TITUS
Ramayana
Part No. 396
Chapter: 5
Adhyāya
5
Verse: 1
Halfverse: a
sā
tu
nīlena
vidʰivat
svārakṣā
susamāhitā
sā
tu
nīlena
vidʰivat
svārakṣā
susamāhitā
/
{!}
Halfverse: c
sāgarasyottare
tīre
sādʰu
senā
niveśitā
sāgarasya
_uttare
tīre
sādʰu
senā
niveśitā
/1/
Verse: 2
Halfverse: a
maindaś
ca
dvividʰaś
cobʰau
tatra
vānarapuṃgavau
maindaś
ca
dvividʰaś
ca
_ubʰau
tatra
vānara-puṃgavau
/
Halfverse: c
viceratuś
ca
tāṃ
senāṃ
rakṣārtʰaṃ
sarvato
diśam
viceratuś
ca
tāṃ
senāṃ
rakṣā
_artʰaṃ
sarvato
diśam
/2/
Verse: 3
Halfverse: a
niviṣṭāyāṃ
tu
senāyāṃ
tīre
nadanadīpateḥ
niviṣṭāyāṃ
tu
senāyāṃ
tīre
nada-nadī-pateḥ
/
Halfverse: c
pārśvastʰaṃ
lakṣmaṇaṃ
dr̥ṣṭvā
rāmo
vacanam
abravīt
pārśvastʰaṃ
lakṣmaṇaṃ
dr̥ṣṭvā
rāmo
vacanam
abravīt
/3/
Verse: 4
Halfverse: a
śokaś
ca
kila
kālena
gaccʰatā
hy
apagaccʰati
śokaś
ca
kila
kālena
gaccʰatā
hy
apagaccʰati
/
Halfverse: c
mama
cāpaśyataḥ
kāntām
ahany
ahani
vardʰate
mama
ca
_apaśyataḥ
kāntām
ahany
ahani
vardʰate
/4/
Verse: 5
Halfverse: a
na
me
duḥkʰaṃ
priyā
dūre
na
me
duḥkʰaṃ
hr̥teti
ca
na
me
duḥkʰaṃ
priyā
dūre
na
me
duḥkʰaṃ
hr̥tā
_iti
ca
/
Halfverse: c
etad
evānuśocāmi
vayo
'syā
hy
ativartate
etad
eva
_anuśocāmi
vayo
_asyā
hy
ativartate
/5/
Verse: 6
Halfverse: a
vāhi
vāta
yataḥ
kanyā
tāṃ
spr̥ṣṭvā
mām
api
spr̥śa
vāhi
vāta
yataḥ
kanyā
tāṃ
spr̥ṣṭvā
mām
api
spr̥śa
/
Halfverse: c
tvayi
me
gātrasaṃsparśaś
candre
dr̥ṣṭisamāgamaḥ
tvayi
me
gātra-saṃsparśaś
candre
dr̥ṣṭi-samāgamaḥ
/6/
Verse: 7
Halfverse: a
tan
me
dahati
gātrāṇi
viṣaṃ
pītam
ivāśaye
tan
me
dahati
gātrāṇi
viṣaṃ
pītam
iva
_āśaye
/
Halfverse: c
hā
nātʰeti
priyā
sā
māṃ
hriyamāṇā
yad
abravīt
hā
nātʰa
_iti
priyā
sā
māṃ
hriyamāṇā
yad
abravīt
/7/
Verse: 8
Halfverse: a
tadviyogendʰanavatā
taccintāvipulārciṣā
tad-viyoga
_indʰanavatā
tac-cintā-vipula
_arciṣā
/
Halfverse: c
rātriṃ
divaṃ
śarīraṃ
me
dahyate
madanāgninā
rātriṃ
divaṃ
śarīraṃ
me
dahyate
madana
_agninā
/8/
Verse: 9
Halfverse: a
avagāhyārṇavaṃ
svapsye
saumitre
bʰavatā
vinā
avagāhya
_arṇavaṃ
svapsye
saumitre
bʰavatā
vinā
/
Halfverse: c
katʰaṃ
cit
prajvalan
kāmaḥ
samāsuptaṃ
jale
dahet
katʰaṃcit
prajvalan
kāmaḥ
samāsuptaṃ
jale
dahet
/9/
Verse: 10
Halfverse: a
bahv
etat
kāmayānasya
śakyam
etena
jīvitum
bahv
etat
kāmayānasya
śakyam
etena
jīvitum
/
Halfverse: c
yad
ahaṃ
sā
ca
vāmorur
ekāṃ
dʰaraṇim
āśritau
yad
ahaṃ
sā
ca
vāma
_ūrur
ekāṃ
dʰaraṇim
āśritau
/10/
Verse: 11
Halfverse: a
kedārasyeva
kedāraḥ
sodakasya
nirūdakaḥ
kedārasya
_iva
kedāraḥ
sa
_udakasya
nirūdakaḥ
/
Halfverse: c
upasnehena
jīvāmi
jīvantīṃ
yac
cʰr̥ṇomi
tām
upasnehena
jīvāmi
jīvantīṃ
yat
śr̥ṇomi
tām
/11/
Verse: 12
