TITUS
Ramayana
Part No. 406
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1 
Halfverse: a    tato madʰyāt samudrasya   sāgaraḥ svayam uttʰitaḥ
   
tato madʰyāt samudrasya   sāgaraḥ svayam uttʰitaḥ /
Halfverse: c    
udayan hi mahāśailān   meror iva divākaraḥ
   
udayan hi mahā-śailān   meror iva divā-karaḥ /
Halfverse: e    
pannagaiḥ saha dīptāsyaiḥ   samudraḥ pratyadr̥śyata
   
pannagaiḥ saha dīpta_āsyaiḥ   samudraḥ pratyadr̥śyata /1/

Verse: 2 
Halfverse: a    
snigdʰavaidūryasaṃkāśo   jāmbūnadavibʰūṣitaḥ
   
snigdʰa-vaidūrya-saṃkāśo   jāmbū-nada-vibʰūṣitaḥ /
Halfverse: c    
raktamālyāmbaradʰaraḥ   padmapatranibʰekṣaṇaḥ
   
rakta-mālya_ambara-dʰaraḥ   padma-patra-nibʰa_īkṣaṇaḥ /2/

Verse: 3 
Halfverse: a    
sāgaraḥ samatikramya   pūrvam āmantrya vīryavān
   
sāgaraḥ samatikramya   pūrvam āmantrya vīryavān /
Halfverse: c    
abravīt prāñjalir vākyaṃ   rāgʰavaṃ śarapāṇinam
   
abravīt prāñjalir vākyaṃ   rāgʰavaṃ śara-pāṇinam /3/

Verse: 4 
Halfverse: a    
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca rāgʰavaḥ
   
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca rāgʰavaḥ /
Halfverse: c    
svabʰāve saumya tiṣṭʰanti   śāśvataṃ mārgam āśritāḥ
   
svabʰāve saumya tiṣṭʰanti   śāśvataṃ mārgam āśritāḥ /

Verse: 5 
Halfverse: a    
tat svabʰāvo mamāpy eṣa   yad agādʰo 'ham aplavaḥ
   
tat svabʰāvo mama_apy eṣa   yad agādʰo_aham aplavaḥ /
Halfverse: c    
vikāras tu bʰaved rādʰa   etat te pravadāmy aham
   
vikāras tu bʰaved rādʰa   etat te pravadāmy aham /5/

Verse: 6 
Halfverse: a    
na kāmān na ca lobʰād    na bʰayāt pārtʰivātmaja
   
na kāmān na ca lobʰād    na bʰayāt pārtʰiva_ātmaja /
Halfverse: c    
grāhanakrākulajalaṃ   stambʰayeyaṃ katʰaṃ cana
   
grāha-nakra_ākula-jalaṃ   stambʰayeyaṃ katʰaṃcana /6/

Verse: 7 
Halfverse: a    
vidʰāsye rāma yenāpi   viṣahiṣye hy ahaṃ tatʰā
   
vidʰāsye rāma yena_api   viṣahiṣye hy ahaṃ tatʰā /
Halfverse: c    
grāhā na prahariṣyanti   yāvat senā tariṣyati
   
grāhā na prahariṣyanti   yāvat senā tariṣyati /7/

Verse: 8 
Halfverse: a    
ayaṃ saumya nalo nāma   tanujo viśvakarmaṇaḥ
   
ayaṃ saumya nalo nāma   tanujo viśva-karmaṇaḥ /
Halfverse: c    
pitrā dattavaraḥ śrīmān   pratimo viśvakarmaṇaḥ
   
pitrā datta-varaḥ śrīmān   pratimo viśva-karmaṇaḥ /8/

Verse: 9 
Halfverse: a    
eṣa setuṃ mahotsāhaḥ   karotu mayi vānaraḥ
   
eṣa setuṃ mahā_utsāhaḥ   karotu mayi vānaraḥ /
Halfverse: c    
tam ahaṃ dʰārayiṣyāmi   tatʰā hy eṣa yatʰā pitā
   
