TITUS
Ramayana
Part No. 402
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1 
Halfverse: a    ity uktvā paruṣaṃ vākyaṃ   rāvaṇaṃ rāvaṇānujaḥ
   
ity uktvā paruṣaṃ vākyaṃ   rāvaṇaṃ rāvaṇa_anujaḥ /
Halfverse: c    
ājagāma muhūrtena   yatra rāmaḥ salakṣmaṇaḥ
   
ājagāma muhūrtena   yatra rāmaḥ salakṣmaṇaḥ /1/

Verse: 2 
Halfverse: a    
taṃ meruśikʰarākāraṃ   dīptām iva śatahradām
   
taṃ meru-śikʰara_ākāraṃ   dīptām iva śata-hradām /
Halfverse: c    
gaganastʰaṃ mahīstʰās te   dadr̥śur vānarādʰipāḥ
   
gaganastʰaṃ mahīstʰās te   dadr̥śur vānara_adʰipāḥ /2/

Verse: 3 
Halfverse: a    
tam ātmapañcamaṃ dr̥ṣṭvā   sugrīvo vānarādʰipaḥ
   
tam ātma-pañcamaṃ dr̥ṣṭvā   sugrīvo vānara_adʰipaḥ /
Halfverse: c    
vānaraiḥ saha durdʰarṣaś   cintayām āsa buddʰimān
   
vānaraiḥ saha durdʰarṣaś   cintayām āsa buddʰimān /3/

Verse: 4 
Halfverse: a    
cintayitvā muhūrtaṃ tu   vānarāṃs tān uvāca ha
   
cintayitvā muhūrtaṃ tu   vānarāṃs tān uvāca ha /
Halfverse: c    
hanūmatpramukʰān sarvān   idaṃ vacanam uttamam
   
hanūmat-pramukʰān sarvān   idaṃ vacanam uttamam /4/

Verse: 5 
Halfverse: a    
eṣa sarvāyudʰopetaś   caturbʰiḥ saha rākṣasaiḥ
   
eṣa sarva_āyudʰa_upetaś   caturbʰiḥ saha rākṣasaiḥ /
Halfverse: c    
rākṣaso 'bʰyeti paśyadʰvam   asmān hantuṃ na saṃśayaḥ
   
rākṣaso_abʰyeti paśyadʰvam   asmān hantuṃ na saṃśayaḥ /5/

Verse: 6 
Halfverse: a    
sugrīvasya vacaḥ śrutvā   sarve te vānarottamāḥ
   
sugrīvasya vacaḥ śrutvā   sarve te vānara_uttamāḥ /
Halfverse: c    
sālān udyamya śailāṃś ca   idaṃ vacanam abruvan
   
sālān udyamya śailāṃś ca   idaṃ vacanam abruvan /6/

Verse: 7 
Halfverse: a    
śīgʰraṃ vyādiśa no rājan   vadʰāyaiṣāṃ durātmanām
   
śīgʰraṃ vyādiśa no rājan   vadʰāya_eṣāṃ durātmanām /
Halfverse: c    
nipatantu hatāś caite   dʰaraṇyām alpajīvitāḥ
   
nipatantu hatāś ca_ete   dʰaraṇyām alpa-jīvitāḥ /7/

Verse: 8 
Halfverse: a    
teṣāṃ saṃbʰāṣamāṇānām   anyonyaṃ sa vibʰīṣaṇaḥ
   
teṣāṃ saṃbʰāṣamāṇānām   anyonyaṃ sa vibʰīṣaṇaḥ /
Halfverse: c    
uttaraṃ tīram āsādya   kʰastʰa eva vyatiṣṭʰata
   
uttaraṃ tīram āsādya   kʰastʰa eva vyatiṣṭʰata /8/

Verse: 9 
Halfverse: a    
uvāca ca mahāprājñaḥ   svareṇa mahatā mahān
   
uvāca ca mahā-prājñaḥ   svareṇa mahatā mahān /
Halfverse: c    
sugrīvaṃ tāṃś ca saṃprekṣya   kʰastʰa eva vibʰīṣaṇaḥ
   
