TITUS
Ramayana
Part No. 404
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1 
Halfverse: a    rāgʰaveṇābʰaye datte   saṃnato rāvaṇānujaḥ
   
rāgʰaveṇa_abʰaye datte   saṃnato rāvaṇa_anujaḥ / {!}
Halfverse: c    
kʰāt papātāvaniṃ hr̥ṣṭo   bʰaktair anucaraiḥ saha
   
kʰāt papāta_avaniṃ hr̥ṣṭo   bʰaktair anucaraiḥ saha /1/

Verse: 2 
Halfverse: a    
sa tu rāmasya dʰarmātmā   nipapāta vibʰīṣaṇaḥ
   
sa tu rāmasya dʰarma_ātmā   nipapāta vibʰīṣaṇaḥ /
Halfverse: c    
pādayoḥ śaraṇānveṣī   caturbʰiḥ saha rākṣasaiḥ
   
pādayoḥ śaraṇa_anveṣī   caturbʰiḥ saha rākṣasaiḥ /2/

Verse: 3 
Halfverse: a    
abravīc ca tadā rāmaṃ   vākyaṃ tatra vibʰīṣaṇaḥ
   
abravīc ca tadā rāmaṃ   vākyaṃ tatra vibʰīṣaṇaḥ /
Halfverse: c    
dʰarmayuktaṃ ca yuktaṃ ca   sāmprataṃ saṃpraharṣaṇam
   
dʰarma-yuktaṃ ca yuktaṃ ca   sāmprataṃ saṃpraharṣaṇam /3/

Verse: 4 
Halfverse: a    
anujo rāvaṇasyāhaṃ   tena cāsmy avamānitaḥ
   
anujo rāvaṇasya_ahaṃ   tena ca_asmy avamānitaḥ /
Halfverse: c    
bʰavantaṃ sarvabʰūtānāṃ   śaraṇyaṃ śaraṇaṃ gataḥ
   
bʰavantaṃ sarva-bʰūtānāṃ   śaraṇyaṃ śaraṇaṃ gataḥ /4/

Verse: 5 
Halfverse: a    
parityaktā mayā laṅkā   mitrāṇi ca dʰanāni ca
   
parityaktā mayā laṅkā   mitrāṇi ca dʰanāni ca /
Halfverse: c    
bʰavadgataṃ me rājyaṃ ca   jīvitaṃ ca sukʰāni ca
   
bʰavad-gataṃ me rājyaṃ ca   jīvitaṃ ca sukʰāni ca /5/

Verse: 6 
Halfverse: a    
rākṣasānāṃ vadʰe sāhyaṃ   laṅkāyāś ca pradʰarṣaṇe
   
rākṣasānāṃ vadʰe sāhyaṃ   laṅkāyāś ca pradʰarṣaṇe /
Halfverse: c    
kariṣyāmi yatʰāprāṇaṃ   pravekṣyāmi ca vāhinīm
   
kariṣyāmi yatʰā-prāṇaṃ   pravekṣyāmi ca vāhinīm /6/

Verse: 7 
Halfverse: a    
iti bruvāṇaṃ rāmas tu   pariṣvajya vibʰīṣaṇam
   
iti bruvāṇaṃ rāmas tu   pariṣvajya vibʰīṣaṇam /
Halfverse: c    
abravīl lakṣmaṇaṃ prītaḥ   samudrāj jalam ānaya
   
abravīl lakṣmaṇaṃ prītaḥ   samudrāj jalam ānaya /7/

Verse: 8 
Halfverse: a    
tena cemaṃ mahāprājñam   abʰiṣiñca vibʰīṣaṇam
   
tena ca_imaṃ mahā-prājñam   abʰiṣiñca vibʰīṣaṇam /
Halfverse: c    
rājānaṃ rakṣasāṃ kṣipraṃ   prasanne mayi mānada
   
rājānaṃ rakṣasāṃ kṣipraṃ   prasanne mayi mānada /8/

Verse: 9 
Halfverse: a    
evam uktas tu saumitrir   abʰyaṣiñcad vibʰīṣaṇam
   
evam uktas tu saumitrir   abʰyaṣiñcad vibʰīṣaṇam /
Halfverse: c    
madʰye vānaramukʰyānāṃ   rājānaṃ rāmaśāsanāt
   
madʰye vānara-mukʰyānāṃ   rājānaṃ rāma-śāsanāt /9/

Verse: 10 
Halfverse: a    
taṃ prasādaṃ tu rāmasya   dr̥ṣṭvā sadyaḥ plavaṃgamāḥ
   
taṃ prasādaṃ tu rāmasya   dr̥ṣṭvā sadyaḥ plavaṃ-gamāḥ /
Halfverse: c    
pracukruśur mahānādān   sādʰu sādʰv iti cābruvan
   
pracukruśur mahā-nādān   sādʰu sādʰv iti ca_abruvan /10/

Verse: 11 
Halfverse: a    
abravīc ca hanūmāṃś ca   sugrīvaś ca vibʰīṣaṇam
   
abravīc ca hanūmāṃś ca   sugrīvaś ca vibʰīṣaṇam /
Halfverse: c    
katʰaṃ sāgaram akṣobʰyaṃ   tarāma varuṇālayam
   
