TITUS
Ramayana
Part No. 398
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1 
Halfverse: a    ity uktā rākṣasendreṇa   rākṣasās te mahābalāḥ
   
ity uktā rākṣasa_indreṇa   rākṣasās te mahā-balāḥ /
Halfverse: c    
ūcuḥ prāñjalayaḥ sarve   rāvaṇaṃ rākṣaseśvaram
   
ūcuḥ prāñjalayaḥ sarve   rāvaṇaṃ rākṣasa_īśvaram /1/

Verse: 2 
Halfverse: a    
rājan parigʰaśaktyr̥ṣṭiśūlapaṭṭasasaṃkulam
   
rājan parigʰa-śakty-r̥ṣṭi-śūla-paṭṭasa-saṃkulam /
Halfverse: c    
sumahan no balaṃ kasmād   viṣādaṃ bʰajate bʰavān
   
sumahan no balaṃ kasmād   viṣādaṃ bʰajate bʰavān /2/

Verse: 3 
Halfverse: a    
kailāsaśikʰarāvāsī   yakṣair bahubʰir āvr̥taḥ
   
kailāsa-śikʰara_āvāsī   yakṣair bahubʰir āvr̥taḥ /
Halfverse: c    
sumahat kadanaṃ kr̥tvā   vaśyas te dʰanadaḥ kr̥taḥ
   
sumahat kadanaṃ kr̥tvā   vaśyas te dʰanadaḥ kr̥taḥ /3/

Verse: 4 
Halfverse: a    
sa maheśvarasakʰyena   ślāgʰamānas tvayā vibʰo
   
sa mahā_īśvara-sakʰyena   ślāgʰamānas tvayā vibʰo /
Halfverse: c    
nirjitaḥ samare roṣāl   lokapālo mahābalaḥ
   
nirjitaḥ samare roṣāl   loka-pālo mahā-balaḥ /4/

Verse: 5 
Halfverse: a    
vinihatya ca yakṣaugʰān   vikṣobʰya ca vigr̥hya ca
   
vinihatya ca yakṣa_ogʰān   vikṣobʰya ca vigr̥hya ca /
Halfverse: c    
tvayā kailāsaśikʰarād   vimānam idam āhr̥tam
   
tvayā kailāsa-śikʰarād   vimānam idam āhr̥tam /5/

Verse: 6 
Halfverse: a    
mayena dānavendreṇa   tvadbʰayāt sakʰyam iccʰatā
   
mayena dānava_indreṇa   tvad-bʰayāt sakʰyam iccʰatā /
Halfverse: c    
duhitā tava bʰāryārtʰe   dattā rākṣasapuṃgava
   
duhitā tava bʰāryā_artʰe   dattā rākṣasa-puṃgava /6/

Verse: 7 
Halfverse: a    
dānavendro madʰur nāma   vīryotsikto durāsadaḥ
   
dānava_indro madʰur nāma   vīrya_utsikto durāsadaḥ /
Halfverse: c    
vigr̥hya vaśam ānītaḥ   kumbʰīnasyāḥ sukʰāvahaḥ
   
vigr̥hya vaśam ānītaḥ   kumbʰīnasyāḥ sukʰa_āvahaḥ /7/

Verse: 8 
Halfverse: a    
nirjitās te mahābāho   nāgā gatvā rasātalam
   
nirjitās te mahā-bāho   nāgā gatvā rasā-talam /
Halfverse: c    
vāsukis takṣakaḥ śaṅkʰo   jaṭī ca vaśam āhr̥tāḥ
   
vāsukis takṣakaḥ śaṅkʰo   jaṭī ca vaśam āhr̥tāḥ /8/

Verse: 9 
Halfverse: a    
akṣayā balavantaś ca   śūrā labdʰavarāḥ punaḥ
   
akṣayā balavantaś ca   śūrā labdʰa-varāḥ punaḥ /
Halfverse: c    
tvayā saṃvatsaraṃ yuddʰvā   samare dānavā vibʰo
   
tvayā saṃvatsaraṃ yuddʰvā   samare dānavā vibʰo /9/

Verse: 10 
Halfverse: a    
svabalaṃ samupāśritya   nītā vaśam ariṃdama
   
sva-balaṃ samupāśritya   nītā vaśam ariṃ-dama /
Halfverse: c    
māyāś cādʰigatās tatra   bahavo rākṣasādʰipa
   
māyāś ca_adʰigatās tatra   bahavo rākṣasa_adʰipa /10/

Verse: 11 
Halfverse: a    
śūrāś ca balavantaś ca   varuṇasya sutā raṇe
   
śūrāś ca balavantaś ca   varuṇasya sutā raṇe /
Halfverse: c    
nirjitās te mahābāho   caturvidʰabalānugāḥ
   
nirjitās te mahā-bāho   catur-vidʰa-bala_anugāḥ /11/

Verse: 12 
Halfverse: a    
mr̥tyudaṇḍamahāgrāhaṃ   śālmalidvīpamaṇḍitam
   
mr̥tyu-daṇḍa-mahā-grāhaṃ   śālmali-dvīpa-maṇḍitam /
Halfverse: c    
avagāhya tvayā rājan   yamasya balasāgaram
   
avagāhya tvayā rājan   yamasya bala-sāgaram /12/

Verse: 13 
Halfverse: a    
jayaś ca viplulaḥ prāpto   mr̥tyuś ca pratiṣedʰitaḥ
   
jayaś ca viplulaḥ prāpto   mr̥tyuś ca pratiṣedʰitaḥ /
Halfverse: c    
suyuddʰena ca te sarve   lokās tatra sutoṣitāḥ
   
suyuddʰena ca te sarve   lokās tatra sutoṣitāḥ /13/

Verse: 14 
Halfverse: a    
kṣatriyair bahubʰir vīraiḥ   śakratulyaparākramaiḥ
   
kṣatriyair bahubʰir vīraiḥ   śakra-tulya-parākramaiḥ /
Halfverse: c    
āsīd vasumatī pūrṇā   mahadbʰir iva pādapaiḥ
   
āsīd vasumatī pūrṇā   mahadbʰir iva pādapaiḥ /14/

Verse: 15 
Halfverse: a    
teṣāṃ vīryaguṇotsāhair   na samo rāgʰavo raṇe
   
teṣāṃ vīrya-guṇa_utsāhair   na samo rāgʰavo raṇe /
Halfverse: c    
prasahya te tvayā rājan   hatāḥ paramadurjayāḥ
   
prasahya te tvayā rājan   hatāḥ parama-durjayāḥ /15/

Verse: 16 
Halfverse: a    
rājan nāpad ayukteyam   āgatā prākr̥tāj janāt
   
rājan na_āpad ayuktā_iyam   āgatā prākr̥tāj janāt /
Halfverse: c    
hr̥di naiva tvayā kāryā   tvaṃ vadʰiṣyasi rāgʰavam
   
hr̥di na_eva tvayā kāryā   tvaṃ vadʰiṣyasi rāgʰavam /16/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.