TITUS
Ramayana
Part No. 405
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1 
Halfverse: a    tasya rāmasya suptasya   kuśāstīrṇe mahītale
   
tasya rāmasya suptasya   kuśa_āstīrṇe mahī-tale /
Halfverse: c    
niyamād apramattasya   niśās tisro 'ticakramuḥ
   
niyamād apramattasya   niśās tisro_aticakramuḥ /1/

Verse: 2 
Halfverse: a    
na ca darśayate mandas   tadā rāmasya sāgaraḥ
   
na ca darśayate mandas   tadā rāmasya sāgaraḥ /
Halfverse: c    
prayatenāpi rāmeṇa   yatʰārham abʰipūjitaḥ
   
prayatena_api rāmeṇa   yatʰā_arham abʰipūjitaḥ /2/

Verse: 3 
Halfverse: a    
samudrasya tataḥ kruddʰo   rāmo raktāntalocanaḥ
   
samudrasya tataḥ kruddʰo   rāmo rakta_anta-locanaḥ /
Halfverse: c    
samīpastʰam uvācedaṃ   lakṣmaṇaṃ śubʰalakṣmaṇam
   
samīpastʰam uvāca_idaṃ   lakṣmaṇaṃ śubʰa-lakṣmaṇam /3/

Verse: 4 
Halfverse: a    
paśya tāvad anāryasya   pūjyamānasya lakṣmaṇa
   
paśya tāvad anāryasya   pūjyamānasya lakṣmaṇa /
Halfverse: c    
avalepaṃ samudrasya   na darśayati yat svayam
   
avalepaṃ samudrasya   na darśayati yat svayam /4/

Verse: 5 
Halfverse: a    
praśamaś ca kṣamā caiva   ārjavaṃ priyavāditā
   
praśamaś ca kṣamā caiva   ārjavaṃ priya-vāditā /
Halfverse: c    
asāmartʰyaṃ pʰalanty ete   nirguṇeṣu satāṃ guṇāḥ
   
asāmartʰyaṃ pʰalanty ete   nirguṇeṣu satāṃ guṇāḥ /5/

Verse: 6 
Halfverse: a    
ātmapraśaṃsinaṃ duṣṭaṃ   dʰr̥ṣṭaṃ viparidʰāvakam
   
ātma-praśaṃsinaṃ duṣṭaṃ   dʰr̥ṣṭaṃ viparidʰāvakam /
Halfverse: c    
sarvatrotsr̥ṣṭadaṇḍaṃ ca   lokaḥ satkurute naram
   
sarvatra_utsr̥ṣṭa-daṇḍaṃ ca   lokaḥ sat-kurute naram /6/

Verse: 7 
Halfverse: a    
na sāmnā śakyate kīrtir   na sāmnā śakyate yaśaḥ
   
na sāmnā śakyate kīrtir   na sāmnā śakyate yaśaḥ /
Halfverse: c    
prāptuṃ lakṣmaṇa loke 'smiñ   jayo raṇamūdʰani
   
prāptuṃ lakṣmaṇa loke_asmin   jayo raṇa-mūdʰani /7/

Verse: 8 
Halfverse: a    
adya madbāṇanirbʰinnair   makarair makarālayam
   
adya mad-bāṇa-nirbʰinnair   makarair makara_ālayam /
Halfverse: c    
niruddʰatoyaṃ saumitre   plavadbʰiḥ paśya sarvataḥ
   
niruddʰa-toyaṃ saumitre   plavadbʰiḥ paśya sarvataḥ /8/

Verse: 9 
Halfverse: a    
mahābʰogāni matsyānāṃ   kariṇāṃ ca karān iha
   
mahā-bʰogāni matsyānāṃ   kariṇāṃ ca karān iha /
Halfverse: c    
bʰogāṃś ca paśya nāgānāṃ   mayā bʰinnāni lakṣmaṇa
   
bʰogāṃś ca paśya nāgānāṃ   mayā bʰinnāni lakṣmaṇa /9/

Verse: 10 
Halfverse: a    
saśaṅkʰaśuktikā jālaṃ   samīnamakaraṃ śaraiḥ
   
saśaṅkʰa-śuktikā jālaṃ   samīna-makaraṃ śaraiḥ /
Halfverse: c    
adya yuddʰena mahatā   samudraṃ pariśoṣaye
   
adya yuddʰena mahatā   samudraṃ pariśoṣaye /10/

Verse: 11 
Halfverse: a    
kṣamayā hi samāyuktaṃ   mām ayaṃ makarālayaḥ
   
kṣamayā hi samāyuktaṃ   mām ayaṃ makara_ālayaḥ /
Halfverse: c    
asamartʰaṃ vijānāti   dʰik kṣamām īdr̥śe jane
   
