TITUS
Ramayana
Part No. 407
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1 
Halfverse: a    sabale sāgaraṃ tīrṇe   rāme daśaratʰātmaje
   
sabale sāgaraṃ tīrṇe   rāme daśaratʰa_ātmaje /
Halfverse: c    
amātyau rāvaṇaḥ śrīmān   abravīc cʰukasāraṇau
   
amātyau rāvaṇaḥ śrīmān   abravīt śuka-sāraṇau /1/

Verse: 2 
Halfverse: a    
samagraṃ sāgaraṃ tīrṇaṃ   dustaraṃ vānaraṃ balam
   
samagraṃ sāgaraṃ tīrṇaṃ   dustaraṃ vānaraṃ balam /
Halfverse: c    
abʰūtapūrvaṃ rāmeṇa   sāgare setubandʰanam
   
abʰūta-pūrvaṃ rāmeṇa   sāgare setu-bandʰanam /2/

Verse: 3 
Halfverse: a    
sāgare setubandʰaṃ tu   na śraddadʰyāṃ katʰaṃ cana
   
sāgare setu-bandʰaṃ tu   na śraddadʰyāṃ katʰaṃcana /
Halfverse: c    
avaśyaṃ cāpi saṃkʰyeyaṃ   tan mayā vānaraṃ balam
   
avaśyaṃ ca_api saṃkʰyeyaṃ   tan mayā vānaraṃ balam /3/

Verse: 4 
Halfverse: a    
bʰavantau vānaraṃ sainyaṃ   praviśyānupalakṣitau
   
bʰavantau vānaraṃ sainyaṃ   praviśya_anupalakṣitau /
Halfverse: c    
parimāṇaṃ ca vīryaṃ ca   ye ca mukʰyāḥ plavaṃgamāḥ
   
parimāṇaṃ ca vīryaṃ ca   ye ca mukʰyāḥ plavaṃ-gamāḥ /4/

Verse: 5 
Halfverse: a    
mantriṇo ye ca rāmasya   sugrīvasya ca saṃmatāḥ
   
mantriṇo ye ca rāmasya   sugrīvasya ca saṃmatāḥ /
Halfverse: c    
ye pūrvam abʰivartante   ye ca śūrāḥ plavaṃgamāḥ
   
ye pūrvam abʰivartante   ye ca śūrāḥ plavaṃ-gamāḥ /5/

Verse: 6 
Halfverse: a    
sa ca setur yatʰā baddʰaḥ   sāgare salilārṇave
   
sa ca setur yatʰā baddʰaḥ   sāgare salila_arṇave /
Halfverse: c    
niveśaś ca yatʰā teṣāṃ   vānarāṇāṃ mahātmanām
   
niveśaś ca yatʰā teṣāṃ   vānarāṇāṃ mahātmanām /6/

Verse: 7 
Halfverse: a    
rāmasya vyavasāyaṃ ca   vīryaṃ praharaṇāni ca
   
rāmasya vyavasāyaṃ ca   vīryaṃ praharaṇāni ca /
Halfverse: c    
lakṣmaṇasya ca vīrasya   tattvato jñātum arhatʰa
   
lakṣmaṇasya ca vīrasya   tattvato jñātum arhatʰa /7/

Verse: 8 
Halfverse: a    
kaś ca senāpatis teṣāṃ   vānarāṇāṃ mahaujasām
   
kaś ca senā-patis teṣāṃ   vānarāṇāṃ mahā_ojasām /
Halfverse: c    
etaj jñātvā yatʰātattvaṃ   śīgʰram agantum arhatʰaḥ
   
etaj jñātvā yatʰā-tattvaṃ   śīgʰram agantum arhatʰaḥ /8/

Verse: 9 
Halfverse: a    
iti pratisamādiṣṭau   rākṣasau śukasāraṇau
   
iti pratisamādiṣṭau   rākṣasau śuka-sāraṇau /
Halfverse: c    
harirūpadʰarau vīrau   praviṣṭau vānaraṃ balam
   
hari-rūpa-dʰarau vīrau   praviṣṭau vānaraṃ balam /9/

Verse: 10 
Halfverse: a    
tatas tad vānaraṃ sainyam   acintyaṃ lomaharṣaṇam
   
tatas tad vānaraṃ sainyam   acintyaṃ loma-harṣaṇam /
Halfverse: c    
saṃkʰyātuṃ nādʰyagaccʰetāṃ   tadā tau śukasāraṇau
   
saṃkʰyātuṃ na_adʰyagaccʰetāṃ   tadā tau śuka-sāraṇau /10/

Verse: 11 
Halfverse: a    
tat stʰitaṃ parvatāgreṣu   nirdareṣu guhāsu ca
   
tat stʰitaṃ parvata_agreṣu   nirdareṣu guhāsu ca /
Halfverse: c    
samudrasya ca tīreṣu   vaneṣūpavaneṣu ca
   
