TITUS
Ramayana
Part No. 395
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1 
Halfverse: a    śrutvā hanūmato vākyaṃ   yatʰāvad anupūrvaśaḥ
   
śrutvā hanūmato vākyaṃ   yatʰāvad anupūrvaśaḥ /
Halfverse: c    
tato 'bravīn mahātejā   rāmaḥ satyaparākramaḥ
   
tato_abravīn mahā-tejā   rāmaḥ satya-parākramaḥ /1/

Verse: 2 
Halfverse: a    
yāṃ nivedayase laṅkāṃ   purīṃ bʰīmasya rakṣasaḥ
   
yāṃ nivedayase laṅkāṃ   purīṃ bʰīmasya rakṣasaḥ /
Halfverse: c    
kṣipram enāṃ vadʰiṣyāmi   satyam etad bravīmi te
   
kṣipram enāṃ vadʰiṣyāmi   satyam etad bravīmi te /2/

Verse: 3 
Halfverse: a    
asmin muhūrte sugrīva   prayāṇam abʰirocaye
   
asmin muhūrte sugrīva   prayāṇam abʰirocaye /
Halfverse: c    
yukto muhūrto vijayaḥ   prāpto madʰyaṃ divākaraḥ
   
yukto muhūrto vijayaḥ   prāpto madʰyaṃ divā-karaḥ /3/

Verse: 4 
Halfverse: a    
uttarā pʰalgunī hy adya   śvas tu hastena yokṣyate
   
uttarā pʰalgunī hy adya   śvas tu hastena yokṣyate /
Halfverse: c    
abʰiprayāma sugrīva   sarvānīkasamāvr̥tāḥ
   
abʰiprayāma sugrīva   sarva_anīka-samāvr̥tāḥ /4/

Verse: 5 
Halfverse: a    
nimittāni ca dʰanyāni   yāni prādurbʰavanti me
   
nimittāni ca dʰanyāni   yāni prādur-bʰavanti me /
Halfverse: c    
nihatya rāvaṇaṃ sītām   ānayiṣyāmi jānakīm
   
nihatya rāvaṇaṃ sītām   ānayiṣyāmi jānakīm /5/

Verse: 6 
Halfverse: a    
upariṣṭād dʰi nayanaṃ   spʰuramāṇam idaṃ mama
   
upariṣṭādd^hi nayanaṃ   spʰuramāṇam idaṃ mama /
Halfverse: c    
vijayaṃ samanuprāptaṃ   śaṃsatīva manoratʰam
   
vijayaṃ samanuprāptaṃ   śaṃsati_iva mano-ratʰam /6/

Verse: 7 
Halfverse: a    
agre yātu balasyāsya   nīlo mārgam avekṣitum
   
agre yātu balasya_asya   nīlo mārgam avekṣitum /
Halfverse: c    
vr̥taḥ śatasahasreṇa   vānarāṇāṃ tarasvinām
   
vr̥taḥ śata-sahasreṇa   vānarāṇāṃ tarasvinām /7/

Verse: 8 
Halfverse: a    
pʰalamūlavatā nīla   śītakānanavāriṇā
   
pʰala-mūlavatā nīla   śīta-kānana-vāriṇā /
Halfverse: c    
patʰā madʰumatā cāśu   senāṃ senāpate naya
   
patʰā madʰumatā ca_āśu   senāṃ senā-pate naya /8/

Verse: 9 
Halfverse: a    
dūṣayeyur durātmānaḥ   patʰi mūlapʰalodakam
   
dūṣayeyur durātmānaḥ   patʰi mūla-pʰala_udakam /
Halfverse: c    
rākṣasāḥ parirakṣetʰās   tebʰyas tvaṃ nityam udyataḥ
   
rākṣasāḥ parirakṣetʰās   tebʰyas tvaṃ nityam udyataḥ /9/

Verse: 10 
Halfverse: a    
nimneṣu vanadurgeṣu   vaneṣu ca vanaukasaḥ
   
nimneṣu vana-durgeṣu   vaneṣu ca vana_okasaḥ /
Halfverse: c    
abʰiplutyābʰipaśyeyuḥ   pareṣāṃ nihataṃ balam
   
abʰiplutya_abʰipaśyeyuḥ   pareṣāṃ nihataṃ balam /10/

Verse: 11 
Halfverse: a    
sāgaraugʰanibʰaṃ bʰīmam   agrānīkaṃ mahābalāḥ
   
sāgara_ogʰa-nibʰaṃ bʰīmam   agra_anīkaṃ mahā-balāḥ /
Halfverse: c    
kapisiṃhā prakarṣantu   śataśo 'tʰa sahasraśaḥ
   
kapi-siṃhā prakarṣantu   śataśo_atʰa sahasraśaḥ /11/

Verse: 12 
Halfverse: a    
gajaś ca girisaṃkāśo   gavayaś ca mahābalaḥ
   
gajaś ca giri-saṃkāśo   gavayaś ca mahā-balaḥ /
Halfverse: c    
gavākṣaś cāgrato yāntu   gavāṃ dr̥ptā ivarṣabʰāḥ
   
