TITUS
Ramayana
Part No. 397
Chapter: 6
Adhyāya
6
Verse: 1
Halfverse: a
laṅkāyāṃ
tu
kr̥taṃ
karma
gʰoraṃ
dr̥ṣṭvā
bʰavāvaham
laṅkāyāṃ
tu
kr̥taṃ
karma
gʰoraṃ
dr̥ṣṭvā
bʰava
_āvaham
/
Halfverse: c
rākṣasendro
hanumatā
śakreṇeva
mahātmanā
rākṣasa
_indro
hanumatā
śakreṇa
_iva
mahātmanā
/
Halfverse: e
abravīd
rākṣasān
sarvān
hriyā
kiṃ
cid
avāṅmukʰaḥ
abravīd
rākṣasān
sarvān
hriyā
kiṃcid
avāṅ-mukʰaḥ
/1/
Verse: 2
Halfverse: a
dʰarṣitā
ca
praviṣṭā
ca
laṅkā
duṣprasahā
purī
dʰarṣitā
ca
praviṣṭā
ca
laṅkā
duṣprasahā
purī
/
Halfverse: c
tena
vānaramātreṇa
dr̥ṣṭā
sītā
ca
jānakī
tena
vānara-mātreṇa
dr̥ṣṭā
sītā
ca
jānakī
/2/
Verse: 3
Halfverse: a
prasādo
dʰarṣitaś
caityaḥ
pravarā
rākṣasā
hatāḥ
prasādo
dʰarṣitaś
caityaḥ
pravarā
rākṣasā
hatāḥ
/
Halfverse: c
āvilā
ca
purī
laṅkā
sarvā
hanumatā
kr̥tā
āvilā
ca
purī
laṅkā
sarvā
hanumatā
kr̥tā
/3/
Verse: 4
Halfverse: a
kiṃ
kariṣyāmi
bʰadraṃ
vaḥ
kiṃ
vā
yuktam
anantaram
kiṃ
kariṣyāmi
bʰadraṃ
vaḥ
kiṃ
vā
yuktam
anantaram
/
Halfverse: c
ucyatāṃ
naḥ
samartʰaṃ
yat
kr̥taṃ
ca
sukr̥taṃ
bʰavet
ucyatāṃ
naḥ
samartʰaṃ
yat
kr̥taṃ
ca
sukr̥taṃ
bʰavet
/4/
Verse: 5
Halfverse: a
mantramūlaṃ
hi
vijayaṃ
prāhur
āryā
manasvinaḥ
mantra-mūlaṃ
hi
vijayaṃ
prāhur
āryā
manasvinaḥ
/
Halfverse: c
tasmād
vai
rocaye
mantraṃ
rāmaṃ
prati
mahābalāḥ
tasmād
vai
rocaye
mantraṃ
rāmaṃ
prati
mahā-balāḥ
/5/
Verse: 6
Halfverse: a
trividʰāḥ
puruṣā
loke
uttamādʰamamadʰyamāḥ
trividʰāḥ
puruṣā
loke
uttama
_adʰama-madʰyamāḥ
/
Halfverse: c
teṣāṃ
tu
samavetānāṃ
guṇadoṣaṃ
vadāmy
aham
teṣāṃ
tu
samavetānāṃ
guṇa-doṣaṃ
vadāmy
aham
/6/
Verse: 7
Halfverse: a
mantribʰir
hitasaṃyuktaiḥ
samartʰair
mantranirṇaye
mantribʰir
hita-saṃyuktaiḥ
samartʰair
mantra-nirṇaye
/
Halfverse: c
mitrair
vāpi
samānārtʰair
bāndʰavair
api
vā
hitaiḥ
mitrair
vā
_api
samāna
_artʰair
bāndʰavair
api
vā
hitaiḥ
/7/
Verse: 8
Halfverse: a
sahito
mantrayitvā
yaḥ
karmārambʰān
pravartayet
sahito
mantrayitvā
yaḥ
karma
_ārambʰān
pravartayet
/
Halfverse: c
daive
ca
kurute
yatnaṃ
tam
āhuḥ
puruṣottamam
daive
ca
kurute
yatnaṃ
tam
āhuḥ
puruṣa
_uttamam
/8/
Verse: 9
Halfverse: a
eko
'rtʰaṃ
vimr̥śed
eko
dʰarme
prakurute
manaḥ
eko
_artʰaṃ
vimr̥śed
eko
dʰarme
prakurute
manaḥ
/
Halfverse: c
ekaḥ
kāryāṇi
kurute
tam
āhur
madʰyamaṃ
naram
