TITUS
Ramayana
Part No. 406
Chapter: 15
Adhyāya
15
Verse: 1
Halfverse: a
tato
madʰyāt
samudrasya
sāgaraḥ
svayam
uttʰitaḥ
tato
madʰyāt
samudrasya
sāgaraḥ
svayam
uttʰitaḥ
/
Halfverse: c
udayan
hi
mahāśailān
meror
iva
divākaraḥ
udayan
hi
mahā-śailān
meror
iva
divā-karaḥ
/
Halfverse: e
pannagaiḥ
saha
dīptāsyaiḥ
samudraḥ
pratyadr̥śyata
pannagaiḥ
saha
dīpta
_āsyaiḥ
samudraḥ
pratyadr̥śyata
/1/
Verse: 2
Halfverse: a
snigdʰavaidūryasaṃkāśo
jāmbūnadavibʰūṣitaḥ
snigdʰa-vaidūrya-saṃkāśo
jāmbū-nada-vibʰūṣitaḥ
/
Halfverse: c
raktamālyāmbaradʰaraḥ
padmapatranibʰekṣaṇaḥ
rakta-mālya
_ambara-dʰaraḥ
padma-patra-nibʰa
_īkṣaṇaḥ
/2/
Verse: 3
Halfverse: a
sāgaraḥ
samatikramya
pūrvam
āmantrya
vīryavān
sāgaraḥ
samatikramya
pūrvam
āmantrya
vīryavān
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
rāgʰavaṃ
śarapāṇinam
abravīt
prāñjalir
vākyaṃ
rāgʰavaṃ
śara-pāṇinam
/3/
Verse: 4
Halfverse: a
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
rāgʰavaḥ
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
rāgʰavaḥ
/
Halfverse: c
svabʰāve
saumya
tiṣṭʰanti
śāśvataṃ
mārgam
āśritāḥ
svabʰāve
saumya
tiṣṭʰanti
śāśvataṃ
mārgam
āśritāḥ
/
Verse: 5
Halfverse: a
tat
svabʰāvo
mamāpy
eṣa
yad
agādʰo
'ham
aplavaḥ
tat
svabʰāvo
mama
_apy
eṣa
yad
agādʰo
_aham
aplavaḥ
/
Halfverse: c
vikāras
tu
bʰaved
rādʰa
etat
te
pravadāmy
aham
vikāras
tu
bʰaved
rādʰa
etat
te
pravadāmy
aham
/5/
Verse: 6
Halfverse: a
na
kāmān
na
ca
lobʰād
vā
na
bʰayāt
pārtʰivātmaja
na
kāmān
na
ca
lobʰād
vā
na
bʰayāt
pārtʰiva
_ātmaja
/
Halfverse: c
grāhanakrākulajalaṃ
stambʰayeyaṃ
katʰaṃ
cana
grāha-nakra
_ākula-jalaṃ
stambʰayeyaṃ
katʰaṃcana
/6/
Verse: 7
Halfverse: a
vidʰāsye
rāma
yenāpi
viṣahiṣye
hy
ahaṃ
tatʰā
vidʰāsye
rāma
yena
_api
viṣahiṣye
hy
ahaṃ
tatʰā
/
Halfverse: c
grāhā
na
prahariṣyanti
yāvat
senā
tariṣyati
grāhā
na
prahariṣyanti
yāvat
senā
tariṣyati
/7/
Verse: 8
Halfverse: a
ayaṃ
saumya
nalo
nāma
tanujo
viśvakarmaṇaḥ
ayaṃ
saumya
nalo
nāma
tanujo
viśva-karmaṇaḥ
/
Halfverse: c
pitrā
dattavaraḥ
śrīmān
pratimo
viśvakarmaṇaḥ
pitrā
datta-varaḥ
śrīmān
pratimo
viśva-karmaṇaḥ
/8/
Verse: 9
Halfverse: a
eṣa
setuṃ
mahotsāhaḥ
karotu
mayi
vānaraḥ
eṣa
setuṃ
mahā
_utsāhaḥ
karotu
mayi
vānaraḥ
/
Halfverse: c
tam
ahaṃ