gava_akṣaś ca_agrato yāntu   gavāṃ dr̥ptā iva-r̥ṣabʰāḥ /12/

Verse: 13 
Halfverse: a    
yātu vānaravāhinyā   vānaraḥ plavatāṃ patiḥ
   
yātu vānara-vāhinyā   vānaraḥ plavatāṃ patiḥ /
Halfverse: c    
pālayan dakṣiṇaṃ pārśvam   r̥ṣabʰo vānararṣabʰaḥ
   
pālayan dakṣiṇaṃ pārśvam   r̥ṣabʰo vānara-r̥ṣabʰaḥ /13/

Verse: 14 
Halfverse: a    
gandʰahastīva durdʰarṣas   tarasvī gandʰamādanaḥ
   
gandʰa-hastī_iva durdʰarṣas   tarasvī gandʰa-mādanaḥ /
Halfverse: c    
yātu vānaravāhinyāḥ   savyaṃ pārśvam adʰiṣṭʰitaḥ
   
yātu vānara-vāhinyāḥ   savyaṃ pārśvam adʰiṣṭʰitaḥ /14/

Verse: 15 
Halfverse: a    
yāsyāmi balamadʰye 'haṃ   balaugʰam abʰiharṣayan
   
yāsyāmi bala-madʰye_ahaṃ   bala_ogʰam abʰiharṣayan /
Halfverse: c    
adʰiruhya hanūmantam   airāvatam iveśvaraḥ
   
adʰiruhya hanūmantam   airāvatam iva_īśvaraḥ /15/

Verse: 16 
Halfverse: a    
aṅgadenaiṣa saṃyātu   lakṣmaṇaś cāntakopamaḥ
   
aṅgadena_eṣa saṃyātu   lakṣmaṇaś ca_antaka_upamaḥ /
Halfverse: c    
sārvabʰaumena bʰūteśo   draviṇādʰipatir yatʰā {!}
   
sārvabʰaumena bʰūta_īśo   draviṇa_adʰipatis yatʰā /16/ {!}

Verse: 17 
Halfverse: a    
jāmbavāṃś ca suṣeṇaś ca   vegadarśī ca vānaraḥ
   
jāmbavāṃś ca suṣeṇaś ca   vega-darśī ca vānaraḥ /
Halfverse: c    
r̥kṣarājo mahāsattvaḥ   kukṣiṃ rakṣantu te trayaḥ
   
r̥kṣa-rājo mahā-sattvaḥ   kukṣiṃ rakṣantu te trayaḥ /17/

Verse: 18 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   sugrīvo vāhinīpatiḥ
   
rāgʰavasya vacaḥ śrutvā   sugrīvo vāhinī-patiḥ /
Halfverse: c    
vyādideśa mahāvīryān   vānarān vānararṣabʰaḥ
   
vyādideśa mahā-vīryān   vānarān vānara-r̥ṣabʰaḥ /18/

Verse: 19 
Halfverse: a    
te vānaragaṇāḥ sarve   samutpatya yuyutsavaḥ
   
te vānara-gaṇāḥ sarve   samutpatya yuyutsavaḥ /
Halfverse: c    
guhābʰyaḥ śikʰarebʰyaś ca   āśu pupluvire tadā
   
guhābʰyaḥ śikʰarebʰyaś ca   āśu pupluvire tadā /19/

Verse: 20 
Halfverse: a    
tato vānararājena   lakṣmaṇena ca pūjitaḥ
   
tato vānara-rājena   lakṣmaṇena ca pūjitaḥ /
Halfverse: c    
jagāma rāmo dʰarmātmā   sasainyo dakṣiṇāṃ diśam
   
jagāma rāmo dʰarma_ātmā   sasainyo dakṣiṇāṃ diśam /20/

Verse: 21 
Halfverse: a    
śataiḥ śatasahasraiś ca   koṭībʰir ayutair api
   
śataiḥ śata-sahasraiś ca   koṭībʰir ayutair api /
Halfverse: c    
vāraṇābʰiś ca haribʰir   yayau parivr̥tas tadā
   
vāraṇābʰiś ca haribʰir   yayau parivr̥tas tadā /21/

Verse: 22 
Halfverse: a    
taṃ yāntam anuyāti sma   mahatī harivāhinī
   
taṃ yāntam anuyāti sma   mahatī hari-vāhinī /22/ {ab only}

Verse: 23 
Halfverse: a    
hr̥ṣṭāḥ pramuditāḥ sarve   sugrīveṇābʰipālitāḥ
   
hr̥ṣṭāḥ pramuditāḥ sarve   sugrīveṇa_abʰipālitāḥ /
Halfverse: c    
āplavantaḥ plavantaś ca   garjantaś ca plavaṃgamāḥ
   
