TITUS
Ramayana
Part No. 402
Chapter: 11
Adhyāya
11
Verse: 1
Halfverse: a
ity
uktvā
paruṣaṃ
vākyaṃ
rāvaṇaṃ
rāvaṇānujaḥ
ity
uktvā
paruṣaṃ
vākyaṃ
rāvaṇaṃ
rāvaṇa
_anujaḥ
/
Halfverse: c
ājagāma
muhūrtena
yatra
rāmaḥ
salakṣmaṇaḥ
ājagāma
muhūrtena
yatra
rāmaḥ
salakṣmaṇaḥ
/1/
Verse: 2
Halfverse: a
taṃ
meruśikʰarākāraṃ
dīptām
iva
śatahradām
taṃ
meru-śikʰara
_ākāraṃ
dīptām
iva
śata-hradām
/
Halfverse: c
gaganastʰaṃ
mahīstʰās
te
dadr̥śur
vānarādʰipāḥ
gaganastʰaṃ
mahīstʰās
te
dadr̥śur
vānara
_adʰipāḥ
/2/
Verse: 3
Halfverse: a
tam
ātmapañcamaṃ
dr̥ṣṭvā
sugrīvo
vānarādʰipaḥ
tam
ātma-pañcamaṃ
dr̥ṣṭvā
sugrīvo
vānara
_adʰipaḥ
/
Halfverse: c
vānaraiḥ
saha
durdʰarṣaś
cintayām
āsa
buddʰimān
vānaraiḥ
saha
durdʰarṣaś
cintayām
āsa
buddʰimān
/3/
Verse: 4
Halfverse: a
cintayitvā
muhūrtaṃ
tu
vānarāṃs
tān
uvāca
ha
cintayitvā
muhūrtaṃ
tu
vānarāṃs
tān
uvāca
ha
/
Halfverse: c
hanūmatpramukʰān
sarvān
idaṃ
vacanam
uttamam
hanūmat-pramukʰān
sarvān
idaṃ
vacanam
uttamam
/4/
Verse: 5
Halfverse: a
eṣa
sarvāyudʰopetaś
caturbʰiḥ
saha
rākṣasaiḥ
eṣa
sarva
_āyudʰa
_upetaś
caturbʰiḥ
saha
rākṣasaiḥ
/
Halfverse: c
rākṣaso
'bʰyeti
paśyadʰvam
asmān
hantuṃ
na
saṃśayaḥ
rākṣaso
_abʰyeti
paśyadʰvam
asmān
hantuṃ
na
saṃśayaḥ
/5/
Verse: 6
Halfverse: a
sugrīvasya
vacaḥ
śrutvā
sarve
te
vānarottamāḥ
sugrīvasya
vacaḥ
śrutvā
sarve
te
vānara
_uttamāḥ
/
Halfverse: c
sālān
udyamya
śailāṃś
ca
idaṃ
vacanam
abruvan
sālān
udyamya
śailāṃś
ca
idaṃ
vacanam
abruvan
/6/
Verse: 7
Halfverse: a
śīgʰraṃ
vyādiśa
no
rājan
vadʰāyaiṣāṃ
durātmanām
śīgʰraṃ
vyādiśa
no
rājan
vadʰāya
_eṣāṃ
durātmanām
/
Halfverse: c
nipatantu
hatāś
caite
dʰaraṇyām
alpajīvitāḥ
nipatantu
hatāś
ca
_ete
dʰaraṇyām
alpa-jīvitāḥ
/7/
Verse: 8
Halfverse: a
teṣāṃ
saṃbʰāṣamāṇānām
anyonyaṃ
sa
vibʰīṣaṇaḥ
teṣāṃ
saṃbʰāṣamāṇānām
anyonyaṃ
sa
vibʰīṣaṇaḥ
/
Halfverse: c
uttaraṃ
tīram
āsādya
kʰastʰa
eva
vyatiṣṭʰata
uttaraṃ
tīram
āsādya
kʰastʰa
eva
vyatiṣṭʰata
/8/
Verse: 9
Halfverse: a
uvāca
ca
mahāprājñaḥ
svareṇa
mahatā
mahān
uvāca
ca
mahā-prājñaḥ
svareṇa