sugrīvaṃ tāṃś ca saṃprekṣya   kʰastʰa eva vibʰīṣaṇaḥ /9/

Verse: 10 
Halfverse: a    
rāvaṇo nāma durvr̥tto   rākṣaso rākṣaseśvaraḥ
   
rāvaṇo nāma durvr̥tto   rākṣaso rākṣasa_īśvaraḥ /
Halfverse: c    
tasyāham anujo bʰrātā   vibʰīṣaṇa iti śrutaḥ
   
tasya_aham anujo bʰrātā   vibʰīṣaṇa iti śrutaḥ /10/

Verse: 11 
Halfverse: a    
tena sītā janastʰānād   dʰr̥tā hatvā jaṭāyuṣam
   
tena sītā jana-stʰānādd   hr̥tā hatvā jaṭāyuṣaṃm/
Halfverse: c    
ruddʰvā ca vivaśā dīnā   rākṣasībʰiḥ surakṣitā
   
ruddʰvā ca vivaśā dīnā   rākṣasībʰiḥ surakṣitā /11/

Verse: 12 
Halfverse: a    
tam ahaṃ hetubʰir vākyair   vividʰaiś ca nyadarśayam
   
tam ahaṃ hetubʰir vākyair   vividʰaiś ca nyadarśayam /
Halfverse: c    
sādʰu niryātyatāṃ sītā   rāmāyeti punaḥ punaḥ
   
sādʰu niryātyatāṃ sītā   rāmāya_iti punaḥ punaḥ /12/

Verse: 13 
Halfverse: a    
sa ca na pratijagrāha   rāvaṇaḥ kālacoditaḥ
   
sa ca na pratijagrāha   rāvaṇaḥ kāla-coditaḥ /
Halfverse: c    
ucyamāno hitaṃ vākyaṃ   viparīta ivauṣadʰam
   
ucyamāno hitaṃ vākyaṃ   viparīta iva_auṣadʰam /13/

Verse: 14 
Halfverse: a    
so 'haṃ paruṣitas tena   dāsavac cāvamānitaḥ
   
so_ahaṃ paruṣitas tena   dāsavac ca_avamānitaḥ /
Halfverse: c    
tyaktvā putrāṃś ca dārāṃś ca   rāgʰavaṃ śaraṇaṃ gataḥ
   
tyaktvā putrāṃś ca dārāṃś ca   rāgʰavaṃ śaraṇaṃ gataḥ /14/

Verse: 15 
Halfverse: a    
sarvalokaśaraṇyāya   rāgʰavāya mahātmane
   
sarva-loka-śaraṇyāya   rāgʰavāya mahātmane /
Halfverse: c    
nivedayata māṃ kṣipraṃ   vibʰīṣaṇam upastʰitam
   
nivedayata māṃ kṣipraṃ   vibʰīṣaṇam upastʰitam /15/

Verse: 16 
Halfverse: a    
etat tu vacanaṃ śrutvā   sugrīvo lagʰuvikramaḥ
   
etat tu vacanaṃ śrutvā   sugrīvo lagʰu-vikramaḥ /
Halfverse: c    
lakṣmaṇasyāgrato rāmaṃ   saṃrabdʰam idam abravīt
   
lakṣmaṇasya_agrato rāmaṃ   saṃrabdʰam idam abravīt /16/

Verse: 17 
Halfverse: a    
rāvaṇasyānujo bʰrātā   vibʰīṣaṇa iti śrutaḥ
   
rāvaṇasya_anujo bʰrātā   vibʰīṣaṇa iti śrutaḥ /
Halfverse: c    
caturbʰiḥ saha rakṣobʰir   bʰavantaṃ śaraṇaṃ gataḥ
   
