TITUS
Ramayana
Part No. 400
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1 
Halfverse: a    tato nikumbʰo rabʰasaḥ   sūryaśatrur mahābalaḥ
   
tato nikumbʰo rabʰasaḥ   sūrya-śatrur mahā-balaḥ /
Halfverse: c    
suptagʰno yajñakopaś ca   mahāpārśvo mahoaraḥ
   
suptagʰno yajña-kopaś ca   mahā-pārśvo mahā_uaraḥ /1/

Verse: 2 
Halfverse: a    
agniketuś ca durdʰarṣo   raśmiketuś ca rākṣasaḥ
   
agni-ketuś ca durdʰarṣo   raśmi-ketuś ca rākṣasaḥ /
Halfverse: c    
indrajic ca mahātejā   balavān rāvaṇātmajaḥ
   
indrajic ca mahā-tejā   balavān rāvaṇa_ātmajaḥ /2/

Verse: 3 
Halfverse: a    
prahasto 'tʰa virūpākṣo   vajradaṃṣṭro mahābalaḥ
   
prahasto_atʰa virūpa_akṣo   vajra-daṃṣṭro mahā-balaḥ /
Halfverse: c    
dʰūmrākṣaś cātikāyaś ca   durmukʰaś caiva rākṣasaḥ
   
dʰūmra_akṣaś ca_atikāyaś ca   durmukʰaś caiva rākṣasaḥ /3/

Verse: 4 
Halfverse: a    
parigʰān paṭṭasān prāsāñ   śaktiśūlaparaśvadʰān
   
parigʰān paṭṭasān prāsān   śakti-śūla-paraśvadʰān /
Halfverse: c    
cāpāni ca sabāṇāni   kʰaḍgāṃś ca vipulāñ śitān
   
cāpāni ca sabāṇāni   kʰaḍgāṃś ca vipulān śitān /4/

Verse: 5 
Halfverse: a    
pragr̥hya paramakruddʰāḥ   samutpatya ca rākṣasāḥ
   
pragr̥hya parama-kruddʰāḥ   samutpatya ca rākṣasāḥ /
Halfverse: c    
abruvan rāvaṇaṃ sarve   pradīptā iva tejasā
   
abruvan rāvaṇaṃ sarve   pradīptā iva tejasā /5/

Verse: 6 
Halfverse: a    
adya rāmaṃ vadʰiṣyāmaḥ   sugrīvaṃ ca salakṣmaṇam
   
adya rāmaṃ vadʰiṣyāmaḥ   sugrīvaṃ ca salakṣmaṇam /
Halfverse: c    
kr̥paṇaṃ ca hanūmantaṃ   laṅkā yena pradʰarṣitā
   
kr̥paṇaṃ ca hanūmantaṃ   laṅkā yena pradʰarṣitā /6/

Verse: 7 
Halfverse: a    
tān gr̥hītāyudʰān sarvān   vārayitvā vibʰīṣaṇaḥ
   
tān gr̥hīta_āyudʰān sarvān   vārayitvā vibʰīṣaṇaḥ /
Halfverse: c    
abravīt prāñjalir vākyaṃ   punaḥ pratyupaveśya tān
   
abravīt prāñjalir vākyaṃ   punaḥ pratyupaveśya tān /7/

Verse: 8 
Halfverse: a    
apy upāyais tribʰis tāta   yo 'rtʰaḥ prāptuṃ na śakyate
   
apy upāyais tribʰis tāta   yo_artʰaḥ prāptuṃ na śakyate /
Halfverse: c    
tasya vikramakālāṃs tān   yuktān āhur manīṣiṇaḥ
   
tasya vikrama-kālāṃs tān   yuktān āhur manīṣiṇaḥ /8/

Verse: 9 
Halfverse: a    
pramatteṣv abʰiyukteṣu   daivena prahateṣu ca
   
pramatteṣv abʰiyukteṣu   daivena prahateṣu ca /
Halfverse: c    
vikramās tāta sidʰyanti   parīkṣya vidʰinā kr̥tāḥ
   
vikramās tāta sidʰyanti   parīkṣya vidʰinā kr̥tāḥ /9/

Verse: 10 
Halfverse: a    
apramattaṃ katʰaṃ taṃ tu   vijigīṣuṃ bale stʰitam
   
apramattaṃ katʰaṃ taṃ tu   vijigīṣuṃ bale stʰitam /
Halfverse: c    
jitaroṣaṃ durādʰarṣaṃ   pradʰarṣayitum iccʰatʰa
   
jita-roṣaṃ durādʰarṣaṃ   pradʰarṣayitum iccʰatʰa /10/

Verse: 11 
Halfverse: a    
samudraṃ laṅgʰayitvā tu   gʰoraṃ nadanadīpatim
   
samudraṃ laṅgʰayitvā tu   gʰoraṃ nada-nadī-patim /
Halfverse: c    
kr̥taṃ hanumatā karma   duṣkaraṃ tarkayeta kaḥ
   
kr̥taṃ hanumatā karma   duṣkaraṃ tarkayeta kaḥ /11/

Verse: 12 
Halfverse: a    
balāny aparimeyāni   vīryāṇi ca niśācarāḥ
   
balāny aparimeyāni   vīryāṇi ca niśā-carāḥ /
Halfverse: c    
pareṣāṃ sahasāvajñā   na kartavyā katʰaṃ cana
   
pareṣāṃ sahasā_avajñā   na kartavyā katʰaṃcana /12/

Verse: 13 
Halfverse: a    
kiṃ ca rākṣasarājasya   rāmeṇāpakr̥taṃ purā
   
kiṃ ca rākṣasa-rājasya   rāmeṇa_apakr̥taṃ purā /
Halfverse: c    
ājahāra janastʰānād   yasya bʰāryāṃ yaśasvinaḥ
   