mahatā
mahān
/
Halfverse: c
sugrīvaṃ
tāṃś
ca
saṃprekṣya
kʰastʰa
eva
vibʰīṣaṇaḥ
sugrīvaṃ
tāṃś
ca
saṃprekṣya
kʰastʰa
eva
vibʰīṣaṇaḥ
/9/
Verse: 10
Halfverse: a
rāvaṇo
nāma
durvr̥tto
rākṣaso
rākṣaseśvaraḥ
rāvaṇo
nāma
durvr̥tto
rākṣaso
rākṣasa
_īśvaraḥ
/
Halfverse: c
tasyāham
anujo
bʰrātā
vibʰīṣaṇa
iti
śrutaḥ
tasya
_aham
anujo
bʰrātā
vibʰīṣaṇa
iti
śrutaḥ
/10/
Verse: 11
Halfverse: a
tena
sītā
janastʰānād
dʰr̥tā
hatvā
jaṭāyuṣam
tena
sītā
jana-stʰānādd
hr̥tā
hatvā
jaṭāyuṣaṃm/
Halfverse: c
ruddʰvā
ca
vivaśā
dīnā
rākṣasībʰiḥ
surakṣitā
ruddʰvā
ca
vivaśā
dīnā
rākṣasībʰiḥ
surakṣitā
/11/
Verse: 12
Halfverse: a
tam
ahaṃ
hetubʰir
vākyair
vividʰaiś
ca
nyadarśayam
tam
ahaṃ
hetubʰir
vākyair
vividʰaiś
ca
nyadarśayam
/
Halfverse: c
sādʰu
niryātyatāṃ
sītā
rāmāyeti
punaḥ
punaḥ
sādʰu
niryātyatāṃ
sītā
rāmāya
_iti
punaḥ
punaḥ
/12/
Verse: 13
Halfverse: a
sa
ca
na
pratijagrāha
rāvaṇaḥ
kālacoditaḥ
sa
ca
na
pratijagrāha
rāvaṇaḥ
kāla-coditaḥ
/
Halfverse: c
ucyamāno
hitaṃ
vākyaṃ
viparīta
ivauṣadʰam
ucyamāno
hitaṃ
vākyaṃ
viparīta
iva
_auṣadʰam
/13/
Verse: 14
Halfverse: a
so
'haṃ
paruṣitas
tena
dāsavac
cāvamānitaḥ
so
_ahaṃ
paruṣitas
tena
dāsavac
ca
_avamānitaḥ
/
Halfverse: c
tyaktvā
putrāṃś
ca
dārāṃś
ca
rāgʰavaṃ
śaraṇaṃ
gataḥ
tyaktvā
putrāṃś
ca
dārāṃś
ca
rāgʰavaṃ
śaraṇaṃ
gataḥ
/14/
Verse: 15
Halfverse: a
sarvalokaśaraṇyāya
rāgʰavāya
mahātmane
sarva-loka-śaraṇyāya
rāgʰavāya
mahātmane
/
Halfverse: c
nivedayata
māṃ
kṣipraṃ
vibʰīṣaṇam
upastʰitam
nivedayata
māṃ
kṣipraṃ
vibʰīṣaṇam
upastʰitam
/15/
Verse: 16
Halfverse: a
etat
tu
vacanaṃ
śrutvā
sugrīvo
lagʰuvikramaḥ
etat
tu
vacanaṃ
śrutvā
sugrīvo
lagʰu-vikramaḥ
/
Halfverse: c
lakṣmaṇasyāgrato
rāmaṃ
saṃrabdʰam
idam
abravīt
lakṣmaṇasya
_agrato
rāmaṃ
saṃrabdʰam
idam
abravīt
/16/
Verse: 17
Halfverse: a
rāvaṇasyānujo
bʰrātā
vibʰīṣaṇa
iti
śrutaḥ
rāvaṇasya
_anujo
bʰrātā
vibʰīṣaṇa
iti
śrutaḥ
/
Halfverse: c
caturbʰiḥ
saha
rakṣobʰir
bʰavantaṃ
śaraṇaṃ
gataḥ
caturbʰiḥ
saha
rakṣobʰir
bʰavantaṃ
śaraṇaṃ
gataḥ
/17/
Verse: 18
Halfverse: a
rāvaṇena