dʰārayiṣyāmi
tatʰā
hy
eṣa
yatʰā
pitā
tam
ahaṃ
dʰārayiṣyāmi
tatʰā
hy
eṣa
yatʰā
pitā
/9/
Verse: 10
Halfverse: a
evam
uktvodadʰir
naṣṭaḥ
samuttʰāya
nalas
tataḥ
evam
uktvā
_udadʰir
naṣṭaḥ
samuttʰāya
nalas
tataḥ
/
Halfverse: c
abravīd
vānaraśreṣṭʰo
vākyaṃ
rāmaṃ
mahābalaḥ
abravīd
vānara-śreṣṭʰo
vākyaṃ
rāmaṃ
mahā-balaḥ
/10/
Verse: 11
Halfverse: a
ahaṃ
setuṃ
kariṣyāmi
vistīrṇe
varuṇālaye
ahaṃ
setuṃ
kariṣyāmi
vistīrṇe
varuṇa
_ālaye
/
Halfverse: c
pituḥ
sāmartʰyam
āstʰāya
tattvam
āha
mahodadʰiḥ
pituḥ
sāmartʰyam
āstʰāya
tattvam
āha
mahā
_udadʰiḥ
/11/
Verse: 12
Halfverse: a
mama
mātur
varo
datto
mandare
viśvakarmaṇā
mama
mātur
varo
datto
mandare
viśva-karmaṇā
/
Halfverse: c
aurasas
tasya
putro
'haṃ
sadr̥śo
viśvakarmaṇā
aurasas
tasya
putro
_ahaṃ
sadr̥śo
viśva-karmaṇā
/12/
Verse: 13
Halfverse: a
na
cāpy
aham
anukto
vai
prabrūyām
ātmano
guṇān
na
ca
_apy
aham
anukto
vai
prabrūyām
ātmano
guṇān
/
Halfverse: c
kāmam
adyaiva
badʰnantu
setuṃ
vānarapuṃgavāḥ
kāmam
adya
_eva
badʰnantu
setuṃ
vānara-puṃgavāḥ
/13/
Verse: 14
Halfverse: a
tato
nisr̥ṣṭarāmeṇa
sarvato
hariyūtʰapāḥ
tato
nisr̥ṣṭa-rāmeṇa
sarvato
hari-yūtʰapāḥ
/
Halfverse: c
abʰipetur
mahāraṇyaṃ
hr̥ṣṭāḥ
śatasahasraśaḥ
abʰipetur
mahā
_araṇyaṃ
hr̥ṣṭāḥ
śata-sahasraśaḥ
/14/
Verse: 15
Halfverse: a
te
nagān
nagasaṃkāśāḥ
śākʰāmr̥gagaṇarṣabʰāḥ
te
nagān
naga-saṃkāśāḥ
śākʰā-mr̥ga-gaṇa-r̥ṣabʰāḥ
/
Halfverse: c
babʰañjur
vānarās
tatra
pracakarṣuś
ca
sāgaram
babʰañjur
vānarās
tatra
pracakarṣuś
ca
sāgaram
/15/
Verse: 16
Halfverse: a
te
sālaiś
cāśvakarṇaiś
ca
dʰavair
vaṃśaiś
ca
vānarāḥ
te
sālaiś
ca
_aśva-karṇaiś
ca
dʰavair
vaṃśaiś
ca
vānarāḥ
/
Halfverse: c
kuṭajair
arjunais
tālais
tikalais
timiśair
api
kuṭajair
arjunais
tālais
tikalais
timiśair
api
/16/
Verse: 17
Halfverse: a
bilvakaiḥ
saptaparṇaiś
ca
karṇikāraiś
ca
puṣpitaiḥ
bilvakaiḥ
sapta-parṇaiś
ca
karṇikāraiś
ca
puṣpitaiḥ
/
{!!!}
Halfverse: c
cūtaiś
cāśokavr̥kṣaiś
ca
sāgaraṃ
samapūrayan
cūtaiś
ca
_aśoka-vr̥kṣaiś
ca
sāgaraṃ
samapūrayan
/
Verse: 18
Halfverse: a
samūlāṃś
ca
vimūlāṃś
ca
pādapān
harisattamāḥ
samūlāṃś
ca
vimūlāṃś
ca
pādapān
hari-sattamāḥ
/
Halfverse: c
indraketūn
ivodyamya
prajahrur
harayas
tarūn
indra-ketūn
iva
_udyamya
prajahrur
harayas
tarūn
/18/
Verse: 19
