TITUS
Ramayana
Part No. 399
Chapter: 8
Adhyāya
8
Verse: 1
Halfverse: a
tato
nīlāmbudanibʰaḥ
prahasto
nāma
rākṣasaḥ
tato
nīla
_ambuda-nibʰaḥ
prahasto
nāma
rākṣasaḥ
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
śūraḥ
senāpatis
tadā
abravīt
prāñjalir
vākyaṃ
śūraḥ
senā-patis
tadā
/1/
Verse: 2
Halfverse: a
devadānavagandʰarvāḥ
piśācapatagoragāḥ
deva-dānava-gandʰarvāḥ
piśāca-pataga
_uragāḥ
/
Halfverse: c
na
tvāṃ
dʰarṣayituṃ
śaktāḥ
kiṃ
punar
vānarā
raṇe
na
tvāṃ
dʰarṣayituṃ
śaktāḥ
kiṃ
punar
vānarā
raṇe
/2/
Verse: 3
Halfverse: a
sarve
pramattā
viśvastā
vañcitāḥ
sma
hanūmatā
sarve
pramattā
viśvastā
vañcitāḥ
sma
hanūmatā
/
Halfverse: c
na
hi
me
jīvato
gaccʰej
jīvan
sa
vanagocaraḥ
na
hi
me
jīvato
gaccʰej
jīvan
sa
vana-gocaraḥ
/3/
Verse: 4
Halfverse: a
sarvāṃ
sāgaraparyantāṃ
saśailavanakānanām
sarvāṃ
sāgara-paryantāṃ
saśaila-vana-kānanām
/
Halfverse: c
karomy
avānarāṃ
bʰūmim
ājñāpayatu
māṃ
bʰavān
karomy
avānarāṃ
bʰūmim
ājñāpayatu
māṃ
bʰavān
/4/
Verse: 5
Halfverse: a
rakṣāṃ
caiva
vidʰāsyāmi
vānarād
rajanīcara
rakṣāṃ
caiva
vidʰāsyāmi
vānarād
rajanī-cara
/
Halfverse: c
nāgamiṣyati
te
duḥkʰaṃ
kiṃ
cid
ātmāparādʰajam
na
_āgamiṣyati
te
duḥkʰaṃ
kiṃcid
ātma
_aparādʰajam
/5/
Verse: 6
Halfverse: a
abravīc
ca
susaṃkruddʰo
durmukʰo
nāma
rākṣasaḥ
abravīc
ca
susaṃkruddʰo
durmukʰo
nāma
rākṣasaḥ
/
Halfverse: c
idaṃ
na
kṣamaṇīyaṃ
hi
sarveṣāṃ
naḥ
pradʰarṣaṇam
idaṃ
na
kṣamaṇīyaṃ
hi
sarveṣāṃ
naḥ
pradʰarṣaṇam
/6/
Verse: 7
Halfverse: a
ayaṃ
paribʰavo
bʰūyaḥ
purasyāntaḥpurasya
ca
ayaṃ
paribʰavo
bʰūyaḥ
purasya
_antaḥ-purasya
ca
/
Halfverse: c
śrīmato
rākṣasendrasya
vānarendrapradʰarṣaṇam
śrīmato
rākṣasa
_indrasya
vānara
_indra-pradʰarṣaṇam
/7/
Verse: 8
Halfverse: a
asmin
muhūrte
hatvaiko
nivartiṣyāmi
vānarān
asmin
muhūrte
hatvā
_eko
nivartiṣyāmi
vānarān
/
Halfverse: c
praviṣṭān
sāgaraṃ
bʰīmam
ambaraṃ
vā
rasātalam
praviṣṭān
sāgaraṃ
bʰīmam
ambaraṃ
vā
rasā-talam
/8/
Verse: 9
Halfverse: a
tato
'bravīt
susaṃkruddʰo