ekaḥ
kāryāṇi
kurute
tam
āhur
madʰyamaṃ
naram
/9/
Verse: 10
Halfverse: a
guṇadoṣāv
aniścitya
tyaktvā
daivavyapāśrayam
guṇa-doṣāv
aniścitya
tyaktvā
daiva-vyapāśrayam
/
Halfverse: c
kariṣyāmīti
yaḥ
kāryam
upekṣet
sa
narādʰamaḥ
kariṣyāmi
_iti
yaḥ
kāryam
upekṣet
sa
nara
_adʰamaḥ
/10/
Verse: 11
Halfverse: a
yatʰeme
puruṣā
nityam
uttamādʰamamadʰyamāḥ
yatʰā
_ime
puruṣā
nityam
uttama
_adʰama-madʰyamāḥ
/
Halfverse: c
evaṃ
mantro
'pi
vijñeya
uttamādʰamamadʰyamaḥ
evaṃ
mantro
_api
vijñeya
uttama
_adʰama-madʰyamaḥ
/11/
Verse: 12
Halfverse: a
aikamatyam
upāgamya
śāstradr̥ṣṭena
cakṣuṣā
aikamatyam
upāgamya
śāstra-dr̥ṣṭena
cakṣuṣā
/
Halfverse: c
mantriṇo
yatra
nirastās
tam
āhur
mantram
uttamam
mantriṇo
yatra
nirastās
tam
āhur
mantram
uttamam
/12/
Verse: 13
Halfverse: a
bahvyo
'pi
matayo
gatvā
mantriṇo
hy
artʰanirṇaye
bahvyo
_api
matayo
gatvā
mantriṇo
hy
artʰa-nirṇaye
/
Halfverse: c
punar
yatraikatāṃ
prāptaḥ
sa
mantro
madʰyamaḥ
smr̥taḥ
punar
yatra
_ekatāṃ
prāptaḥ
sa
mantro
madʰyamaḥ
smr̥taḥ
/13/
Verse: 14
Halfverse: a
anyonyamatim
āstʰāya
yatra
saṃpratibʰāṣyate
anyonya-matim
āstʰāya
yatra
saṃpratibʰāṣyate
/
Halfverse: c
na
caikamatye
śreyo
'sti
mantraḥ
so
'dʰama
ucyate
na
ca
_aikamatye
śreyo
_asti
mantraḥ
so
_adʰama
ucyate
/14/
Verse: 15
Halfverse: a
tasmāt
sumantritaṃ
sādʰu
bʰavanto
mantrisattamāḥ
tasmāt
sumantritaṃ
sādʰu
bʰavanto
mantri-sattamāḥ
/
Halfverse: c
kāryaṃ
saṃpratipadyantām
etat
kr̥tyatamaṃ
mama
kāryaṃ
saṃpratipadyantām
etat
kr̥tyatamaṃ
mama
/15/
Verse: 16
Halfverse: a
vānarāṇāṃ
hi
vīrāṇāṃ
sahasraiḥ
parivāritaḥ
vānarāṇāṃ
hi
vīrāṇāṃ
sahasraiḥ
parivāritaḥ
/
Halfverse: c
rāmo
'bʰyeti
purīṃ
laṅkām
asmākam
uparodʰakaḥ
rāmo
_abʰyeti
purīṃ
laṅkām
asmākam
uparodʰakaḥ
/16/
Verse: 17
Halfverse: a
tariṣyati
ca
suvyaktaṃ
rāgʰavaḥ
sāgaraṃ
sukʰam
tariṣyati
ca
suvyaktaṃ
rāgʰavaḥ
sāgaraṃ
sukʰam
/
Halfverse: c
tarasā
yuktarūpeṇa
sānujaḥ
sabalānugaḥ
tarasā
yukta-rūpeṇa
sānujaḥ
sabala
_anugaḥ
/17/
Verse: 18
Halfverse: a
asminn
evaṃgate
kārye
viruddʰe
vānaraiḥ
saha
asminn
evaṃ-gate
kārye
viruddʰe
vānaraiḥ
saha
/
Halfverse: c
hitaṃ
pure
ca
sainye
ca
sarvaṃ
saṃmantryatāṃ
mama
hitaṃ
pure
ca
sainye
ca
sarvaṃ
saṃmantryatāṃ
mama
/18/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.