Halfverse: a
prakṣipyamāṇair
acalaiḥ
sahasā
jalam
uddʰatam
prakṣipyamāṇair
acalaiḥ
sahasā
jalam
uddʰatam
/
Halfverse: c
samutpatitam
ākāśam
apāsarpat
tatas
tataḥ
samutpatitam
ākāśam
apāsarpat
tatas
tataḥ
/19/
Verse: 20
Halfverse: a
daśayojanavistīrṇaṃ
śatayojanam
āyatam
daśa-yojana-vistīrṇaṃ
śata-yojanam
āyatam
/
Halfverse: c
nalaś
cakre
mahāsetuṃ
madʰye
nadanadīpateḥ
nalaś
cakre
mahā-setuṃ
madʰye
nada-nadī-pateḥ
/20/
Verse: 21
Halfverse: a
śilānāṃ
kṣipyamāṇānāṃ
śailānāṃ
tatra
pātyatām
śilānāṃ
kṣipyamāṇānāṃ
śailānāṃ
tatra
pātyatām
/
Halfverse: c
babʰūva
tumulaḥ
śabdas
tadā
tasmin
mahodadʰau
babʰūva
tumulaḥ
śabdas
tadā
tasmin
mahā
_udadʰau
/21/
Verse: 22
Halfverse: a
sa
nalena
kr̥taḥ
setuḥ
sāgare
makarālaye
sa
nalena
kr̥taḥ
setuḥ
sāgare
makara
_ālaye
/
Halfverse: c
śuśubʰe
subʰagaḥ
śrīmān
svātīpatʰa
ivāmbare
śuśubʰe
subʰagaḥ
śrīmān
svātī-patʰa
iva
_ambare
/22/
Verse: 23
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
paramarṣayaḥ
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Verse: 24
Halfverse: a
āplavantaḥ
plavantaś
ca
garjantaś
ca
plavaṃgamāḥ
āplavantaḥ
plavantaś
ca
garjantaś
ca
plavaṃ-gamāḥ
/
Halfverse: c
tam
acintyam
asahyaṃ
ca
adbʰutaṃ
lomaharṣaṇam
tam
acintyam
asahyaṃ
ca
adbʰutaṃ
loma-harṣaṇam
/
Halfverse: e
dadr̥śuḥ
sarvabʰūtāni
sāgare
setubandʰanam
dadr̥śuḥ
sarva-bʰūtāni
sāgare
setu-bandʰanam
/24/
Verse: 25
Halfverse: a
tāni
koṭisahasrāṇi
vānarāṇāṃ
mahaujasām
tāni
koṭi-sahasrāṇi
vānarāṇāṃ
mahā
_ojasām
/
Halfverse: c
badʰnantaḥ
sāgare
setuṃ
jagmuḥ
pāraṃ
mahodadʰeḥ
badʰnantaḥ
sāgare
setuṃ
jagmuḥ
pāraṃ
mahā
_udadʰeḥ
/25/
Verse: 26
Halfverse: a
viśālaḥ
sukr̥taḥ
śrīmān
subʰūmiḥ
susamāhitaḥ
viśālaḥ
sukr̥taḥ
śrīmān
subʰūmiḥ
susamāhitaḥ
/
Halfverse: c
aśobʰata
mahāsetuḥ
sīmanta
iva
sāgare
aśobʰata
mahā-setuḥ
sīmanta
iva
sāgare
/26/
Verse: 27
Halfverse: a
tataḥ
pare
samudrasya
gadāpāṇir
vibʰīṣaṇaḥ
tataḥ
pare
samudrasya
gadā-pāṇir
vibʰīṣaṇaḥ
/
Halfverse: c
pareṣām
abʰigʰatārtʰam
atiṣṭʰat
sacivaiḥ
saha
pareṣām
abʰigʰata
_artʰam
atiṣṭʰat
sacivaiḥ
saha
/27/
Verse: 28
Halfverse: a
agratas
tasya
sainyasya
śrīmān
rāmaḥ
salakṣmaṇaḥ
agratas
tasya
sainyasya
śrīmān
rāmaḥ
salakṣmaṇaḥ
/
Halfverse: c
jagāma
dʰanvī
dʰarmātmā
sugrīveṇa
samanvitaḥ
