TITUS
Ramayana
Part No. 401
Chapter: 10
Adhyāya
10
Verse: 1
Halfverse: a
suniviṣṭaṃ
hitaṃ
vākyam
uktavantaṃ
vibʰīṣaṇam
suniviṣṭaṃ
hitaṃ
vākyam
uktavantaṃ
vibʰīṣaṇam
/
Halfverse: c
abravīt
paruṣaṃ
vākyaṃ
rāvaṇaḥ
kālacoditaḥ
abravīt
paruṣaṃ
vākyaṃ
rāvaṇaḥ
kāla-coditaḥ
/1/
Verse: 2
Halfverse: a
vaset
saha
sapatnena
kruddʰenāśīviṣeṇa
vā
vaset
saha
sapatnena
kruddʰena
_āśī-viṣeṇa
vā
/
Halfverse: c
na
tu
mitrapravādena
saṃvasec
cʰatrusevinā
na
tu
mitra-pravādena
saṃvaset
śatru-sevinā
/
Verse: 3
Halfverse: a
jānāmi
śīlaṃ
jñātīnāṃ
sarvalokeṣu
rākṣasa
jānāmi
śīlaṃ
jñātīnāṃ
sarva-lokeṣu
rākṣasa
/
Halfverse: c
hr̥ṣyanti
vyasaneṣv
ete
jñātīnāṃ
jñātayaḥ
sadā
hr̥ṣyanti
vyasaneṣv
ete
jñātīnāṃ
jñātayaḥ
sadā
/3/
Verse: 4
Halfverse: a
pradʰānaṃ
sādʰakaṃ
vaidyaṃ
dʰarmaśīlaṃ
ca
rākṣasa
pradʰānaṃ
sādʰakaṃ
vaidyaṃ
dʰarma-śīlaṃ
ca
rākṣasa
/
Halfverse: c
jñātayo
hy
avamanyante
śūraṃ
paribʰavanti
ca
jñātayo
hy
avamanyante
śūraṃ
paribʰavanti
ca
/4/
Verse: 5
Halfverse: a
nityam
anyonyasaṃhr̥ṣṭā
vyasaneṣv
ātatāyinaḥ
nityam
anyonya-saṃhr̥ṣṭā
vyasaneṣv
ātatāyinaḥ
/
Halfverse: c
praccʰannahr̥dayā
gʰorā
jñātayas
tu
bʰayāvahāḥ
praccʰanna-hr̥dayā
gʰorā
jñātayas
tu
bʰaya
_āvahāḥ
/5/
Verse: 6
Halfverse: a
śrūyante
hastibʰir
gītāḥ
ślokāḥ
padmavane
kva
cit
śrūyante
hastibʰir
gītāḥ
ślokāḥ
padma-vane
kvacit
/
Halfverse: c
pāśahastān
narān
dr̥ṣṭvā
śr̥ṇu
tān
gadato
mama
pāśa-hastān
narān
dr̥ṣṭvā
śr̥ṇu
tān
gadato
mama
/6/
Verse: 7
Halfverse: a
nāgnir
nānyāni
śastrāṇi
na
naḥ
pāśā
bʰayāvahāḥ
na
_agnir
na
_anyāni
śastrāṇi
na
naḥ
pāśā
bʰaya
_āvahāḥ
/
Halfverse: c
gʰorāḥ
svārtʰaprayuktās
tu
jñātayo
no
bʰayāvahāḥ
gʰorāḥ
sva
_artʰa-prayuktās
tu
jñātayo
no
bʰaya
_āvahāḥ
/7/
Verse: 8
Halfverse: a
upāyam
ete
vakṣyanti
grahaṇe
nātra
saṃśayaḥ
upāyam
ete
vakṣyanti
grahaṇe
na
_atra
saṃśayaḥ
/
Halfverse: c
kr̥tsnād
bʰayāj
jñātibʰayaṃ
sukaṣṭaṃ
viditaṃ
ca
naḥ
kr̥tsnād
bʰayāj
jñāti-bʰayaṃ
sukaṣṭaṃ
viditaṃ
ca
naḥ
/8/
Verse: 9
Halfverse: a
vidyate
goṣu
saṃpannaṃ
vidyate
brāhmaṇe
damaḥ
vidyate
goṣu
saṃpannaṃ
vidyate
brāhmaṇe
damaḥ
/
Halfverse: c
vidyate
strīṣu
cāpalyaṃ
vidyate
jñātito
bʰayam
vidyate
strīṣu
cāpalyaṃ
vidyate
jñātito
bʰayam
/9/
Verse: 10
Halfverse: a
tato
neṣṭam
idaṃ
saumya
yad
ahaṃ
lokasatkr̥taḥ
tato
na
_iṣṭam
idaṃ
saumya
yad
ahaṃ
loka-satkr̥taḥ
/
Halfverse: c
aiśvaryam
abʰijātaś
ca
ripūṇāṃ
mūrdʰni
ca
stʰitaḥ
aiśvaryam
abʰijātaś
ca
ripūṇāṃ
mūrdʰni
ca
stʰitaḥ
/10/
Verse: 11
Halfverse: a
anyas
tv
evaṃvidʰaṃ
brūyād
vākyam
etan
niśācara
anyas
tv
evaṃ-vidʰaṃ
brūyād
vākyam
etan
niśā-cara
/
Halfverse: c
asmin
muhūrte
na
bʰavet
tvāṃ
tu
dʰik
kulapāṃsanam
asmin
muhūrte
na
bʰavet
tvāṃ
tu
dʰik
kula-pāṃsanam
/11/
Verse: 12
Halfverse: a
ity
uktaḥ
paruṣaṃ
vākyaṃ
nyāyavādī
vibʰīṣaṇaḥ
