TITUS
Ramayana
Part No. 395
Chapter: 4
Adhyāya
4
Verse: 1
Halfverse: a
śrutvā
hanūmato
vākyaṃ
yatʰāvad
anupūrvaśaḥ
śrutvā
hanūmato
vākyaṃ
yatʰāvad
anupūrvaśaḥ
/
Halfverse: c
tato
'bravīn
mahātejā
rāmaḥ
satyaparākramaḥ
tato
_abravīn
mahā-tejā
rāmaḥ
satya-parākramaḥ
/1/
Verse: 2
Halfverse: a
yāṃ
nivedayase
laṅkāṃ
purīṃ
bʰīmasya
rakṣasaḥ
yāṃ
nivedayase
laṅkāṃ
purīṃ
bʰīmasya
rakṣasaḥ
/
Halfverse: c
kṣipram
enāṃ
vadʰiṣyāmi
satyam
etad
bravīmi
te
kṣipram
enāṃ
vadʰiṣyāmi
satyam
etad
bravīmi
te
/2/
Verse: 3
Halfverse: a
asmin
muhūrte
sugrīva
prayāṇam
abʰirocaye
asmin
muhūrte
sugrīva
prayāṇam
abʰirocaye
/
Halfverse: c
yukto
muhūrto
vijayaḥ
prāpto
madʰyaṃ
divākaraḥ
yukto
muhūrto
vijayaḥ
prāpto
madʰyaṃ
divā-karaḥ
/3/
Verse: 4
Halfverse: a
uttarā
pʰalgunī
hy
adya
śvas
tu
hastena
yokṣyate
uttarā
pʰalgunī
hy
adya
śvas
tu
hastena
yokṣyate
/
Halfverse: c
abʰiprayāma
sugrīva
sarvānīkasamāvr̥tāḥ
abʰiprayāma
sugrīva
sarva
_anīka-samāvr̥tāḥ
/4/
Verse: 5
Halfverse: a
nimittāni
ca
dʰanyāni
yāni
prādurbʰavanti
me
nimittāni
ca
dʰanyāni
yāni
prādur-bʰavanti
me
/
Halfverse: c
nihatya
rāvaṇaṃ
sītām
ānayiṣyāmi
jānakīm
nihatya
rāvaṇaṃ
sītām
ānayiṣyāmi
jānakīm
/5/
Verse: 6
Halfverse: a
upariṣṭād
dʰi
nayanaṃ
spʰuramāṇam
idaṃ
mama
upariṣṭādd^hi
nayanaṃ
spʰuramāṇam
idaṃ
mama
/
Halfverse: c
vijayaṃ
samanuprāptaṃ
śaṃsatīva
manoratʰam
vijayaṃ
samanuprāptaṃ
śaṃsati
_iva
mano-ratʰam
/6/
Verse: 7
Halfverse: a
agre
yātu
balasyāsya
nīlo
mārgam
avekṣitum
agre
yātu
balasya
_asya
nīlo
mārgam
avekṣitum
/
Halfverse: c
vr̥taḥ
śatasahasreṇa
vānarāṇāṃ
tarasvinām
vr̥taḥ
śata-sahasreṇa
vānarāṇāṃ
tarasvinām
/7/
Verse: 8
Halfverse: a
pʰalamūlavatā
nīla
śītakānanavāriṇā
pʰala-mūlavatā
nīla
śīta-kānana-vāriṇā
/
Halfverse: c
patʰā
madʰumatā
cāśu
senāṃ
senāpate
naya
patʰā
madʰumatā
ca
_āśu
senāṃ
senā-pate
naya
/8/
Verse: 9
Halfverse: a
dūṣayeyur
durātmānaḥ
patʰi
mūlapʰalodakam
dūṣayeyur
durātmānaḥ
patʰi
mūla-pʰala
_udakam
/
Halfverse: c
rākṣasāḥ
parirakṣetʰās
tebʰyas
tvaṃ
nityam
udyataḥ
rākṣasāḥ
parirakṣetʰās
tebʰyas
tvaṃ
nityam
udyataḥ
/9/
Verse: 10
Halfverse: a
nimneṣu
vanadurgeṣu
vaneṣu
ca
vanaukasaḥ
nimneṣu
vana-durgeṣu
vaneṣu
ca
vana
_okasaḥ
/
Halfverse: c
abʰiplutyābʰipaśyeyuḥ
pareṣāṃ
nihataṃ
balam
abʰiplutya
_abʰipaśyeyuḥ
pareṣāṃ
nihataṃ
balam
/10/
Verse: 11
Halfverse: a
sāgaraugʰanibʰaṃ
bʰīmam
agrānīkaṃ
mahābalāḥ
sāgara
_ogʰa-nibʰaṃ
bʰīmam
agra
_anīkaṃ
mahā-balāḥ
/
Halfverse: c
kapisiṃhā
prakarṣantu
śataśo
'tʰa
sahasraśaḥ
kapi-siṃhā
prakarṣantu
śataśo
_atʰa
sahasraśaḥ
/11/
Verse: 12
Halfverse: a
gajaś
ca
girisaṃkāśo
gavayaś
ca
mahābalaḥ
