TITUS
Ramayana
Part No. 407
Chapter: 16
Adhyāya
16
Verse: 1
Halfverse: a
sabale
sāgaraṃ
tīrṇe
rāme
daśaratʰātmaje
sabale
sāgaraṃ
tīrṇe
rāme
daśaratʰa
_ātmaje
/
Halfverse: c
amātyau
rāvaṇaḥ
śrīmān
abravīc
cʰukasāraṇau
amātyau
rāvaṇaḥ
śrīmān
abravīt
śuka-sāraṇau
/1/
Verse: 2
Halfverse: a
samagraṃ
sāgaraṃ
tīrṇaṃ
dustaraṃ
vānaraṃ
balam
samagraṃ
sāgaraṃ
tīrṇaṃ
dustaraṃ
vānaraṃ
balam
/
Halfverse: c
abʰūtapūrvaṃ
rāmeṇa
sāgare
setubandʰanam
abʰūta-pūrvaṃ
rāmeṇa
sāgare
setu-bandʰanam
/2/
Verse: 3
Halfverse: a
sāgare
setubandʰaṃ
tu
na
śraddadʰyāṃ
katʰaṃ
cana
sāgare
setu-bandʰaṃ
tu
na
śraddadʰyāṃ
katʰaṃcana
/
Halfverse: c
avaśyaṃ
cāpi
saṃkʰyeyaṃ
tan
mayā
vānaraṃ
balam
avaśyaṃ
ca
_api
saṃkʰyeyaṃ
tan
mayā
vānaraṃ
balam
/3/
Verse: 4
Halfverse: a
bʰavantau
vānaraṃ
sainyaṃ
praviśyānupalakṣitau
bʰavantau
vānaraṃ
sainyaṃ
praviśya
_anupalakṣitau
/
Halfverse: c
parimāṇaṃ
ca
vīryaṃ
ca
ye
ca
mukʰyāḥ
plavaṃgamāḥ
parimāṇaṃ
ca
vīryaṃ
ca
ye
ca
mukʰyāḥ
plavaṃ-gamāḥ
/4/
Verse: 5
Halfverse: a
mantriṇo
ye
ca
rāmasya
sugrīvasya
ca
saṃmatāḥ
mantriṇo
ye
ca
rāmasya
sugrīvasya
ca
saṃmatāḥ
/
Halfverse: c
ye
pūrvam
abʰivartante
ye
ca
śūrāḥ
plavaṃgamāḥ
ye
pūrvam
abʰivartante
ye
ca
śūrāḥ
plavaṃ-gamāḥ
/5/
Verse: 6
Halfverse: a
sa
ca
setur
yatʰā
baddʰaḥ
sāgare
salilārṇave
sa
ca
setur
yatʰā
baddʰaḥ
sāgare
salila
_arṇave
/
Halfverse: c
niveśaś
ca
yatʰā
teṣāṃ
vānarāṇāṃ
mahātmanām
niveśaś
ca
yatʰā
teṣāṃ
vānarāṇāṃ
mahātmanām
/6/
Verse: 7
Halfverse: a
rāmasya
vyavasāyaṃ
ca
vīryaṃ
praharaṇāni
ca
rāmasya
vyavasāyaṃ
ca
vīryaṃ
praharaṇāni
ca
/
Halfverse: c
lakṣmaṇasya
ca
vīrasya
tattvato
jñātum
arhatʰa
lakṣmaṇasya
ca
vīrasya
tattvato
jñātum
arhatʰa
/7/
Verse: 8
Halfverse: a
kaś
ca
senāpatis
teṣāṃ
vānarāṇāṃ
mahaujasām
kaś
ca
senā-patis
teṣāṃ
vānarāṇāṃ
mahā
_ojasām
/
Halfverse: c
etaj
jñātvā
yatʰātattvaṃ
śīgʰram
agantum
arhatʰaḥ
etaj
jñātvā
yatʰā-tattvaṃ
śīgʰram
agantum
arhatʰaḥ
/8/
Verse: 9
Halfverse: a
iti
pratisamādiṣṭau
rākṣasau
śukasāraṇau
iti
pratisamādiṣṭau
rākṣasau
śuka-sāraṇau
/
Halfverse: c
harirūpadʰarau
vīrau
praviṣṭau
vānaraṃ
balam
hari-rūpa-dʰarau
vīrau
praviṣṭau
vānaraṃ
balam
/9/
Verse: 10
Halfverse: a
tatas
tad
vānaraṃ
sainyam
acintyaṃ
lomaharṣaṇam
tatas
tad
vānaraṃ
sainyam
acintyaṃ
loma-harṣaṇam
/
Halfverse: c
saṃkʰyātuṃ
nādʰyagaccʰetāṃ
tadā
tau
śukasāraṇau
saṃkʰyātuṃ
na
_adʰyagaccʰetāṃ
tadā
tau
śuka-sāraṇau
/10/
Verse: 11
Halfverse: a
tat
stʰitaṃ
parvatāgreṣu
nirdareṣu
guhāsu
ca
tat
stʰitaṃ
parvata