Halfverse: a
kadā
tu
kʰalu
susśoṇīṃ
śatapatrāyatekṣaṇām
kadā
tu
kʰalu
susśoṇīṃ
śata-patra
_āyata
_īkṣaṇām
/
Halfverse: c
vijitya
śatrūn
drakṣyāmi
sītāṃ
spʰītām
iva
śriyam
vijitya
śatrūn
drakṣyāmi
sītāṃ
spʰītām
iva
śriyam
/12/
Verse: 13
Halfverse: a
kadā
nu
cārubimbauṣṭʰaṃ
tasyāḥ
padmam
ivānanam
kadā
nu
cāru-bimba
_oṣṭʰaṃ
tasyāḥ
padmam
iva
_ānanam
/
Halfverse: c
īṣadunnamya
pāsyāmi
rasāyanam
ivāturaḥ
īṣad-unnamya
pāsyāmi
rasāyanam
iva
_āturaḥ
/13/
Verse: 14
Halfverse: a
tau
tasyāḥ
saṃhatau
pīnau
stanau
tālapʰalopamau
tau
tasyāḥ
saṃhatau
pīnau
stanau
tāla-pʰala
_upamau
/
Halfverse: c
kadā
nu
kʰalu
sotkampau
hasantyā
māṃ
bʰajiṣyataḥ
kadā
nu
kʰalu
sa
_utkampau
hasantyā
māṃ
bʰajiṣyataḥ
/14/
Verse: 15
Halfverse: a
sā
nūnam
asitāpāṅgī
rakṣomadʰyagatā
satī
sā
nūnam
asita
_apāṅgī
rakṣo-madʰya-gatā
satī
/
Halfverse: c
mannātʰā
nātʰahīneva
trātāraṃ
nādʰigaccʰati
man-nātʰā
nātʰa-hīnā
_iva
trātāraṃ
na
_adʰigaccʰati
/15/
Verse: 16
Halfverse: a
kadā
vikṣobʰya
rakṣāṃsi
sā
vidʰūyotpatiṣyati
kadā
vikṣobʰya
rakṣāṃsi
sā
vidʰūya
_utpatiṣyati
/
Halfverse: c
vidʰūya
jaladān
nīlāñ
śaśilekʰā
śaratsv
iva
vidʰūya
jaladān
nīlān
śaśi-lekʰā
śaratsv
iva
/16/
Verse: 17
Halfverse: a
svabʰāvatanukā
nūnaṃ
śokenānaśanena
ca
svabʰāva-tanukā
nūnaṃ
śokena
_anaśanena
ca
/
Halfverse: c
bʰūyas
tanutarā
sītā
deśakālaviparyayāt
bʰūyas
tanutarā
sītā
deśa-kāla-viparyayāt
/17/
Verse: 18
Halfverse: a
kadā
nu
rākṣasendrasya
nidʰāyorasi
sāyakān
kadā
nu
rākṣasa
_indrasya
nidʰāya
_urasi
sāyakān
/
Halfverse: c
sītāṃ
pratyāhariṣyāmi
śokam
utsr̥jya
mānasaṃ
sītāṃ
pratyāhariṣyāmi
śokam
utsr̥jya
mānasaṃ
/18/
Verse: 19
Halfverse: a
kadā
nu
kʰalu
māṃ
sādʰvī
sītāmarasutopamā
kadā
nu
kʰalu
māṃ
sādʰvī
sītā
_amara-sutā
_upamā
/
Halfverse: c
sotkaṇṭʰā
kaṇṭʰam
ālambya
mokṣyaty
ānandajaṃ
jalam
sa
_utkaṇṭʰā
kaṇṭʰam
ālambya
mokṣyaty
ānandajaṃ
jalam
/19/
Verse: 20
Halfverse: a
kadā
śokam
imaṃ
gʰoraṃ
maitʰilī
viprayogajam
kadā
śokam
imaṃ
gʰoraṃ
maitʰilī
viprayogajam
/
Halfverse: c
sahasā
vipramokṣyāmi
vāsaḥ
śukletaraṃ
yatʰā
sahasā
vipramokṣyāmi
vāsaḥ
śukla
_itaraṃ
yatʰā
/20/
Verse: 21
Halfverse: a
evaṃ
vilapatas
tasya
tatra
rāmasya
dʰīmataḥ
evaṃ
vilapatas
tasya
tatra
rāmasya
dʰīmataḥ
/
Halfverse: c
dinakṣayān
mandavapur
bʰāskaro
'stam
upāgamat
dina-kṣayān
manda-vapur
bʰāskaro
_astam
upāgamat
/21/
Verse: 22
Halfverse: a
āśvāsito
lakṣmaṇena
rāmaḥ
saṃdʰyām
upāsata
āśvāsito
lakṣmaṇena
rāmaḥ
saṃdʰyām
upāsata
/
Halfverse: c
smaran
kamalapatrākṣīṃ
sītāṃ
śokākulīkr̥taḥ
smaran
kamala-patra
_akṣīṃ
sītāṃ
śoka
_ākulī-kr̥taḥ
/22/
{E}
{!}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.