gajaś
ca
giri-saṃkāśo
gavayaś
ca
mahā-balaḥ
/
Halfverse: c
gavākṣaś
cāgrato
yāntu
gavāṃ
dr̥ptā
ivarṣabʰāḥ
gava
_akṣaś
ca
_agrato
yāntu
gavāṃ
dr̥ptā
iva-r̥ṣabʰāḥ
/12/
Verse: 13
Halfverse: a
yātu
vānaravāhinyā
vānaraḥ
plavatāṃ
patiḥ
yātu
vānara-vāhinyā
vānaraḥ
plavatāṃ
patiḥ
/
Halfverse: c
pālayan
dakṣiṇaṃ
pārśvam
r̥ṣabʰo
vānararṣabʰaḥ
pālayan
dakṣiṇaṃ
pārśvam
r̥ṣabʰo
vānara-r̥ṣabʰaḥ
/13/
Verse: 14
Halfverse: a
gandʰahastīva
durdʰarṣas
tarasvī
gandʰamādanaḥ
gandʰa-hastī
_iva
durdʰarṣas
tarasvī
gandʰa-mādanaḥ
/
Halfverse: c
yātu
vānaravāhinyāḥ
savyaṃ
pārśvam
adʰiṣṭʰitaḥ
yātu
vānara-vāhinyāḥ
savyaṃ
pārśvam
adʰiṣṭʰitaḥ
/14/
Verse: 15
Halfverse: a
yāsyāmi
balamadʰye
'haṃ
balaugʰam
abʰiharṣayan
yāsyāmi
bala-madʰye
_ahaṃ
bala
_ogʰam
abʰiharṣayan
/
Halfverse: c
adʰiruhya
hanūmantam
airāvatam
iveśvaraḥ
adʰiruhya
hanūmantam
airāvatam
iva
_īśvaraḥ
/15/
Verse: 16
Halfverse: a
aṅgadenaiṣa
saṃyātu
lakṣmaṇaś
cāntakopamaḥ
aṅgadena
_eṣa
saṃyātu
lakṣmaṇaś
ca
_antaka
_upamaḥ
/
Halfverse: c
sārvabʰaumena
bʰūteśo
draviṇādʰipatir
yatʰā
{!}
sārvabʰaumena
bʰūta
_īśo
draviṇa
_adʰipatis
yatʰā
/16/
{!}
Verse: 17
Halfverse: a
jāmbavāṃś
ca
suṣeṇaś
ca
vegadarśī
ca
vānaraḥ
jāmbavāṃś
ca
suṣeṇaś
ca
vega-darśī
ca
vānaraḥ
/
Halfverse: c
r̥kṣarājo
mahāsattvaḥ
kukṣiṃ
rakṣantu
te
trayaḥ
r̥kṣa-rājo
mahā-sattvaḥ
kukṣiṃ
rakṣantu
te
trayaḥ
/17/
Verse: 18
Halfverse: a
rāgʰavasya
vacaḥ
śrutvā
sugrīvo
vāhinīpatiḥ
rāgʰavasya
vacaḥ
śrutvā
sugrīvo
vāhinī-patiḥ
/
Halfverse: c
vyādideśa
mahāvīryān
vānarān
vānararṣabʰaḥ
vyādideśa
mahā-vīryān
vānarān
vānara-r̥ṣabʰaḥ
/18/
Verse: 19
Halfverse: a
te
vānaragaṇāḥ
sarve
samutpatya
yuyutsavaḥ
te
vānara-gaṇāḥ
sarve
samutpatya
yuyutsavaḥ
/
Halfverse: c
guhābʰyaḥ
śikʰarebʰyaś
ca
āśu
pupluvire
tadā
guhābʰyaḥ
śikʰarebʰyaś
ca
āśu
pupluvire
tadā
/19/
Verse: 20
Halfverse: a
tato
vānararājena
lakṣmaṇena
ca
pūjitaḥ
tato
vānara-rājena
lakṣmaṇena
ca
pūjitaḥ
/
Halfverse: c
jagāma
rāmo
dʰarmātmā
sasainyo
dakṣiṇāṃ
diśam
jagāma
rāmo
dʰarma
_ātmā
sasainyo
dakṣiṇāṃ
diśam
/20/
Verse: 21
Halfverse: a
śataiḥ
śatasahasraiś
ca
koṭībʰir
ayutair
api
śataiḥ
śata-sahasraiś
ca
koṭībʰir
ayutair
api
/
Halfverse: c
vāraṇābʰiś
ca
haribʰir
yayau
parivr̥tas
tadā
vāraṇābʰiś
ca
haribʰir
yayau
parivr̥tas
tadā
/21/
Verse: 22
Halfverse: a
taṃ
yāntam
anuyāti
sma
mahatī
harivāhinī
taṃ
yāntam
anuyāti
sma
mahatī
hari-vāhinī
/22/
{ab
only}
Verse: 23
Halfverse: a
hr̥ṣṭāḥ
pramuditāḥ
sarve
sugrīveṇābʰipālitāḥ
hr̥ṣṭāḥ
pramuditāḥ
sarve
sugrīveṇa
_abʰipālitāḥ
/
Halfverse: c
āplavantaḥ
plavantaś
ca
garjantaś
ca
plavaṃgamāḥ
āplavantaḥ
plavantaś
