c    
nīlaḥ senāpatiś caiva   balaśeṣeṇa kiṃ tava
   
nīlaḥ senā-patiś caiva   bala-śeṣeṇa kiṃ tava /30/

Verse: 31 
Halfverse: a    
plavamānā hi gatvā tāṃ   rāvaṇasya mahāpurīm
   
plavamānā hi gatvā tāṃ   rāvaṇasya mahā-purīm /
Halfverse: c    
saprakārāṃ sabʰavanām   ānayiṣyanti maitʰilīm
   
saprakārāṃ sabʰavanām   ānayiṣyanti maitʰilīm /31/

Verse: 32 
Halfverse: a    
evam ājñāpaya kṣipraṃ   balānāṃ sarvasaṃgraham
   
evam ājñāpaya kṣipraṃ   balānāṃ sarva-saṃgraham /
Halfverse: c    
muhūrtena tu yuktena   prastʰānam abʰirocaya
   
muhūrtena tu yuktena   prastʰānam abʰirocaya /32/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.