TITUS
Ramayana
Part No. 400
Chapter: 9
Adhyāya
9
Verse: 1
Halfverse: a
tato
nikumbʰo
rabʰasaḥ
sūryaśatrur
mahābalaḥ
tato
nikumbʰo
rabʰasaḥ
sūrya-śatrur
mahā-balaḥ
/
Halfverse: c
suptagʰno
yajñakopaś
ca
mahāpārśvo
mahoaraḥ
suptagʰno
yajña-kopaś
ca
mahā-pārśvo
mahā
_uaraḥ
/1/
Verse: 2
Halfverse: a
agniketuś
ca
durdʰarṣo
raśmiketuś
ca
rākṣasaḥ
agni-ketuś
ca
durdʰarṣo
raśmi-ketuś
ca
rākṣasaḥ
/
Halfverse: c
indrajic
ca
mahātejā
balavān
rāvaṇātmajaḥ
indrajic
ca
mahā-tejā
balavān
rāvaṇa
_ātmajaḥ
/2/
Verse: 3
Halfverse: a
prahasto
'tʰa
virūpākṣo
vajradaṃṣṭro
mahābalaḥ
prahasto
_atʰa
virūpa
_akṣo
vajra-daṃṣṭro
mahā-balaḥ
/
Halfverse: c
dʰūmrākṣaś
cātikāyaś
ca
durmukʰaś
caiva
rākṣasaḥ
dʰūmra
_akṣaś
ca
_atikāyaś
ca
durmukʰaś
caiva
rākṣasaḥ
/3/
Verse: 4
Halfverse: a
parigʰān
paṭṭasān
prāsāñ
śaktiśūlaparaśvadʰān
parigʰān
paṭṭasān
prāsān
śakti-śūla-paraśvadʰān
/
Halfverse: c
cāpāni
ca
sabāṇāni
kʰaḍgāṃś
ca
vipulāñ
śitān
cāpāni
ca
sabāṇāni
kʰaḍgāṃś
ca
vipulān
śitān
/4/
Verse: 5
Halfverse: a
pragr̥hya
paramakruddʰāḥ
samutpatya
ca
rākṣasāḥ
pragr̥hya
parama-kruddʰāḥ
samutpatya
ca
rākṣasāḥ
/
Halfverse: c
abruvan
rāvaṇaṃ
sarve
pradīptā
iva
tejasā
abruvan
rāvaṇaṃ
sarve
pradīptā
iva
tejasā
/5/
Verse: 6
Halfverse: a
adya
rāmaṃ
vadʰiṣyāmaḥ
sugrīvaṃ
ca
salakṣmaṇam
adya
rāmaṃ
vadʰiṣyāmaḥ
sugrīvaṃ
ca
salakṣmaṇam
/
Halfverse: c
kr̥paṇaṃ
ca
hanūmantaṃ
laṅkā
yena
pradʰarṣitā
kr̥paṇaṃ
ca
hanūmantaṃ
laṅkā
yena
pradʰarṣitā
/6/
Verse: 7
Halfverse: a
tān
gr̥hītāyudʰān
sarvān
vārayitvā
vibʰīṣaṇaḥ
tān
gr̥hīta
_āyudʰān
sarvān
vārayitvā
vibʰīṣaṇaḥ
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
punaḥ
pratyupaveśya
tān
abravīt
prāñjalir
vākyaṃ
punaḥ
pratyupaveśya
tān
/7/
Verse: 8
Halfverse: a
apy
upāyais
tribʰis
tāta
yo
'rtʰaḥ
prāptuṃ
na
śakyate
apy
upāyais
tribʰis
tāta
yo
_artʰaḥ
prāptuṃ
na
śakyate
/
Halfverse: c
tasya
vikramakālāṃs
tān
yuktān
āhur
manīṣiṇaḥ
tasya
vikrama-kālāṃs
tān
yuktān
āhur
manīṣiṇaḥ
/8/
Verse: 9