caturbʰiḥ saha rakṣobʰir   bʰavantaṃ śaraṇaṃ gataḥ /17/

Verse: 18 
Halfverse: a    
rāvaṇena praṇihitaṃ   tam avehi vibʰīṣaṇam
   
rāvaṇena praṇihitaṃ   tam avehi vibʰīṣaṇam /
Halfverse: c    
tasyāhaṃ nigrahaṃ manye   kṣamaṃ kṣamavatāṃ vara
   
tasya_ahaṃ nigrahaṃ manye   kṣamaṃ kṣamavatāṃ vara /18/

Verse: 19 
Halfverse: a    
rākṣaso jihmayā buddʰyā   saṃdiṣṭo 'yam upastʰitaḥ
   
rākṣaso jihmayā buddʰyā   saṃdiṣṭo_ayam upastʰitaḥ /
Halfverse: c    
prahartuṃ māyayā cʰanno   viśvaste tvayi rāgʰava
   
prahartuṃ māyayā cʰanno   viśvaste tvayi rāgʰava /19/

Verse: 20 
Halfverse: a    
badʰyatām eṣa tīvreṇa   daṇḍena sacivaiḥ saha
   
badʰyatām eṣa tīvreṇa   daṇḍena sacivaiḥ saha /
Halfverse: c    
rāvaṇasya nr̥śaṃsasya   bʰrātā hy eṣa vibʰīṣaṇaḥ
   
rāvaṇasya nr̥śaṃsasya   bʰrātā hy eṣa vibʰīṣaṇaḥ /20/

Verse: 21 
Halfverse: a    
evam uktvā tu taṃ rāmaṃ   saṃrabdʰo vāhinīpatiḥ
   
evam uktvā tu taṃ rāmaṃ   saṃrabdʰo vāhinī-patiḥ /
Halfverse: c    
vākyajño vākyakuśalaṃ   tato maunam upāgamat
   
vākyajño vākya-kuśalaṃ   tato maunam upāgamat /21/

Verse: 22 
Halfverse: a    
sugrīvasya tu tad vākyaṃ   śrutvā rāmo mahābalaḥ
   
sugrīvasya tu tad vākyaṃ   śrutvā rāmo mahā-balaḥ /
Halfverse: c    
samīpastʰān uvācedaṃ   hanūmatpramukʰān harīn
   
samīpastʰān uvāca_idaṃ   hanūmat-pramukʰān harīn /22/

Verse: 23 
Halfverse: a    
yad uktaṃ kapirājena   rāvaṇāvarajaṃ prati
   
yad uktaṃ kapi-rājena   rāvaṇa_avarajaṃ prati /
Halfverse: c    
vākyaṃ hetumad atyartʰaṃ   bʰavadbʰir api tac cʰrutam
   
vākyaṃ hetumad atyartʰaṃ   bʰavadbʰir api tat śrutam /23/

Verse: 24 
Halfverse: a    
suhr̥dā hy artʰakr̥ccʰeṣu   yuktaṃ buddʰimatā satā
   
suhr̥dā hy artʰa-kr̥ccʰeṣu   yuktaṃ buddʰimatā satā /
Halfverse: c    
samartʰenāpi saṃdeṣṭuṃ   śāśvatīṃ bʰūtim iccʰatā
   
samartʰena_api saṃdeṣṭuṃ   śāśvatīṃ bʰūtim iccʰatā /24/

Verse: 25 
Halfverse: a    
ity evaṃ paripr̥ṣṭās te   svaṃ svaṃ matam atandritāḥ
   
ity evaṃ paripr̥ṣṭās te   svaṃ svaṃ matam atandritāḥ /
Halfverse: c    
sopacāraṃ tadā rāmam   ūcur hitacikīrṣavaḥ
   
sa_upacāraṃ tadā rāmam   ūcur hita-cikīrṣavaḥ /25/

Verse: 26 
Halfverse: a    
ajñātaṃ nāsti te kiṃ cit   triṣu lokeṣu rāgʰava
   
ajñātaṃ na_asti te kiṃcit   triṣu lokeṣu rāgʰava /
Halfverse: c    
ātmānaṃ pūjayan rāma   pr̥ccʰasy asmān suhr̥ttayā
   
