TITUS
Ramayana
Part No. 404
Chapter: 13
Adhyāya
13
Verse: 1
Halfverse: a
rāgʰaveṇābʰaye
datte
saṃnato
rāvaṇānujaḥ
rāgʰaveṇa
_abʰaye
datte
saṃnato
rāvaṇa
_anujaḥ
/
{!}
Halfverse: c
kʰāt
papātāvaniṃ
hr̥ṣṭo
bʰaktair
anucaraiḥ
saha
kʰāt
papāta
_avaniṃ
hr̥ṣṭo
bʰaktair
anucaraiḥ
saha
/1/
Verse: 2
Halfverse: a
sa
tu
rāmasya
dʰarmātmā
nipapāta
vibʰīṣaṇaḥ
sa
tu
rāmasya
dʰarma
_ātmā
nipapāta
vibʰīṣaṇaḥ
/
Halfverse: c
pādayoḥ
śaraṇānveṣī
caturbʰiḥ
saha
rākṣasaiḥ
pādayoḥ
śaraṇa
_anveṣī
caturbʰiḥ
saha
rākṣasaiḥ
/2/
Verse: 3
Halfverse: a
abravīc
ca
tadā
rāmaṃ
vākyaṃ
tatra
vibʰīṣaṇaḥ
abravīc
ca
tadā
rāmaṃ
vākyaṃ
tatra
vibʰīṣaṇaḥ
/
Halfverse: c
dʰarmayuktaṃ
ca
yuktaṃ
ca
sāmprataṃ
saṃpraharṣaṇam
dʰarma-yuktaṃ
ca
yuktaṃ
ca
sāmprataṃ
saṃpraharṣaṇam
/3/
Verse: 4
Halfverse: a
anujo
rāvaṇasyāhaṃ
tena
cāsmy
avamānitaḥ
anujo
rāvaṇasya
_ahaṃ
tena
ca
_asmy
avamānitaḥ
/
Halfverse: c
bʰavantaṃ
sarvabʰūtānāṃ
śaraṇyaṃ
śaraṇaṃ
gataḥ
bʰavantaṃ
sarva-bʰūtānāṃ
śaraṇyaṃ
śaraṇaṃ
gataḥ
/4/
Verse: 5
Halfverse: a
parityaktā
mayā
laṅkā
mitrāṇi
ca
dʰanāni
ca
parityaktā
mayā
laṅkā
mitrāṇi
ca
dʰanāni
ca
/
Halfverse: c
bʰavadgataṃ
me
rājyaṃ
ca
jīvitaṃ
ca
sukʰāni
ca
bʰavad-gataṃ
me
rājyaṃ
ca
jīvitaṃ
ca
sukʰāni
ca
/5/
Verse: 6
Halfverse: a
rākṣasānāṃ
vadʰe
sāhyaṃ
laṅkāyāś
ca
pradʰarṣaṇe
rākṣasānāṃ
vadʰe
sāhyaṃ
laṅkāyāś
ca
pradʰarṣaṇe
/
Halfverse: c
kariṣyāmi
yatʰāprāṇaṃ
pravekṣyāmi
ca
vāhinīm
kariṣyāmi
yatʰā-prāṇaṃ
pravekṣyāmi
ca
vāhinīm
/6/
Verse: 7
Halfverse: a
iti
bruvāṇaṃ
rāmas
tu
pariṣvajya
vibʰīṣaṇam
iti
bruvāṇaṃ
rāmas
tu
pariṣvajya
vibʰīṣaṇam
/
Halfverse: c
abravīl
lakṣmaṇaṃ
prītaḥ
samudrāj
jalam
ānaya
abravīl
lakṣmaṇaṃ
prītaḥ
samudrāj
jalam
ānaya
/7/
Verse: 8
Halfverse: a
tena
cemaṃ
mahāprājñam
abʰiṣiñca
vibʰīṣaṇam
tena
ca
_imaṃ
mahā-prājñam
abʰiṣiñca
vibʰīṣaṇam
/
Halfverse: c
rājānaṃ
rakṣasāṃ
kṣipraṃ
prasanne
mayi
mānada
rājānaṃ
rakṣasāṃ
kṣipraṃ
prasanne
mayi
mānada
/8/
Verse: 9
Halfverse: a
evam
uktas
tu
saumitrir
abʰyaṣiñcad
vibʰīṣaṇam
evam
uktas
tu
saumitrir
abʰyaṣiñcad
vibʰīṣaṇam
/
Halfverse: c
madʰye
vānaramukʰyānāṃ
rājānaṃ
rāmaśāsanāt
madʰye
vānara-mukʰyānāṃ
rājānaṃ
rāma-śāsanāt
/9/
Verse: 10
Halfverse: a
taṃ
prasādaṃ
tu
rāmasya
dr̥ṣṭvā
sadyaḥ
plavaṃgamāḥ
taṃ
prasādaṃ
tu
rāmasya
dr̥ṣṭvā
sadyaḥ
plavaṃ-gamāḥ
/
Halfverse: c
pracukruśur
mahānādān
sādʰu
sādʰv
iti
cābruvan
pracukruśur
mahā-nādān
sādʰu
sādʰv
iti
ca
_abruvan
/10/
Verse: 11
Halfverse: a
abravīc
ca
hanūmāṃś
ca
sugrīvaś
ca
vibʰīṣaṇam
abravīc
ca
hanūmāṃś
ca
sugrīvaś
ca
vibʰīṣaṇam
/
Halfverse: c
katʰaṃ
sāgaram
akṣobʰyaṃ
tarāma
varuṇālayam
katʰaṃ
sāgaram
akṣobʰyaṃ
tarāma
varuṇa
_ālayam
/11/
Verse: 12
Halfverse: a
upāyair
abʰigaccʰāmo
yatʰā
nadanadīpatim
upāyair
abʰigaccʰāmo
yatʰā
nada-nadī-patim
/
Halfverse: c