āplavantaḥ plavantaś ca   garjantaś ca plavaṃ-gamāḥ /23/
Halfverse: e    
kṣvelanto ninadantaś ca   jagmur vai dakṣiṇāṃ diśam
   
kṣvelanto ninadantaś ca   jagmur vai dakṣiṇāṃ diśam /23/

Verse: 24 
Halfverse: a    
bʰakṣayantaḥ sugandʰīni   madʰūni ca pʰalāni ca
   
bʰakṣayantaḥ sugandʰīni   madʰūni ca pʰalāni ca /
Halfverse: c    
udvahanto mahāvr̥kṣān   mañjarīpuñjadʰāriṇaḥ
   
udvahanto mahā-vr̥kṣān   mañjarī-puñja-dʰāriṇaḥ /24/

Verse: 25 
Halfverse: a    
anyonyaṃ sahasā dr̥ṣṭā   nirvahanti kṣipanti ca
   
anyonyaṃ sahasā dr̥ṣṭā   nirvahanti kṣipanti ca /
Halfverse: c    
patantaś cotpatanty anye   pātayanty apare parān
   
patantaś ca_utpatanty anye   pātayanty apare parān /25/

Verse: 26 
Halfverse: a    
rāvaṇo no nihantavyaḥ   sarve ca rajanīcarāḥ
   
rāvaṇo no nihantavyaḥ   sarve ca rajanī-carāḥ /
Halfverse: c    
iti garjanti harayo   rāgʰavasya samīpataḥ
   
iti garjanti harayo   rāgʰavasya samīpataḥ /26/

Verse: 27 
Halfverse: a    
purastād r̥ṣabʰho vīro   nīlaḥ kumuda eva ca
   
purastād r̥ṣabʰho vīro   nīlaḥ kumuda eva ca /
Halfverse: c    
patʰānaṃ śodʰayanti sma   vānarair bahubʰiḥ saha
   
patʰānaṃ śodʰayanti sma   vānarair bahubʰiḥ saha /27/

Verse: 28 
Halfverse: a    
madʰye tu rājā sugrīvo   rāmo lakṣmaṇa eva ca
   
madʰye tu rājā sugrīvo   rāmo lakṣmaṇa eva ca /
Halfverse: c    
bahubʰir balibʰir bʰīmair   vr̥tāḥ śatrunibarhaṇaḥ
   
bahubʰir balibʰir bʰīmair   vr̥tāḥ śatru-nibarhaṇaḥ /28/

Verse: 29 
Halfverse: a    
hariḥ śatabalir vīraḥ   koṭībʰir daśabʰir vr̥taḥ
   
hariḥ śata-balir vīraḥ   koṭībʰir daśabʰir vr̥taḥ /
Halfverse: c    
sarvām eko hy avaṣṭabʰya   rarakṣa harivāhinīm
   
sarvām eko hy avaṣṭabʰya   rarakṣa hari-vāhinīm /29/

Verse: 30 
Halfverse: a    
koṭīśataparīvāraḥ   kesarī panaso gajaḥ
   
koṭī-śata-parīvāraḥ   kesarī panaso gajaḥ /
Halfverse: c    
arkaś cātibalaḥ pārśvam   ekaṃ tasyābʰirakṣati
   
arkaś ca_atibalaḥ pārśvam   ekaṃ tasya_abʰirakṣati /30/

Verse: 31 
Halfverse: a    
suṣeṇo jāmbavāṃś caiva   r̥kṣair bahubʰir āvr̥taḥ
   
suṣeṇo jāmbavāṃś caiva   r̥kṣair bahubʰir āvr̥taḥ /
Halfverse: c    
sugrīvaṃ purataḥ kr̥tvā   jagʰanaṃ saṃrarakṣatuḥ
   
sugrīvaṃ purataḥ kr̥tvā   jagʰanaṃ saṃrarakṣatuḥ /31/

Verse: 32 
Halfverse: a    
teṣāṃ senāpatir vīro   nīlo vānarapuṃgavaḥ
   
teṣāṃ senā-patir vīro   nīlo vānara-puṃgavaḥ /
Halfverse: c    
saṃpatan patatāṃ śreṣṭʰas   tad balaṃ paryapālayat
   
saṃpatan patatāṃ śreṣṭʰas   tad balaṃ paryapālayat /32/

Verse: 33 
Halfverse: a    
darīmikʰaḥ prajaṅgʰaś ca   jambʰo 'tʰa rabʰasaḥ kapiḥ
   
darī-mikʰaḥ prajaṅgʰaś ca   jambʰo_atʰa rabʰasaḥ kapiḥ /
Halfverse: c    
sarvataś ca yayur vīrās   tvarayantaḥ plavaṃgamān
   