praṇihitaṃ
tam
avehi
vibʰīṣaṇam
rāvaṇena
praṇihitaṃ
tam
avehi
vibʰīṣaṇam
/
Halfverse: c
tasyāhaṃ
nigrahaṃ
manye
kṣamaṃ
kṣamavatāṃ
vara
tasya
_ahaṃ
nigrahaṃ
manye
kṣamaṃ
kṣamavatāṃ
vara
/18/
Verse: 19
Halfverse: a
rākṣaso
jihmayā
buddʰyā
saṃdiṣṭo
'yam
upastʰitaḥ
rākṣaso
jihmayā
buddʰyā
saṃdiṣṭo
_ayam
upastʰitaḥ
/
Halfverse: c
prahartuṃ
māyayā
cʰanno
viśvaste
tvayi
rāgʰava
prahartuṃ
māyayā
cʰanno
viśvaste
tvayi
rāgʰava
/19/
Verse: 20
Halfverse: a
badʰyatām
eṣa
tīvreṇa
daṇḍena
sacivaiḥ
saha
badʰyatām
eṣa
tīvreṇa
daṇḍena
sacivaiḥ
saha
/
Halfverse: c
rāvaṇasya
nr̥śaṃsasya
bʰrātā
hy
eṣa
vibʰīṣaṇaḥ
rāvaṇasya
nr̥śaṃsasya
bʰrātā
hy
eṣa
vibʰīṣaṇaḥ
/20/
Verse: 21
Halfverse: a
evam
uktvā
tu
taṃ
rāmaṃ
saṃrabdʰo
vāhinīpatiḥ
evam
uktvā
tu
taṃ
rāmaṃ
saṃrabdʰo
vāhinī-patiḥ
/
Halfverse: c
vākyajño
vākyakuśalaṃ
tato
maunam
upāgamat
vākyajño
vākya-kuśalaṃ
tato
maunam
upāgamat
/21/
Verse: 22
Halfverse: a
sugrīvasya
tu
tad
vākyaṃ
śrutvā
rāmo
mahābalaḥ
sugrīvasya
tu
tad
vākyaṃ
śrutvā
rāmo
mahā-balaḥ
/
Halfverse: c
samīpastʰān
uvācedaṃ
hanūmatpramukʰān
harīn
samīpastʰān
uvāca
_idaṃ
hanūmat-pramukʰān
harīn
/22/
Verse: 23
Halfverse: a
yad
uktaṃ
kapirājena
rāvaṇāvarajaṃ
prati
yad
uktaṃ
kapi-rājena
rāvaṇa
_avarajaṃ
prati
/
Halfverse: c
vākyaṃ
hetumad
atyartʰaṃ
bʰavadbʰir
api
tac
cʰrutam
vākyaṃ
hetumad
atyartʰaṃ
bʰavadbʰir
api
tat
śrutam
/23/
Verse: 24
Halfverse: a
suhr̥dā
hy
artʰakr̥ccʰeṣu
yuktaṃ
buddʰimatā
satā
suhr̥dā
hy
artʰa-kr̥ccʰeṣu
yuktaṃ
buddʰimatā
satā
/
Halfverse: c
samartʰenāpi
saṃdeṣṭuṃ
śāśvatīṃ
bʰūtim
iccʰatā
samartʰena
_api
saṃdeṣṭuṃ
śāśvatīṃ
bʰūtim
iccʰatā
/24/
Verse: 25
Halfverse: a
ity
evaṃ
paripr̥ṣṭās
te
svaṃ
svaṃ
matam
atandritāḥ
ity
evaṃ
paripr̥ṣṭās
te
svaṃ
svaṃ
matam
atandritāḥ
/
Halfverse: c
sopacāraṃ
tadā
rāmam
ūcur
hitacikīrṣavaḥ
sa
_upacāraṃ
tadā
rāmam
ūcur
hita-cikīrṣavaḥ
/25/
Verse: 26
Halfverse: a
ajñātaṃ
nāsti
te
kiṃ
cit
triṣu
lokeṣu
rāgʰava
ajñātaṃ
na
_asti
te
kiṃcit
triṣu
lokeṣu
rāgʰava
/
Halfverse: c
ātmānaṃ
pūjayan
rāma
pr̥ccʰasy
