TITUS
Ramayana
Part No. 403
Chapter: 12
Adhyāya
12
Verse: 1
Halfverse: a
atʰa
rāmaḥ
prasannātmā
śrutvā
vāyusutasya
ha
atʰa
rāmaḥ
prasanna
_ātmā
śrutvā
vāyu-sutasya
ha
/
Halfverse: c
pratyabʰāṣata
durdʰarṣaḥ
śrutavān
ātmani
stʰitam
pratyabʰāṣata
durdʰarṣaḥ
śrutavān
ātmani
stʰitam
/1/
Verse: 2
Halfverse: a
mamāpi
tu
vivakṣāsti
kā
cit
prati
vibʰīṣaṇam
mama
_api
tu
vivakṣā
_asti
kācit
prati
vibʰīṣaṇam
/
Halfverse: c
śrutam
iccʰāmi
tat
sarvaṃ
bʰavadbʰiḥ
śreyasi
stʰitaiḥ
śrutam
iccʰāmi
tat
sarvaṃ
bʰavadbʰiḥ
śreyasi
stʰitaiḥ
/2/
Verse: 3
Halfverse: a
mitrabʰāvena
saṃprāptaṃ
na
tyajeyaṃ
katʰaṃ
cana
mitra-bʰāvena
saṃprāptaṃ
na
tyajeyaṃ
katʰaṃcana
/
Halfverse: c
doṣo
yady
api
tasya
syāt
satām
etad
agarhitam
doṣo
yady
api
tasya
syāt
satām
etad
agarhitam
/3/
Verse: 4
Halfverse: a
rāmasya
vacanaṃ
śrutvā
sugrīvaḥ
plavageśvaraḥ
rāmasya
vacanaṃ
śrutvā
sugrīvaḥ
plavaga
_īśvaraḥ
/
Halfverse: c
pratyabʰāṣata
kākutstʰaṃ
sauhārdenābʰicoditaḥ
pratyabʰāṣata
kākutstʰaṃ
sauhārdena
_abʰicoditaḥ
/4/
Verse: 5
Halfverse: a
kim
atra
citraṃ
dʰarmajña
lokanātʰaśikʰāmaṇe
kim
atra
citraṃ
dʰarmajña
loka-nātʰa-śikʰā-maṇe
/
Halfverse: c
yat
tvam
āryaṃ
prabʰāṣetʰāḥ
sattvavān
sapatʰe
stʰitaḥ
yat
tvam
āryaṃ
prabʰāṣetʰāḥ
sattvavān
sapatʰe
stʰitaḥ
/5/
Verse: 6
Halfverse: a
mama
cāpy
antarātmāyaṃ
śuddʰiṃ
vetti
vibʰīṣaṇam
mama
ca
_apy
antar-ātmā
_ayaṃ
śuddʰiṃ
vetti
vibʰīṣaṇam
/
Halfverse: c
anumanāc
ca
bʰāvāc
ca
sarvataḥ
suparīkṣitaḥ
anumanāc
ca
bʰāvāc
ca
sarvataḥ
suparīkṣitaḥ
/6/
Verse: 7
Halfverse: a
tasmāt
kṣipraṃ
sahāsmābʰis
tulyo
bʰavatu
rāgʰava
tasmāt
kṣipraṃ
saha
_asmābʰis
tulyo
bʰavatu
rāgʰava
/
Halfverse: c
vibʰīṣaṇo
mahāprājñaḥ
sakʰitvaṃ
cābʰyupaitu
naḥ
vibʰīṣaṇo
mahā-prājñaḥ
sakʰitvaṃ
ca
_abʰyupaitu
naḥ
/7/
Verse: 8
Halfverse: a
sa
sugrīvasya
tad
vākyayṃ
rāmaḥ
śrutvā
vimr̥śya
ca
sa
sugrīvasya
tad
vākyayṃ
rāmaḥ
śrutvā
vimr̥śya
ca
/
Halfverse: c
tataḥ
śubʰataraṃ
vākyam
uvāca
