TITUS
Ramayana
Part No. 401
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1 
Halfverse: a    suniviṣṭaṃ hitaṃ vākyam   uktavantaṃ vibʰīṣaṇam
   
suniviṣṭaṃ hitaṃ vākyam   uktavantaṃ vibʰīṣaṇam /
Halfverse: c    
abravīt paruṣaṃ vākyaṃ   rāvaṇaḥ kālacoditaḥ
   
abravīt paruṣaṃ vākyaṃ   rāvaṇaḥ kāla-coditaḥ /1/

Verse: 2 
Halfverse: a    
vaset saha sapatnena   kruddʰenāśīviṣeṇa
   
vaset saha sapatnena   kruddʰena_āśī-viṣeṇa /
Halfverse: c    
na tu mitrapravādena   saṃvasec cʰatrusevinā
   
na tu mitra-pravādena   saṃvaset śatru-sevinā /

Verse: 3 
Halfverse: a    
jānāmi śīlaṃ jñātīnāṃ   sarvalokeṣu rākṣasa
   
jānāmi śīlaṃ jñātīnāṃ   sarva-lokeṣu rākṣasa /
Halfverse: c    
hr̥ṣyanti vyasaneṣv ete   jñātīnāṃ jñātayaḥ sadā
   
hr̥ṣyanti vyasaneṣv ete   jñātīnāṃ jñātayaḥ sadā /3/

Verse: 4 
Halfverse: a    
pradʰānaṃ sādʰakaṃ vaidyaṃ   dʰarmaśīlaṃ ca rākṣasa
   
pradʰānaṃ sādʰakaṃ vaidyaṃ   dʰarma-śīlaṃ ca rākṣasa /
Halfverse: c    
jñātayo hy avamanyante   śūraṃ paribʰavanti ca
   
jñātayo hy avamanyante   śūraṃ paribʰavanti ca /4/

Verse: 5 
Halfverse: a    
nityam anyonyasaṃhr̥ṣṭā   vyasaneṣv ātatāyinaḥ
   
nityam anyonya-saṃhr̥ṣṭā   vyasaneṣv ātatāyinaḥ /
Halfverse: c    
praccʰannahr̥dayā gʰorā   jñātayas tu bʰayāvahāḥ
   
praccʰanna-hr̥dayā gʰorā   jñātayas tu bʰaya_āvahāḥ /5/

Verse: 6 
Halfverse: a    
śrūyante hastibʰir gītāḥ   ślokāḥ padmavane kva cit
   
śrūyante hastibʰir gītāḥ   ślokāḥ padma-vane kvacit /
Halfverse: c    
pāśahastān narān dr̥ṣṭvā   śr̥ṇu tān gadato mama
   
pāśa-hastān narān dr̥ṣṭvā   śr̥ṇu tān gadato mama /6/

Verse: 7 
Halfverse: a    
nāgnir nānyāni śastrāṇi   na naḥ pāśā bʰayāvahāḥ
   
na_agnir na_anyāni śastrāṇi   na naḥ pāśā bʰaya_āvahāḥ /
Halfverse: c    
gʰorāḥ svārtʰaprayuktās tu   jñātayo no bʰayāvahāḥ
   
gʰorāḥ sva_artʰa-prayuktās tu   jñātayo no bʰaya_āvahāḥ /7/

Verse: 8 
Halfverse: a    
upāyam ete vakṣyanti   grahaṇe nātra saṃśayaḥ
   
upāyam ete vakṣyanti   grahaṇe na_atra saṃśayaḥ /
Halfverse: c    
kr̥tsnād bʰayāj jñātibʰayaṃ   sukaṣṭaṃ viditaṃ ca naḥ
   
kr̥tsnād bʰayāj jñāti-bʰayaṃ   sukaṣṭaṃ viditaṃ ca naḥ /8/

Verse: 9 
Halfverse: a    
vidyate goṣu saṃpannaṃ   vidyate brāhmaṇe damaḥ
   
vidyate goṣu saṃpannaṃ   vidyate brāhmaṇe damaḥ /
Halfverse: c    
vidyate strīṣu cāpalyaṃ   vidyate jñātito bʰayam
   
vidyate strīṣu cāpalyaṃ   vidyate jñātito bʰayam /9/

Verse: 10 
Halfverse: a    
tato neṣṭam idaṃ saumya   yad ahaṃ lokasatkr̥taḥ
   
tato na_iṣṭam idaṃ saumya   yad ahaṃ loka-satkr̥taḥ /
Halfverse: c    
aiśvaryam abʰijātaś ca   ripūṇāṃ mūrdʰni ca stʰitaḥ
   
aiśvaryam abʰijātaś ca   ripūṇāṃ mūrdʰni ca stʰitaḥ /10/

Verse: 11 
Halfverse: a    
anyas tv evaṃvidʰaṃ brūyād   vākyam etan niśācara
   
anyas tv evaṃ-vidʰaṃ brūyād   vākyam etan niśā-cara /
Halfverse: c    
asmin muhūrte na bʰavet   tvāṃ tu dʰik kulapāṃsanam
   
