TITUS
Ramayana
Part No. 403
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1 
Halfverse: a    atʰa rāmaḥ prasannātmā   śrutvā vāyusutasya ha
   
atʰa rāmaḥ prasanna_ātmā   śrutvā vāyu-sutasya ha /
Halfverse: c    
pratyabʰāṣata durdʰarṣaḥ   śrutavān ātmani stʰitam
   
pratyabʰāṣata durdʰarṣaḥ   śrutavān ātmani stʰitam /1/

Verse: 2 
Halfverse: a    
mamāpi tu vivakṣāsti    cit prati vibʰīṣaṇam
   
mama_api tu vivakṣā_asti   kācit prati vibʰīṣaṇam /
Halfverse: c    
śrutam iccʰāmi tat sarvaṃ   bʰavadbʰiḥ śreyasi stʰitaiḥ
   
śrutam iccʰāmi tat sarvaṃ   bʰavadbʰiḥ śreyasi stʰitaiḥ /2/

Verse: 3 
Halfverse: a    
mitrabʰāvena saṃprāptaṃ   na tyajeyaṃ katʰaṃ cana
   
mitra-bʰāvena saṃprāptaṃ   na tyajeyaṃ katʰaṃcana /
Halfverse: c    
doṣo yady api tasya syāt   satām etad agarhitam
   
doṣo yady api tasya syāt   satām etad agarhitam /3/

Verse: 4 
Halfverse: a    
rāmasya vacanaṃ śrutvā   sugrīvaḥ plavageśvaraḥ
   
rāmasya vacanaṃ śrutvā   sugrīvaḥ plavaga_īśvaraḥ /
Halfverse: c    
pratyabʰāṣata kākutstʰaṃ   sauhārdenābʰicoditaḥ
   
pratyabʰāṣata kākutstʰaṃ   sauhārdena_abʰicoditaḥ /4/

Verse: 5 
Halfverse: a    
kim atra citraṃ dʰarmajña   lokanātʰaśikʰāmaṇe
   
kim atra citraṃ dʰarmajña   loka-nātʰa-śikʰā-maṇe /
Halfverse: c    
yat tvam āryaṃ prabʰāṣetʰāḥ   sattvavān sapatʰe stʰitaḥ
   
yat tvam āryaṃ prabʰāṣetʰāḥ   sattvavān sapatʰe stʰitaḥ /5/

Verse: 6 
Halfverse: a    
mama cāpy antarātmāyaṃ   śuddʰiṃ vetti vibʰīṣaṇam
   
mama ca_apy antar-ātmā_ayaṃ   śuddʰiṃ vetti vibʰīṣaṇam /
Halfverse: c    
anumanāc ca bʰāvāc ca   sarvataḥ suparīkṣitaḥ
   
anumanāc ca bʰāvāc ca   sarvataḥ suparīkṣitaḥ /6/

Verse: 7 
Halfverse: a    
tasmāt kṣipraṃ sahāsmābʰis   tulyo bʰavatu rāgʰava
   
tasmāt kṣipraṃ saha_asmābʰis   tulyo bʰavatu rāgʰava /
Halfverse: c    
vibʰīṣaṇo mahāprājñaḥ   sakʰitvaṃ cābʰyupaitu naḥ
   
vibʰīṣaṇo mahā-prājñaḥ   sakʰitvaṃ ca_abʰyupaitu naḥ /7/

Verse: 8 
Halfverse: a    
sa sugrīvasya tad vākyayṃ   rāmaḥ śrutvā vimr̥śya ca
   
sa sugrīvasya tad vākyayṃ   rāmaḥ śrutvā vimr̥śya ca /
Halfverse: c    
tataḥ śubʰataraṃ vākyam   uvāca haripuṃgavam
   
tataḥ śubʰataraṃ vākyam   uvāca hari-puṃgavam /8/

Verse: 9 
Halfverse: a    
suduṣṭo vāpy aduṣṭo    kim eṣa rajanīcaraḥ
   
suduṣṭo _apy aduṣṭo    kim eṣa rajanī-caraḥ /
Halfverse: c    
sūkṣmam apy ahitaṃ kartuṃ   mamāśaktaḥ katʰaṃ cana
   
sūkṣmam apy ahitaṃ kartuṃ   mama_aśaktaḥ katʰaṃcana /9/

Verse: 10 
Halfverse: a    
piśācān dānavān yakṣān   pr̥tʰivyāṃ caiva rākṣasān
   
piśācān dānavān yakṣān   pr̥tʰivyāṃ caiva rākṣasān /
Halfverse: c    
aṅgulyagreṇa tān hanyām   iccʰan harigaṇeśvara
   
aṅguly-agreṇa tān hanyām   iccʰan hari-gaṇa_īśvara /10/

Verse: 11 
Halfverse: a    
śrūyate hi kapotena   śatruḥ śaraṇam āgataḥ
   
śrūyate hi kapotena   śatruḥ śaraṇam āgataḥ /
Halfverse: c    
arcitaś ca yatʰānyāyaṃ   svaiś ca māṃsair nimantritaḥ
   
arcitaś ca yatʰā-nyāyaṃ   svaiś ca māṃsair nimantritaḥ /11/

Verse: 12 
Halfverse: a    
sa hi taṃ pratijagrāha   bʰāryā hartāram āgatam
   
sa hi taṃ pratijagrāha   bʰāryā hartāram āgatam /
Halfverse: c    
kapoto vānaraśreṣṭʰa   kiṃ punar madvidʰo janaḥ
   
kapoto vānara-śreṣṭʰa   kiṃ punar mad-vidʰo janaḥ /12/

Verse: 13 
Halfverse: a    
r̥ṣeḥ kaṇvasya putreṇa   kaṇḍunā paramarṣiṇā
   
r̥ṣeḥ kaṇvasya putreṇa   kaṇḍunā parama-r̥ṣiṇā /
Halfverse: c    
śr̥ṇu gātʰāṃ purā gītāṃ   dʰarmiṣṭʰāṃ satyavādinā
   