sarvataś ca yayur vīrās   tvarayantaḥ plavaṃ-gamān /33/

Verse: 34 
Halfverse: a    
evaṃ te hariśārdūlā   gaccʰanto baladarpitāḥ
   
evaṃ te hari-śārdūlā   gaccʰanto bala-darpitāḥ /
Halfverse: c    
apaśyaṃs te giriśreṣṭʰaṃ   sahyaṃ drumalatāyutam
   
apaśyaṃs te giri-śreṣṭʰaṃ   sahyaṃ druma-latā-yutam /34/

Verse: 35 
Halfverse: a    
sāgaraugʰanibʰaṃ bʰīmaṃ   tad vānarabalaṃ mahat
   
sāgara_ogʰa-nibʰaṃ bʰīmaṃ   tad vānara-balaṃ mahat /
Halfverse: c    
niḥsasarpa mahāgʰoṣaṃ   bʰīmavega ivārṇavaḥ
   
niḥsasarpa mahā-gʰoṣaṃ   bʰīma-vega iva_arṇavaḥ /35/

Verse: 36 
Halfverse: a    
tasya dāśaratʰeḥ pārśve   śūrās te kapikuñjarāḥ
   
tasya dāśaratʰeḥ pārśve   śūrās te kapi-kuñjarāḥ /
Halfverse: c    
tūrṇam āpupluvuḥ sarve   sadaśvā iva coditāḥ
   
tūrṇam āpupluvuḥ sarve   sad-aśvā iva coditāḥ /36/

Verse: 37 
Halfverse: a    
kapibʰyām uhyamānau tau   śuśubʰate nararṣabʰau
   
kapibʰyām uhyamānau tau   śuśubʰate nara-r̥ṣabʰau /
Halfverse: c    
mahadbʰyām iva saṃspr̥ṣṭau   grāhābʰyāṃ candrabʰāskarau
   
mahadbʰyām iva saṃspr̥ṣṭau   grāhābʰyāṃ candra-bʰāskarau /37/

Verse: 38 
Halfverse: a    
tam aṅgadagato rāmaṃ   lakṣmaṇaḥ śubʰayā girā
   
tam aṅgada-gato rāmaṃ   lakṣmaṇaḥ śubʰayā girā /
Halfverse: c    
uvāca pratipūrṇārtʰaḥ   smr̥timān pratibʰānavān
   
uvāca pratipūrṇa_artʰaḥ   smr̥timān pratibʰānavān /38/

Verse: 39 
Halfverse: a    
hr̥tām avāpya vaidehīṃ   kṣipraṃ hatvā ca rāvaṇam
   
hr̥tām avāpya vaidehīṃ   kṣipraṃ hatvā ca rāvaṇam /
Halfverse: c    
samr̥ddʰārtʰaḥ samr̥ddʰārtʰām   ayodʰyāṃ pratiyāsyasi
   
samr̥ddʰa_artʰaḥ samr̥ddʰa_artʰām   ayodʰyāṃ pratiyāsyasi /39/

Verse: 40 
Halfverse: a    
mahānti ca nimittāni   divi bʰūmau ca rāgʰava
   
mahānti ca nimittāni   divi bʰūmau ca rāgʰava /
Halfverse: c    
śubʰānti tava paśyāmi   sarvāṇy evārtʰasiddʰaye
   
śubʰānti tava paśyāmi   sarvāṇy eva_artʰa-siddʰaye /40/

Verse: 41 
Halfverse: a    
anu vāti śubʰo vāyuḥ   senāṃ mr̥duhitaḥ sukʰaḥ
   
anu vāti śubʰo vāyuḥ   senāṃ mr̥du-hitaḥ sukʰaḥ /
Halfverse: c    
pūrṇavalgusvarāś ceme   pravadanti mr̥gadvijāḥ
   
pūrṇa-valgu-svarāś ca_ime   pravadanti mr̥ga-dvijāḥ /41/

Verse: 42 
Halfverse: a    
prasannāś ca diśaḥ sarvā   vimalaś ca divākaraḥ
   
prasannāś ca diśaḥ sarvā   vimalaś ca divā-karaḥ /
Halfverse: c    
uśanā ca prasannārcir   anu tvāṃ bʰārgavo gataḥ
   
uśanā ca prasanna_arcir   anu tvāṃ bʰārgavo gataḥ /42/

Verse: 43 
Halfverse: a    
brahmarāśir viśuddʰaś ca   śuddʰāś ca paramarṣayaḥ
   
brahma-rāśir viśuddʰaś ca   śuddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
arciṣmantaḥ prakāśante   dʰruvaṃ sarve pradakṣiṇam
   
arciṣmantaḥ prakāśante   dʰruvaṃ sarve pradakṣiṇam /43/

Verse: 44 
Halfverse: a    
triśaṅkur vimalo bʰāti   rājarṣiḥ sapurohitaḥ
   
triśaṅkur vimalo bʰāti   rāja-r̥ṣiḥ sapurohitaḥ /
Halfverse: c    
pitāmahavaro 'smākam   iṣkvākūṇāṃ mahātmanām
   