asamartʰaṃ vijānāti   dʰik kṣamām īdr̥śe jane /11/

Verse: 12 
Halfverse: a    
cāpam ānaya saumitre   śarāṃś cāśīviṣopamān
   
cāpam ānaya saumitre   śarāṃś ca_āśī-viṣa_upamān /
Halfverse: c    
adyākṣobʰyam api kruddʰaḥ   kṣobʰayiṣyāmi sāgaram
   
adya_akṣobʰyam api kruddʰaḥ   kṣobʰayiṣyāmi sāgaram /12/

Verse: 13 
Halfverse: a    
velāsu kr̥tamaryādaṃ   sahasormisamākulam
   
velāsu kr̥ta-maryādaṃ   sahasā_ūrmi-samākulam /
Halfverse: c    
nirmaryādaṃ kariṣyāmi   sāyakair varuṇālayam
   
nirmaryādaṃ kariṣyāmi   sāyakair varuṇa_ālayam /13/

Verse: 14 
Halfverse: a    
evam uktvā dʰanuṣpāṇiḥ   krodʰavispʰāritekṣaṇaḥ
   
evam uktvā dʰanuṣ-pāṇiḥ   krodʰa-vispʰārita_īkṣaṇaḥ /
Halfverse: c    
babʰūva rāmo durdʰarṣo   yugāntāgnir iva jvalan
   
babʰūva rāmo durdʰarṣo   yuga_anta_agnir iva jvalan /14/

Verse: 15 
Halfverse: a    
saṃpīḍya ca dʰanur gʰoraṃ   kampayitvā śarair jagat
   
saṃpīḍya ca dʰanur gʰoraṃ   kampayitvā śarair jagat /
Halfverse: c    
mumoca viśikʰān ugrān   vajrāṇīva śatakratuḥ
   
mumoca viśikʰān ugrān   vajrāṇi_iva śata-kratuḥ /15/

Verse: 16 
Halfverse: a    
te jvalanto mahāvegās   tejasā sāyakottamāḥ
   
te jvalanto mahā-vegās   tejasā sāyaka_uttamāḥ /
Halfverse: c    
praviśanti samudrasya   salilaṃ trastapannagam
   
praviśanti samudrasya   salilaṃ trasta-pannagam /16/

Verse: 17 
Halfverse: a    
tato vegaḥ samudrasya   sanakramakaro mahān
   
tato vegaḥ samudrasya   sanakra-makaro mahān /
Halfverse: c    
saṃbabʰūva mahāgʰoraḥ   samārutaravas tadā
   
saṃbabʰūva mahā-gʰoraḥ   samāruta-ravas tadā /17/

Verse: 18 
Halfverse: a    
mahormimālāvitataḥ   śaṅkʰaśuktisamākulaḥ
   
mahā_ūrmi-mālā-vitataḥ   śaṅkʰa-śukti-samākulaḥ /
Halfverse: c    
sadʰūmaparivr̥ttormiḥ   sahasābʰūn mahodadʰiḥ
   
sadʰūma-parivr̥tta_ūrmiḥ   sahasā_abʰūn mahā_udadʰiḥ /18/

Verse: 19 
Halfverse: a    
vyatʰitāḥ pannagāś cāsan   dīptāsyā dīptalocanāḥ
   
vyatʰitāḥ pannagāś ca_āsan   dīpta_āsyā dīpta-locanāḥ /
Halfverse: c    
dānavāś ca mahāvīryāḥ   pātālatalavāsinaḥ
   
dānavāś ca mahā-vīryāḥ   pātāla-tala-vāsinaḥ /19/

Verse: 20 
Halfverse: a    
ūrmayaḥ sindʰurājasya   sanakramakarās tadā
   
ūrmayaḥ sindʰu-rājasya   sanakra-makarās tadā /
Halfverse: c    
vindʰyamandarasaṃkāśāḥ   samutpetuḥ sahasraśaḥ
   
vindʰya-mandara-saṃkāśāḥ   samutpetuḥ sahasraśaḥ /20/

Verse: 21 
Halfverse: a    
āgʰūrṇitataraṅgaugʰaḥ   saṃbʰrāntoragarākṣasaḥ
   
āgʰūrṇita-taraṅga_ogʰaḥ   saṃbʰrānta_uraga-rākṣasaḥ / {!}
Halfverse: c    
udvartita mahāgrāhaḥ   saṃvr̥ttaḥ salilāśayaḥ
   
udvartita mahā-grāhaḥ   saṃvr̥ttaḥ salila_āśayaḥ /21/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.