ca
garjantaś
ca
plavaṃ-gamāḥ
/23/
Halfverse: e
kṣvelanto
ninadantaś
ca
jagmur
vai
dakṣiṇāṃ
diśam
kṣvelanto
ninadantaś
ca
jagmur
vai
dakṣiṇāṃ
diśam
/23/
Verse: 24
Halfverse: a
bʰakṣayantaḥ
sugandʰīni
madʰūni
ca
pʰalāni
ca
bʰakṣayantaḥ
sugandʰīni
madʰūni
ca
pʰalāni
ca
/
Halfverse: c
udvahanto
mahāvr̥kṣān
mañjarīpuñjadʰāriṇaḥ
udvahanto
mahā-vr̥kṣān
mañjarī-puñja-dʰāriṇaḥ
/24/
Verse: 25
Halfverse: a
anyonyaṃ
sahasā
dr̥ṣṭā
nirvahanti
kṣipanti
ca
anyonyaṃ
sahasā
dr̥ṣṭā
nirvahanti
kṣipanti
ca
/
Halfverse: c
patantaś
cotpatanty
anye
pātayanty
apare
parān
patantaś
ca
_utpatanty
anye
pātayanty
apare
parān
/25/
Verse: 26
Halfverse: a
rāvaṇo
no
nihantavyaḥ
sarve
ca
rajanīcarāḥ
rāvaṇo
no
nihantavyaḥ
sarve
ca
rajanī-carāḥ
/
Halfverse: c
iti
garjanti
harayo
rāgʰavasya
samīpataḥ
iti
garjanti
harayo
rāgʰavasya
samīpataḥ
/26/
Verse: 27
Halfverse: a
purastād
r̥ṣabʰho
vīro
nīlaḥ
kumuda
eva
ca
purastād
r̥ṣabʰho
vīro
nīlaḥ
kumuda
eva
ca
/
Halfverse: c
patʰānaṃ
śodʰayanti
sma
vānarair
bahubʰiḥ
saha
patʰānaṃ
śodʰayanti
sma
vānarair
bahubʰiḥ
saha
/27/
Verse: 28
Halfverse: a
madʰye
tu
rājā
sugrīvo
rāmo
lakṣmaṇa
eva
ca
madʰye
tu
rājā
sugrīvo
rāmo
lakṣmaṇa
eva
ca
/
Halfverse: c
bahubʰir
balibʰir
bʰīmair
vr̥tāḥ
śatrunibarhaṇaḥ
bahubʰir
balibʰir
bʰīmair
vr̥tāḥ
śatru-nibarhaṇaḥ
/28/
Verse: 29
Halfverse: a
hariḥ
śatabalir
vīraḥ
koṭībʰir
daśabʰir
vr̥taḥ
hariḥ
śata-balir
vīraḥ
koṭībʰir
daśabʰir
vr̥taḥ
/
Halfverse: c
sarvām
eko
hy
avaṣṭabʰya
rarakṣa
harivāhinīm
sarvām
eko
hy
avaṣṭabʰya
rarakṣa
hari-vāhinīm
/29/
Verse: 30
Halfverse: a
koṭīśataparīvāraḥ
kesarī
panaso
gajaḥ
koṭī-śata-parīvāraḥ
kesarī
panaso
gajaḥ
/
Halfverse: c
arkaś
cātibalaḥ
pārśvam
ekaṃ
tasyābʰirakṣati
arkaś
ca
_atibalaḥ
pārśvam
ekaṃ
tasya
_abʰirakṣati
/30/
Verse: 31
Halfverse: a
suṣeṇo
jāmbavāṃś
caiva
r̥kṣair
bahubʰir
āvr̥taḥ
suṣeṇo
jāmbavāṃś
caiva
r̥kṣair
bahubʰir
āvr̥taḥ
/
Halfverse: c
sugrīvaṃ
purataḥ
kr̥tvā
jagʰanaṃ
saṃrarakṣatuḥ
sugrīvaṃ
purataḥ
kr̥tvā
jagʰanaṃ
saṃrarakṣatuḥ
/31/
Verse: 32
Halfverse: a
teṣāṃ
senāpatir
vīro
nīlo
vānarapuṃgavaḥ
teṣāṃ
senā-patir
vīro
nīlo
vānara-puṃgavaḥ
/
Halfverse: c
saṃpatan
patatāṃ
śreṣṭʰas
tad
balaṃ
paryapālayat
saṃpatan
patatāṃ
śreṣṭʰas
tad
balaṃ
paryapālayat
/32/
Verse: 33
Halfverse: a
darīmikʰaḥ
prajaṅgʰaś
ca
jambʰo
'tʰa
rabʰasaḥ
kapiḥ
darī-mikʰaḥ
prajaṅgʰaś
ca
jambʰo
_atʰa
rabʰasaḥ
kapiḥ
/
Halfverse: c
sarvataś
ca
yayur
vīrās
tvarayantaḥ
plavaṃgamān
sarvataś
ca
yayur
vīrās
tvarayantaḥ
plavaṃ-gamān
/33/
Verse: 34
Halfverse: a
evaṃ
te
hariśārdūlā
gaccʰanto
baladarpitāḥ
evaṃ
te
hari-śārdūlā
gaccʰanto
bala-darpitāḥ