_agreṣu
nirdareṣu
guhāsu
ca
/
Halfverse: c
samudrasya
ca
tīreṣu
vaneṣūpavaneṣu
ca
samudrasya
ca
tīreṣu
vaneṣu
_upavaneṣu
ca
/11/
Verse: 12
Halfverse: a
taramāṇaṃ
ca
tīrṇaṃ
ca
tartukāmaṃ
ca
sarvaśaḥ
taramāṇaṃ
ca
tīrṇaṃ
ca
tartu-kāmaṃ
ca
sarvaśaḥ
/
Halfverse: c
niviṣṭaṃ
niviśac
caiva
bʰīmanādaṃ
mahābalam
niviṣṭaṃ
niviśac
caiva
bʰīma-nādaṃ
mahā-balam
/12/
Verse: 13
Halfverse: a
tau
dadarśa
mahātejāḥ
praccʰannau
ca
vibʰīṣaṇaḥ
tau
dadarśa
mahā-tejāḥ
praccʰannau
ca
vibʰīṣaṇaḥ
/
Halfverse: c
ācacakṣe
'tʰa
rāmāya
gr̥hītvā
śukasāraṇau
ācacakṣe
_atʰa
rāmāya
gr̥hītvā
śuka-sāraṇau
/
Halfverse: e
laṅkāyāḥ
samanuprāptau
cārau
parapuraṃjayau
laṅkāyāḥ
samanuprāptau
cārau
para-puraṃ-jayau
/13/
Verse: 14
Halfverse: a
tau
dr̥ṣṭvā
vyatʰitau
rāmaṃ
nirāśau
jīvite
tadā
tau
dr̥ṣṭvā
vyatʰitau
rāmaṃ
nirāśau
jīvite
tadā
/
Halfverse: c
kr̥tāñjalipuṭau
bʰītau
vacanaṃ
cedam
ūcatuḥ
kr̥ta
_añjali-puṭau
bʰītau
vacanaṃ
ca
_idam
ūcatuḥ
/14/
Verse: 15
Halfverse: a
āvām
ihāgatau
saumya
rāvaṇaprahitāv
ubʰau
āvām
iha
_āgatau
saumya
rāvaṇa-prahitāv
ubʰau
/
Halfverse: c
parijñātuṃ
balaṃ
kr̥tsnaṃ
tavedaṃ
ragʰunandana
parijñātuṃ
balaṃ
kr̥tsnaṃ
tava
_idaṃ
ragʰu-nandana
/15/
Verse: 16
Halfverse: a
tayos
tad
vacanaṃ
śrutvā
rāmo
daśaratʰātmajaḥ
tayos
tad
vacanaṃ
śrutvā
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
abravīt
prahasan
vākyaṃ
sarvabʰūtahite
rataḥ
abravīt
prahasan
vākyaṃ
sarva-bʰūta-hite
rataḥ
/16/
Verse: 17
Halfverse: a
yadi
dr̥ṣṭaṃ
balaṃ
kr̥tsnaṃ
vayaṃ
vā
susamīkṣitāḥ
yadi
dr̥ṣṭaṃ
balaṃ
kr̥tsnaṃ
vayaṃ
vā
susamīkṣitāḥ
/
Halfverse: c
yatʰoktaṃ
vā
kr̥taṃ
kāryaṃ
cʰandataḥ
pratigamyatām
yatʰā
_uktaṃ
vā
kr̥taṃ
kāryaṃ
cʰandataḥ
pratigamyatām
/17/
Verse: 18
Halfverse: a
praviśya
nagarīṃ
laṅkāṃ
bʰavadbʰyāṃ
dʰanadānujaḥ
praviśya
nagarīṃ
laṅkāṃ
bʰavadbʰyāṃ
dʰanada
_anujaḥ
/
Halfverse: c
vaktavyo
rakṣasāṃ
rājā
yatʰoktaṃ
vacanaṃ
mama
vaktavyo
rakṣasāṃ
rājā
yatʰā
_uktaṃ
vacanaṃ
mama
/18/
Verse: 19
Halfverse: a
yad
balaṃ
ca
samāśritya
sītāṃ
me
hr̥tavān
asi
yad
balaṃ
ca
samāśritya
sītāṃ
me
hr̥tavān
asi
/
Halfverse: c
tad
darśaya
yatʰākāmaṃ
sasainyaḥ
sahabāndʰavaḥ
tad
darśaya
yatʰā-kāmaṃ
sasainyaḥ
saha-bāndʰavaḥ
/19/
Verse: 20
Halfverse: a
śvaḥkāle
nagarīṃ
laṅkāṃ
saprākārāṃ
satoraṇām
śvaḥ-kāle
nagarīṃ
laṅkāṃ
saprākārāṃ
satoraṇām
/
Halfverse: c
rākṣasaṃ
ca
balaṃ
paśya
śarair
vidʰvaṃsitaṃ
mayā
rākṣasaṃ
ca
balaṃ
paśya
śarair
vidʰvaṃsitaṃ
mayā
/20/
Verse: 21
Halfverse: a
gʰoraṃ
roṣam
ahaṃ
mokṣye
balaṃ
dʰāraya
rāvaṇa
