TITUS
Ramayana
Part No. 397
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1 
Halfverse: a    laṅkāyāṃ tu kr̥taṃ karma   gʰoraṃ dr̥ṣṭvā bʰavāvaham
   
laṅkāyāṃ tu kr̥taṃ karma   gʰoraṃ dr̥ṣṭvā bʰava_āvaham /
Halfverse: c    
rākṣasendro hanumatā   śakreṇeva mahātmanā
   
rākṣasa_indro hanumatā   śakreṇa_iva mahātmanā /
Halfverse: e    
abravīd rākṣasān sarvān   hriyā kiṃ cid avāṅmukʰaḥ
   
abravīd rākṣasān sarvān   hriyā kiṃcid avāṅ-mukʰaḥ /1/

Verse: 2 
Halfverse: a    
dʰarṣitā ca praviṣṭā ca   laṅkā duṣprasahā purī
   
dʰarṣitā ca praviṣṭā ca   laṅkā duṣprasahā purī /
Halfverse: c    
tena vānaramātreṇa   dr̥ṣṭā sītā ca jānakī
   
tena vānara-mātreṇa   dr̥ṣṭā sītā ca jānakī /2/

Verse: 3 
Halfverse: a    
prasādo dʰarṣitaś caityaḥ   pravarā rākṣasā hatāḥ
   
prasādo dʰarṣitaś caityaḥ   pravarā rākṣasā hatāḥ /
Halfverse: c    
āvilā ca purī laṅkā   sarvā hanumatā kr̥tā
   
āvilā ca purī laṅkā   sarvā hanumatā kr̥tā /3/

Verse: 4 
Halfverse: a    
kiṃ kariṣyāmi bʰadraṃ vaḥ   kiṃ yuktam anantaram
   
kiṃ kariṣyāmi bʰadraṃ vaḥ   kiṃ yuktam anantaram /
Halfverse: c    
ucyatāṃ naḥ samartʰaṃ yat   kr̥taṃ ca sukr̥taṃ bʰavet
   
ucyatāṃ naḥ samartʰaṃ yat   kr̥taṃ ca sukr̥taṃ bʰavet /4/

Verse: 5 
Halfverse: a    
mantramūlaṃ hi vijayaṃ   prāhur āryā manasvinaḥ
   
mantra-mūlaṃ hi vijayaṃ   prāhur āryā manasvinaḥ /
Halfverse: c    
tasmād vai rocaye mantraṃ   rāmaṃ prati mahābalāḥ
   
tasmād vai rocaye mantraṃ   rāmaṃ prati mahā-balāḥ /5/

Verse: 6 
Halfverse: a    
trividʰāḥ puruṣā loke   uttamādʰamamadʰyamāḥ
   
trividʰāḥ puruṣā loke   uttama_adʰama-madʰyamāḥ /
Halfverse: c    
teṣāṃ tu samavetānāṃ   guṇadoṣaṃ vadāmy aham
   
teṣāṃ tu samavetānāṃ   guṇa-doṣaṃ vadāmy aham /6/

Verse: 7 
Halfverse: a    
mantribʰir hitasaṃyuktaiḥ   samartʰair mantranirṇaye
   
mantribʰir hita-saṃyuktaiḥ   samartʰair mantra-nirṇaye /
Halfverse: c    
mitrair vāpi samānārtʰair   bāndʰavair api hitaiḥ
   
mitrair _api samāna_artʰair   bāndʰavair api hitaiḥ /7/

Verse: 8 
Halfverse: a    
sahito mantrayitvā yaḥ   karmārambʰān pravartayet
   
sahito mantrayitvā yaḥ   karma_ārambʰān pravartayet /
Halfverse: c    
daive ca kurute yatnaṃ   tam āhuḥ puruṣottamam
   
daive ca kurute yatnaṃ   tam āhuḥ puruṣa_uttamam /8/

Verse: 9 
Halfverse: a    
eko 'rtʰaṃ vimr̥śed eko   dʰarme prakurute manaḥ
   
eko_artʰaṃ vimr̥śed eko   dʰarme prakurute manaḥ /
Halfverse: c    
ekaḥ kāryāṇi kurute   tam āhur madʰyamaṃ naram
   
