TITUS
Ramayana
Part No. 405
Chapter: 14
Adhyāya
14
Verse: 1
Halfverse: a
tasya
rāmasya
suptasya
kuśāstīrṇe
mahītale
tasya
rāmasya
suptasya
kuśa
_āstīrṇe
mahī-tale
/
Halfverse: c
niyamād
apramattasya
niśās
tisro
'ticakramuḥ
niyamād
apramattasya
niśās
tisro
_aticakramuḥ
/1/
Verse: 2
Halfverse: a
na
ca
darśayate
mandas
tadā
rāmasya
sāgaraḥ
na
ca
darśayate
mandas
tadā
rāmasya
sāgaraḥ
/
Halfverse: c
prayatenāpi
rāmeṇa
yatʰārham
abʰipūjitaḥ
prayatena
_api
rāmeṇa
yatʰā
_arham
abʰipūjitaḥ
/2/
Verse: 3
Halfverse: a
samudrasya
tataḥ
kruddʰo
rāmo
raktāntalocanaḥ
samudrasya
tataḥ
kruddʰo
rāmo
rakta
_anta-locanaḥ
/
Halfverse: c
samīpastʰam
uvācedaṃ
lakṣmaṇaṃ
śubʰalakṣmaṇam
samīpastʰam
uvāca
_idaṃ
lakṣmaṇaṃ
śubʰa-lakṣmaṇam
/3/
Verse: 4
Halfverse: a
paśya
tāvad
anāryasya
pūjyamānasya
lakṣmaṇa
paśya
tāvad
anāryasya
pūjyamānasya
lakṣmaṇa
/
Halfverse: c
avalepaṃ
samudrasya
na
darśayati
yat
svayam
avalepaṃ
samudrasya
na
darśayati
yat
svayam
/4/
Verse: 5
Halfverse: a
praśamaś
ca
kṣamā
caiva
ārjavaṃ
priyavāditā
praśamaś
ca
kṣamā
caiva
ārjavaṃ
priya-vāditā
/
Halfverse: c
asāmartʰyaṃ
pʰalanty
ete
nirguṇeṣu
satāṃ
guṇāḥ
asāmartʰyaṃ
pʰalanty
ete
nirguṇeṣu
satāṃ
guṇāḥ
/5/
Verse: 6
Halfverse: a
ātmapraśaṃsinaṃ
duṣṭaṃ
dʰr̥ṣṭaṃ
viparidʰāvakam
ātma-praśaṃsinaṃ
duṣṭaṃ
dʰr̥ṣṭaṃ
viparidʰāvakam
/
Halfverse: c
sarvatrotsr̥ṣṭadaṇḍaṃ
ca
lokaḥ
satkurute
naram
sarvatra
_utsr̥ṣṭa-daṇḍaṃ
ca
lokaḥ
sat-kurute
naram
/6/
Verse: 7
Halfverse: a
na
sāmnā
śakyate
kīrtir
na
sāmnā
śakyate
yaśaḥ
na
sāmnā
śakyate
kīrtir
na
sāmnā
śakyate
yaśaḥ
/
Halfverse: c
prāptuṃ
lakṣmaṇa
loke
'smiñ
jayo
vā
raṇamūdʰani
prāptuṃ
lakṣmaṇa
loke
_asmin
jayo
vā
raṇa-mūdʰani
/7/
Verse: 8
Halfverse: a
adya
madbāṇanirbʰinnair
makarair
makarālayam
adya
mad-bāṇa-nirbʰinnair
makarair
makara
_ālayam
/
Halfverse: c
niruddʰatoyaṃ
saumitre
plavadbʰiḥ
paśya
sarvataḥ
niruddʰa-toyaṃ
saumitre
plavadbʰiḥ
paśya
sarvataḥ
/8/
Verse: 9
Halfverse: a
mahābʰogāni
matsyānāṃ
kariṇāṃ
ca
karān
iha
mahā-bʰogāni
matsyānāṃ
kariṇāṃ
ca
karān
iha
/
Halfverse: c
bʰogāṃś
ca
paśya
nāgānāṃ
mayā
bʰinnāni
lakṣmaṇa
bʰogāṃś
ca
paśya
nāgānāṃ
mayā
bʰinnāni
lakṣmaṇa
/9/
Verse: 10
Halfverse: a
saśaṅkʰaśuktikā
jālaṃ
samīnamakaraṃ
śaraiḥ
saśaṅkʰa-śuktikā
jālaṃ
samīna-makaraṃ
śaraiḥ
/
Halfverse: c
adya
yuddʰena
mahatā
samudraṃ
pariśoṣaye
adya
yuddʰena
mahatā
samudraṃ
pariśoṣaye
/10/
Verse: 11
Halfverse: a
kṣamayā
hi
samāyuktaṃ
mām
ayaṃ
makarālayaḥ
kṣamayā
hi
samāyuktaṃ
mām
ayaṃ
makara
_ālayaḥ
/