pitāmaha-varo_asmākam   iṣkvākūṇāṃ mahātmanām /44/

Verse: 45 
Halfverse: a    
vimale ca prakāśete   viśākʰe nirupadrave
   
vimale ca prakāśete   viśākʰe nirupadrave /
Halfverse: c    
nakṣatraṃ param asmākam   ikṣvākūṇāṃ mahātmanām
   
nakṣatraṃ param asmākam   ikṣvākūṇāṃ mahātmanām /45/

Verse: 46 
Halfverse: a    
nairr̥taṃ nairr̥tānāṃ ca   nakṣatram abʰipīḍyate
   
nairr̥taṃ nairr̥tānāṃ ca   nakṣatram abʰipīḍyate /
Halfverse: c    
mūlaṃ mūlavatā spr̥ṣṭaṃ   dʰūpyate dʰūmaketunā
   
mūlaṃ mūlavatā spr̥ṣṭaṃ   dʰūpyate dʰūma-ketunā /46/

Verse: 47 
Halfverse: a    
saraṃ caitad vināśāya   rākṣasānām upastʰitam
   
saraṃ ca_etad vināśāya   rākṣasānām upastʰitam /
Halfverse: c    
kāle kālagr̥hītānāṃ   nakatraṃ grahapīḍitam
   
kāle kāla-gr̥hītānāṃ   nakatraṃ graha-pīḍitam /47/

Verse: 48 
Halfverse: a    
prasannāḥ surasāś cāpo   vanāni pʰalavanti ca
   
prasannāḥ surasāś ca_āpo   vanāni pʰalavanti ca /
Halfverse: c    
pravānty abʰyadʰikaṃ gandʰā   yatʰartukusumā drumāḥ
   
pravānty abʰyadʰikaṃ gandʰā   yatʰā-r̥tu-kusumā drumāḥ /48/

Verse: 49 
Halfverse: a    
vyūḍʰāni kapisainyāni   prakāśante 'dʰikaṃ prabʰo
   
vyūḍʰāni kapi-sainyāni   prakāśante_adʰikaṃ prabʰo /
Halfverse: c    
devānām iva sainyāni   saṃgrāme tārakāmaye
   
devānām iva sainyāni   saṃgrāme tārakāmaye /49/

Verse: 50 
Halfverse: a    
evam ārya samīkṣyaitān   prīto bʰavitum arhasi
   
evam ārya samīkṣya_etān   prīto bʰavitum arhasi /
Halfverse: c    
iti bʰrātaram āśvāsya   hr̥ṣṭaḥ saumitrir abravīt
   
iti bʰrātaram āśvāsya   hr̥ṣṭaḥ saumitrir abravīt /50/

Verse: 51 
Halfverse: a    
atʰāvr̥tya mahīṃ kr̥tsnāṃ   jagāma mahatī camūḥ
   
atʰa_āvr̥tya mahīṃ kr̥tsnāṃ   jagāma mahatī camūḥ /
Halfverse: c    
r̥kṣavānaraśārdūlair   nakʰadaṃṣṭrāyudʰair vr̥tā
   
r̥kṣa-vānara-śārdūlair   nakʰa-daṃṣṭra_āyudʰair vr̥tā /51/

Verse: 52 
Halfverse: a    
karāgraiś caraṇāgraiś ca   vānarair uddʰataṃ rajaḥ
   
kara_agraiś caraṇa_agraiś ca   vānarair uddʰataṃ rajaḥ /
Halfverse: c    
bʰaumam antardadʰe lokaṃ   nivārya savituḥ prabʰām
   
bʰaumam antar-dadʰe lokaṃ   nivārya savituḥ prabʰām /

Verse: 53 
Halfverse: a    
sma yāti divārātraṃ   mahatī harivāhinī
   
sma yāti divā-rātraṃ   mahatī hari-vāhinī /
Halfverse: c    
hr̥ṣṭapramuditā senā   sugrīveṇābʰirakṣitā
   
hr̥ṣṭa-pramuditā senā   sugrīveṇa_abʰirakṣitā /53/

Verse: 54 
Halfverse: a    
vanarās tvaritaṃ yānti   sarve yuddʰābʰinandanaḥ
   
vanarās tvaritaṃ yānti   sarve yuddʰa_abʰinandanaḥ /
Halfverse: c    
mumokṣayiṣavaḥ sītāṃ   muhūrtaṃ kvāpi nāsata
   
mumokṣayiṣavaḥ sītāṃ   muhūrtaṃ kva_api na_āsata /54/

Verse: 55 
Halfverse: a    
tataḥ pādapasaṃbādʰaṃ   nānāmr̥gasamākulam
   
tataḥ pādapa-saṃbādʰaṃ   nānā-mr̥ga-samākulam /
Halfverse: c    
sahyaparvatam āsedur   malayaṃ ca mahī dʰaram
   