śr̥ṇu gātʰāṃ purā gītāṃ   dʰarmiṣṭʰāṃ satya-vādinā /13/

Verse: 14 
Halfverse: a    
baddʰāñjalipuṭaṃ dīnaṃ   yācantaṃ śaraṇāgatam
   
baddʰa_añjali-puṭaṃ dīnaṃ   yācantaṃ śaraṇa_āgatam /
Halfverse: c    
na hanyād ānr̥śaṃsyārtʰam   api śatruṃ paraṃ pata
   
na hanyād ānr̥śaṃsya_artʰam   api śatruṃ paraṃ pata /14/

Verse: 15 
Halfverse: a    
ārto yadi dr̥ptaḥ   pareṣāṃ śaraṇaṃ gataḥ
   
ārto yadi dr̥ptaḥ   pareṣāṃ śaraṇaṃ gataḥ /
Halfverse: c    
ariḥ prāṇān parityajya   rakṣitavyaḥ kr̥tātmanā
   
ariḥ prāṇān parityajya   rakṣitavyaḥ kr̥ta_ātmanā /15/

Verse: 16 
Halfverse: a    
sa ced bʰayād mohād    kāmād vāpi na rakṣati
   
sa ced bʰayād mohād    kāmād _api na rakṣati /
Halfverse: c    
svayā śaktyā yatʰātattvaṃ   tat pāpaṃ lokagarhitam
   
svayā śaktyā yatʰā-tattvaṃ   tat pāpaṃ loka-garhitam /16/

Verse: 17 
Halfverse: a    
vinaṣṭaḥ paśyatas tasya   rakṣiṇaḥ śaraṇāgataḥ
   
vinaṣṭaḥ paśyatas tasya   rakṣiṇaḥ śaraṇa_āgataḥ /
Halfverse: c    
ādāya sukr̥taṃ tasya   sarvaṃ gaccʰed arakṣitaḥ
   
ādāya sukr̥taṃ tasya   sarvaṃ gaccʰed arakṣitaḥ /17/

Verse: 18 
Halfverse: a    
evaṃ doṣo mahān atra   prapannānām arakṣaṇe
   
evaṃ doṣo mahān atra   prapannānām arakṣaṇe /
Halfverse: c    
asvargyaṃ cāyaśasyaṃ ca   balavīryavināśanam
   
asvargyaṃ ca_ayaśasyaṃ ca   bala-vīrya-vināśanam /18/

Verse: 19 
Halfverse: a    
kariṣyāmi yatʰārtʰaṃ tu   kaṇḍor vacanam uttamam
   
kariṣyāmi yatʰā_artʰaṃ tu   kaṇḍor vacanam uttamam /
Halfverse: c    
dʰarmiṣṭʰaṃ ca yaśasyaṃ ca   svargyaṃ syāt tu pʰalodaye
   
dʰarmiṣṭʰaṃ ca yaśasyaṃ ca   svargyaṃ syāt tu pʰala_udaye /19/

Verse: 20 
Halfverse: a    
sakr̥d eva prapannāya   tavāsmīti ca yācate
   
sakr̥d eva prapannāya   tava_asmi_iti ca yācate /
Halfverse: c    
abʰayaṃ sarvabʰūtebʰyo   dadāmy etad vrataṃ mama
   
abʰayaṃ sarva-bʰūtebʰyo   dadāmy etad vrataṃ mama /20/

Verse: 21 
Halfverse: a    
ānayainaṃ hariśreṣṭʰa   dattam asyābʰayaṃ mayā
   
ānaya_enaṃ hari-śreṣṭʰa   dattam asya_abʰayaṃ mayā /
Halfverse: c    
vibʰīṣaṇo sugrīva   yadi rāvaṇaḥ svayam
   
vibʰīṣaṇo sugrīva   yadi rāvaṇaḥ svayam /21/

Verse: 22 


Halfverse: a    
tatas tu sugrīvavaco niśamya tad    tatas tu sugrīvavaco niśamya tad
   
tatas tu sugrīva-vaco niśamya tadd    tatas tu sugrīv- vaco niśamya tad / {Gem}
Halfverse: b    
dʰarīśvareṇābʰihitaṃ nareśvaraḥ    dʰarīśvareṇābʰihitaṃ nareśvaraḥ
   
hari_īśvareṇa_abʰihitaṃ nara_īśvaraḥ      hari_īśvareṇa_abʰihitaṃ nara_īśvaraḥ / {Gem}
Halfverse: c    
vibʰīṣaṇenāśu jagāma saṃgamaṃ    vibʰīṣaṇenāśu jagāma saṃgamaṃ
   
vibʰīṣaṇena_āśu jagāma saṃgamaṃ    vibʰīṣaṇena_āśu jagāma saṃgamaṃ / {Gem}
Halfverse: d    
patatrirājena yatʰā puraṃdaraḥ    patatrirājena yatʰā puraṃdaraḥ
   
patatri-rājena yatʰā puraṃ-daraḥ    patatri-rājena yatʰā puraṃ-daraḥ /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.