asmān
suhr̥ttayā
ātmānaṃ
pūjayan
rāma
pr̥ccʰasy
asmān
suhr̥ttayā
/26/
Verse: 27
Halfverse: a
tvaṃ
hi
satyavrataḥ
śūro
dʰārmiko
dr̥ḍʰavikramaḥ
tvaṃ
hi
satya-vrataḥ
śūro
dʰārmiko
dr̥ḍʰa-vikramaḥ
/
Halfverse: c
parīkṣya
kārā
smr̥timān
nisr̥ṣṭātmā
suhr̥tsu
ca
parīkṣya
kārā
smr̥timān
nisr̥ṣṭa
_ātmā
suhr̥tsu
ca
/27/
{parākṣya
txt}
Verse: 28
Halfverse: a
tasmād
ekaikaśas
tāvad
bruvantu
sacivās
tava
tasmād
eka
_ekaśas
tāvad
bruvantu
sacivās
tava
/
{akakaśas
txt}
Halfverse: c
hetuto
matisaṃpannāḥ
samartʰāś
ca
punaḥ
punaḥ
hetuto
mati-saṃpannāḥ
samartʰāś
ca
punaḥ
punaḥ
/28/
Verse: 29
Halfverse: a
ity
ukte
rāgʰavāyātʰa
matimān
aṅgado
'grataḥ
ity
ukte
rāgʰavāya
_atʰa
matimān
aṅgado
_agrataḥ
/
Halfverse: c
vibʰīṣaṇaparīkṣārtʰam
uvāca
vacanaṃ
hariḥ
vibʰīṣaṇa-parīkṣā
_artʰam
uvāca
vacanaṃ
hariḥ
/29/
Verse: 30
Halfverse: a
śatroḥ
sakāśāt
saṃprāptaḥ
sarvatʰā
śaṅkya
eva
hi
śatroḥ
sakāśāt
saṃprāptaḥ
sarvatʰā
śaṅkya
eva
hi
/
Halfverse: c
viśvāsayogyaḥ
sahasā
na
kartavyo
vibʰīṣaṇaḥ
viśvāsa-yogyaḥ
sahasā
na
kartavyo
vibʰīṣaṇaḥ
/30/
Verse: 31
Halfverse: a
cʰādayitvātmabʰāvaṃ
hi
caranti
śaṭʰabuddʰayaḥ
cʰādayitvā
_ātma-bʰāvaṃ
hi
caranti
śaṭʰa-buddʰayaḥ
/
Halfverse: c
praharanti
ca
randʰreṣu
so
'nartʰaḥ
sumahān
bʰavet
praharanti
ca
randʰreṣu
so
_anartʰaḥ
sumahān
bʰavet
/31/
Verse: 32
Halfverse: a
artʰānartʰau
viniścitya
vyavasāyaṃ
bʰajeta
ha
artʰa
_anartʰau
viniścitya
vyavasāyaṃ
bʰajeta
ha
/
Halfverse: c
guṇataḥ
saṃgrahaṃ
kuryād
doṣatas
tu
visarjayet
guṇataḥ
saṃgrahaṃ
kuryād
doṣatas
tu
visarjayet
/32/
Verse: 33
Halfverse: a
yadi
doṣo
mahāṃs
tasmiṃs
tyajyatām
aviśaṅkitam
yadi
doṣo
mahāṃs
tasmiṃs
tyajyatām
aviśaṅkitam
/
Halfverse: c
guṇān
vāpi
bahūñ
jñātvā
saṃgrahaḥ
kriyatāṃ
nr̥pa
guṇān
vā
_api
bahūn
jñātvā
saṃgrahaḥ
kriyatāṃ
nr̥pa
/33/
Verse: 34
Halfverse: a
śarabʰas
tv
atʰa
niścitya
sārtʰaṃ
vacanam
abravīt
śarabʰas
tv
atʰa
niścitya
sārtʰaṃ
vacanam
abravīt
/
Halfverse: c
kṣipram
asmin
naravyāgʰra
cāraḥ
pratividʰīyatām
kṣipram
asmin
nara-vyāgʰra
cāraḥ
pratividʰīyatām