sahya-parvatam āsedur   malayaṃ ca mahī dʰaram /55/

Verse: 56 
Halfverse: a    
kānanāni vicitrāṇi   nadīprasravaṇāni ca
   
kānanāni vicitrāṇi   nadī-prasravaṇāni ca /
Halfverse: c    
paśyann api yayau rāmaḥ   sahyasya malayasya ca
   
paśyann api yayau rāmaḥ   sahyasya malayasya ca /56/

Verse: 57 
Halfverse: a    
campakāṃs tilakāṃś cūtān   aśokān sinduvārakān
   
campakāṃs tilakāṃś cūtān   aśokān sindu-vārakān /
Halfverse: c    
karavīrāṃś ca timiśān   bʰañjanti sma plavaṃgamāḥ
   
karavīrāṃś ca timiśān   bʰañjanti sma plavaṃ-gamāḥ /57/

Verse: 58 
Halfverse: a    
pʰalāny amr̥tagandʰīni   mūlāni kusumāni ca
   
pʰalāny amr̥ta-gandʰīni   mūlāni kusumāni ca /
Halfverse: c    
bubʰujur vānarās tatra   pādapānāṃ balotkaṭāḥ
   
bubʰujur vānarās tatra   pādapānāṃ bala_utkaṭāḥ /58/

Verse: 59 
Halfverse: a    
droṇamātrapramāṇāni   lambamānāni vānarāḥ
   
droṇa-mātra-pramāṇāni   lambamānāni vānarāḥ /
Halfverse: c    
yayuḥ pibanto hr̥ṣṭās te   madʰūni madʰupiṅgalāḥ
   
yayuḥ pibanto hr̥ṣṭās te   madʰūni madʰu-piṅgalāḥ /59/

Verse: 60 
Halfverse: a    
pādapān avabʰañjanto   vikarṣantas tatʰā latāḥ
   
pādapān avabʰañjanto   vikarṣantas tatʰā latāḥ /
Halfverse: c    
vidʰamanto girivarān   prayayuḥ plavagarṣabʰāḥ
   
vidʰamanto giri-varān   prayayuḥ plavaga-r̥ṣabʰāḥ /60/

Verse: 61 
Halfverse: a    
vr̥kṣebʰyo 'nye tu kapayo   nardanto madʰudarpitāḥ
   
vr̥kṣebʰyo_anye tu kapayo   nardanto madʰu-darpitāḥ /
Halfverse: c    
anye vr̥kṣān prapadyante   prapatanty api cāpare
   
anye vr̥kṣān prapadyante   prapatanty api ca_apare /61/

Verse: 62 
Halfverse: a    
babʰūva vasudʰā tais tu   saṃpūrṇā haripuṃgavaiḥ
   
babʰūva vasudʰā tais tu   saṃpūrṇā hari-puṃgavaiḥ /
Halfverse: c    
yatʰā kamalakedāraiḥ   pakvair iva vasuṃdʰarā
   
yatʰā kamala-kedāraiḥ   pakvair iva vasuṃ-dʰarā /62/

Verse: 63 
Halfverse: a    
mahendram atʰa saṃprāpya   rāmo rājīvalocanaḥ
   
mahā_indram atʰa saṃprāpya   rāmo rājīva-locanaḥ /
Halfverse: c    
adʰyārohan mahābāhuḥ   śikʰaraṃ drumabʰūṣitam
   
adʰyārohan mahā-bāhuḥ   śikʰaraṃ druma-bʰūṣitam /63/

Verse: 64 
Halfverse: a    
tataḥ śikʰaram āruhya   rāmo daśaratʰātmajaḥ
   
tataḥ śikʰaram āruhya   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
kūrmamīnasamākīrṇam   apaśyat salilāśayam
   
kūrma-mīna-samākīrṇam   apaśyat salila_āśayam /64/

Verse: 65 
Halfverse: a    
te sahyaṃ samatikramya   malayaṃ ca mahāgirim
   
te sahyaṃ samatikramya   malayaṃ ca mahā-girim /
Halfverse: c    
āsedur ānupūrvyeṇa   samudraṃ bʰīmaniḥsvanam
   
āsedur ānupūrvyeṇa   samudraṃ bʰīma-niḥsvanam /65/

Verse: 66 
Halfverse: a    
avaruhya jagāmāśu   velāvanam anuttamam
   
avaruhya jagāma_āśu   velā-vanam anuttamam /
Halfverse: c    
rāmo ramayatāṃ śreṣṭʰaḥ   sasugrīvaḥ salakṣmaṇaḥ
   
rāmo ramayatāṃ śreṣṭʰaḥ   sasugrīvaḥ salakṣmaṇaḥ /66/

Verse: 67 
Halfverse: a    
atʰa dʰautopalatalāṃ   toyaugʰaiḥ sahasottʰitaiḥ
   
atʰa dʰauta_upala-talāṃ   toya_ogʰaiḥ sahasā_uttʰitaiḥ /
Halfverse: c    
velām āsādya vipulāṃ   rāmo vacanam abravīt
   