samudrasya ca tīreṣu   vaneṣu_upavaneṣu ca /11/

Verse: 12 
Halfverse: a    
taramāṇaṃ ca tīrṇaṃ ca   tartukāmaṃ ca sarvaśaḥ
   
taramāṇaṃ ca tīrṇaṃ ca   tartu-kāmaṃ ca sarvaśaḥ /
Halfverse: c    
niviṣṭaṃ niviśac caiva   bʰīmanādaṃ mahābalam
   
niviṣṭaṃ niviśac caiva   bʰīma-nādaṃ mahā-balam /12/

Verse: 13 
Halfverse: a    
tau dadarśa mahātejāḥ   praccʰannau ca vibʰīṣaṇaḥ
   
tau dadarśa mahā-tejāḥ   praccʰannau ca vibʰīṣaṇaḥ /
Halfverse: c    
ācacakṣe 'tʰa rāmāya   gr̥hītvā śukasāraṇau
   
ācacakṣe_atʰa rāmāya   gr̥hītvā śuka-sāraṇau /
Halfverse: e    
laṅkāyāḥ samanuprāptau   cārau parapuraṃjayau
   
laṅkāyāḥ samanuprāptau   cārau para-puraṃ-jayau /13/

Verse: 14 
Halfverse: a    
tau dr̥ṣṭvā vyatʰitau rāmaṃ   nirāśau jīvite tadā
   
tau dr̥ṣṭvā vyatʰitau rāmaṃ   nirāśau jīvite tadā /
Halfverse: c    
kr̥tāñjalipuṭau bʰītau   vacanaṃ cedam ūcatuḥ
   
kr̥ta_añjali-puṭau bʰītau   vacanaṃ ca_idam ūcatuḥ /14/

Verse: 15 
Halfverse: a    
āvām ihāgatau saumya   rāvaṇaprahitāv ubʰau
   
āvām iha_āgatau saumya   rāvaṇa-prahitāv ubʰau /
Halfverse: c    
parijñātuṃ balaṃ kr̥tsnaṃ   tavedaṃ ragʰunandana
   
parijñātuṃ balaṃ kr̥tsnaṃ   tava_idaṃ ragʰu-nandana /15/

Verse: 16 
Halfverse: a    
tayos tad vacanaṃ śrutvā   rāmo daśaratʰātmajaḥ
   
tayos tad vacanaṃ śrutvā   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
abravīt prahasan vākyaṃ   sarvabʰūtahite rataḥ
   
abravīt prahasan vākyaṃ   sarva-bʰūta-hite rataḥ /16/

Verse: 17 
Halfverse: a    
yadi dr̥ṣṭaṃ balaṃ kr̥tsnaṃ   vayaṃ susamīkṣitāḥ
   
yadi dr̥ṣṭaṃ balaṃ kr̥tsnaṃ   vayaṃ susamīkṣitāḥ /
Halfverse: c    
yatʰoktaṃ kr̥taṃ kāryaṃ   cʰandataḥ pratigamyatām
   
yatʰā_uktaṃ kr̥taṃ kāryaṃ   cʰandataḥ pratigamyatām /17/

Verse: 18 
Halfverse: a    
praviśya nagarīṃ laṅkāṃ   bʰavadbʰyāṃ dʰanadānujaḥ
   
praviśya nagarīṃ laṅkāṃ   bʰavadbʰyāṃ dʰanada_anujaḥ /
Halfverse: c    
vaktavyo rakṣasāṃ rājā   yatʰoktaṃ vacanaṃ mama
   
vaktavyo rakṣasāṃ rājā   yatʰā_uktaṃ vacanaṃ mama /18/

Verse: 19 
Halfverse: a    
yad balaṃ ca samāśritya   sītāṃ me hr̥tavān asi
   
yad balaṃ ca samāśritya   sītāṃ me hr̥tavān asi /
Halfverse: c    
tad darśaya yatʰākāmaṃ   sasainyaḥ sahabāndʰavaḥ
   
tad darśaya yatʰā-kāmaṃ   sasainyaḥ saha-bāndʰavaḥ /19/

Verse: 20 
Halfverse: a    
śvaḥkāle nagarīṃ laṅkāṃ   saprākārāṃ satoraṇām
   
śvaḥ-kāle nagarīṃ laṅkāṃ   saprākārāṃ satoraṇām /
Halfverse: c    
rākṣasaṃ ca balaṃ paśya   śarair vidʰvaṃsitaṃ mayā
   
rākṣasaṃ ca balaṃ paśya   śarair vidʰvaṃsitaṃ mayā /20/

Verse: 21 
Halfverse: a    
gʰoraṃ roṣam ahaṃ mokṣye   balaṃ dʰāraya rāvaṇa
   
gʰoraṃ roṣam ahaṃ mokṣye   balaṃ dʰāraya rāvaṇa /
Halfverse: c    
śvaḥkāle vajravān vajraṃ   dānaveṣv iva vāsavaḥ
   