tam ahaṃ dʰārayiṣyāmi   tatʰā hy eṣa yatʰā pitā /9/

Verse: 10 
Halfverse: a    
evam uktvodadʰir naṣṭaḥ   samuttʰāya nalas tataḥ
   
evam uktvā_udadʰir naṣṭaḥ   samuttʰāya nalas tataḥ /
Halfverse: c    
abravīd vānaraśreṣṭʰo   vākyaṃ rāmaṃ mahābalaḥ
   
abravīd vānara-śreṣṭʰo   vākyaṃ rāmaṃ mahā-balaḥ /10/

Verse: 11 
Halfverse: a    
ahaṃ setuṃ kariṣyāmi   vistīrṇe varuṇālaye
   
ahaṃ setuṃ kariṣyāmi   vistīrṇe varuṇa_ālaye /
Halfverse: c    
pituḥ sāmartʰyam āstʰāya   tattvam āha mahodadʰiḥ
   
pituḥ sāmartʰyam āstʰāya   tattvam āha mahā_udadʰiḥ /11/

Verse: 12 
Halfverse: a    
mama mātur varo datto   mandare viśvakarmaṇā
   
mama mātur varo datto   mandare viśva-karmaṇā /
Halfverse: c    
aurasas tasya putro 'haṃ   sadr̥śo viśvakarmaṇā
   
aurasas tasya putro_ahaṃ   sadr̥śo viśva-karmaṇā /12/

Verse: 13 
Halfverse: a    
na cāpy aham anukto vai   prabrūyām ātmano guṇān
   
na ca_apy aham anukto vai   prabrūyām ātmano guṇān /
Halfverse: c    
kāmam adyaiva badʰnantu   setuṃ vānarapuṃgavāḥ
   
kāmam adya_eva badʰnantu   setuṃ vānara-puṃgavāḥ /13/

Verse: 14 
Halfverse: a    
tato nisr̥ṣṭarāmeṇa   sarvato hariyūtʰapāḥ
   
tato nisr̥ṣṭa-rāmeṇa   sarvato hari-yūtʰapāḥ /
Halfverse: c    
abʰipetur mahāraṇyaṃ   hr̥ṣṭāḥ śatasahasraśaḥ
   
abʰipetur mahā_araṇyaṃ   hr̥ṣṭāḥ śata-sahasraśaḥ /14/

Verse: 15 
Halfverse: a    
te nagān nagasaṃkāśāḥ   śākʰāmr̥gagaṇarṣabʰāḥ
   
te nagān naga-saṃkāśāḥ   śākʰā-mr̥ga-gaṇa-r̥ṣabʰāḥ /
Halfverse: c    
babʰañjur vānarās tatra   pracakarṣuś ca sāgaram
   
babʰañjur vānarās tatra   pracakarṣuś ca sāgaram /15/

Verse: 16 
Halfverse: a    
te sālaiś cāśvakarṇaiś ca   dʰavair vaṃśaiś ca vānarāḥ
   
te sālaiś ca_aśva-karṇaiś ca   dʰavair vaṃśaiś ca vānarāḥ /
Halfverse: c    
kuṭajair arjunais tālais   tikalais timiśair api
   
kuṭajair arjunais tālais   tikalais timiśair api /16/

Verse: 17 
Halfverse: a    
bilvakaiḥ saptaparṇaiś ca   karṇikāraiś ca puṣpitaiḥ
   
bilvakaiḥ sapta-parṇaiś ca   karṇikāraiś ca puṣpitaiḥ / {!!!}
Halfverse: c    
cūtaiś cāśokavr̥kṣaiś ca   sāgaraṃ samapūrayan
   
cūtaiś ca_aśoka-vr̥kṣaiś ca   sāgaraṃ samapūrayan /

Verse: 18 
Halfverse: a    
samūlāṃś ca vimūlāṃś ca   pādapān harisattamāḥ
   
samūlāṃś ca vimūlāṃś ca   pādapān hari-sattamāḥ /
Halfverse: c    
indraketūn ivodyamya   prajahrur harayas tarūn
   