Halfverse: c
asamartʰaṃ
vijānāti
dʰik
kṣamām
īdr̥śe
jane
asamartʰaṃ
vijānāti
dʰik
kṣamām
īdr̥śe
jane
/11/
Verse: 12
Halfverse: a
cāpam
ānaya
saumitre
śarāṃś
cāśīviṣopamān
cāpam
ānaya
saumitre
śarāṃś
ca
_āśī-viṣa
_upamān
/
Halfverse: c
adyākṣobʰyam
api
kruddʰaḥ
kṣobʰayiṣyāmi
sāgaram
adya
_akṣobʰyam
api
kruddʰaḥ
kṣobʰayiṣyāmi
sāgaram
/12/
Verse: 13
Halfverse: a
velāsu
kr̥tamaryādaṃ
sahasormisamākulam
velāsu
kr̥ta-maryādaṃ
sahasā
_ūrmi-samākulam
/
Halfverse: c
nirmaryādaṃ
kariṣyāmi
sāyakair
varuṇālayam
nirmaryādaṃ
kariṣyāmi
sāyakair
varuṇa
_ālayam
/13/
Verse: 14
Halfverse: a
evam
uktvā
dʰanuṣpāṇiḥ
krodʰavispʰāritekṣaṇaḥ
evam
uktvā
dʰanuṣ-pāṇiḥ
krodʰa-vispʰārita
_īkṣaṇaḥ
/
Halfverse: c
babʰūva
rāmo
durdʰarṣo
yugāntāgnir
iva
jvalan
babʰūva
rāmo
durdʰarṣo
yuga
_anta
_agnir
iva
jvalan
/14/
Verse: 15
Halfverse: a
saṃpīḍya
ca
dʰanur
gʰoraṃ
kampayitvā
śarair
jagat
saṃpīḍya
ca
dʰanur
gʰoraṃ
kampayitvā
śarair
jagat
/
Halfverse: c
mumoca
viśikʰān
ugrān
vajrāṇīva
śatakratuḥ
mumoca
viśikʰān
ugrān
vajrāṇi
_iva
śata-kratuḥ
/15/
Verse: 16
Halfverse: a
te
jvalanto
mahāvegās
tejasā
sāyakottamāḥ
te
jvalanto
mahā-vegās
tejasā
sāyaka
_uttamāḥ
/
Halfverse: c
praviśanti
samudrasya
salilaṃ
trastapannagam
praviśanti
samudrasya
salilaṃ
trasta-pannagam
/16/
Verse: 17
Halfverse: a
tato
vegaḥ
samudrasya
sanakramakaro
mahān
tato
vegaḥ
samudrasya
sanakra-makaro
mahān
/
Halfverse: c
saṃbabʰūva
mahāgʰoraḥ
samārutaravas
tadā
saṃbabʰūva
mahā-gʰoraḥ
samāruta-ravas
tadā
/17/
Verse: 18
Halfverse: a
mahormimālāvitataḥ
śaṅkʰaśuktisamākulaḥ
mahā
_ūrmi-mālā-vitataḥ
śaṅkʰa-śukti-samākulaḥ
/
Halfverse: c
sadʰūmaparivr̥ttormiḥ
sahasābʰūn
mahodadʰiḥ
sadʰūma-parivr̥tta
_ūrmiḥ
sahasā
_abʰūn
mahā
_udadʰiḥ
/18/
Verse: 19
Halfverse: a
vyatʰitāḥ
pannagāś
cāsan
dīptāsyā
dīptalocanāḥ
vyatʰitāḥ
pannagāś
ca
_āsan
dīpta
_āsyā
dīpta-locanāḥ
/
Halfverse: c
dānavāś
ca
mahāvīryāḥ
pātālatalavāsinaḥ
dānavāś
ca
mahā-vīryāḥ
pātāla-tala-vāsinaḥ
/19/
Verse: 20
Halfverse: a
ūrmayaḥ
sindʰurājasya
sanakramakarās
tadā
ūrmayaḥ
sindʰu-rājasya
sanakra-makarās
tadā
/
Halfverse: c
vindʰyamandarasaṃkāśāḥ
samutpetuḥ
sahasraśaḥ
vindʰya-mandara-saṃkāśāḥ
samutpetuḥ
sahasraśaḥ
/20/
Verse: 21
Halfverse: a
āgʰūrṇitataraṅgaugʰaḥ
saṃbʰrāntoragarākṣasaḥ
āgʰūrṇita-taraṅga
_ogʰaḥ
saṃbʰrānta
_uraga-rākṣasaḥ
/
{!}
Halfverse: c
udvartita
mahāgrāhaḥ
saṃvr̥ttaḥ
salilāśayaḥ
udvartita
mahā-grāhaḥ
saṃvr̥ttaḥ
salila
_āśayaḥ
/21/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.