ājahāra jana-stʰānād   yasya bʰāryāṃ yaśasvinaḥ /13/

Verse: 14 
Halfverse: a    
kʰaro yady ativr̥ttas tu   rāmeṇa nihato raṇe
   
kʰaro yady ativr̥ttas tu   rāmeṇa nihato raṇe /
Halfverse: c    
avaśyaṃ prāṇināṃ prāṇā   rakṣitavyā yatʰā balam
   
avaśyaṃ prāṇināṃ prāṇā   rakṣitavyā yatʰā balam /14/

Verse: 15 
Halfverse: a    
etannimittaṃ vaidehī   bʰayaṃ naḥ sumahad bʰavet
   
etan-nimittaṃ vaidehī   bʰayaṃ naḥ sumahad bʰavet /
Halfverse: c    
āhr̥tā parityājyā   kalahārtʰe kr̥te na kim
   
āhr̥tā parityājyā   kalaha_artʰe kr̥te na kim /15/

Verse: 16 
Halfverse: a    
na naḥ kṣamaṃ vīryavatā   tena dʰarmānuvartinā
   
na naḥ kṣamaṃ vīryavatā   tena dʰarma_anuvartinā /
Halfverse: c    
vairaṃ nirartʰakaṃ kartuṃ   dīyatām asya maitʰilī
   
vairaṃ nirartʰakaṃ kartuṃ   dīyatām asya maitʰilī /16/

Verse: 17 
Halfverse: a    
yāvan na sagajāṃ sāśvāṃ   bahuratnasamākulām
   
yāvan na sagajāṃ sāśvāṃ   bahu-ratna-samākulām /
Halfverse: c    
purīṃ dārayate bāṇair   dīyatām asya maitʰilī
   
purīṃ dārayate bāṇair   dīyatām asya maitʰilī /17/

Verse: 18 
Halfverse: a    
yāvat sugʰorā mahatī   durdʰarṣā harivāhinī
   
yāvat sugʰorā mahatī   durdʰarṣā hari-vāhinī /
Halfverse: c    
nāvaskandati no laṅkāṃ   tāvat sītā pradīyatām
   
na_avaskandati no laṅkāṃ   tāvat sītā pradīyatām /18/

Verse: 19 
Halfverse: a    
vinaśyed dʰi purī laṅkā   śūrāḥ sarve ca rākṣasāḥ
   
vinaśyedd^hi purī laṅkā   śūrāḥ sarve ca rākṣasāḥ /
Halfverse: c    
rāmasya dayitā patnī   na svayaṃ yadi dīyate
   
rāmasya dayitā patnī   na svayaṃ yadi dīyate /19/

Verse: 20 
Halfverse: a    
prasādaye tvāṃ bandʰutvāt   kuruṣva vacanaṃ mama
   
prasādaye tvāṃ bandʰutvāt   kuruṣva vacanaṃ mama /
Halfverse: c    
hitaṃ patʰyaṃ tv ahaṃ brūmi   dīyatām asya maitʰilī
   
hitaṃ patʰyaṃ tv ahaṃ brūmi   dīyatām asya maitʰilī /20/

Verse: 21 


Halfverse: a    
purā śaratsūryamarīcisaṃnibʰān    purā śaratsūryamarīcisaṃnibʰān
   
purā śarat-sūrya-marīci-saṃnibʰān    purā śarat-sūrya-marīci-saṃnibʰān / {Gem} {!}
Halfverse: b    
navāgrapuṅkʰān sudr̥ḍʰān nr̥pātmajaḥ    navāgrapuṅkʰān sudr̥ḍʰān nr̥pātmajaḥ
   
nava_agra-puṅkʰān sudr̥ḍʰān nr̥pa_ātmajaḥ    nava_agra-puṅkʰān sudr̥ḍʰān nr̥pa_ātmajaḥ / {Gem}
Halfverse: c    
sr̥jaty amogʰān viśikʰān vadʰāya te    sr̥jaty amogʰān viśikʰān vadʰāya te
   
sr̥jaty amogʰān viśikʰān vadʰāya te    sr̥jaty amogʰān viśikʰān vadʰāya te / {Gem}
Halfverse: d    
pradīyatāṃ dāśaratʰāya maitʰilī    pradīyatāṃ dāśaratʰāya maitʰilī
   
pradīyatāṃ dāśaratʰāya maitʰilī    pradīyatāṃ dāśaratʰāya maitʰilī /21/ {Gem}

Verse: 22 
Halfverse: a    
tyajasva kopaṃ sukʰadʰarmanāśanaṃ    tyajasva kopaṃ sukʰadʰarmanāśanaṃ
   
tyajasva kopaṃ sukʰa-dʰarma-nāśanaṃ    tyajasva kopaṃ sukʰa-dʰarma-nāśanaṃ / {Gem}
Halfverse: b    
bʰajasva dʰarmaṃ ratikīrtivardʰanam    bʰajasva dʰarmaṃ ratikīrtivardʰanam
   
bʰajasva dʰarmaṃ rati-kīrti-vardʰanam    bʰajasva dʰarmaṃ rati-kīrti-vardʰanam / {Gem}
Halfverse: c    
prasīda jīvema saputrabāndʰavāḥ    prasīda jīvema saputrabāndʰavāḥ
   
prasīda jīvema saputra-bāndʰavāḥ    prasīda jīvema saputra-bāndʰavāḥ / {Gem}
Halfverse: d    
pradīyatāṃ dāśaratʰāya maitʰilī    pradīyatāṃ dāśaratʰāya maitʰilī
   
pradīyatāṃ dāśaratʰāya maitʰilī    pradīyatāṃ dāśaratʰāya maitʰilī /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.