jagāma
dʰanvī
dʰarma
_ātmā
sugrīveṇa
samanvitaḥ
/28/
Verse: 29
Halfverse: a
anye
madʰyena
gaccʰanti
pārśvato
'nye
plavaṃgamāḥ
anye
madʰyena
gaccʰanti
pārśvato
_anye
plavaṃ-gamāḥ
/
Halfverse: c
salile
prapatanty
anye
mārgam
anye
na
lebʰire
salile
prapatanty
anye
mārgam
anye
na
lebʰire
/
Halfverse: e
ke
cid
vaihāyasa
gatāḥ
suparṇā
iva
pupluvuḥ
kecid
vaihāyasa
gatāḥ
suparṇā
iva
pupluvuḥ
/29/
Verse: 30
Halfverse: a
gʰoṣeṇa
mahatā
gʰoṣaṃ
sāgarasya
samuccʰritam
gʰoṣeṇa
mahatā
gʰoṣaṃ
sāgarasya
samuccʰritam
/
Halfverse: c
bʰīmam
antardadʰe
bʰīmā
tarantī
harivāhinī
bʰīmam
antar-dadʰe
bʰīmā
tarantī
hari-vāhinī
/30/
Verse: 31
Halfverse: a
vānarāṇāṃ
hi
sā
tīrṇā
vāhinī
nala
setunā
vānarāṇāṃ
hi
sā
tīrṇā
vāhinī
nala
setunā
/
Halfverse: c
tīre
niviviśe
rājñā
bahumūlapʰalodake
tīre
niviviśe
rājñā
bahu-mūla-pʰala
_udake
/31/
Verse: 32
Halfverse: a
tad
adbʰutaṃ
rāgʰava
karma
duṣkaraṃ
tad
adbʰutaṃ
rāgʰava
karma
duṣkaraṃ
tad
adbʰutaṃ
rāgʰava
karma
duṣkaraṃ
tad
adbʰutaṃ
rāgʰava
karma
duṣkaraṃ
/
{Gem}
Halfverse: b
samīkṣya
devāḥ
saha
siddʰacāraṇaiḥ
samīkṣya
devāḥ
saha
siddʰacāraṇaiḥ
samīkṣya
devāḥ
saha
siddʰa-cāraṇaiḥ
samīkṣya
devāḥ
saha
siddʰa-cāraṇaiḥ
/
{Gem}
Halfverse: c
upetya
rāmaṃ
sahitā
maharṣibʰiḥ
upetya
rāmaṃ
sahitā
maharṣibʰiḥ
upetya
rāmaṃ
sahitā
maharṣibʰiḥ
upetya
rāmaṃ
sahitā
maharṣibʰiḥ
/
{Gem}
Halfverse: d
samabʰyaṣiñcan
suśubʰair
jalaiḥ
pr̥tʰak
samabʰyaṣiñcan
suśubʰair
jalaiḥ
pr̥tʰak
samabʰyaṣiñcan
suśubʰair
jalaiḥ
pr̥tʰak
samabʰyaṣiñcan
suśubʰair
jalaiḥ
pr̥tʰak
/32/
{Gem}
{!}
Verse: 33
Halfverse: a
jayasva
śatrūn
naradeva
medinīṃ
jayasva
śatrūn
naradeva
medinīṃ
jayasva
śatrūn
nara-deva
medinīṃ
jayasva
śatrūn
nara-deva
medinīṃ
/
{Gem}
Halfverse: b
sasāgarāṃ
pālaya
śāśvatīḥ
samāḥ
sasāgarāṃ
pālaya
śāśvatīḥ
samāḥ
sasāgarāṃ
pālaya
śāśvatīḥ
samāḥ
sasāgarāṃ
pālaya
śāśvatīḥ
samāḥ
/
{Gem}
Halfverse: c
itīva
rāmaṃ
naradevasatkr̥taṃ
itīva
rāmaṃ
naradevasatkr̥taṃ
iti
_iva
rāmaṃ
nara-deva-satkr̥taṃ
iti
_iva
rāmaṃ
nara-deva-satkr̥taṃ
/
{Gem}
Halfverse: d
śubʰair
vacobʰir
vividʰair
apūjayan
śubʰair
vacobʰir
vividʰair
apūjayan
śubʰair
vacobʰir
vividʰair
apūjayan
śubʰair
vacobʰir
vividʰair
apūjayan
/33/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.