ātmānaṃ pūjayan rāma   pr̥ccʰasy asmān suhr̥ttayā /26/

Verse: 27 
Halfverse: a    
tvaṃ hi satyavrataḥ śūro   dʰārmiko dr̥ḍʰavikramaḥ
   
tvaṃ hi satya-vrataḥ śūro   dʰārmiko dr̥ḍʰa-vikramaḥ /
Halfverse: c    
parīkṣya kārā smr̥timān   nisr̥ṣṭātmā suhr̥tsu ca
   
parīkṣya kārā smr̥timān   nisr̥ṣṭa_ātmā suhr̥tsu ca /27/ {parākṣya txt}

Verse: 28 
Halfverse: a    
tasmād ekaikaśas tāvad   bruvantu sacivās tava
   
tasmād eka_ekaśas tāvad   bruvantu sacivās tava / {akakaśas txt}
Halfverse: c    
hetuto matisaṃpannāḥ   samartʰāś ca punaḥ punaḥ
   
hetuto mati-saṃpannāḥ   samartʰāś ca punaḥ punaḥ /28/

Verse: 29 
Halfverse: a    
ity ukte rāgʰavāyātʰa   matimān aṅgado 'grataḥ
   
ity ukte rāgʰavāya_atʰa   matimān aṅgado_agrataḥ /
Halfverse: c    
vibʰīṣaṇaparīkṣārtʰam   uvāca vacanaṃ hariḥ
   
vibʰīṣaṇa-parīkṣā_artʰam   uvāca vacanaṃ hariḥ /29/

Verse: 30 
Halfverse: a    
śatroḥ sakāśāt saṃprāptaḥ   sarvatʰā śaṅkya eva hi
   
śatroḥ sakāśāt saṃprāptaḥ   sarvatʰā śaṅkya eva hi /
Halfverse: c    
viśvāsayogyaḥ sahasā   na kartavyo vibʰīṣaṇaḥ
   
viśvāsa-yogyaḥ sahasā   na kartavyo vibʰīṣaṇaḥ /30/

Verse: 31 
Halfverse: a    
cʰādayitvātmabʰāvaṃ hi   caranti śaṭʰabuddʰayaḥ
   
cʰādayitvā_ātma-bʰāvaṃ hi   caranti śaṭʰa-buddʰayaḥ /
Halfverse: c    
praharanti ca randʰreṣu   so 'nartʰaḥ sumahān bʰavet
   
praharanti ca randʰreṣu   so_anartʰaḥ sumahān bʰavet /31/

Verse: 32 
Halfverse: a    
artʰānartʰau viniścitya   vyavasāyaṃ bʰajeta ha
   
artʰa_anartʰau viniścitya   vyavasāyaṃ bʰajeta ha /
Halfverse: c    
guṇataḥ saṃgrahaṃ kuryād   doṣatas tu visarjayet
   
guṇataḥ saṃgrahaṃ kuryād   doṣatas tu visarjayet /32/

Verse: 33 
Halfverse: a    
yadi doṣo mahāṃs tasmiṃs   tyajyatām aviśaṅkitam
   
yadi doṣo mahāṃs tasmiṃs   tyajyatām aviśaṅkitam /
Halfverse: c    
guṇān vāpi bahūñ jñātvā   saṃgrahaḥ kriyatāṃ nr̥pa
   
guṇān _api bahūn jñātvā   saṃgrahaḥ kriyatāṃ nr̥pa /33/

Verse: 34 
Halfverse: a    
śarabʰas tv atʰa niścitya   sārtʰaṃ vacanam abravīt
   
śarabʰas tv atʰa niścitya   sārtʰaṃ vacanam abravīt /
Halfverse: c    
kṣipram asmin naravyāgʰra   cāraḥ pratividʰīyatām
   