/
Halfverse: c
apaśyaṃs
te
giriśreṣṭʰaṃ
sahyaṃ
drumalatāyutam
apaśyaṃs
te
giri-śreṣṭʰaṃ
sahyaṃ
druma-latā-yutam
/34/
Verse: 35
Halfverse: a
sāgaraugʰanibʰaṃ
bʰīmaṃ
tad
vānarabalaṃ
mahat
sāgara
_ogʰa-nibʰaṃ
bʰīmaṃ
tad
vānara-balaṃ
mahat
/
Halfverse: c
niḥsasarpa
mahāgʰoṣaṃ
bʰīmavega
ivārṇavaḥ
niḥsasarpa
mahā-gʰoṣaṃ
bʰīma-vega
iva
_arṇavaḥ
/35/
Verse: 36
Halfverse: a
tasya
dāśaratʰeḥ
pārśve
śūrās
te
kapikuñjarāḥ
tasya
dāśaratʰeḥ
pārśve
śūrās
te
kapi-kuñjarāḥ
/
Halfverse: c
tūrṇam
āpupluvuḥ
sarve
sadaśvā
iva
coditāḥ
tūrṇam
āpupluvuḥ
sarve
sad-aśvā
iva
coditāḥ
/36/
Verse: 37
Halfverse: a
kapibʰyām
uhyamānau
tau
śuśubʰate
nararṣabʰau
kapibʰyām
uhyamānau
tau
śuśubʰate
nara-r̥ṣabʰau
/
Halfverse: c
mahadbʰyām
iva
saṃspr̥ṣṭau
grāhābʰyāṃ
candrabʰāskarau
mahadbʰyām
iva
saṃspr̥ṣṭau
grāhābʰyāṃ
candra-bʰāskarau
/37/
Verse: 38
Halfverse: a
tam
aṅgadagato
rāmaṃ
lakṣmaṇaḥ
śubʰayā
girā
tam
aṅgada-gato
rāmaṃ
lakṣmaṇaḥ
śubʰayā
girā
/
Halfverse: c
uvāca
pratipūrṇārtʰaḥ
smr̥timān
pratibʰānavān
uvāca
pratipūrṇa
_artʰaḥ
smr̥timān
pratibʰānavān
/38/
Verse: 39
Halfverse: a
hr̥tām
avāpya
vaidehīṃ
kṣipraṃ
hatvā
ca
rāvaṇam
hr̥tām
avāpya
vaidehīṃ
kṣipraṃ
hatvā
ca
rāvaṇam
/
Halfverse: c
samr̥ddʰārtʰaḥ
samr̥ddʰārtʰām
ayodʰyāṃ
pratiyāsyasi
samr̥ddʰa
_artʰaḥ
samr̥ddʰa
_artʰām
ayodʰyāṃ
pratiyāsyasi
/39/
Verse: 40
Halfverse: a
mahānti
ca
nimittāni
divi
bʰūmau
ca
rāgʰava
mahānti
ca
nimittāni
divi
bʰūmau
ca
rāgʰava
/
Halfverse: c
śubʰānti
tava
paśyāmi
sarvāṇy
evārtʰasiddʰaye
śubʰānti
tava
paśyāmi
sarvāṇy
eva
_artʰa-siddʰaye
/40/
Verse: 41
Halfverse: a
anu
vāti
śubʰo
vāyuḥ
senāṃ
mr̥duhitaḥ
sukʰaḥ
anu
vāti
śubʰo
vāyuḥ
senāṃ
mr̥du-hitaḥ
sukʰaḥ
/
Halfverse: c
pūrṇavalgusvarāś
ceme
pravadanti
mr̥gadvijāḥ
pūrṇa-valgu-svarāś
ca
_ime
pravadanti
mr̥ga-dvijāḥ
/41/
Verse: 42
Halfverse: a
prasannāś
ca
diśaḥ
sarvā
vimalaś
ca
divākaraḥ
prasannāś
ca
diśaḥ
sarvā
vimalaś
ca
divā-karaḥ
/
Halfverse: c
uśanā
ca
prasannārcir
anu
tvāṃ
bʰārgavo
gataḥ
uśanā
ca
prasanna
_arcir
anu
tvāṃ
bʰārgavo
gataḥ
/42/
Verse: 43
Halfverse: a
brahmarāśir
viśuddʰaś
ca
śuddʰāś
ca
paramarṣayaḥ
brahma-rāśir
viśuddʰaś
ca
śuddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
arciṣmantaḥ
prakāśante
dʰruvaṃ
sarve
pradakṣiṇam
arciṣmantaḥ
prakāśante
dʰruvaṃ
sarve
pradakṣiṇam
/43/
Verse: 44
Halfverse: a
triśaṅkur
vimalo
bʰāti
rājarṣiḥ
sapurohitaḥ
triśaṅkur
vimalo
bʰāti
rāja-r̥ṣiḥ
sapurohitaḥ
/
Halfverse: c
pitāmahavaro
'smākam
iṣkvākūṇāṃ
mahātmanām
pitāmaha-varo
_asmākam
iṣkvākūṇāṃ
mahātmanām
/44/
Verse: 45
Halfverse: a
vimale
ca
prakāśete
viśākʰe
nirupadrave
vimale
ca