ekaḥ kāryāṇi kurute   tam āhur madʰyamaṃ naram /9/

Verse: 10 
Halfverse: a    
guṇadoṣāv aniścitya   tyaktvā daivavyapāśrayam
   
guṇa-doṣāv aniścitya   tyaktvā daiva-vyapāśrayam /
Halfverse: c    
kariṣyāmīti yaḥ kāryam   upekṣet sa narādʰamaḥ
   
kariṣyāmi_iti yaḥ kāryam   upekṣet sa nara_adʰamaḥ /10/

Verse: 11 
Halfverse: a    
yatʰeme puruṣā nityam   uttamādʰamamadʰyamāḥ
   
yatʰā_ime puruṣā nityam   uttama_adʰama-madʰyamāḥ /
Halfverse: c    
evaṃ mantro 'pi vijñeya   uttamādʰamamadʰyamaḥ
   
evaṃ mantro_api vijñeya   uttama_adʰama-madʰyamaḥ /11/

Verse: 12 
Halfverse: a    
aikamatyam upāgamya   śāstradr̥ṣṭena cakṣuṣā
   
aikamatyam upāgamya   śāstra-dr̥ṣṭena cakṣuṣā /
Halfverse: c    
mantriṇo yatra nirastās   tam āhur mantram uttamam
   
mantriṇo yatra nirastās   tam āhur mantram uttamam /12/

Verse: 13 
Halfverse: a    
bahvyo 'pi matayo gatvā   mantriṇo hy artʰanirṇaye
   
bahvyo_api matayo gatvā   mantriṇo hy artʰa-nirṇaye /
Halfverse: c    
punar yatraikatāṃ prāptaḥ   sa mantro madʰyamaḥ smr̥taḥ
   
punar yatra_ekatāṃ prāptaḥ   sa mantro madʰyamaḥ smr̥taḥ /13/

Verse: 14 
Halfverse: a    
anyonyamatim āstʰāya   yatra saṃpratibʰāṣyate
   
anyonya-matim āstʰāya   yatra saṃpratibʰāṣyate /
Halfverse: c    
na caikamatye śreyo 'sti   mantraḥ so 'dʰama ucyate
   
na ca_aikamatye śreyo_asti   mantraḥ so_adʰama ucyate /14/

Verse: 15 
Halfverse: a    
tasmāt sumantritaṃ sādʰu   bʰavanto mantrisattamāḥ
   
tasmāt sumantritaṃ sādʰu   bʰavanto mantri-sattamāḥ /
Halfverse: c    
kāryaṃ saṃpratipadyantām   etat kr̥tyatamaṃ mama
   
kāryaṃ saṃpratipadyantām   etat kr̥tyatamaṃ mama /15/

Verse: 16 
Halfverse: a    
vānarāṇāṃ hi vīrāṇāṃ   sahasraiḥ parivāritaḥ
   
vānarāṇāṃ hi vīrāṇāṃ   sahasraiḥ parivāritaḥ /
Halfverse: c    
rāmo 'bʰyeti purīṃ laṅkām   asmākam uparodʰakaḥ
   
rāmo_abʰyeti purīṃ laṅkām   asmākam uparodʰakaḥ /16/

Verse: 17 
Halfverse: a    
tariṣyati ca suvyaktaṃ   rāgʰavaḥ sāgaraṃ sukʰam
   
tariṣyati ca suvyaktaṃ   rāgʰavaḥ sāgaraṃ sukʰam /
Halfverse: c    
tarasā yuktarūpeṇa   sānujaḥ sabalānugaḥ
   
tarasā yukta-rūpeṇa   sānujaḥ sabala_anugaḥ /17/

Verse: 18 
Halfverse: a    
asminn evaṃgate kārye   viruddʰe vānaraiḥ saha
   
asminn evaṃ-gate kārye   viruddʰe vānaraiḥ saha /
Halfverse: c    
hitaṃ pure ca sainye ca   sarvaṃ saṃmantryatāṃ mama
   
hitaṃ pure ca sainye ca   sarvaṃ saṃmantryatāṃ mama /18/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.