indra-ketūn iva_udyamya   prajahrur harayas tarūn /18/

Verse: 19 
Halfverse: a    
prakṣipyamāṇair acalaiḥ   sahasā jalam uddʰatam
   
prakṣipyamāṇair acalaiḥ   sahasā jalam uddʰatam /
Halfverse: c    
samutpatitam ākāśam   apāsarpat tatas tataḥ
   
samutpatitam ākāśam   apāsarpat tatas tataḥ /19/

Verse: 20 
Halfverse: a    
daśayojanavistīrṇaṃ   śatayojanam āyatam
   
daśa-yojana-vistīrṇaṃ   śata-yojanam āyatam /
Halfverse: c    
nalaś cakre mahāsetuṃ   madʰye nadanadīpateḥ
   
nalaś cakre mahā-setuṃ   madʰye nada-nadī-pateḥ /20/

Verse: 21 
Halfverse: a    
śilānāṃ kṣipyamāṇānāṃ   śailānāṃ tatra pātyatām
   
śilānāṃ kṣipyamāṇānāṃ   śailānāṃ tatra pātyatām /
Halfverse: c    
babʰūva tumulaḥ śabdas   tadā tasmin mahodadʰau
   
babʰūva tumulaḥ śabdas   tadā tasmin mahā_udadʰau /21/

Verse: 22 
Halfverse: a    
sa nalena kr̥taḥ setuḥ   sāgare makarālaye
   
sa nalena kr̥taḥ setuḥ   sāgare makara_ālaye /
Halfverse: c    
śuśubʰe subʰagaḥ śrīmān   svātīpatʰa ivāmbare
   
śuśubʰe subʰagaḥ śrīmān   svātī-patʰa iva_ambare /22/

Verse: 23 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   siddʰāś ca paramarṣayaḥ
   
tato devāḥ sagandʰarvāḥ   siddʰāś ca parama-r̥ṣayaḥ /

Verse: 24 
Halfverse: a    
āplavantaḥ plavantaś ca   garjantaś ca plavaṃgamāḥ
   
āplavantaḥ plavantaś ca   garjantaś ca plavaṃ-gamāḥ /
Halfverse: c    
tam acintyam asahyaṃ ca   adbʰutaṃ lomaharṣaṇam
   
tam acintyam asahyaṃ ca   adbʰutaṃ loma-harṣaṇam /
Halfverse: e    
dadr̥śuḥ sarvabʰūtāni   sāgare setubandʰanam
   
dadr̥śuḥ sarva-bʰūtāni   sāgare setu-bandʰanam /24/

Verse: 25 
Halfverse: a    
tāni koṭisahasrāṇi   vānarāṇāṃ mahaujasām
   
tāni koṭi-sahasrāṇi   vānarāṇāṃ mahā_ojasām /
Halfverse: c    
badʰnantaḥ sāgare setuṃ   jagmuḥ pāraṃ mahodadʰeḥ
   
badʰnantaḥ sāgare setuṃ   jagmuḥ pāraṃ mahā_udadʰeḥ /25/

Verse: 26 
Halfverse: a    
viśālaḥ sukr̥taḥ śrīmān   subʰūmiḥ susamāhitaḥ
   
viśālaḥ sukr̥taḥ śrīmān   subʰūmiḥ susamāhitaḥ /
Halfverse: c    
aśobʰata mahāsetuḥ   sīmanta iva sāgare
   
aśobʰata mahā-setuḥ   sīmanta iva sāgare /26/

Verse: 27 
Halfverse: a    
tataḥ pare samudrasya   gadāpāṇir vibʰīṣaṇaḥ
   
tataḥ pare samudrasya   gadā-pāṇir vibʰīṣaṇaḥ /
Halfverse: c    
pareṣām abʰigʰatārtʰam   atiṣṭʰat sacivaiḥ saha
   
pareṣām abʰigʰata_artʰam   atiṣṭʰat sacivaiḥ saha /27/

Verse: 28 
Halfverse: a    
agratas tasya sainyasya   śrīmān rāmaḥ salakṣmaṇaḥ
   
agratas tasya sainyasya   śrīmān rāmaḥ salakṣmaṇaḥ /
Halfverse: c    
jagāma dʰanvī dʰarmātmā   sugrīveṇa samanvitaḥ
   