prakāśete
viśākʰe
nirupadrave
/
Halfverse: c
nakṣatraṃ
param
asmākam
ikṣvākūṇāṃ
mahātmanām
nakṣatraṃ
param
asmākam
ikṣvākūṇāṃ
mahātmanām
/45/
Verse: 46
Halfverse: a
nairr̥taṃ
nairr̥tānāṃ
ca
nakṣatram
abʰipīḍyate
nairr̥taṃ
nairr̥tānāṃ
ca
nakṣatram
abʰipīḍyate
/
Halfverse: c
mūlaṃ
mūlavatā
spr̥ṣṭaṃ
dʰūpyate
dʰūmaketunā
mūlaṃ
mūlavatā
spr̥ṣṭaṃ
dʰūpyate
dʰūma-ketunā
/46/
Verse: 47
Halfverse: a
saraṃ
caitad
vināśāya
rākṣasānām
upastʰitam
saraṃ
ca
_etad
vināśāya
rākṣasānām
upastʰitam
/
Halfverse: c
kāle
kālagr̥hītānāṃ
nakatraṃ
grahapīḍitam
kāle
kāla-gr̥hītānāṃ
nakatraṃ
graha-pīḍitam
/47/
Verse: 48
Halfverse: a
prasannāḥ
surasāś
cāpo
vanāni
pʰalavanti
ca
prasannāḥ
surasāś
ca
_āpo
vanāni
pʰalavanti
ca
/
Halfverse: c
pravānty
abʰyadʰikaṃ
gandʰā
yatʰartukusumā
drumāḥ
pravānty
abʰyadʰikaṃ
gandʰā
yatʰā-r̥tu-kusumā
drumāḥ
/48/
Verse: 49
Halfverse: a
vyūḍʰāni
kapisainyāni
prakāśante
'dʰikaṃ
prabʰo
vyūḍʰāni
kapi-sainyāni
prakāśante
_adʰikaṃ
prabʰo
/
Halfverse: c
devānām
iva
sainyāni
saṃgrāme
tārakāmaye
devānām
iva
sainyāni
saṃgrāme
tārakāmaye
/49/
Verse: 50
Halfverse: a
evam
ārya
samīkṣyaitān
prīto
bʰavitum
arhasi
evam
ārya
samīkṣya
_etān
prīto
bʰavitum
arhasi
/
Halfverse: c
iti
bʰrātaram
āśvāsya
hr̥ṣṭaḥ
saumitrir
abravīt
iti
bʰrātaram
āśvāsya
hr̥ṣṭaḥ
saumitrir
abravīt
/50/
Verse: 51
Halfverse: a
atʰāvr̥tya
mahīṃ
kr̥tsnāṃ
jagāma
mahatī
camūḥ
atʰa
_āvr̥tya
mahīṃ
kr̥tsnāṃ
jagāma
mahatī
camūḥ
/
Halfverse: c
r̥kṣavānaraśārdūlair
nakʰadaṃṣṭrāyudʰair
vr̥tā
r̥kṣa-vānara-śārdūlair
nakʰa-daṃṣṭra
_āyudʰair
vr̥tā
/51/
Verse: 52
Halfverse: a
karāgraiś
caraṇāgraiś
ca
vānarair
uddʰataṃ
rajaḥ
kara
_agraiś
caraṇa
_agraiś
ca
vānarair
uddʰataṃ
rajaḥ
/
Halfverse: c
bʰaumam
antardadʰe
lokaṃ
nivārya
savituḥ
prabʰām
bʰaumam
antar-dadʰe
lokaṃ
nivārya
savituḥ
prabʰām
/
Verse: 53
Halfverse: a
sā
sma
yāti
divārātraṃ
mahatī
harivāhinī
sā
sma
yāti
divā-rātraṃ
mahatī
hari-vāhinī
/
Halfverse: c
hr̥ṣṭapramuditā
senā
sugrīveṇābʰirakṣitā
hr̥ṣṭa-pramuditā
senā
sugrīveṇa
_abʰirakṣitā
/53/
Verse: 54
Halfverse: a
vanarās
tvaritaṃ
yānti
sarve
yuddʰābʰinandanaḥ
vanarās
tvaritaṃ
yānti
sarve
yuddʰa
_abʰinandanaḥ
/
Halfverse: c
mumokṣayiṣavaḥ
sītāṃ
muhūrtaṃ
kvāpi
nāsata
mumokṣayiṣavaḥ
sītāṃ
muhūrtaṃ
kva
_api
na
_āsata
/54/
Verse: 55
Halfverse: a
tataḥ
pādapasaṃbādʰaṃ
nānāmr̥gasamākulam
tataḥ
pādapa-saṃbādʰaṃ
nānā-mr̥ga-samākulam
/
Halfverse: c
sahyaparvatam
āsedur
malayaṃ
ca
mahī
dʰaram
sahya-parvatam
āsedur
malayaṃ
ca
mahī
dʰaram
/55/
Verse: 56
Halfverse: a
kānanāni
vicitrāṇi
nadīprasravaṇāni
ca
kānanāni
vicitrāṇi
nadī-prasravaṇāni
ca
/
Halfverse: c
