TITUS
Ramayana
Part No. 396
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1 
Halfverse: a     tu nīlena vidʰivat   svārakṣā susamāhitā
   
tu nīlena vidʰivat   svārakṣā susamāhitā / {!}
Halfverse: c    
sāgarasyottare tīre   sādʰu senā niveśitā
   
sāgarasya_uttare tīre   sādʰu senā niveśitā /1/

Verse: 2 
Halfverse: a    
maindaś ca dvividʰaś cobʰau   tatra vānarapuṃgavau
   
maindaś ca dvividʰaś ca_ubʰau   tatra vānara-puṃgavau /
Halfverse: c    
viceratuś ca tāṃ senāṃ   rakṣārtʰaṃ sarvato diśam
   
viceratuś ca tāṃ senāṃ   rakṣā_artʰaṃ sarvato diśam /2/

Verse: 3 
Halfverse: a    
niviṣṭāyāṃ tu senāyāṃ   tīre nadanadīpateḥ
   
niviṣṭāyāṃ tu senāyāṃ   tīre nada-nadī-pateḥ /
Halfverse: c    
pārśvastʰaṃ lakṣmaṇaṃ dr̥ṣṭvā   rāmo vacanam abravīt
   
pārśvastʰaṃ lakṣmaṇaṃ dr̥ṣṭvā   rāmo vacanam abravīt /3/

Verse: 4 
Halfverse: a    
śokaś ca kila kālena   gaccʰatā hy apagaccʰati
   
śokaś ca kila kālena   gaccʰatā hy apagaccʰati /
Halfverse: c    
mama cāpaśyataḥ kāntām   ahany ahani vardʰate
   
mama ca_apaśyataḥ kāntām   ahany ahani vardʰate /4/

Verse: 5 
Halfverse: a    
na me duḥkʰaṃ priyā dūre   na me duḥkʰaṃ hr̥teti ca
   
na me duḥkʰaṃ priyā dūre   na me duḥkʰaṃ hr̥tā_iti ca /
Halfverse: c    
etad evānuśocāmi   vayo 'syā hy ativartate
   
etad eva_anuśocāmi   vayo_asyā hy ativartate /5/

Verse: 6 
Halfverse: a    
vāhi vāta yataḥ kanyā   tāṃ spr̥ṣṭvā mām api spr̥śa
   
vāhi vāta yataḥ kanyā   tāṃ spr̥ṣṭvā mām api spr̥śa /
Halfverse: c    
tvayi me gātrasaṃsparśaś   candre dr̥ṣṭisamāgamaḥ
   
tvayi me gātra-saṃsparśaś   candre dr̥ṣṭi-samāgamaḥ /6/

Verse: 7 
Halfverse: a    
tan me dahati gātrāṇi   viṣaṃ pītam ivāśaye
   
tan me dahati gātrāṇi   viṣaṃ pītam iva_āśaye /
Halfverse: c    
nātʰeti priyā māṃ   hriyamāṇā yad abravīt
   
nātʰa_iti priyā māṃ   hriyamāṇā yad abravīt /7/

Verse: 8 
Halfverse: a    
tadviyogendʰanavatā   taccintāvipulārciṣā
   
tad-viyoga_indʰanavatā   tac-cintā-vipula_arciṣā /
Halfverse: c    
rātriṃ divaṃ śarīraṃ me   dahyate madanāgninā
   
rātriṃ divaṃ śarīraṃ me   dahyate madana_agninā /8/

Verse: 9 
Halfverse: a    
avagāhyārṇavaṃ svapsye   saumitre bʰavatā vinā
   
avagāhya_arṇavaṃ svapsye   saumitre bʰavatā vinā /
Halfverse: c    
katʰaṃ cit prajvalan kāmaḥ   samāsuptaṃ jale dahet
   
katʰaṃcit prajvalan kāmaḥ   samāsuptaṃ jale dahet /9/

Verse: 10 
Halfverse: a    
bahv etat kāmayānasya   śakyam etena jīvitum
   
bahv etat kāmayānasya   śakyam etena jīvitum /
Halfverse: c    
yad ahaṃ ca vāmorur   ekāṃ dʰaraṇim āśritau
   
yad ahaṃ ca vāma_ūrur   ekāṃ dʰaraṇim āśritau /10/

Verse: 11 
Halfverse: a    
kedārasyeva kedāraḥ   sodakasya nirūdakaḥ
   
kedārasya_iva kedāraḥ   sa_udakasya nirūdakaḥ /
Halfverse: c    
upasnehena jīvāmi   jīvantīṃ yac cʰr̥ṇomi tām
   