Halfverse: a
pramatteṣv
abʰiyukteṣu
daivena
prahateṣu
ca
pramatteṣv
abʰiyukteṣu
daivena
prahateṣu
ca
/
Halfverse: c
vikramās
tāta
sidʰyanti
parīkṣya
vidʰinā
kr̥tāḥ
vikramās
tāta
sidʰyanti
parīkṣya
vidʰinā
kr̥tāḥ
/9/
Verse: 10
Halfverse: a
apramattaṃ
katʰaṃ
taṃ
tu
vijigīṣuṃ
bale
stʰitam
apramattaṃ
katʰaṃ
taṃ
tu
vijigīṣuṃ
bale
stʰitam
/
Halfverse: c
jitaroṣaṃ
durādʰarṣaṃ
pradʰarṣayitum
iccʰatʰa
jita-roṣaṃ
durādʰarṣaṃ
pradʰarṣayitum
iccʰatʰa
/10/
Verse: 11
Halfverse: a
samudraṃ
laṅgʰayitvā
tu
gʰoraṃ
nadanadīpatim
samudraṃ
laṅgʰayitvā
tu
gʰoraṃ
nada-nadī-patim
/
Halfverse: c
kr̥taṃ
hanumatā
karma
duṣkaraṃ
tarkayeta
kaḥ
kr̥taṃ
hanumatā
karma
duṣkaraṃ
tarkayeta
kaḥ
/11/
Verse: 12
Halfverse: a
balāny
aparimeyāni
vīryāṇi
ca
niśācarāḥ
balāny
aparimeyāni
vīryāṇi
ca
niśā-carāḥ
/
Halfverse: c
pareṣāṃ
sahasāvajñā
na
kartavyā
katʰaṃ
cana
pareṣāṃ
sahasā
_avajñā
na
kartavyā
katʰaṃcana
/12/
Verse: 13
Halfverse: a
kiṃ
ca
rākṣasarājasya
rāmeṇāpakr̥taṃ
purā
kiṃ
ca
rākṣasa-rājasya
rāmeṇa
_apakr̥taṃ
purā
/
Halfverse: c
ājahāra
janastʰānād
yasya
bʰāryāṃ
yaśasvinaḥ
ājahāra
jana-stʰānād
yasya
bʰāryāṃ
yaśasvinaḥ
/13/
Verse: 14
Halfverse: a
kʰaro
yady
ativr̥ttas
tu
rāmeṇa
nihato
raṇe
kʰaro
yady
ativr̥ttas
tu
rāmeṇa
nihato
raṇe
/
Halfverse: c
avaśyaṃ
prāṇināṃ
prāṇā
rakṣitavyā
yatʰā
balam
avaśyaṃ
prāṇināṃ
prāṇā
rakṣitavyā
yatʰā
balam
/14/
Verse: 15
Halfverse: a
etannimittaṃ
vaidehī
bʰayaṃ
naḥ
sumahad
bʰavet
etan-nimittaṃ
vaidehī
bʰayaṃ
naḥ
sumahad
bʰavet
/
Halfverse: c
āhr̥tā
sā
parityājyā
kalahārtʰe
kr̥te
na
kim
āhr̥tā
sā
parityājyā
kalaha
_artʰe
kr̥te
na
kim
/15/
Verse: 16
Halfverse: a
na
naḥ
kṣamaṃ
vīryavatā
tena
dʰarmānuvartinā
na
naḥ
kṣamaṃ
vīryavatā
tena
dʰarma
_anuvartinā
/
Halfverse: c
vairaṃ
nirartʰakaṃ
kartuṃ
dīyatām
asya
maitʰilī
vairaṃ
nirartʰakaṃ
kartuṃ
dīyatām
asya
maitʰilī
/16/
Verse: 17
Halfverse: a
yāvan
na
sagajāṃ
sāśvāṃ
bahuratnasamākulām
yāvan
na
sagajāṃ
sāśvāṃ
bahu-ratna-samākulām
/
Halfverse: c
purīṃ