paśyann
api
yayau
rāmaḥ
sahyasya
malayasya
ca
paśyann
api
yayau
rāmaḥ
sahyasya
malayasya
ca
/56/
Verse: 57
Halfverse: a
campakāṃs
tilakāṃś
cūtān
aśokān
sinduvārakān
campakāṃs
tilakāṃś
cūtān
aśokān
sindu-vārakān
/
Halfverse: c
karavīrāṃś
ca
timiśān
bʰañjanti
sma
plavaṃgamāḥ
karavīrāṃś
ca
timiśān
bʰañjanti
sma
plavaṃ-gamāḥ
/57/
Verse: 58
Halfverse: a
pʰalāny
amr̥tagandʰīni
mūlāni
kusumāni
ca
pʰalāny
amr̥ta-gandʰīni
mūlāni
kusumāni
ca
/
Halfverse: c
bubʰujur
vānarās
tatra
pādapānāṃ
balotkaṭāḥ
bubʰujur
vānarās
tatra
pādapānāṃ
bala
_utkaṭāḥ
/58/
Verse: 59
Halfverse: a
droṇamātrapramāṇāni
lambamānāni
vānarāḥ
droṇa-mātra-pramāṇāni
lambamānāni
vānarāḥ
/
Halfverse: c
yayuḥ
pibanto
hr̥ṣṭās
te
madʰūni
madʰupiṅgalāḥ
yayuḥ
pibanto
hr̥ṣṭās
te
madʰūni
madʰu-piṅgalāḥ
/59/
Verse: 60
Halfverse: a
pādapān
avabʰañjanto
vikarṣantas
tatʰā
latāḥ
pādapān
avabʰañjanto
vikarṣantas
tatʰā
latāḥ
/
Halfverse: c
vidʰamanto
girivarān
prayayuḥ
plavagarṣabʰāḥ
vidʰamanto
giri-varān
prayayuḥ
plavaga-r̥ṣabʰāḥ
/60/
Verse: 61
Halfverse: a
vr̥kṣebʰyo
'nye
tu
kapayo
nardanto
madʰudarpitāḥ
vr̥kṣebʰyo
_anye
tu
kapayo
nardanto
madʰu-darpitāḥ
/
Halfverse: c
anye
vr̥kṣān
prapadyante
prapatanty
api
cāpare
anye
vr̥kṣān
prapadyante
prapatanty
api
ca
_apare
/61/
Verse: 62
Halfverse: a
babʰūva
vasudʰā
tais
tu
saṃpūrṇā
haripuṃgavaiḥ
babʰūva
vasudʰā
tais
tu
saṃpūrṇā
hari-puṃgavaiḥ
/
Halfverse: c
yatʰā
kamalakedāraiḥ
pakvair
iva
vasuṃdʰarā
yatʰā
kamala-kedāraiḥ
pakvair
iva
vasuṃ-dʰarā
/62/
Verse: 63
Halfverse: a
mahendram
atʰa
saṃprāpya
rāmo
rājīvalocanaḥ
mahā
_indram
atʰa
saṃprāpya
rāmo
rājīva-locanaḥ
/
Halfverse: c
adʰyārohan
mahābāhuḥ
śikʰaraṃ
drumabʰūṣitam
adʰyārohan
mahā-bāhuḥ
śikʰaraṃ
druma-bʰūṣitam
/63/
Verse: 64
Halfverse: a
tataḥ
śikʰaram
āruhya
rāmo
daśaratʰātmajaḥ
tataḥ
śikʰaram
āruhya
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
kūrmamīnasamākīrṇam
apaśyat
salilāśayam
kūrma-mīna-samākīrṇam
apaśyat
salila
_āśayam
/64/
Verse: 65
Halfverse: a
te
sahyaṃ
samatikramya
malayaṃ
ca
mahāgirim
te
sahyaṃ
samatikramya
malayaṃ
ca
mahā-girim
/
Halfverse: c
āsedur
ānupūrvyeṇa
samudraṃ
bʰīmaniḥsvanam
āsedur
ānupūrvyeṇa
samudraṃ
bʰīma-niḥsvanam
/65/
Verse: 66
Halfverse: a
avaruhya
jagāmāśu
velāvanam
anuttamam
avaruhya
jagāma
_āśu
velā-vanam
anuttamam
/
Halfverse: c
rāmo
ramayatāṃ
śreṣṭʰaḥ
sasugrīvaḥ
salakṣmaṇaḥ
rāmo
ramayatāṃ
śreṣṭʰaḥ
sasugrīvaḥ
salakṣmaṇaḥ
/66/
Verse: 67
Halfverse: a
atʰa
dʰautopalatalāṃ
toyaugʰaiḥ
sahasottʰitaiḥ
atʰa
dʰauta
_upala-talāṃ
toya
_ogʰaiḥ
sahasā
_uttʰitaiḥ
/
Halfverse: c
velām
āsādya
vipulāṃ
rāmo
vacanam
