TITUS
Ramayana
Part No. 399
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1 
Halfverse: a    tato nīlāmbudanibʰaḥ   prahasto nāma rākṣasaḥ
   
tato nīla_ambuda-nibʰaḥ   prahasto nāma rākṣasaḥ /
Halfverse: c    
abravīt prāñjalir vākyaṃ   śūraḥ senāpatis tadā
   
abravīt prāñjalir vākyaṃ   śūraḥ senā-patis tadā /1/

Verse: 2 
Halfverse: a    
devadānavagandʰarvāḥ   piśācapatagoragāḥ
   
deva-dānava-gandʰarvāḥ   piśāca-pataga_uragāḥ /
Halfverse: c    
na tvāṃ dʰarṣayituṃ śaktāḥ   kiṃ punar vānarā raṇe
   
na tvāṃ dʰarṣayituṃ śaktāḥ   kiṃ punar vānarā raṇe /2/

Verse: 3 
Halfverse: a    
sarve pramattā viśvastā   vañcitāḥ sma hanūmatā
   
sarve pramattā viśvastā   vañcitāḥ sma hanūmatā /
Halfverse: c    
na hi me jīvato gaccʰej   jīvan sa vanagocaraḥ
   
na hi me jīvato gaccʰej   jīvan sa vana-gocaraḥ /3/

Verse: 4 
Halfverse: a    
sarvāṃ sāgaraparyantāṃ   saśailavanakānanām
   
sarvāṃ sāgara-paryantāṃ   saśaila-vana-kānanām /
Halfverse: c    
karomy avānarāṃ bʰūmim   ājñāpayatu māṃ bʰavān
   
karomy avānarāṃ bʰūmim   ājñāpayatu māṃ bʰavān /4/

Verse: 5 
Halfverse: a    
rakṣāṃ caiva vidʰāsyāmi   vānarād rajanīcara
   
rakṣāṃ caiva vidʰāsyāmi   vānarād rajanī-cara /
Halfverse: c    
nāgamiṣyati te duḥkʰaṃ   kiṃ cid ātmāparādʰajam
   
na_āgamiṣyati te duḥkʰaṃ   kiṃcid ātma_aparādʰajam /5/

Verse: 6 
Halfverse: a    
abravīc ca susaṃkruddʰo   durmukʰo nāma rākṣasaḥ
   
abravīc ca susaṃkruddʰo   durmukʰo nāma rākṣasaḥ /
Halfverse: c    
idaṃ na kṣamaṇīyaṃ hi   sarveṣāṃ naḥ pradʰarṣaṇam
   
idaṃ na kṣamaṇīyaṃ hi   sarveṣāṃ naḥ pradʰarṣaṇam /6/

Verse: 7 
Halfverse: a    
ayaṃ paribʰavo bʰūyaḥ   purasyāntaḥpurasya ca
   
ayaṃ paribʰavo bʰūyaḥ   purasya_antaḥ-purasya ca /
Halfverse: c    
śrīmato rākṣasendrasya   vānarendrapradʰarṣaṇam
   
śrīmato rākṣasa_indrasya   vānara_indra-pradʰarṣaṇam /7/

Verse: 8 
Halfverse: a    
asmin muhūrte hatvaiko   nivartiṣyāmi vānarān
   
asmin muhūrte hatvā_eko   nivartiṣyāmi vānarān /
Halfverse: c    
praviṣṭān sāgaraṃ bʰīmam   ambaraṃ rasātalam
   
praviṣṭān sāgaraṃ bʰīmam   ambaraṃ rasā-talam /8/

Verse: 9 
Halfverse: a    
tato 'bravīt susaṃkruddʰo   vajradaṃṣṭro mahābalaḥ
   
tato_abravīt susaṃkruddʰo   vajra-daṃṣṭro mahā-balaḥ /
Halfverse: c    
pragr̥hya parigʰaṃ gʰoraṃ   māṃsaśoṇitarūpitam
   
pragr̥hya parigʰaṃ gʰoraṃ   māṃsa-śoṇita-rūpitam /9/

Verse: 10 
Halfverse: a    
kiṃ vo hanumatā kāryaṃ   kr̥paṇena tapasvinā
   
kiṃ vo hanumatā kāryaṃ   kr̥paṇena tapasvinā /
Halfverse: c    
rāme tiṣṭʰati durdʰarṣe   sugrīve sahalakṣmaṇe
   
rāme tiṣṭʰati durdʰarṣe   sugrīve saha-lakṣmaṇe /10/

Verse: 11 
Halfverse: a    
adya rāmaṃ sasugrīvaṃ   parigʰeṇa salakṣmaṇam
   
adya rāmaṃ sasugrīvaṃ   parigʰeṇa salakṣmaṇam /
Halfverse: c    
āgamiṣyāmi hatvaiko   vikṣobʰya harivāhinīm
   
āgamiṣyāmi hatvā_eko   vikṣobʰya hari-vāhinīm /11/

Verse: 12 
Halfverse: a    
kaumbʰakarṇis tato vīro   nikumbʰo nāma vīryavān
   
kaumbʰakarṇis tato vīro   nikumbʰo nāma vīryavān /
Halfverse: c    
abravīt paramakurddʰo   rāvaṇaṃ lokarāvaṇam
   
abravīt parama-kurddʰo   rāvaṇaṃ loka-rāvaṇam /12/

Verse: 13 
Halfverse: a    
sarve bʰavantas tiṣṭʰantu   mahārājena saṃgatāḥ
   
sarve bʰavantas tiṣṭʰantu   mahā-rājena saṃgatāḥ /
Halfverse: c    
aham eko haniṣyāmi   rāgʰavaṃ sahalakṣmaṇam
   
aham eko haniṣyāmi   rāgʰavaṃ saha-lakṣmaṇam /13/

Verse: 14 
Halfverse: a    
tato vajrahanur nāma   rākṣasaḥ parvatopamaḥ
   
tato vajra-hanur nāma   rākṣasaḥ parvata_upamaḥ /
Halfverse: c    
kruddʰaḥ parilihan vaktraṃ   jihvayā vākyam abravīt
   
kruddʰaḥ parilihan vaktraṃ   jihvayā vākyam abravīt /14/

Verse: 15 
Halfverse: a    
svairaṃ kurvantu kāryāṇi   bʰavanto vigatajvarāḥ
   
svairaṃ kurvantu kāryāṇi   bʰavanto vigata-jvarāḥ /
Halfverse: c    
eko 'haṃ bʰakṣayiṣyāmi   tān sarvān hariyūtʰapān
   
eko_ahaṃ bʰakṣayiṣyāmi   tān sarvān hari-yūtʰapān /15/

Verse: 16 
Halfverse: a    
svastʰāḥ krīḍantu niścintāḥ   pibantu madʰuvāruṇīm
   
svastʰāḥ krīḍantu niścintāḥ   pibantu madʰu-vāruṇīm /
Halfverse: c    
aham eko haniṣyāmi   sugrīvaṃ sahalakṣmaṇam
   
aham eko haniṣyāmi   sugrīvaṃ saha-lakṣmaṇam /
Halfverse: e    
sāṅgadaṃ ca hanūmantaṃ   rāmaṃ ca raṇakuñjaram
   
sa_aṅgadaṃ ca hanūmantaṃ   rāmaṃ ca raṇa-kuñjaram /16/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.