TITUS
Ramayana
Part No. 398
Chapter: 7
Adhyāya
7
Verse: 1
Halfverse: a
ity
uktā
rākṣasendreṇa
rākṣasās
te
mahābalāḥ
ity
uktā
rākṣasa
_indreṇa
rākṣasās
te
mahā-balāḥ
/
Halfverse: c
ūcuḥ
prāñjalayaḥ
sarve
rāvaṇaṃ
rākṣaseśvaram
ūcuḥ
prāñjalayaḥ
sarve
rāvaṇaṃ
rākṣasa
_īśvaram
/1/
Verse: 2
Halfverse: a
rājan
parigʰaśaktyr̥ṣṭiśūlapaṭṭasasaṃkulam
rājan
parigʰa-śakty-r̥ṣṭi-śūla-paṭṭasa-saṃkulam
/
Halfverse: c
sumahan
no
balaṃ
kasmād
viṣādaṃ
bʰajate
bʰavān
sumahan
no
balaṃ
kasmād
viṣādaṃ
bʰajate
bʰavān
/2/
Verse: 3
Halfverse: a
kailāsaśikʰarāvāsī
yakṣair
bahubʰir
āvr̥taḥ
kailāsa-śikʰara
_āvāsī
yakṣair
bahubʰir
āvr̥taḥ
/
Halfverse: c
sumahat
kadanaṃ
kr̥tvā
vaśyas
te
dʰanadaḥ
kr̥taḥ
sumahat
kadanaṃ
kr̥tvā
vaśyas
te
dʰanadaḥ
kr̥taḥ
/3/
Verse: 4
Halfverse: a
sa
maheśvarasakʰyena
ślāgʰamānas
tvayā
vibʰo
sa
mahā
_īśvara-sakʰyena
ślāgʰamānas
tvayā
vibʰo
/
Halfverse: c
nirjitaḥ
samare
roṣāl
lokapālo
mahābalaḥ
nirjitaḥ
samare
roṣāl
loka-pālo
mahā-balaḥ
/4/
Verse: 5
Halfverse: a
vinihatya
ca
yakṣaugʰān
vikṣobʰya
ca
vigr̥hya
ca
vinihatya
ca
yakṣa
_ogʰān
vikṣobʰya
ca
vigr̥hya
ca
/
Halfverse: c
tvayā
kailāsaśikʰarād
vimānam
idam
āhr̥tam
tvayā
kailāsa-śikʰarād
vimānam
idam
āhr̥tam
/5/
Verse: 6
Halfverse: a
mayena
dānavendreṇa
tvadbʰayāt
sakʰyam
iccʰatā
mayena
dānava
_indreṇa
tvad-bʰayāt
sakʰyam
iccʰatā
/
Halfverse: c
duhitā
tava
bʰāryārtʰe
dattā
rākṣasapuṃgava
duhitā
tava
bʰāryā
_artʰe
dattā
rākṣasa-puṃgava
/6/
Verse: 7
Halfverse: a
dānavendro
madʰur
nāma
vīryotsikto
durāsadaḥ
dānava
_indro
madʰur
nāma
vīrya
_utsikto
durāsadaḥ
/
Halfverse: c
vigr̥hya
vaśam
ānītaḥ
kumbʰīnasyāḥ
sukʰāvahaḥ
vigr̥hya
vaśam
ānītaḥ
kumbʰīnasyāḥ
sukʰa
_āvahaḥ
/7/
Verse: 8
Halfverse: a
nirjitās
te
mahābāho
nāgā
gatvā
rasātalam
nirjitās
te
mahā-bāho
nāgā
gatvā
rasā-talam
/
Halfverse: c
vāsukis
takṣakaḥ
śaṅkʰo
jaṭī
ca
vaśam
āhr̥tāḥ
vāsukis
takṣakaḥ
śaṅkʰo
jaṭī
ca
vaśam
āhr̥tāḥ
/8/
Verse: 9
Halfverse: a
akṣayā
balavantaś
ca
śūrā
labdʰavarāḥ
punaḥ
akṣayā
balavantaś
ca
śūrā
labdʰa-varāḥ
punaḥ
/
Halfverse: c
tvayā
saṃvatsaraṃ
yuddʰvā
samare
dānavā
vibʰo
tvayā
saṃvatsaraṃ
yuddʰvā
samare
dānavā
vibʰo
/9/
Verse: 10
Halfverse: a
svabalaṃ
samupāśritya
nītā
vaśam
ariṃdama
sva-balaṃ
samupāśritya
nītā
vaśam
ariṃ-dama
/
Halfverse: c
māyāś
cādʰigatās
tatra
bahavo
rākṣasādʰipa
māyāś
ca
_adʰigatās
tatra
bahavo
rākṣasa
_adʰipa
/10/
Verse: 11
Halfverse: a
śūrāś
ca
balavantaś
ca
varuṇasya
sutā
raṇe
śūrāś
ca
balavantaś
ca
varuṇasya
sutā
raṇe
/
Halfverse: c
nirjitās
te
mahābāho
caturvidʰabalānugāḥ
nirjitās
te
mahā-bāho
catur-vidʰa-bala
_anugāḥ
/11/
Verse: 12
Halfverse: a
mr̥tyudaṇḍamahāgrāhaṃ
śālmalidvīpamaṇḍitam
mr̥tyu-daṇḍa-mahā-grāhaṃ
śālmali-dvīpa-maṇḍitam
/
Halfverse: c
avagāhya
tvayā
rājan
yamasya
balasāgaram
avagāhya
tvayā
rājan
yamasya
bala-sāgaram
/12/
Verse: 13
Halfverse: a
jayaś
ca
viplulaḥ
prāpto
mr̥tyuś
ca
pratiṣedʰitaḥ
jayaś
ca
viplulaḥ
prāpto
mr̥tyuś
ca
pratiṣedʰitaḥ
/
Halfverse: c
suyuddʰena
ca
te
sarve
lokās
tatra
sutoṣitāḥ
suyuddʰena
ca
te
sarve
lokās
tatra
sutoṣitāḥ
/13/
Verse: 14
Halfverse: a
kṣatriyair
bahubʰir
vīraiḥ
śakratulyaparākramaiḥ
kṣatriyair
bahubʰir
vīraiḥ
śakra-tulya-parākramaiḥ
/
Halfverse: c
āsīd
vasumatī
pūrṇā
mahadbʰir
iva
pādapaiḥ
āsīd
vasumatī
pūrṇā
mahadbʰir
iva
pādapaiḥ
/14/
Verse: 15
Halfverse: a
teṣāṃ
vīryaguṇotsāhair
na
samo
rāgʰavo
raṇe
teṣāṃ
vīrya-guṇa
_utsāhair
na
samo
rāgʰavo
raṇe
/
Halfverse: c
prasahya
te
tvayā
rājan
hatāḥ
paramadurjayāḥ
prasahya
te
tvayā
rājan
hatāḥ
parama-durjayāḥ
/15/
Verse: 16
Halfverse: a
rājan
nāpad
ayukteyam
āgatā
prākr̥tāj
janāt
rājan
na
_āpad
ayuktā
_iyam
āgatā
prākr̥tāj
janāt
/
Halfverse: c
hr̥di
naiva
tvayā
kāryā
tvaṃ
vadʰiṣyasi
rāgʰavam
hr̥di
na
_eva
tvayā
kāryā
tvaṃ
vadʰiṣyasi
rāgʰavam
/16/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.