tarāma
tarasā
sarve
sasainyā
varuṇālayam
tarāma
tarasā
sarve
sasainyā
varuṇa
_ālayam
/12/
Verse: 13
Halfverse: a
evam
uktas
tu
dʰarmajñaḥ
pratyuvāca
vibʰīṣaṇaḥ
evam
uktas
tu
dʰarmajñaḥ
pratyuvāca
vibʰīṣaṇaḥ
/
Halfverse: c
samudraṃ
rāgʰavo
rājā
śaraṇaṃ
gantum
arhati
samudraṃ
rāgʰavo
rājā
śaraṇaṃ
gantum
arhati
/13/
Verse: 14
Halfverse: a
kʰānitaḥ
sagareṇāyam
aprameyo
mahodadʰiḥ
kʰānitaḥ
sagareṇa
_ayam
aprameyo
mahā
_udadʰiḥ
/
Halfverse: c
kartum
arhati
rāmasya
jñāteḥ
kāryaṃ
mahodadʰiḥ
kartum
arhati
rāmasya
jñāteḥ
kāryaṃ
mahā
_udadʰiḥ
/14/
Verse: 15
Halfverse: a
evaṃ
vibʰīṣaṇenokte
rākṣasena
vipaścitā
evaṃ
vibʰīṣaṇena
_ukte
rākṣasena
vipaścitā
/
Halfverse: c
prakr̥tyā
dʰarmaśīlasya
rāgʰavasyāpy
arocata
prakr̥tyā
dʰarma-śīlasya
rāgʰavasya
_apy
arocata
/15/
Verse: 16
Halfverse: a
sa
lakṣmaṇaṃ
mahātejāḥ
sugrīvaṃ
ca
harīśvaram
sa
lakṣmaṇaṃ
mahā-tejāḥ
sugrīvaṃ
ca
hari
_īśvaram
/
Halfverse: c
satkriyārtʰaṃ
kriyādakṣaḥ
smitapūrvam
uvāca
ha
sat-kriyā
_artʰaṃ
kriyā-dakṣaḥ
smita-pūrvam
uvāca
ha
/16/
Verse: 17
Halfverse: a
vibʰīṣaṇasya
mantro
'yaṃ
mama
lakṣmaṇa
rocate
vibʰīṣaṇasya
mantro
_ayaṃ
mama
lakṣmaṇa
rocate
/
Halfverse: c
brūhi
tvaṃ
sahasugrīvas
tavāpi
yadi
rocate
brūhi
tvaṃ
saha-sugrīvas
tava
_api
yadi
rocate
/17/
Verse: 18
Halfverse: a
sugrīvaḥ
paṇḍito
nityaṃ
bʰavān
mantravicakṣaṇaḥ
sugrīvaḥ
paṇḍito
nityaṃ
bʰavān
mantra-vicakṣaṇaḥ
/
Halfverse: c
ubʰābʰyāṃ
saṃpradʰāryāryaṃ
rocate
yat
tad
ucyatām
ubʰābʰyāṃ
saṃpradʰārya
_āryaṃ
rocate
yat
tad
ucyatām
/18/
Verse: 19
Halfverse: a
evam
uktau
tu
tau
vīrāv
ubʰau
sugrīvalakṣmaṇau
evam
uktau
tu
tau
vīrāv
ubʰau
sugrīva-lakṣmaṇau
/
{Pāda}
Halfverse: c
samudācāra
saṃyuktam
idaṃ
vacanam
ūcatuḥ
samudācāra
saṃyuktam
idaṃ
vacanam
ūcatuḥ
/19/
Verse: 20
Halfverse: a
kimartʰaṃ
no
naravyāgʰra
na
rociṣyati
rāgʰava
kim-artʰaṃ
no
nara-vyāgʰra
na
rociṣyati
rāgʰava
/
Halfverse: c
vibʰīṣaṇena
yat
tūktam
asmin
kāle
sukʰāvaham
vibʰīṣaṇena
yat
tu
_uktam
asmin
kāle
sukʰa
_āvaham
/20/
Verse: 21
Halfverse: a
abaddʰvā
sāgare
setuṃ
gʰore
'smin
varuṇālaye
abaddʰvā
sāgare
setuṃ
gʰore
_asmin
varuṇa
_ālaye
/
Halfverse: c
laṅkā
nāsādituṃ
śakyā
sendrair
api
surāsuraiḥ
laṅkā
na
_āsādituṃ
śakyā
sa
_indrair
api
sura
_asuraiḥ
/21/
Verse: 22
Halfverse: a
vibʰīṣaṇasya
śūrasya
yatʰārtʰaṃ
kriyatāṃ
vacaḥ
vibʰīṣaṇasya
śūrasya
yatʰā
_artʰaṃ
kriyatāṃ
vacaḥ
/
Halfverse: c
alaṃ
kālātyayaṃ
kr̥tvā
samudro
'yaṃ
niyujyatām
alaṃ
kāla
_atyayaṃ
kr̥tvā
samudro
_ayaṃ
niyujyatām
/22/
Verse: 23
Halfverse: a
evam
uktaḥ
kuśāstīrṇe
tīre
nadanadīpateḥ
evam
uktaḥ
kuśa
_āstīrṇe
tīre
nada-nadī-pateḥ
/
Halfverse: c
saṃviveśa
tadā
rāmo
vedyām
iva
hutāśanaḥ
saṃviveśa
tadā
rāmo
vedyām
iva
huta
_aśanaḥ
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.