kṣipram asmin nara-vyāgʰra   cāraḥ pratividʰīyatām /34/

Verse: 35 
Halfverse: a    
praṇidʰāya hi cāreṇa   yatʰāvat sūkṣmabuddʰinā
   
praṇidʰāya hi cāreṇa   yatʰāvat sūkṣma-buddʰinā /
Halfverse: c    
parīkṣya ca tataḥ kāryo   yatʰānyāyaṃ parigrahaḥ
   
parīkṣya ca tataḥ kāryo   yatʰā-nyāyaṃ parigrahaḥ /35/

Verse: 36 
Halfverse: a    
jāmbavāṃs tv atʰa saṃprekṣya   śāstrabuddʰyā vicakṣaṇaḥ
   
jāmbavāṃs tv atʰa saṃprekṣya   śāstra-buddʰyā vicakṣaṇaḥ /
Halfverse: c    
vākyaṃ vijñāpayām āsa   guṇavad doṣavarjitam
   
vākyaṃ vijñāpayām āsa   guṇavad doṣa-varjitam /36/

Verse: 37 
Halfverse: a    
baddʰavairāc ca pāpāc ca   rākṣasendrād vibʰīṣaṇaḥ
   
baddʰa-vairāc ca pāpāc ca   rākṣasa_indrād vibʰīṣaṇaḥ /
Halfverse: c    
adeśa kāle saṃprāptaḥ   sarvatʰā śaṅkyatām ayam
   
adeśa kāle saṃprāptaḥ   sarvatʰā śaṅkyatām ayam /37/

Verse: 38 
Halfverse: a    
tato maindas tu saṃprekṣya   nayāpanayakovidaḥ
   
tato maindas tu saṃprekṣya   naya_apanaya-kovidaḥ /
Halfverse: c    
vākyaṃ vacanasaṃpanno   babʰāṣe hetumattaram
   
vākyaṃ vacana-saṃpanno   babʰāṣe hetumattaram /38/

Verse: 39 
Halfverse: a    
vacanaṃ nāma tasyaiṣa   rāvaṇasya vibʰīṣaṇaḥ
   
vacanaṃ nāma tasya_eṣa   rāvaṇasya vibʰīṣaṇaḥ /
Halfverse: c    
pr̥ccʰyatāṃ madʰureṇāyaṃ   śanair naravareśvara
   
pr̥ccʰyatāṃ madʰureṇa_ayaṃ   śanair nara-vara_īśvara /39/

Verse: 40 
Halfverse: a    
bʰāvam asya tu vijñāya   tatas tattvaṃ kariṣyasi
   
bʰāvam asya tu vijñāya   tatas tattvaṃ kariṣyasi /
Halfverse: c    
yadi dr̥ṣṭo na duṣṭo    buddʰipūrvaṃ nararṣabʰa
   
yadi dr̥ṣṭo na duṣṭo    buddʰi-pūrvaṃ nara-r̥ṣabʰa /40/

Verse: 41 
Halfverse: a    
atʰa saṃskārasaṃpanno   hanūmān sacivottamaḥ
   
atʰa saṃskāra-saṃpanno   hanūmān saciva_uttamaḥ / {tʰa txt}
Halfverse: c    
uvāca vacanaṃ ślakṣṇam   artʰavan madʰuraṃ lagʰu
   
uvāca vacanaṃ ślakṣṇam   artʰavan madʰuraṃ lagʰu /41/

Verse: 42 
Halfverse: a    
na bʰavantaṃ matiśreṣṭʰaṃ   samartʰaṃ vadatāṃ varam
   
na bʰavantaṃ mati-śreṣṭʰaṃ   samartʰaṃ vadatāṃ varam /
Halfverse: c    
atiśāyayituṃ śakto   br̥haspatir api bruvan
   