velām āsādya vipulāṃ   rāmo vacanam abravīt /67/

Verse: 68 
Halfverse: a    
ete vayam anuprāptāḥ   sugrīva varuṇālayam
   
ete vayam anuprāptāḥ   sugrīva varuṇa_ālayam /
Halfverse: c    
ihedānīṃ vicintā     na pūrvaṃ samuttʰitā
   
iha_idānīṃ vicintā     na pūrvaṃ samuttʰitā /68/

Verse: 69 
Halfverse: a    
ataḥ paramatīro 'yaṃ   sāgaraḥ saritāṃ pati
   
ataḥ param-atīro_ayaṃ   sāgaraḥ saritāṃ pati /
Halfverse: c    
na cāyam anupāyena   śakyas taritum arṇavaḥ
   
na ca_ayam anupāyena   śakyas taritum arṇavaḥ /69/

Verse: 70 
Halfverse: a    
tad ihaiva niveśo 'stu   mantraḥ prastūyatām iha
   
tad iha_eva niveśo_astu   mantraḥ prastūyatām iha /
Halfverse: c    
yatʰedaṃ vānarabalaṃ   paraṃ pāram avāpnuyāt
   
yatʰā_idaṃ vānara-balaṃ   paraṃ pāram avāpnuyāt /70/

Verse: 71 
Halfverse: a    
itīva sa mahābāhuḥ   sītāharaṇakarśitaḥ
   
iti_iva sa mahā-bāhuḥ   sītā-haraṇa-karśitaḥ /
Halfverse: c    
rāmaḥ sāgaram āsādya   vāsam ājñāpayat tadā
   
rāmaḥ sāgaram āsādya   vāsam ājñāpayat tadā /71/

Verse: 72 
Halfverse: a    
saṃprāpto mantrakālo naḥ   sāgarasyeha laṅgʰane
   
saṃprāpto mantra-kālo naḥ   sāgarasya_iha laṅgʰane /
Halfverse: c    
svāṃ svāṃ senāṃ samutsr̥jya    ca kaś cit kuto vrajet
   
svāṃ svāṃ senāṃ samutsr̥jya    ca kaścit kuto vrajet /
Halfverse: e    
gaccʰantu vānarāḥ śūrā   jñeyaṃ cʰannaṃ bʰayaṃ ca naḥ
   
gaccʰantu vānarāḥ śūrā   jñeyaṃ cʰannaṃ bʰayaṃ ca naḥ /72/

Verse: 73 
Halfverse: a    
rāmasya vacanaṃ śrutvā   sugrīvaḥ sahalakṣmaṇaḥ
   
rāmasya vacanaṃ śrutvā   sugrīvaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
senāṃ nyaveśayat tīre   sāgarasya drumāyute
   
senāṃ nyaveśayat tīre   sāgarasya druma_āyute /73/

Verse: 74 
Halfverse: a    
virarāja samīpastʰaṃ   sāgarasya tu tad balam
   
virarāja samīpastʰaṃ   sāgarasya tu tad balam /
Halfverse: c    
madʰupāṇḍujalaḥ śrīmān   dvitīya iva sāgaraḥ
   
madʰu-pāṇḍu-jalaḥ śrīmān   dvitīya iva sāgaraḥ /74/

Verse: 75 
Halfverse: a    
velāvanam upāgamya   tatas te haripuṃgavāḥ
   
velā-vanam upāgamya   tatas te hari-puṃgavāḥ /
Halfverse: c    
viniviṣṭāḥ paraṃ pāraṃ   kāṅkṣamāṇā mahodadʰeḥ
   
viniviṣṭāḥ paraṃ pāraṃ   kāṅkṣamāṇā mahā_udadʰeḥ /75/

Verse: 76 
Halfverse: a    
mahārṇavam āsādya   hr̥ṣṭā vānaravāhinī
   
mahā_arṇavam āsādya   hr̥ṣṭā vānara-vāhinī /
Halfverse: c    
vāyuvegasamādʰūtaṃ   paśyamānā mahārṇavam
   
vāyu-vega-samādʰūtaṃ   paśyamānā mahā_arṇavam /76/

Verse: 77 
Halfverse: a    
dūrapāram asaṃbādʰaṃ   rakṣogaṇaniṣevitam
   
dūra-pāram asaṃbādʰaṃ   rakṣo-gaṇa-niṣevitam /
Halfverse: c    
paśyanto varuṇāvāsaṃ   niṣedur hariyūtʰapāḥ
   
paśyanto varuṇa_āvāsaṃ   niṣedur hari-yūtʰapāḥ /77/

Verse: 78 
Halfverse: a    
caṇḍanakragrahaṃ gʰoraṃ   kṣapādau divasakṣaye
   
caṇḍa-nakra-grahaṃ gʰoraṃ   kṣapā_ādau divasa-kṣaye /
Halfverse: c    
candrodaye samādʰūtaṃ   praticandrasamākulam
   