katʰaṃ sāgaram akṣobʰyaṃ   tarāma varuṇa_ālayam /11/

Verse: 12 
Halfverse: a    
upāyair abʰigaccʰāmo   yatʰā nadanadīpatim
   
upāyair abʰigaccʰāmo   yatʰā nada-nadī-patim /
Halfverse: c    
tarāma tarasā sarve   sasainyā varuṇālayam
   
tarāma tarasā sarve   sasainyā varuṇa_ālayam /12/

Verse: 13 
Halfverse: a    
evam uktas tu dʰarmajñaḥ   pratyuvāca vibʰīṣaṇaḥ
   
evam uktas tu dʰarmajñaḥ   pratyuvāca vibʰīṣaṇaḥ /
Halfverse: c    
samudraṃ rāgʰavo rājā   śaraṇaṃ gantum arhati
   
samudraṃ rāgʰavo rājā   śaraṇaṃ gantum arhati /13/

Verse: 14 
Halfverse: a    
kʰānitaḥ sagareṇāyam   aprameyo mahodadʰiḥ
   
kʰānitaḥ sagareṇa_ayam   aprameyo mahā_udadʰiḥ /
Halfverse: c    
kartum arhati rāmasya   jñāteḥ kāryaṃ mahodadʰiḥ
   
kartum arhati rāmasya   jñāteḥ kāryaṃ mahā_udadʰiḥ /14/

Verse: 15 
Halfverse: a    
evaṃ vibʰīṣaṇenokte   rākṣasena vipaścitā
   
evaṃ vibʰīṣaṇena_ukte   rākṣasena vipaścitā /
Halfverse: c    
prakr̥tyā dʰarmaśīlasya   rāgʰavasyāpy arocata
   
prakr̥tyā dʰarma-śīlasya   rāgʰavasya_apy arocata /15/

Verse: 16 
Halfverse: a    
sa lakṣmaṇaṃ mahātejāḥ   sugrīvaṃ ca harīśvaram
   
sa lakṣmaṇaṃ mahā-tejāḥ   sugrīvaṃ ca hari_īśvaram /
Halfverse: c    
satkriyārtʰaṃ kriyādakṣaḥ   smitapūrvam uvāca ha
   
sat-kriyā_artʰaṃ kriyā-dakṣaḥ   smita-pūrvam uvāca ha /16/

Verse: 17 
Halfverse: a    
vibʰīṣaṇasya mantro 'yaṃ   mama lakṣmaṇa rocate
   
vibʰīṣaṇasya mantro_ayaṃ   mama lakṣmaṇa rocate /
Halfverse: c    
brūhi tvaṃ sahasugrīvas   tavāpi yadi rocate
   
brūhi tvaṃ saha-sugrīvas   tava_api yadi rocate /17/

Verse: 18 
Halfverse: a    
sugrīvaḥ paṇḍito nityaṃ   bʰavān mantravicakṣaṇaḥ
   
sugrīvaḥ paṇḍito nityaṃ   bʰavān mantra-vicakṣaṇaḥ /
Halfverse: c    
ubʰābʰyāṃ saṃpradʰāryāryaṃ   rocate yat tad ucyatām
   
ubʰābʰyāṃ saṃpradʰārya_āryaṃ   rocate yat tad ucyatām /18/

Verse: 19 
Halfverse: a    
evam uktau tu tau vīrāv   ubʰau sugrīvalakṣmaṇau
   
evam uktau tu tau vīrāv   ubʰau sugrīva-lakṣmaṇau / {Pāda}
Halfverse: c    
samudācāra saṃyuktam   idaṃ vacanam ūcatuḥ
   
samudācāra saṃyuktam   idaṃ vacanam ūcatuḥ /19/

Verse: 20 
Halfverse: a    
kimartʰaṃ no naravyāgʰra   na rociṣyati rāgʰava
   
kim-artʰaṃ no nara-vyāgʰra   na rociṣyati rāgʰava /
Halfverse: c    
vibʰīṣaṇena yat tūktam   asmin kāle sukʰāvaham
   
vibʰīṣaṇena yat tu_uktam   asmin kāle sukʰa_āvaham /20/

Verse: 21 
Halfverse: a    
abaddʰvā sāgare setuṃ   gʰore 'smin varuṇālaye
   
abaddʰvā sāgare setuṃ   gʰore_asmin varuṇa_ālaye /
Halfverse: c    
laṅkā nāsādituṃ śakyā   sendrair api surāsuraiḥ
   
laṅkā na_āsādituṃ śakyā   sa_indrair api sura_asuraiḥ /21/

Verse: 22 
Halfverse: a    
vibʰīṣaṇasya śūrasya   yatʰārtʰaṃ kriyatāṃ vacaḥ
   
vibʰīṣaṇasya śūrasya   yatʰā_artʰaṃ kriyatāṃ vacaḥ /
Halfverse: c    
alaṃ kālātyayaṃ kr̥tvā   samudro 'yaṃ niyujyatām
   
alaṃ kāla_atyayaṃ kr̥tvā   samudro_ayaṃ niyujyatām /22/

Verse: 23 
Halfverse: a    
evam uktaḥ kuśāstīrṇe   tīre nadanadīpateḥ
   
evam uktaḥ kuśa_āstīrṇe   tīre nada-nadī-pateḥ /
Halfverse: c    
saṃviveśa tadā rāmo   vedyām iva hutāśanaḥ
   
saṃviveśa tadā rāmo   vedyām iva huta_aśanaḥ /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.