śvaḥ-kāle vajravān vajraṃ   dānaveṣv iva vāsavaḥ /21/

Verse: 22 
Halfverse: a    
iti pratisamādiṣṭau   rākṣasau śukasāraṇau
   
iti pratisamādiṣṭau   rākṣasau śuka-sāraṇau /
Halfverse: c    
āgamya nagarīṃ laṅkām   abrūtāṃ rākṣasādʰipam
   
āgamya nagarīṃ laṅkām   abrūtāṃ rākṣasa_adʰipam /22/

Verse: 23 
Halfverse: a    
vibʰīṣaṇagr̥hītau tu   vadʰārhau rākṣaseśvara
   
vibʰīṣaṇa-gr̥hītau tu   vadʰa_arhau rākṣasa_īśvara /
Halfverse: c    
dr̥ṣṭvā dʰarmātmanā muktau   rāmeṇāmitatejasā
   
dr̥ṣṭvā dʰarma_ātmanā muktau   rāmeṇa_amita-tejasā /23/

Verse: 24 
Halfverse: a    
ekastʰānagatā yatra   catvāraḥ puruṣarṣabʰāḥ
   
eka-stʰāna-gatā yatra   catvāraḥ puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
lokapālopamāḥ śūrāḥ   kr̥tāstrā dr̥ḍʰavikramāḥ
   
loka-pāla_upamāḥ śūrāḥ   kr̥ta_astrā dr̥ḍʰa-vikramāḥ /24/

Verse: 25 
Halfverse: a    
rāmo dāśaratʰiḥ śrīmām̐l   lakṣmaṇaś ca vibʰīṣaṇaḥ
   
rāmo dāśaratʰiḥ śrīmām̐l   lakṣmaṇaś ca vibʰīṣaṇaḥ /
Halfverse: c    
sugrīvaś ca mahātejā   mahendrasamavikramaḥ
   
sugrīvaś ca mahā-tejā   mahā_indra-sama-vikramaḥ /25/

Verse: 26 
Halfverse: a    
ete śaktāḥ purīṃ laṅkāṃ   saprākārāṃ satoraṇām
   
ete śaktāḥ purīṃ laṅkāṃ   saprākārāṃ satoraṇām /
Halfverse: c    
utpāṭya saṃkrāmayituṃ   sarve tiṣṭʰantu vānarāḥ
   
utpāṭya saṃkrāmayituṃ   sarve tiṣṭʰantu vānarāḥ /26/

Verse: 27 
Halfverse: a    
yādr̥śaṃ tasya rāmasya   rūpaṃ praharaṇāni ca
   
yādr̥śaṃ tasya rāmasya   rūpaṃ praharaṇāni ca /
Halfverse: c    
vadʰiṣyati purīṃ laṅkām   ekas tiṣṭʰantu te trayaḥ
   
vadʰiṣyati purīṃ laṅkām   ekas tiṣṭʰantu te trayaḥ /27/

Verse: 28 
Halfverse: a    
rāmalakṣmaṇaguptā    sugrīveṇa ca vāhinī
   
rāma-lakṣmaṇa-guptā    sugrīveṇa ca vāhinī /
Halfverse: c    
babʰūva durdʰarṣatarā   sarvair api surāsuraiḥ
   
babʰūva durdʰarṣatarā   sarvair api sura_asuraiḥ /28/

Verse: 29 


Halfverse: a    
prahr̥ṣṭarūpā dʰvajinī vanaukasāṃ    prahr̥ṣṭarūpā dʰvajinī vanaukasāṃ
   
prahr̥ṣṭa-rūpā dʰvajinī vana_okasāṃ    prahr̥ṣṭa-rūpā dʰvajinī vana_okasāṃ / {Gem}
Halfverse: b    
mahātmanāṃ saṃprati yoddʰum iccʰatām    mahātmanāṃ saṃprati yoddʰum iccʰatām
   
mahātmanāṃ saṃprati yoddʰum iccʰatām    mahātmanāṃ saṃprati yoddʰum iccʰatām / {Gem}
Halfverse: c    
alaṃ virodʰena śamo vidʰīyatāṃ    alaṃ virodʰena śamo vidʰīyatāṃ
   
alaṃ virodʰena śamo vidʰīyatāṃ    alaṃ virodʰena śamo vidʰīyatāṃ / {Gem}
Halfverse: d    
pradīyatāṃ dāśaratʰāya maitʰilī    pradīyatāṃ dāśaratʰāya maitʰilī
   
pradīyatāṃ dāśaratʰāya maitʰilī    pradīyatāṃ dāśaratʰāya maitʰilī /29/ {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.