abravīt
velām
āsādya
vipulāṃ
rāmo
vacanam
abravīt
/67/
Verse: 68
Halfverse: a
ete
vayam
anuprāptāḥ
sugrīva
varuṇālayam
ete
vayam
anuprāptāḥ
sugrīva
varuṇa
_ālayam
/
Halfverse: c
ihedānīṃ
vicintā
sā
yā
na
pūrvaṃ
samuttʰitā
iha
_idānīṃ
vicintā
sā
yā
na
pūrvaṃ
samuttʰitā
/68/
Verse: 69
Halfverse: a
ataḥ
paramatīro
'yaṃ
sāgaraḥ
saritāṃ
pati
ataḥ
param-atīro
_ayaṃ
sāgaraḥ
saritāṃ
pati
/
Halfverse: c
na
cāyam
anupāyena
śakyas
taritum
arṇavaḥ
na
ca
_ayam
anupāyena
śakyas
taritum
arṇavaḥ
/69/
Verse: 70
Halfverse: a
tad
ihaiva
niveśo
'stu
mantraḥ
prastūyatām
iha
tad
iha
_eva
niveśo
_astu
mantraḥ
prastūyatām
iha
/
Halfverse: c
yatʰedaṃ
vānarabalaṃ
paraṃ
pāram
avāpnuyāt
yatʰā
_idaṃ
vānara-balaṃ
paraṃ
pāram
avāpnuyāt
/70/
Verse: 71
Halfverse: a
itīva
sa
mahābāhuḥ
sītāharaṇakarśitaḥ
iti
_iva
sa
mahā-bāhuḥ
sītā-haraṇa-karśitaḥ
/
Halfverse: c
rāmaḥ
sāgaram
āsādya
vāsam
ājñāpayat
tadā
rāmaḥ
sāgaram
āsādya
vāsam
ājñāpayat
tadā
/71/
Verse: 72
Halfverse: a
saṃprāpto
mantrakālo
naḥ
sāgarasyeha
laṅgʰane
saṃprāpto
mantra-kālo
naḥ
sāgarasya
_iha
laṅgʰane
/
Halfverse: c
svāṃ
svāṃ
senāṃ
samutsr̥jya
mā
ca
kaś
cit
kuto
vrajet
svāṃ
svāṃ
senāṃ
samutsr̥jya
mā
ca
kaścit
kuto
vrajet
/
Halfverse: e
gaccʰantu
vānarāḥ
śūrā
jñeyaṃ
cʰannaṃ
bʰayaṃ
ca
naḥ
gaccʰantu
vānarāḥ
śūrā
jñeyaṃ
cʰannaṃ
bʰayaṃ
ca
naḥ
/72/
Verse: 73
Halfverse: a
rāmasya
vacanaṃ
śrutvā
sugrīvaḥ
sahalakṣmaṇaḥ
rāmasya
vacanaṃ
śrutvā
sugrīvaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
senāṃ
nyaveśayat
tīre
sāgarasya
drumāyute
senāṃ
nyaveśayat
tīre
sāgarasya
druma
_āyute
/73/
Verse: 74
Halfverse: a
virarāja
samīpastʰaṃ
sāgarasya
tu
tad
balam
virarāja
samīpastʰaṃ
sāgarasya
tu
tad
balam
/
Halfverse: c
madʰupāṇḍujalaḥ
śrīmān
dvitīya
iva
sāgaraḥ
madʰu-pāṇḍu-jalaḥ
śrīmān
dvitīya
iva
sāgaraḥ
/74/
Verse: 75
Halfverse: a
velāvanam
upāgamya
tatas
te
haripuṃgavāḥ
velā-vanam
upāgamya
tatas
te
hari-puṃgavāḥ
/
Halfverse: c
viniviṣṭāḥ
paraṃ
pāraṃ
kāṅkṣamāṇā
mahodadʰeḥ
viniviṣṭāḥ
paraṃ
pāraṃ
kāṅkṣamāṇā
mahā
_udadʰeḥ
/75/
Verse: 76
Halfverse: a
sā
mahārṇavam
āsādya
hr̥ṣṭā
vānaravāhinī
sā
mahā
_arṇavam
āsādya
hr̥ṣṭā
vānara-vāhinī
/
Halfverse: c
vāyuvegasamādʰūtaṃ
paśyamānā
mahārṇavam
vāyu-vega-samādʰūtaṃ
paśyamānā
mahā
_arṇavam
/76/
Verse: 77
Halfverse: a
dūrapāram
asaṃbādʰaṃ
rakṣogaṇaniṣevitam
dūra-pāram
asaṃbādʰaṃ
rakṣo-gaṇa-niṣevitam
/
Halfverse: c
paśyanto
varuṇāvāsaṃ
niṣedur
hariyūtʰapāḥ
paśyanto
varuṇa
_āvāsaṃ
niṣedur
hari-yūtʰapāḥ
/77/
Verse: 78
Halfverse: a
caṇḍanakragrahaṃ
gʰoraṃ
kṣapādau
divasakṣaye
caṇḍa-nakra-grahaṃ
gʰoraṃ
kṣapā
_ādau
divasa-kṣaye
/