candra_udaye samādʰūtaṃ   praticandra-samākulam /78/

Verse: 79 
Halfverse: a    
caṇḍānilamahāgrāhaiḥ   kīrṇaṃ timitimiṃgilaiḥ
   
caṇḍa_anila-mahā-grāhaiḥ   kīrṇaṃ timi-timiṃgilaiḥ /
Halfverse: c    
dīptabʰogair ivākrīrṇaṃ   bʰujaṃgair varuṇālayam
   
dīpta-bʰogair iva_ākrīrṇaṃ   bʰujaṃgair varuṇa_ālayam /79/

Verse: 80 
Halfverse: a    
avagāḍʰaṃ mahāsattair   nānāśailasamākulam
   
avagāḍʰaṃ mahā-sattair   nānā-śaila-samākulam /
Halfverse: c    
durgaṃ drugam amārgaṃ tam   agādʰam asurālayam
   
durgaṃ drugam amārgaṃ tam   agādʰam asura_ālayam /80/

Verse: 81 
Halfverse: a    
makarair nāgabʰogaiś ca   vigāḍʰā vātalohitāḥ
   
makarair nāga-bʰogaiś ca   vigāḍʰā vāta-lohitāḥ /
Halfverse: c    
utpetuś ca nipetuś ca   pravr̥ddʰā jalarāśayaḥ
   
utpetuś ca nipetuś ca   pravr̥ddʰā jala-rāśayaḥ /81/

Verse: 82 
Halfverse: a    
agnicūrṇam ivāviddʰaṃ   bʰāskarāmbumanoragam
   
agni-cūrṇam iva_āviddʰaṃ   bʰāskara_ambu-mano-ragam / {?}
Halfverse: c    
surāriviṣayaṃ gʰoraṃ   pātālaviṣamaṃ sadā
   
sura_ari-viṣayaṃ gʰoraṃ   pātāla-viṣamaṃ sadā /82/

Verse: 83 
Halfverse: a    
sāgaraṃ cāmbaraprakʰyam   ambaraṃ sāgaropamam
   
sāgaraṃ ca_ambara-prakʰyam   ambaraṃ sāgara_upamam /
Halfverse: c    
sāgaraṃ cāmbaraṃ ceti   nirviśeṣam adr̥śyata
   
sāgaraṃ ca_ambaraṃ ca_iti   nirviśeṣam adr̥śyata /83/

Verse: 84 
Halfverse: a    
saṃpr̥ktaṃ nabʰasā hy ambʰaḥ   saṃpr̥ktaṃ ca nabʰo 'mbʰasā
   
saṃpr̥ktaṃ nabʰasā hy ambʰaḥ   saṃpr̥ktaṃ ca nabʰo_ambʰasā /
Halfverse: c    
tādr̥grūpe sma dr̥śyete   tārā ratnasamākule
   
tādr̥g-rūpe sma dr̥śyete   tārā ratna-samākule /84/

Verse: 85 
Halfverse: a    
samutpatitamegʰasya   vīcci mālākulasya ca
   
samutpatita-megʰasya   vīcci mālā_ākulasya ca /
Halfverse: c    
viśeṣo na dvayor āsīt   sāgarasyāmbarasya ca
   
viśeṣo na dvayor āsīt   sāgarasya_ambarasya ca /85/

Verse: 86 
Halfverse: a    
anyonyair āhatāḥ saktāḥ   sasvanur bʰīmaniḥsvanāḥ
   
anyonyair āhatāḥ saktāḥ   sasvanur bʰīma-niḥsvanāḥ /
Halfverse: c    
ūrmayaḥ sindʰurājasya   mahābʰerya ivāhave
   
ūrmayaḥ sindʰu-rājasya   mahā-bʰerya iva_āhave /86/

Verse: 87 
Halfverse: a    
ratnaugʰajalasaṃnādaṃ   viṣaktam iva vāyunā
   
ratna_ogʰa-jala-saṃnādaṃ   viṣaktam iva vāyunā /
Halfverse: c    
utpatantam iva kruddʰaṃ   yādogaṇasamākulam
   
utpatantam iva kruddʰaṃ   yādo-gaṇa-samākulam /87/

Verse: 88 
Halfverse: a    
dadr̥śus te mahātmāno   vātāhatajalāśayam
   
dadr̥śus te mahātmāno   vāta_āhata-jala_āśayam /
Halfverse: c    
aniloddʰūtam ākāśe   pravalgatam ivormibʰiḥ
   
anila_uddʰūtam ākāśe   pravalgatam iva_ūrmibʰiḥ /
Halfverse: e    
bʰrāntormijalasaṃnādaṃ   pralolam iva sāgaram
   
bʰrānta_ūrmi-jala-saṃnādaṃ   pralolam iva sāgaram /88/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.