dārayate
bāṇair
dīyatām
asya
maitʰilī
purīṃ
dārayate
bāṇair
dīyatām
asya
maitʰilī
/17/
Verse: 18
Halfverse: a
yāvat
sugʰorā
mahatī
durdʰarṣā
harivāhinī
yāvat
sugʰorā
mahatī
durdʰarṣā
hari-vāhinī
/
Halfverse: c
nāvaskandati
no
laṅkāṃ
tāvat
sītā
pradīyatām
na
_avaskandati
no
laṅkāṃ
tāvat
sītā
pradīyatām
/18/
Verse: 19
Halfverse: a
vinaśyed
dʰi
purī
laṅkā
śūrāḥ
sarve
ca
rākṣasāḥ
vinaśyedd^hi
purī
laṅkā
śūrāḥ
sarve
ca
rākṣasāḥ
/
Halfverse: c
rāmasya
dayitā
patnī
na
svayaṃ
yadi
dīyate
rāmasya
dayitā
patnī
na
svayaṃ
yadi
dīyate
/19/
Verse: 20
Halfverse: a
prasādaye
tvāṃ
bandʰutvāt
kuruṣva
vacanaṃ
mama
prasādaye
tvāṃ
bandʰutvāt
kuruṣva
vacanaṃ
mama
/
Halfverse: c
hitaṃ
patʰyaṃ
tv
ahaṃ
brūmi
dīyatām
asya
maitʰilī
hitaṃ
patʰyaṃ
tv
ahaṃ
brūmi
dīyatām
asya
maitʰilī
/20/
Verse: 21
Halfverse: a
purā
śaratsūryamarīcisaṃnibʰān
purā
śaratsūryamarīcisaṃnibʰān
purā
śarat-sūrya-marīci-saṃnibʰān
purā
śarat-sūrya-marīci-saṃnibʰān
/
{Gem}
{!}
Halfverse: b
navāgrapuṅkʰān
sudr̥ḍʰān
nr̥pātmajaḥ
navāgrapuṅkʰān
sudr̥ḍʰān
nr̥pātmajaḥ
nava
_agra-puṅkʰān
sudr̥ḍʰān
nr̥pa
_ātmajaḥ
nava
_agra-puṅkʰān
sudr̥ḍʰān
nr̥pa
_ātmajaḥ
/
{Gem}
Halfverse: c
sr̥jaty
amogʰān
viśikʰān
vadʰāya
te
sr̥jaty
amogʰān
viśikʰān
vadʰāya
te
sr̥jaty
amogʰān
viśikʰān
vadʰāya
te
sr̥jaty
amogʰān
viśikʰān
vadʰāya
te
/
{Gem}
Halfverse: d
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
/21/
{Gem}
Verse: 22
Halfverse: a
tyajasva
kopaṃ
sukʰadʰarmanāśanaṃ
tyajasva
kopaṃ
sukʰadʰarmanāśanaṃ
tyajasva
kopaṃ
sukʰa-dʰarma-nāśanaṃ
tyajasva
kopaṃ
sukʰa-dʰarma-nāśanaṃ
/
{Gem}
Halfverse: b
bʰajasva
dʰarmaṃ
ratikīrtivardʰanam
bʰajasva
dʰarmaṃ
ratikīrtivardʰanam
bʰajasva
dʰarmaṃ
rati-kīrti-vardʰanam
bʰajasva
dʰarmaṃ
rati-kīrti-vardʰanam
/
{Gem}
Halfverse: c
prasīda
jīvema
saputrabāndʰavāḥ
prasīda
jīvema
saputrabāndʰavāḥ
prasīda
jīvema
saputra-bāndʰavāḥ
prasīda
jīvema
saputra-bāndʰavāḥ
/
{Gem}
Halfverse: d
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.