atiśāyayituṃ śakto   br̥haspatir api bruvan /42/

Verse: 43 
Halfverse: a    
na vādān nāpi saṃgʰarṣān   nādʰikyān na ca kāmataḥ
   
na vādān na_api saṃgʰarṣān   na_ādʰikyān na ca kāmataḥ /
Halfverse: c    
vakṣyāmi vacanaṃ rājan   yatʰārtʰaṃ rāmagauravāt
   
vakṣyāmi vacanaṃ rājan   yatʰā_artʰaṃ rāma-gauravāt /43/

Verse: 44 
Halfverse: a    
artʰānartʰanimittaṃ hi   yad uktaṃ sacivais tava
   
artʰa_anartʰa-nimittaṃ hi   yad uktaṃ sacivais tava /
Halfverse: c    
tatra doṣaṃ prapaśyāmi   kriyā na hy upapadyate
   
tatra doṣaṃ prapaśyāmi   kriyā na hy upapadyate /44/

Verse: 45 
Halfverse: a    
r̥te niyogāt sāmartʰyam   avaboddʰuṃ na śakyate
   
r̥te niyogāt sāmartʰyam   avaboddʰuṃ na śakyate /
Halfverse: c    
sahasā viniyogo hi   doṣavān pratibʰāti me
   
sahasā viniyogo hi   doṣavān pratibʰāti me /45/

Verse: 46 
Halfverse: a    
cārapraṇihitaṃ yuktaṃ   yad uktaṃ sacivais tava
   
cāra-praṇihitaṃ yuktaṃ   yad uktaṃ sacivais tava /
Halfverse: c    
artʰasyāsaṃbʰavāt tatra   kāraṇaṃ nopapadyate
   
artʰasya_asaṃbʰavāt tatra   kāraṇaṃ na_upapadyate /46/

Verse: 47 
Halfverse: a    
adeśa kāle saṃprāpta   ity ayaṃ yad vibʰīṣaṇaḥ
   
adeśa kāle saṃprāpta   ity ayaṃ yad vibʰīṣaṇaḥ /
Halfverse: c    
vivakṣā cātra me 'stīyaṃ   tāṃ nibodʰa yatʰā mati
   
vivakṣā ca_atra me_asti_iyaṃ   tāṃ nibodʰa yatʰā mati /47/

Verse: 48 
Halfverse: a    
sa eṣa deśaḥ kālaś ca   bʰavatīha yatʰā tatʰā
   
sa eṣa deśaḥ kālaś ca   bʰavati_iha yatʰā tatʰā /
Halfverse: c    
puruṣāt puruṣaṃ prāpya   tatʰā doṣaguṇāv api
   
puruṣāt puruṣaṃ prāpya   tatʰā doṣa-guṇāv api /48/

Verse: 49 
Halfverse: a    
daurātmyaṃ rāvaṇe dr̥ṣṭvā   vikramaṃ ca tatʰā tvayi
   
daurātmyaṃ rāvaṇe dr̥ṣṭvā   vikramaṃ ca tatʰā tvayi /
Halfverse: c    
yuktam āgamanaṃ tasya   sadr̥śaṃ tasya buddʰitaḥ
   
yuktam āgamanaṃ tasya   sadr̥śaṃ tasya buddʰitaḥ /49/

Verse: 50 
Halfverse: a    
ajñātarūpaiḥ puruṣaiḥ   sa rājan pr̥ccʰyatām iti
   
ajñāta-rūpaiḥ puruṣaiḥ   sa rājan pr̥ccʰyatām iti /
Halfverse: c    
yad uktam atra me prekṣā    cid asti samīkṣitā
   
yad uktam atra me prekṣā   kācid asti samīkṣitā /50/

Verse: 51 
Halfverse: a    
pr̥ccʰyamāno viśaṅketa   sahasā buddʰimān vacaḥ
   
pr̥ccʰyamāno viśaṅketa   sahasā buddʰimān vacaḥ /
Halfverse: c    
tatra mitraṃ praduṣyeta   mitʰyapr̥ṣṭaṃ sukʰāgatam
   