gʰoraṃ
roṣam
ahaṃ
mokṣye
balaṃ
dʰāraya
rāvaṇa
/
Halfverse: c
śvaḥkāle
vajravān
vajraṃ
dānaveṣv
iva
vāsavaḥ
śvaḥ-kāle
vajravān
vajraṃ
dānaveṣv
iva
vāsavaḥ
/21/
Verse: 22
Halfverse: a
iti
pratisamādiṣṭau
rākṣasau
śukasāraṇau
iti
pratisamādiṣṭau
rākṣasau
śuka-sāraṇau
/
Halfverse: c
āgamya
nagarīṃ
laṅkām
abrūtāṃ
rākṣasādʰipam
āgamya
nagarīṃ
laṅkām
abrūtāṃ
rākṣasa
_adʰipam
/22/
Verse: 23
Halfverse: a
vibʰīṣaṇagr̥hītau
tu
vadʰārhau
rākṣaseśvara
vibʰīṣaṇa-gr̥hītau
tu
vadʰa
_arhau
rākṣasa
_īśvara
/
Halfverse: c
dr̥ṣṭvā
dʰarmātmanā
muktau
rāmeṇāmitatejasā
dr̥ṣṭvā
dʰarma
_ātmanā
muktau
rāmeṇa
_amita-tejasā
/23/
Verse: 24
Halfverse: a
ekastʰānagatā
yatra
catvāraḥ
puruṣarṣabʰāḥ
eka-stʰāna-gatā
yatra
catvāraḥ
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
lokapālopamāḥ
śūrāḥ
kr̥tāstrā
dr̥ḍʰavikramāḥ
loka-pāla
_upamāḥ
śūrāḥ
kr̥ta
_astrā
dr̥ḍʰa-vikramāḥ
/24/
Verse: 25
Halfverse: a
rāmo
dāśaratʰiḥ
śrīmām̐l
lakṣmaṇaś
ca
vibʰīṣaṇaḥ
rāmo
dāśaratʰiḥ
śrīmām̐l
lakṣmaṇaś
ca
vibʰīṣaṇaḥ
/
Halfverse: c
sugrīvaś
ca
mahātejā
mahendrasamavikramaḥ
sugrīvaś
ca
mahā-tejā
mahā
_indra-sama-vikramaḥ
/25/
Verse: 26
Halfverse: a
ete
śaktāḥ
purīṃ
laṅkāṃ
saprākārāṃ
satoraṇām
ete
śaktāḥ
purīṃ
laṅkāṃ
saprākārāṃ
satoraṇām
/
Halfverse: c
utpāṭya
saṃkrāmayituṃ
sarve
tiṣṭʰantu
vānarāḥ
utpāṭya
saṃkrāmayituṃ
sarve
tiṣṭʰantu
vānarāḥ
/26/
Verse: 27
Halfverse: a
yādr̥śaṃ
tasya
rāmasya
rūpaṃ
praharaṇāni
ca
yādr̥śaṃ
tasya
rāmasya
rūpaṃ
praharaṇāni
ca
/
Halfverse: c
vadʰiṣyati
purīṃ
laṅkām
ekas
tiṣṭʰantu
te
trayaḥ
vadʰiṣyati
purīṃ
laṅkām
ekas
tiṣṭʰantu
te
trayaḥ
/27/
Verse: 28
Halfverse: a
rāmalakṣmaṇaguptā
sā
sugrīveṇa
ca
vāhinī
rāma-lakṣmaṇa-guptā
sā
sugrīveṇa
ca
vāhinī
/
Halfverse: c
babʰūva
durdʰarṣatarā
sarvair
api
surāsuraiḥ
babʰūva
durdʰarṣatarā
sarvair
api
sura
_asuraiḥ
/28/
Verse: 29
Halfverse: a
prahr̥ṣṭarūpā
dʰvajinī
vanaukasāṃ
prahr̥ṣṭarūpā
dʰvajinī
vanaukasāṃ
prahr̥ṣṭa-rūpā
dʰvajinī
vana
_okasāṃ
prahr̥ṣṭa-rūpā
dʰvajinī
vana
_okasāṃ
/
{Gem}
Halfverse: b
mahātmanāṃ
saṃprati
yoddʰum
iccʰatām
mahātmanāṃ
saṃprati
yoddʰum
iccʰatām
mahātmanāṃ
saṃprati
yoddʰum
iccʰatām
mahātmanāṃ
saṃprati
yoddʰum
iccʰatām
/
{Gem}
Halfverse: c
alaṃ
virodʰena
śamo
vidʰīyatāṃ
alaṃ
virodʰena
śamo
vidʰīyatāṃ
alaṃ
virodʰena
śamo
vidʰīyatāṃ
alaṃ
virodʰena
śamo
vidʰīyatāṃ
/
{Gem}
Halfverse: d
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
pradīyatāṃ
dāśaratʰāya
maitʰilī
/29/
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.