ity
uktaḥ
paruṣaṃ
vākyaṃ
nyāya-vādī
vibʰīṣaṇaḥ
/
Halfverse: c
utpapāta
gadāpāṇiś
caturbʰiḥ
saha
rākṣasaiḥ
utpapāta
gadā-pāṇiś
caturbʰiḥ
saha
rākṣasaiḥ
/12/
Verse: 13
Halfverse: a
abravīc
ca
tadā
vākyaṃ
jātakrodʰo
vibʰīṣaṇaḥ
abravīc
ca
tadā
vākyaṃ
jāta-krodʰo
vibʰīṣaṇaḥ
/
Halfverse: c
antarikṣagataḥ
śrīmān
bʰrātaraṃ
rākṣasādʰipam
antarikṣa-gataḥ
śrīmān
bʰrātaraṃ
rākṣasa
_adʰipam
/13/
Verse: 14
Halfverse: a
sa
tvaṃ
bʰrātāsi
me
rājan
brūhi
māṃ
yad
yad
iccʰasi
sa
tvaṃ
bʰrātā
_asi
me
rājan
brūhi
māṃ
yad
yad
iccʰasi
/
Halfverse: c
idaṃ
tu
paruṣaṃ
vākyaṃ
na
kṣamāmy
anr̥taṃ
tava
idaṃ
tu
paruṣaṃ
vākyaṃ
na
kṣamāmy
anr̥taṃ
tava
/14/
Verse: 15
Halfverse: a
sunītaṃ
hitakāmena
vākyam
uktaṃ
daśānana
sunītaṃ
hita-kāmena
vākyam
uktaṃ
daśa
_ānana
/
Halfverse: c
na
gr̥hṇanty
akr̥tātmānaḥ
kālasya
vaśam
āgatāḥ
na
gr̥hṇanty
akr̥ta
_ātmānaḥ
kālasya
vaśam
āgatāḥ
/15/
Verse: 16
Halfverse: a
sulabʰāḥ
puruṣā
rājan
satataṃ
priyavādinaḥ
sulabʰāḥ
puruṣā
rājan
satataṃ
priya-vādinaḥ
/
Halfverse: c
apriyasya
tu
patʰyasya
vaktā
śrotā
ca
durlabʰaḥ
apriyasya
tu
patʰyasya
vaktā
śrotā
ca
durlabʰaḥ
/16/
Verse: 17
Halfverse: a
baddʰaṃ
kālasya
pāśena
sarvabʰūtāpahāriṇā
baddʰaṃ
kālasya
pāśena
sarva-bʰūta
_apahāriṇā
/
Halfverse: c
na
naśyantam
upekṣeyaṃ
pradīptaṃ
śaraṇaṃ
yatʰā
na
naśyantam
upekṣeyaṃ
pradīptaṃ
śaraṇaṃ
yatʰā
/17/
Verse: 18
Halfverse: a
dīptapāvakasaṃkāśaiḥ
śitaiḥ
kāñcanabʰūṣaṇaiḥ
dīpta-pāvaka-saṃkāśaiḥ
śitaiḥ
kāñcana-bʰūṣaṇaiḥ
/
Halfverse: c
na
tvām
iccʰāmy
ahaṃ
draṣṭuṃ
rāmeṇa
nihataṃ
śaraiḥ
na
tvām
iccʰāmy
ahaṃ
draṣṭuṃ
rāmeṇa
nihataṃ
śaraiḥ
/18/
Verse: 19
Halfverse: a
śūrāś
ca
balavantaś
ca
kr̥tāstrāś
ca
raṇājire
śūrāś
ca
balavantaś
ca
kr̥ta
_astrāś
ca
raṇa
_ājire
/
Halfverse: c
kālābʰipannā
sīdanti
yatʰā
vālukasetavaḥ
kāla
_abʰipannā
sīdanti
yatʰā
vāluka-setavaḥ
/19/
Verse: 20
Halfverse: a
ātmānaṃ
sarvatʰā
rakṣa
purīṃ
cemāṃ
sarākṣasām
ātmānaṃ
sarvatʰā
rakṣa
purīṃ
ca
_imāṃ
sarākṣasām
/
Halfverse: c
svasti
te
'stu
gamiṣyāmi
sukʰī
bʰava
mayā
vinā
svasti
te
_astu
gamiṣyāmi
sukʰī
bʰava
mayā
vinā
/20/
Verse: 21
Halfverse: a
nivāryamāṇasya
mayā
hitaiṣiṇā
nivāryamāṇasya
mayā
hitaiṣiṇā
nivāryamāṇasya
mayā
hita
_eṣiṇā
nivāryamāṇasya
mayā
hita
_eṣiṇā
/
{Gem}
Halfverse: b
na
rocate
te
vacanaṃ
niśācara
na
rocate
te
vacanaṃ
niśācara
na
rocate
te
vacanaṃ
niśā-cara
na
rocate
te
vacanaṃ
niśā-cara
/
{Gem}
Halfverse: c
parītakālā
hi
gatāyuṣo
narā
parītakālā
hi
gatāyuṣo
narā
parīta-kālā
hi
gata
_āyuṣo
narā
parīta-kālā
hi
gata
_āyuṣo
narā
/
{Gem}
Halfverse: d
hitaṃ
na
gr̥hṇanti
suhr̥dbʰir
īritam
hitaṃ
na
gr̥hṇanti
suhr̥dbʰir
īritam
hitaṃ
na
gr̥hṇanti
suhr̥dbʰir
īritam
hitaṃ
na
gr̥hṇanti
suhr̥dbʰir
īritam
/21/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.