tatra mitraṃ praduṣyeta   mitʰya-pr̥ṣṭaṃ sukʰa_āgatam /51/

Verse: 52 
Halfverse: a    
aśakyaḥ sahasā rājan   bʰāvo vettuṃ parasya vai
   
aśakyaḥ sahasā rājan   bʰāvo vettuṃ parasya vai /
Halfverse: c    
antaḥ svabʰāvair gītais tair   naipuṇyaṃ paśyatā bʰr̥śam
   
antaḥ svabʰāvair gītais tair   naipuṇyaṃ paśyatā bʰr̥śam /52/

Verse: 53 
Halfverse: a    
na tv asya bruvato jātu   lakṣyate duṣṭabʰāvatā
   
na tv asya bruvato jātu   lakṣyate duṣṭa-bʰāvatā /
Halfverse: c    
prasannaṃ vadanaṃ cāpi   tasmān me nāsti saṃśayaḥ
   
prasannaṃ vadanaṃ ca_api   tasmān me na_asti saṃśayaḥ /53/

Verse: 54 
Halfverse: a    
aśaṅkitamatiḥ svastʰo   na śaṭʰaḥ parisarpati
   
aśaṅkita-matiḥ svastʰo   na śaṭʰaḥ parisarpati /
Halfverse: c    
na cāsya duṣṭā vāk cāpi   tasmān nāstīha saṃśayaḥ
   
na ca_asya duṣṭā vāk ca_api   tasmān na_asti_iha saṃśayaḥ /54/

Verse: 55 
Halfverse: a    
ākāraś cʰādyamāno 'pi   na śakyo vinigūhitum
   
ākāraś cʰādyamāno_api   na śakyo vinigūhitum /
Halfverse: c    
balād dʰi vivr̥ṇoty eva   bʰāvam antargataṃ nr̥ṇām
   
balādd^hi vivr̥ṇoty eva   bʰāvam antar-gataṃ nr̥ṇām /55/

Verse: 56 
Halfverse: a    
deśakālopapannaṃ ca   kāryaṃ kāryavidāṃ vara
   
deśa-kāla_upapannaṃ ca   kāryaṃ kāryavidāṃ vara /
Halfverse: c    
sapʰalaṃ kurute kṣipraṃ   prayogeṇābʰisaṃhitam
   
sapʰalaṃ kurute kṣipraṃ   prayogeṇa_abʰisaṃhitam /56/

Verse: 57 
Halfverse: a    
udyogaṃ tava saṃprekṣya   mitʰyāvr̥ttaṃ ca rāvaṇam
   
udyogaṃ tava saṃprekṣya   mitʰyā-vr̥ttaṃ ca rāvaṇam /
Halfverse: c    
vālinaś ca vadʰaṃ śrutvā   sugrīvaṃ cābʰiṣecitam
   
vālinaś ca vadʰaṃ śrutvā   sugrīvaṃ ca_abʰiṣecitam /57/

Verse: 58 
Halfverse: a    
rājyaṃ prārtʰayamānaś ca   buddʰipūrvam ihāgataḥ
   
rājyaṃ prārtʰayamānaś ca   buddʰi-pūrvam iha_āgataḥ /
Halfverse: c    
etāvat tu puraskr̥tya   yujyate tv asya saṃgrahaḥ
   
etāvat tu puras-kr̥tya   yujyate tv asya saṃgrahaḥ /58/

Verse: 59 
Halfverse: a    
yatʰāśakti mayoktaṃ tu   rākṣasasyārjavaṃ prati
   
yatʰā-śakti mayā_uktaṃ tu   rākṣasasya_ārjavaṃ prati /
Halfverse: c    
tvaṃ pramāṇaṃ tu śeṣasya   śrutvā buddʰimatāṃ vara
   
tvaṃ pramāṇaṃ tu śeṣasya   śrutvā buddʰimatāṃ vara /59/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.