Halfverse: c
candrodaye
samādʰūtaṃ
praticandrasamākulam
candra
_udaye
samādʰūtaṃ
praticandra-samākulam
/78/
Verse: 79
Halfverse: a
caṇḍānilamahāgrāhaiḥ
kīrṇaṃ
timitimiṃgilaiḥ
caṇḍa
_anila-mahā-grāhaiḥ
kīrṇaṃ
timi-timiṃgilaiḥ
/
Halfverse: c
dīptabʰogair
ivākrīrṇaṃ
bʰujaṃgair
varuṇālayam
dīpta-bʰogair
iva
_ākrīrṇaṃ
bʰujaṃgair
varuṇa
_ālayam
/79/
Verse: 80
Halfverse: a
avagāḍʰaṃ
mahāsattair
nānāśailasamākulam
avagāḍʰaṃ
mahā-sattair
nānā-śaila-samākulam
/
Halfverse: c
durgaṃ
drugam
amārgaṃ
tam
agādʰam
asurālayam
durgaṃ
drugam
amārgaṃ
tam
agādʰam
asura
_ālayam
/80/
Verse: 81
Halfverse: a
makarair
nāgabʰogaiś
ca
vigāḍʰā
vātalohitāḥ
makarair
nāga-bʰogaiś
ca
vigāḍʰā
vāta-lohitāḥ
/
Halfverse: c
utpetuś
ca
nipetuś
ca
pravr̥ddʰā
jalarāśayaḥ
utpetuś
ca
nipetuś
ca
pravr̥ddʰā
jala-rāśayaḥ
/81/
Verse: 82
Halfverse: a
agnicūrṇam
ivāviddʰaṃ
bʰāskarāmbumanoragam
agni-cūrṇam
iva
_āviddʰaṃ
bʰāskara
_ambu-mano-ragam
/
{?}
Halfverse: c
surāriviṣayaṃ
gʰoraṃ
pātālaviṣamaṃ
sadā
sura
_ari-viṣayaṃ
gʰoraṃ
pātāla-viṣamaṃ
sadā
/82/
Verse: 83
Halfverse: a
sāgaraṃ
cāmbaraprakʰyam
ambaraṃ
sāgaropamam
sāgaraṃ
ca
_ambara-prakʰyam
ambaraṃ
sāgara
_upamam
/
Halfverse: c
sāgaraṃ
cāmbaraṃ
ceti
nirviśeṣam
adr̥śyata
sāgaraṃ
ca
_ambaraṃ
ca
_iti
nirviśeṣam
adr̥śyata
/83/
Verse: 84
Halfverse: a
saṃpr̥ktaṃ
nabʰasā
hy
ambʰaḥ
saṃpr̥ktaṃ
ca
nabʰo
'mbʰasā
saṃpr̥ktaṃ
nabʰasā
hy
ambʰaḥ
saṃpr̥ktaṃ
ca
nabʰo
_ambʰasā
/
Halfverse: c
tādr̥grūpe
sma
dr̥śyete
tārā
ratnasamākule
tādr̥g-rūpe
sma
dr̥śyete
tārā
ratna-samākule
/84/
Verse: 85
Halfverse: a
samutpatitamegʰasya
vīcci
mālākulasya
ca
samutpatita-megʰasya
vīcci
mālā
_ākulasya
ca
/
Halfverse: c
viśeṣo
na
dvayor
āsīt
sāgarasyāmbarasya
ca
viśeṣo
na
dvayor
āsīt
sāgarasya
_ambarasya
ca
/85/
Verse: 86
Halfverse: a
anyonyair
āhatāḥ
saktāḥ
sasvanur
bʰīmaniḥsvanāḥ
anyonyair
āhatāḥ
saktāḥ
sasvanur
bʰīma-niḥsvanāḥ
/
Halfverse: c
ūrmayaḥ
sindʰurājasya
mahābʰerya
ivāhave
ūrmayaḥ
sindʰu-rājasya
mahā-bʰerya
iva
_āhave
/86/
Verse: 87
Halfverse: a
ratnaugʰajalasaṃnādaṃ
viṣaktam
iva
vāyunā
ratna
_ogʰa-jala-saṃnādaṃ
viṣaktam
iva
vāyunā
/
Halfverse: c
utpatantam
iva
kruddʰaṃ
yādogaṇasamākulam
utpatantam
iva
kruddʰaṃ
yādo-gaṇa-samākulam
/87/
Verse: 88
Halfverse: a
dadr̥śus
te
mahātmāno
vātāhatajalāśayam
dadr̥śus
te
mahātmāno
vāta
_āhata-jala
_āśayam
/
Halfverse: c
aniloddʰūtam
ākāśe
pravalgatam
ivormibʰiḥ
anila
_uddʰūtam
ākāśe
pravalgatam
iva
_ūrmibʰiḥ
/
Halfverse: e
bʰrāntormijalasaṃnādaṃ
pralolam
iva
sāgaram
bʰrānta
_ūrmi-jala-saṃnādaṃ
pralolam
iva
sāgaram
/88/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.