upasnehena jīvāmi   jīvantīṃ yat śr̥ṇomi tām /11/

Verse: 12 
Halfverse: a    
kadā tu kʰalu susśoṇīṃ   śatapatrāyatekṣaṇām
   
kadā tu kʰalu susśoṇīṃ   śata-patra_āyata_īkṣaṇām /
Halfverse: c    
vijitya śatrūn drakṣyāmi   sītāṃ spʰītām iva śriyam
   
vijitya śatrūn drakṣyāmi   sītāṃ spʰītām iva śriyam /12/

Verse: 13 
Halfverse: a    
kadā nu cārubimbauṣṭʰaṃ   tasyāḥ padmam ivānanam
   
kadā nu cāru-bimba_oṣṭʰaṃ   tasyāḥ padmam iva_ānanam /
Halfverse: c    
īṣadunnamya pāsyāmi   rasāyanam ivāturaḥ
   
īṣad-unnamya pāsyāmi   rasāyanam iva_āturaḥ /13/

Verse: 14 
Halfverse: a    
tau tasyāḥ saṃhatau pīnau   stanau tālapʰalopamau
   
tau tasyāḥ saṃhatau pīnau   stanau tāla-pʰala_upamau /
Halfverse: c    
kadā nu kʰalu sotkampau   hasantyā māṃ bʰajiṣyataḥ
   
kadā nu kʰalu sa_utkampau   hasantyā māṃ bʰajiṣyataḥ /14/

Verse: 15 
Halfverse: a    
nūnam asitāpāṅgī   rakṣomadʰyagatā satī
   
nūnam asita_apāṅgī   rakṣo-madʰya-gatā satī /
Halfverse: c    
mannātʰā nātʰahīneva   trātāraṃ nādʰigaccʰati
   
man-nātʰā nātʰa-hīnā_iva   trātāraṃ na_adʰigaccʰati /15/

Verse: 16 
Halfverse: a    
kadā vikṣobʰya rakṣāṃsi    vidʰūyotpatiṣyati
   
kadā vikṣobʰya rakṣāṃsi    vidʰūya_utpatiṣyati /
Halfverse: c    
vidʰūya jaladān nīlāñ   śaśilekʰā śaratsv iva
   
vidʰūya jaladān nīlān   śaśi-lekʰā śaratsv iva /16/

Verse: 17 
Halfverse: a    
svabʰāvatanukā nūnaṃ   śokenānaśanena ca
   
svabʰāva-tanukā nūnaṃ   śokena_anaśanena ca /
Halfverse: c    
bʰūyas tanutarā sītā   deśakālaviparyayāt
   
bʰūyas tanutarā sītā   deśa-kāla-viparyayāt /17/

Verse: 18 
Halfverse: a    
kadā nu rākṣasendrasya   nidʰāyorasi sāyakān
   
kadā nu rākṣasa_indrasya   nidʰāya_urasi sāyakān /
Halfverse: c    
sītāṃ pratyāhariṣyāmi   śokam utsr̥jya mānasaṃ
   
sītāṃ pratyāhariṣyāmi   śokam utsr̥jya mānasaṃ /18/

Verse: 19 
Halfverse: a    
kadā nu kʰalu māṃ sādʰvī   sītāmarasutopamā
   
kadā nu kʰalu māṃ sādʰvī   sītā_amara-sutā_upamā /
Halfverse: c    
sotkaṇṭʰā kaṇṭʰam ālambya   mokṣyaty ānandajaṃ jalam
   
sa_utkaṇṭʰā kaṇṭʰam ālambya   mokṣyaty ānandajaṃ jalam /19/

Verse: 20 
Halfverse: a    
kadā śokam imaṃ gʰoraṃ   maitʰilī viprayogajam
   
kadā śokam imaṃ gʰoraṃ   maitʰilī viprayogajam /
Halfverse: c    
sahasā vipramokṣyāmi   vāsaḥ śukletaraṃ yatʰā
   
sahasā vipramokṣyāmi   vāsaḥ śukla_itaraṃ yatʰā /20/

Verse: 21 
Halfverse: a    
evaṃ vilapatas tasya   tatra rāmasya dʰīmataḥ
   
evaṃ vilapatas tasya   tatra rāmasya dʰīmataḥ /
Halfverse: c    
dinakṣayān mandavapur   bʰāskaro 'stam upāgamat
   
dina-kṣayān manda-vapur   bʰāskaro_astam upāgamat /21/

Verse: 22 
Halfverse: a    
āśvāsito lakṣmaṇena   rāmaḥ saṃdʰyām upāsata
   
āśvāsito lakṣmaṇena   rāmaḥ saṃdʰyām upāsata /
Halfverse: c    
smaran kamalapatrākṣīṃ   sītāṃ śokākulīkr̥taḥ
   
smaran kamala-patra_akṣīṃ   sītāṃ śoka_ākulī-kr̥taḥ /22/ {E} {!}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.