haripuṃgavam
tataḥ
śubʰataraṃ
vākyam
uvāca
hari-puṃgavam
/8/
Verse: 9
Halfverse: a
suduṣṭo
vāpy
aduṣṭo
vā
kim
eṣa
rajanīcaraḥ
suduṣṭo
vā
_apy
aduṣṭo
vā
kim
eṣa
rajanī-caraḥ
/
Halfverse: c
sūkṣmam
apy
ahitaṃ
kartuṃ
mamāśaktaḥ
katʰaṃ
cana
sūkṣmam
apy
ahitaṃ
kartuṃ
mama
_aśaktaḥ
katʰaṃcana
/9/
Verse: 10
Halfverse: a
piśācān
dānavān
yakṣān
pr̥tʰivyāṃ
caiva
rākṣasān
piśācān
dānavān
yakṣān
pr̥tʰivyāṃ
caiva
rākṣasān
/
Halfverse: c
aṅgulyagreṇa
tān
hanyām
iccʰan
harigaṇeśvara
aṅguly-agreṇa
tān
hanyām
iccʰan
hari-gaṇa
_īśvara
/10/
Verse: 11
Halfverse: a
śrūyate
hi
kapotena
śatruḥ
śaraṇam
āgataḥ
śrūyate
hi
kapotena
śatruḥ
śaraṇam
āgataḥ
/
Halfverse: c
arcitaś
ca
yatʰānyāyaṃ
svaiś
ca
māṃsair
nimantritaḥ
arcitaś
ca
yatʰā-nyāyaṃ
svaiś
ca
māṃsair
nimantritaḥ
/11/
Verse: 12
Halfverse: a
sa
hi
taṃ
pratijagrāha
bʰāryā
hartāram
āgatam
sa
hi
taṃ
pratijagrāha
bʰāryā
hartāram
āgatam
/
Halfverse: c
kapoto
vānaraśreṣṭʰa
kiṃ
punar
madvidʰo
janaḥ
kapoto
vānara-śreṣṭʰa
kiṃ
punar
mad-vidʰo
janaḥ
/12/
Verse: 13
Halfverse: a
r̥ṣeḥ
kaṇvasya
putreṇa
kaṇḍunā
paramarṣiṇā
r̥ṣeḥ
kaṇvasya
putreṇa
kaṇḍunā
parama-r̥ṣiṇā
/
Halfverse: c
śr̥ṇu
gātʰāṃ
purā
gītāṃ
dʰarmiṣṭʰāṃ
satyavādinā
śr̥ṇu
gātʰāṃ
purā
gītāṃ
dʰarmiṣṭʰāṃ
satya-vādinā
/13/
Verse: 14
Halfverse: a
baddʰāñjalipuṭaṃ
dīnaṃ
yācantaṃ
śaraṇāgatam
baddʰa
_añjali-puṭaṃ
dīnaṃ
yācantaṃ
śaraṇa
_āgatam
/
Halfverse: c
na
hanyād
ānr̥śaṃsyārtʰam
api
śatruṃ
paraṃ
pata
na
hanyād
ānr̥śaṃsya
_artʰam
api
śatruṃ
paraṃ
pata
/14/
Verse: 15
Halfverse: a
ārto
vā
yadi
vā
dr̥ptaḥ
pareṣāṃ
śaraṇaṃ
gataḥ
ārto
vā
yadi
vā
dr̥ptaḥ
pareṣāṃ
śaraṇaṃ
gataḥ
/
Halfverse: c
ariḥ
prāṇān
parityajya
rakṣitavyaḥ
kr̥tātmanā
ariḥ
prāṇān
parityajya
rakṣitavyaḥ
kr̥ta
_ātmanā
/15/
Verse: 16
Halfverse: a
sa
ced
bʰayād
vā
mohād
vā
kāmād
vāpi
na
rakṣati
sa
ced
bʰayād
vā
mohād
vā
kāmād
vā
_api
na
rakṣati
/
Halfverse: c
svayā
śaktyā
yatʰātattvaṃ
tat
pāpaṃ
lokagarhitam
svayā