/34/
Verse: 35
Halfverse: a
praṇidʰāya
hi
cāreṇa
yatʰāvat
sūkṣmabuddʰinā
praṇidʰāya
hi
cāreṇa
yatʰāvat
sūkṣma-buddʰinā
/
Halfverse: c
parīkṣya
ca
tataḥ
kāryo
yatʰānyāyaṃ
parigrahaḥ
parīkṣya
ca
tataḥ
kāryo
yatʰā-nyāyaṃ
parigrahaḥ
/35/
Verse: 36
Halfverse: a
jāmbavāṃs
tv
atʰa
saṃprekṣya
śāstrabuddʰyā
vicakṣaṇaḥ
jāmbavāṃs
tv
atʰa
saṃprekṣya
śāstra-buddʰyā
vicakṣaṇaḥ
/
Halfverse: c
vākyaṃ
vijñāpayām
āsa
guṇavad
doṣavarjitam
vākyaṃ
vijñāpayām
āsa
guṇavad
doṣa-varjitam
/36/
Verse: 37
Halfverse: a
baddʰavairāc
ca
pāpāc
ca
rākṣasendrād
vibʰīṣaṇaḥ
baddʰa-vairāc
ca
pāpāc
ca
rākṣasa
_indrād
vibʰīṣaṇaḥ
/
Halfverse: c
adeśa
kāle
saṃprāptaḥ
sarvatʰā
śaṅkyatām
ayam
adeśa
kāle
saṃprāptaḥ
sarvatʰā
śaṅkyatām
ayam
/37/
Verse: 38
Halfverse: a
tato
maindas
tu
saṃprekṣya
nayāpanayakovidaḥ
tato
maindas
tu
saṃprekṣya
naya
_apanaya-kovidaḥ
/
Halfverse: c
vākyaṃ
vacanasaṃpanno
babʰāṣe
hetumattaram
vākyaṃ
vacana-saṃpanno
babʰāṣe
hetumattaram
/38/
Verse: 39
Halfverse: a
vacanaṃ
nāma
tasyaiṣa
rāvaṇasya
vibʰīṣaṇaḥ
vacanaṃ
nāma
tasya
_eṣa
rāvaṇasya
vibʰīṣaṇaḥ
/
Halfverse: c
pr̥ccʰyatāṃ
madʰureṇāyaṃ
śanair
naravareśvara
pr̥ccʰyatāṃ
madʰureṇa
_ayaṃ
śanair
nara-vara
_īśvara
/39/
Verse: 40
Halfverse: a
bʰāvam
asya
tu
vijñāya
tatas
tattvaṃ
kariṣyasi
bʰāvam
asya
tu
vijñāya
tatas
tattvaṃ
kariṣyasi
/
Halfverse: c
yadi
dr̥ṣṭo
na
duṣṭo
vā
buddʰipūrvaṃ
nararṣabʰa
yadi
dr̥ṣṭo
na
duṣṭo
vā
buddʰi-pūrvaṃ
nara-r̥ṣabʰa
/40/
Verse: 41
Halfverse: a
atʰa
saṃskārasaṃpanno
hanūmān
sacivottamaḥ
atʰa
saṃskāra-saṃpanno
hanūmān
saciva
_uttamaḥ
/
{tʰa
txt}
Halfverse: c
uvāca
vacanaṃ
ślakṣṇam
artʰavan
madʰuraṃ
lagʰu
uvāca
vacanaṃ
ślakṣṇam
artʰavan
madʰuraṃ
lagʰu
/41/
Verse: 42
Halfverse: a
na
bʰavantaṃ
matiśreṣṭʰaṃ
samartʰaṃ
vadatāṃ
varam
na
bʰavantaṃ
mati-śreṣṭʰaṃ
samartʰaṃ
vadatāṃ
varam
/
Halfverse: c
atiśāyayituṃ
śakto
br̥haspatir
api
bruvan
atiśāyayituṃ
śakto
br̥haspatir
api
bruvan
/42/
Verse: 43
Halfverse: a
na
vādān
nāpi
saṃgʰarṣān
nādʰikyān
na
ca
kāmataḥ
na
vādān
na
_api
saṃgʰarṣān