asmin muhūrte na bʰavet   tvāṃ tu dʰik kula-pāṃsanam /11/

Verse: 12 
Halfverse: a    
ity uktaḥ paruṣaṃ vākyaṃ   nyāyavādī vibʰīṣaṇaḥ
   
ity uktaḥ paruṣaṃ vākyaṃ   nyāya-vādī vibʰīṣaṇaḥ /
Halfverse: c    
utpapāta gadāpāṇiś   caturbʰiḥ saha rākṣasaiḥ
   
utpapāta gadā-pāṇiś   caturbʰiḥ saha rākṣasaiḥ /12/

Verse: 13 
Halfverse: a    
abravīc ca tadā vākyaṃ   jātakrodʰo vibʰīṣaṇaḥ
   
abravīc ca tadā vākyaṃ   jāta-krodʰo vibʰīṣaṇaḥ /
Halfverse: c    
antarikṣagataḥ śrīmān   bʰrātaraṃ rākṣasādʰipam
   
antarikṣa-gataḥ śrīmān   bʰrātaraṃ rākṣasa_adʰipam /13/

Verse: 14 
Halfverse: a    
sa tvaṃ bʰrātāsi me rājan   brūhi māṃ yad yad iccʰasi
   
sa tvaṃ bʰrātā_asi me rājan   brūhi māṃ yad yad iccʰasi /
Halfverse: c    
idaṃ tu paruṣaṃ vākyaṃ   na kṣamāmy anr̥taṃ tava
   
idaṃ tu paruṣaṃ vākyaṃ   na kṣamāmy anr̥taṃ tava /14/

Verse: 15 
Halfverse: a    
sunītaṃ hitakāmena   vākyam uktaṃ daśānana
   
sunītaṃ hita-kāmena   vākyam uktaṃ daśa_ānana /
Halfverse: c    
na gr̥hṇanty akr̥tātmānaḥ   kālasya vaśam āgatāḥ
   
na gr̥hṇanty akr̥ta_ātmānaḥ   kālasya vaśam āgatāḥ /15/

Verse: 16 
Halfverse: a    
sulabʰāḥ puruṣā rājan   satataṃ priyavādinaḥ
   
sulabʰāḥ puruṣā rājan   satataṃ priya-vādinaḥ /
Halfverse: c    
apriyasya tu patʰyasya   vaktā śrotā ca durlabʰaḥ
   
apriyasya tu patʰyasya   vaktā śrotā ca durlabʰaḥ /16/

Verse: 17 
Halfverse: a    
baddʰaṃ kālasya pāśena   sarvabʰūtāpahāriṇā
   
baddʰaṃ kālasya pāśena   sarva-bʰūta_apahāriṇā /
Halfverse: c    
na naśyantam upekṣeyaṃ   pradīptaṃ śaraṇaṃ yatʰā
   
na naśyantam upekṣeyaṃ   pradīptaṃ śaraṇaṃ yatʰā /17/

Verse: 18 
Halfverse: a    
dīptapāvakasaṃkāśaiḥ   śitaiḥ kāñcanabʰūṣaṇaiḥ
   
dīpta-pāvaka-saṃkāśaiḥ   śitaiḥ kāñcana-bʰūṣaṇaiḥ /
Halfverse: c    
na tvām iccʰāmy ahaṃ draṣṭuṃ   rāmeṇa nihataṃ śaraiḥ
   
na tvām iccʰāmy ahaṃ draṣṭuṃ   rāmeṇa nihataṃ śaraiḥ /18/

Verse: 19 
Halfverse: a    
śūrāś ca balavantaś ca   kr̥tāstrāś ca raṇājire
   
śūrāś ca balavantaś ca   kr̥ta_astrāś ca raṇa_ājire /
Halfverse: c    
kālābʰipannā sīdanti   yatʰā vālukasetavaḥ
   
kāla_abʰipannā sīdanti   yatʰā vāluka-setavaḥ /19/

Verse: 20 
Halfverse: a    
ātmānaṃ sarvatʰā rakṣa   purīṃ cemāṃ sarākṣasām
   
ātmānaṃ sarvatʰā rakṣa   purīṃ ca_imāṃ sarākṣasām /
Halfverse: c    
svasti te 'stu gamiṣyāmi   sukʰī bʰava mayā vinā
   
svasti te_astu gamiṣyāmi   sukʰī bʰava mayā vinā /20/

Verse: 21 


Halfverse: a    
nivāryamāṇasya mayā hitaiṣiṇā    nivāryamāṇasya mayā hitaiṣiṇā
   
nivāryamāṇasya mayā hita_eṣiṇā    nivāryamāṇasya mayā hita_eṣiṇā / {Gem}
Halfverse: b    
na rocate te vacanaṃ niśācara    na rocate te vacanaṃ niśācara
   
na rocate te vacanaṃ niśā-cara    na rocate te vacanaṃ niśā-cara / {Gem}
Halfverse: c    
parītakālā hi gatāyuṣo narā    parītakālā hi gatāyuṣo narā
   
parīta-kālā hi gata_āyuṣo narā    parīta-kālā hi gata_āyuṣo narā / {Gem}
Halfverse: d    
hitaṃ na gr̥hṇanti suhr̥dbʰir īritam    hitaṃ na gr̥hṇanti suhr̥dbʰir īritam
   
hitaṃ na gr̥hṇanti suhr̥dbʰir īritam    hitaṃ na gr̥hṇanti suhr̥dbʰir īritam /21/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.