śaktyā
yatʰā-tattvaṃ
tat
pāpaṃ
loka-garhitam
/16/
Verse: 17
Halfverse: a
vinaṣṭaḥ
paśyatas
tasya
rakṣiṇaḥ
śaraṇāgataḥ
vinaṣṭaḥ
paśyatas
tasya
rakṣiṇaḥ
śaraṇa
_āgataḥ
/
Halfverse: c
ādāya
sukr̥taṃ
tasya
sarvaṃ
gaccʰed
arakṣitaḥ
ādāya
sukr̥taṃ
tasya
sarvaṃ
gaccʰed
arakṣitaḥ
/17/
Verse: 18
Halfverse: a
evaṃ
doṣo
mahān
atra
prapannānām
arakṣaṇe
evaṃ
doṣo
mahān
atra
prapannānām
arakṣaṇe
/
Halfverse: c
asvargyaṃ
cāyaśasyaṃ
ca
balavīryavināśanam
asvargyaṃ
ca
_ayaśasyaṃ
ca
bala-vīrya-vināśanam
/18/
Verse: 19
Halfverse: a
kariṣyāmi
yatʰārtʰaṃ
tu
kaṇḍor
vacanam
uttamam
kariṣyāmi
yatʰā
_artʰaṃ
tu
kaṇḍor
vacanam
uttamam
/
Halfverse: c
dʰarmiṣṭʰaṃ
ca
yaśasyaṃ
ca
svargyaṃ
syāt
tu
pʰalodaye
dʰarmiṣṭʰaṃ
ca
yaśasyaṃ
ca
svargyaṃ
syāt
tu
pʰala
_udaye
/19/
Verse: 20
Halfverse: a
sakr̥d
eva
prapannāya
tavāsmīti
ca
yācate
sakr̥d
eva
prapannāya
tava
_asmi
_iti
ca
yācate
/
Halfverse: c
abʰayaṃ
sarvabʰūtebʰyo
dadāmy
etad
vrataṃ
mama
abʰayaṃ
sarva-bʰūtebʰyo
dadāmy
etad
vrataṃ
mama
/20/
Verse: 21
Halfverse: a
ānayainaṃ
hariśreṣṭʰa
dattam
asyābʰayaṃ
mayā
ānaya
_enaṃ
hari-śreṣṭʰa
dattam
asya
_abʰayaṃ
mayā
/
Halfverse: c
vibʰīṣaṇo
vā
sugrīva
yadi
vā
rāvaṇaḥ
svayam
vibʰīṣaṇo
vā
sugrīva
yadi
vā
rāvaṇaḥ
svayam
/21/
Verse: 22
Halfverse: a
tatas
tu
sugrīvavaco
niśamya
tad
tatas
tu
sugrīvavaco
niśamya
tad
tatas
tu
sugrīva-vaco
niśamya
tadd
tatas
tu
sugrīv
-
vaco
niśamya
tad
/
{Gem}
Halfverse: b
dʰarīśvareṇābʰihitaṃ
nareśvaraḥ
dʰarīśvareṇābʰihitaṃ
nareśvaraḥ
hari
_īśvareṇa
_abʰihitaṃ
nara
_īśvaraḥ
hari
_īśvareṇa
_abʰihitaṃ
nara
_īśvaraḥ
/
{Gem}
Halfverse: c
vibʰīṣaṇenāśu
jagāma
saṃgamaṃ
vibʰīṣaṇenāśu
jagāma
saṃgamaṃ
vibʰīṣaṇena
_āśu
jagāma
saṃgamaṃ
vibʰīṣaṇena
_āśu
jagāma
saṃgamaṃ
/
{Gem}
Halfverse: d
patatrirājena
yatʰā
puraṃdaraḥ
patatrirājena
yatʰā
puraṃdaraḥ
patatri-rājena
yatʰā
puraṃ-daraḥ
patatri-rājena
yatʰā
puraṃ-daraḥ
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.