na
_ādʰikyān
na
ca
kāmataḥ
/
Halfverse: c
vakṣyāmi
vacanaṃ
rājan
yatʰārtʰaṃ
rāmagauravāt
vakṣyāmi
vacanaṃ
rājan
yatʰā
_artʰaṃ
rāma-gauravāt
/43/
Verse: 44
Halfverse: a
artʰānartʰanimittaṃ
hi
yad
uktaṃ
sacivais
tava
artʰa
_anartʰa-nimittaṃ
hi
yad
uktaṃ
sacivais
tava
/
Halfverse: c
tatra
doṣaṃ
prapaśyāmi
kriyā
na
hy
upapadyate
tatra
doṣaṃ
prapaśyāmi
kriyā
na
hy
upapadyate
/44/
Verse: 45
Halfverse: a
r̥te
niyogāt
sāmartʰyam
avaboddʰuṃ
na
śakyate
r̥te
niyogāt
sāmartʰyam
avaboddʰuṃ
na
śakyate
/
Halfverse: c
sahasā
viniyogo
hi
doṣavān
pratibʰāti
me
sahasā
viniyogo
hi
doṣavān
pratibʰāti
me
/45/
Verse: 46
Halfverse: a
cārapraṇihitaṃ
yuktaṃ
yad
uktaṃ
sacivais
tava
cāra-praṇihitaṃ
yuktaṃ
yad
uktaṃ
sacivais
tava
/
Halfverse: c
artʰasyāsaṃbʰavāt
tatra
kāraṇaṃ
nopapadyate
artʰasya
_asaṃbʰavāt
tatra
kāraṇaṃ
na
_upapadyate
/46/
Verse: 47
Halfverse: a
adeśa
kāle
saṃprāpta
ity
ayaṃ
yad
vibʰīṣaṇaḥ
adeśa
kāle
saṃprāpta
ity
ayaṃ
yad
vibʰīṣaṇaḥ
/
Halfverse: c
vivakṣā
cātra
me
'stīyaṃ
tāṃ
nibodʰa
yatʰā
mati
vivakṣā
ca
_atra
me
_asti
_iyaṃ
tāṃ
nibodʰa
yatʰā
mati
/47/
Verse: 48
Halfverse: a
sa
eṣa
deśaḥ
kālaś
ca
bʰavatīha
yatʰā
tatʰā
sa
eṣa
deśaḥ
kālaś
ca
bʰavati
_iha
yatʰā
tatʰā
/
Halfverse: c
puruṣāt
puruṣaṃ
prāpya
tatʰā
doṣaguṇāv
api
puruṣāt
puruṣaṃ
prāpya
tatʰā
doṣa-guṇāv
api
/48/
Verse: 49
Halfverse: a
daurātmyaṃ
rāvaṇe
dr̥ṣṭvā
vikramaṃ
ca
tatʰā
tvayi
daurātmyaṃ
rāvaṇe
dr̥ṣṭvā
vikramaṃ
ca
tatʰā
tvayi
/
Halfverse: c
yuktam
āgamanaṃ
tasya
sadr̥śaṃ
tasya
buddʰitaḥ
yuktam
āgamanaṃ
tasya
sadr̥śaṃ
tasya
buddʰitaḥ
/49/
Verse: 50
Halfverse: a
ajñātarūpaiḥ
puruṣaiḥ
sa
rājan
pr̥ccʰyatām
iti
ajñāta-rūpaiḥ
puruṣaiḥ
sa
rājan
pr̥ccʰyatām
iti
/
Halfverse: c
yad
uktam
atra
me
prekṣā
kā
cid
asti
samīkṣitā
yad
uktam
atra
me
prekṣā
kācid
asti
samīkṣitā
/50/
Verse: 51
Halfverse: a
pr̥ccʰyamāno
viśaṅketa
sahasā
buddʰimān
vacaḥ
pr̥ccʰyamāno
viśaṅketa
sahasā
buddʰimān
vacaḥ
/
Halfverse: c
tatra
mitraṃ
praduṣyeta
mitʰyapr̥ṣṭaṃ
sukʰāgatam
tatra
mitraṃ
praduṣyeta
mitʰya-pr̥ṣṭaṃ