vajradaṃṣṭro
mahābalaḥ
tato
_abravīt
susaṃkruddʰo
vajra-daṃṣṭro
mahā-balaḥ
/
Halfverse: c
pragr̥hya
parigʰaṃ
gʰoraṃ
māṃsaśoṇitarūpitam
pragr̥hya
parigʰaṃ
gʰoraṃ
māṃsa-śoṇita-rūpitam
/9/
Verse: 10
Halfverse: a
kiṃ
vo
hanumatā
kāryaṃ
kr̥paṇena
tapasvinā
kiṃ
vo
hanumatā
kāryaṃ
kr̥paṇena
tapasvinā
/
Halfverse: c
rāme
tiṣṭʰati
durdʰarṣe
sugrīve
sahalakṣmaṇe
rāme
tiṣṭʰati
durdʰarṣe
sugrīve
saha-lakṣmaṇe
/10/
Verse: 11
Halfverse: a
adya
rāmaṃ
sasugrīvaṃ
parigʰeṇa
salakṣmaṇam
adya
rāmaṃ
sasugrīvaṃ
parigʰeṇa
salakṣmaṇam
/
Halfverse: c
āgamiṣyāmi
hatvaiko
vikṣobʰya
harivāhinīm
āgamiṣyāmi
hatvā
_eko
vikṣobʰya
hari-vāhinīm
/11/
Verse: 12
Halfverse: a
kaumbʰakarṇis
tato
vīro
nikumbʰo
nāma
vīryavān
kaumbʰakarṇis
tato
vīro
nikumbʰo
nāma
vīryavān
/
Halfverse: c
abravīt
paramakurddʰo
rāvaṇaṃ
lokarāvaṇam
abravīt
parama-kurddʰo
rāvaṇaṃ
loka-rāvaṇam
/12/
Verse: 13
Halfverse: a
sarve
bʰavantas
tiṣṭʰantu
mahārājena
saṃgatāḥ
sarve
bʰavantas
tiṣṭʰantu
mahā-rājena
saṃgatāḥ
/
Halfverse: c
aham
eko
haniṣyāmi
rāgʰavaṃ
sahalakṣmaṇam
aham
eko
haniṣyāmi
rāgʰavaṃ
saha-lakṣmaṇam
/13/
Verse: 14
Halfverse: a
tato
vajrahanur
nāma
rākṣasaḥ
parvatopamaḥ
tato
vajra-hanur
nāma
rākṣasaḥ
parvata
_upamaḥ
/
Halfverse: c
kruddʰaḥ
parilihan
vaktraṃ
jihvayā
vākyam
abravīt
kruddʰaḥ
parilihan
vaktraṃ
jihvayā
vākyam
abravīt
/14/
Verse: 15
Halfverse: a
svairaṃ
kurvantu
kāryāṇi
bʰavanto
vigatajvarāḥ
svairaṃ
kurvantu
kāryāṇi
bʰavanto
vigata-jvarāḥ
/
Halfverse: c
eko
'haṃ
bʰakṣayiṣyāmi
tān
sarvān
hariyūtʰapān
eko
_ahaṃ
bʰakṣayiṣyāmi
tān
sarvān
hari-yūtʰapān
/15/
Verse: 16
Halfverse: a
svastʰāḥ
krīḍantu
niścintāḥ
pibantu
madʰuvāruṇīm
svastʰāḥ
krīḍantu
niścintāḥ
pibantu
madʰu-vāruṇīm
/
Halfverse: c
aham
eko
haniṣyāmi
sugrīvaṃ
sahalakṣmaṇam
aham
eko
haniṣyāmi
sugrīvaṃ
saha-lakṣmaṇam
/
Halfverse: e
sāṅgadaṃ
ca
hanūmantaṃ
rāmaṃ
ca
raṇakuñjaram
sa
_aṅgadaṃ
ca
hanūmantaṃ
rāmaṃ
ca
raṇa-kuñjaram
/16/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.