jagāma dʰanvī dʰarma_ātmā   sugrīveṇa samanvitaḥ /28/

Verse: 29 
Halfverse: a    
anye madʰyena gaccʰanti   pārśvato 'nye plavaṃgamāḥ
   
anye madʰyena gaccʰanti   pārśvato_anye plavaṃ-gamāḥ /
Halfverse: c    
salile prapatanty anye   mārgam anye na lebʰire
   
salile prapatanty anye   mārgam anye na lebʰire /
Halfverse: e    
ke cid vaihāyasa gatāḥ   suparṇā iva pupluvuḥ
   
kecid vaihāyasa gatāḥ   suparṇā iva pupluvuḥ /29/

Verse: 30 
Halfverse: a    
gʰoṣeṇa mahatā gʰoṣaṃ   sāgarasya samuccʰritam
   
gʰoṣeṇa mahatā gʰoṣaṃ   sāgarasya samuccʰritam /
Halfverse: c    
bʰīmam antardadʰe bʰīmā   tarantī harivāhinī
   
bʰīmam antar-dadʰe bʰīmā   tarantī hari-vāhinī /30/

Verse: 31 
Halfverse: a    
vānarāṇāṃ hi tīrṇā   vāhinī nala setunā
   
vānarāṇāṃ hi tīrṇā   vāhinī nala setunā /
Halfverse: c    
tīre niviviśe rājñā   bahumūlapʰalodake
   
tīre niviviśe rājñā   bahu-mūla-pʰala_udake /31/

Verse: 32 


Halfverse: a    
tad adbʰutaṃ rāgʰava karma duṣkaraṃ    tad adbʰutaṃ rāgʰava karma duṣkaraṃ
   
tad adbʰutaṃ rāgʰava karma duṣkaraṃ    tad adbʰutaṃ rāgʰava karma duṣkaraṃ / {Gem}
Halfverse: b    
samīkṣya devāḥ saha siddʰacāraṇaiḥ    samīkṣya devāḥ saha siddʰacāraṇaiḥ
   
samīkṣya devāḥ saha siddʰa-cāraṇaiḥ    samīkṣya devāḥ saha siddʰa-cāraṇaiḥ / {Gem}
Halfverse: c    
upetya rāmaṃ sahitā maharṣibʰiḥ    upetya rāmaṃ sahitā maharṣibʰiḥ
   
upetya rāmaṃ sahitā maharṣibʰiḥ    upetya rāmaṃ sahitā maharṣibʰiḥ / {Gem}
Halfverse: d    
samabʰyaṣiñcan suśubʰair jalaiḥ pr̥tʰak    samabʰyaṣiñcan suśubʰair jalaiḥ pr̥tʰak
   
samabʰyaṣiñcan suśubʰair jalaiḥ pr̥tʰak    samabʰyaṣiñcan suśubʰair jalaiḥ pr̥tʰak /32/ {Gem} {!}

Verse: 33 
Halfverse: a    
jayasva śatrūn naradeva medinīṃ    jayasva śatrūn naradeva medinīṃ
   
jayasva śatrūn nara-deva medinīṃ    jayasva śatrūn nara-deva medinīṃ / {Gem}
Halfverse: b    
sasāgarāṃ pālaya śāśvatīḥ samāḥ    sasāgarāṃ pālaya śāśvatīḥ samāḥ
   
sasāgarāṃ pālaya śāśvatīḥ samāḥ    sasāgarāṃ pālaya śāśvatīḥ samāḥ / {Gem}
Halfverse: c    
itīva rāmaṃ naradevasatkr̥taṃ    itīva rāmaṃ naradevasatkr̥taṃ
   
iti_iva rāmaṃ nara-deva-satkr̥taṃ    iti_iva rāmaṃ nara-deva-satkr̥taṃ / {Gem}
Halfverse: d    
śubʰair vacobʰir vividʰair apūjayan    śubʰair vacobʰir vividʰair apūjayan
   
śubʰair vacobʰir vividʰair apūjayan    śubʰair vacobʰir vividʰair apūjayan /33/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.