sukʰa
_āgatam
/51/
Verse: 52
Halfverse: a
aśakyaḥ
sahasā
rājan
bʰāvo
vettuṃ
parasya
vai
aśakyaḥ
sahasā
rājan
bʰāvo
vettuṃ
parasya
vai
/
Halfverse: c
antaḥ
svabʰāvair
gītais
tair
naipuṇyaṃ
paśyatā
bʰr̥śam
antaḥ
svabʰāvair
gītais
tair
naipuṇyaṃ
paśyatā
bʰr̥śam
/52/
Verse: 53
Halfverse: a
na
tv
asya
bruvato
jātu
lakṣyate
duṣṭabʰāvatā
na
tv
asya
bruvato
jātu
lakṣyate
duṣṭa-bʰāvatā
/
Halfverse: c
prasannaṃ
vadanaṃ
cāpi
tasmān
me
nāsti
saṃśayaḥ
prasannaṃ
vadanaṃ
ca
_api
tasmān
me
na
_asti
saṃśayaḥ
/53/
Verse: 54
Halfverse: a
aśaṅkitamatiḥ
svastʰo
na
śaṭʰaḥ
parisarpati
aśaṅkita-matiḥ
svastʰo
na
śaṭʰaḥ
parisarpati
/
Halfverse: c
na
cāsya
duṣṭā
vāk
cāpi
tasmān
nāstīha
saṃśayaḥ
na
ca
_asya
duṣṭā
vāk
ca
_api
tasmān
na
_asti
_iha
saṃśayaḥ
/54/
Verse: 55
Halfverse: a
ākāraś
cʰādyamāno
'pi
na
śakyo
vinigūhitum
ākāraś
cʰādyamāno
_api
na
śakyo
vinigūhitum
/
Halfverse: c
balād
dʰi
vivr̥ṇoty
eva
bʰāvam
antargataṃ
nr̥ṇām
balādd^hi
vivr̥ṇoty
eva
bʰāvam
antar-gataṃ
nr̥ṇām
/55/
Verse: 56
Halfverse: a
deśakālopapannaṃ
ca
kāryaṃ
kāryavidāṃ
vara
deśa-kāla
_upapannaṃ
ca
kāryaṃ
kāryavidāṃ
vara
/
Halfverse: c
sapʰalaṃ
kurute
kṣipraṃ
prayogeṇābʰisaṃhitam
sapʰalaṃ
kurute
kṣipraṃ
prayogeṇa
_abʰisaṃhitam
/56/
Verse: 57
Halfverse: a
udyogaṃ
tava
saṃprekṣya
mitʰyāvr̥ttaṃ
ca
rāvaṇam
udyogaṃ
tava
saṃprekṣya
mitʰyā-vr̥ttaṃ
ca
rāvaṇam
/
Halfverse: c
vālinaś
ca
vadʰaṃ
śrutvā
sugrīvaṃ
cābʰiṣecitam
vālinaś
ca
vadʰaṃ
śrutvā
sugrīvaṃ
ca
_abʰiṣecitam
/57/
Verse: 58
Halfverse: a
rājyaṃ
prārtʰayamānaś
ca
buddʰipūrvam
ihāgataḥ
rājyaṃ
prārtʰayamānaś
ca
buddʰi-pūrvam
iha
_āgataḥ
/
Halfverse: c
etāvat
tu
puraskr̥tya
yujyate
tv
asya
saṃgrahaḥ
etāvat
tu
puras-kr̥tya
yujyate
tv
asya
saṃgrahaḥ
/58/
Verse: 59
Halfverse: a
yatʰāśakti
mayoktaṃ
tu
rākṣasasyārjavaṃ
prati
yatʰā-śakti
mayā
_uktaṃ
tu
rākṣasasya
_ārjavaṃ
prati
/
Halfverse: c
tvaṃ
pramāṇaṃ
tu
śeṣasya
śrutvā
buddʰimatāṃ
vara
tvaṃ
pramāṇaṃ
tu
śeṣasya
śrutvā
buddʰimatāṃ
vara
/59/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.