TITUS
Ramayana
Part No. 408
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1 
Halfverse: a    tad vacaḥ patʰyam aklībaṃ   sāraṇenābʰibʰāṣitam
   
tad vacaḥ patʰyam aklībaṃ   sāraṇena_abʰibʰāṣitam /
Halfverse: c    
niśamya rāvaṇo rājā   pratyabʰāṣata sāraṇam
   
niśamya rāvaṇo rājā   pratyabʰāṣata sāraṇam /1/

Verse: 2 
Halfverse: a    
yadi mām abʰiyuñjīran   devagandʰarvadānavāḥ
   
yadi mām abʰiyuñjīran   deva-gandʰarva-dānavāḥ /
Halfverse: c    
naiva sītāṃ pradāsyāmi   sarvalokabʰayād api
   
na_eva sītāṃ pradāsyāmi   sarva-loka-bʰayād api /2/

Verse: 3 
Halfverse: a    
tvaṃ tu saumya paritrasto   haribʰir nirjito bʰr̥śam
   
tvaṃ tu saumya paritrasto   haribʰir nirjito bʰr̥śam /
Halfverse: c    
pratipradānam adyaiva   sītāyāḥ sādʰu manyase
   
pratipradānam adya_eva   sītāyāḥ sādʰu manyase /
Halfverse: e    
ko hi nāma sapatno māṃ   samare jetum arhati
   
ko hi nāma sapatno māṃ   samare jetum arhati /3/

Verse: 4 
Halfverse: a    
ity uktvā paruṣaṃ vākyaṃ   rāvaṇo rākṣasādʰipaḥ
   
ity uktvā paruṣaṃ vākyaṃ   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
āruroha tataḥ śrīmān   prāsādaṃ himapāṇḍuram
   
āruroha tataḥ śrīmān   prāsādaṃ hima-pāṇḍuram /
Halfverse: e    
bahutālasamutsedʰaṃ   rāvaṇo 'tʰa didr̥kṣayā
   
bahu-tāla-samutsedʰaṃ   rāvaṇo_atʰa didr̥kṣayā /4/

Verse: 5 
Halfverse: a    
tābʰyāṃ carābʰyāṃ sahito   rāvaṇaḥ krodʰamūrcʰitaḥ
   
tābʰyāṃ carābʰyāṃ sahito   rāvaṇaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
paśyamānaḥ samudraṃ ca   parvatāṃś ca vanāni ca
   
paśyamānaḥ samudraṃ ca   parvatāṃś ca vanāni ca /
Halfverse: e    
dadarśa pr̥tʰivīdeśaṃ   susaṃpūrṇaṃ plavaṃgamaiḥ
   
dadarśa pr̥tʰivī-deśaṃ   susaṃpūrṇaṃ plavaṃ-gamaiḥ /5/

Verse: 6 
Halfverse: a    
tad apāram asaṃkʰyeyaṃ   vānarāṇāṃ mahad balam
   
tad apāram asaṃkʰyeyaṃ   vānarāṇāṃ mahad balam /
Halfverse: c    
ālokya rāvaṇo rājā   paripapraccʰa sāraṇam
   
ālokya rāvaṇo rājā   paripapraccʰa sāraṇam /6/

Verse: 7 
Halfverse: a    
eṣāṃ vānaramukʰyānāṃ   ke śūrāḥ ke mahābalāḥ
   
eṣāṃ vānara-mukʰyānāṃ   ke śūrāḥ ke mahā-balāḥ /
Halfverse: c    
ke pūrvam abʰivartante   mahotsāhāḥ samantataḥ
   
ke pūrvam abʰivartante   mahā_utsāhāḥ samantataḥ /7/

Verse: 8 
Halfverse: a    
keṣāṃ śr̥ṇoti sugrīvaḥ   ke yūtʰapayūtʰapāḥ
   
keṣāṃ śr̥ṇoti sugrīvaḥ   ke yūtʰapa-yūtʰapāḥ /
Halfverse: c    
sāraṇācakṣva me sarvaṃ   ke pradʰānāḥ plavaṃgamāḥ
   
sāraṇa_ācakṣva me sarvaṃ   ke pradʰānāḥ plavaṃ-gamāḥ /8/

Verse: 9 
Halfverse: a    
sāraṇo rākṣasendrasya   vacanaṃ paripr̥ccʰataḥ
   
sāraṇo rākṣasa_indrasya   vacanaṃ paripr̥ccʰataḥ /
Halfverse: c    
ācacakṣe 'tʰa mukʰyajño   mukʰyāṃs tāṃs tu vanaukasaḥ
   
ācacakṣe_atʰa mukʰyajño   mukʰyāṃs tāṃs tu vana_okasaḥ /9/

Verse: 10 
Halfverse: a    
eṣa yo 'bʰimukʰo laṅkāṃ   nardaṃs tiṣṭʰati vānaraḥ
   
eṣa yo_abʰimukʰo laṅkāṃ   nardaṃs tiṣṭʰati vānaraḥ /
Halfverse: c    
yūtʰapānāṃ sahasrāṇāṃ   śatena parivāritaḥ
   
yūtʰapānāṃ sahasrāṇāṃ   śatena parivāritaḥ /10/

Verse: 11 
Halfverse: a    
yasya gʰoṣeṇa mahatā   saprākārā satoraṇā
   
yasya gʰoṣeṇa mahatā   saprākārā satoraṇā /
Halfverse: c    
laṅkā pravepate sarvā   saśailavanakānanā
   
laṅkā pravepate sarvā   saśaila-vana-kānanā /11/

Verse: 12 
Halfverse: a    
sarvaśākʰāmr̥gendrasya   sugrīvasya mahātmanaḥ
   
sarva-śākʰā-mr̥ga_indrasya   sugrīvasya mahātmanaḥ /
Halfverse: c    
balāgre tiṣṭʰate vīro   nīlo nāmaiṣa yūtʰapaḥ
   
bala_agre tiṣṭʰate vīro   nīlo nāma_eṣa yūtʰapaḥ /12/

Verse: 13 
Halfverse: a    
bāhū pragr̥hya yaḥ padbʰyāṃ   mahīṃ gaccʰati vīryavān
   
bāhū pragr̥hya yaḥ padbʰyāṃ   mahīṃ gaccʰati vīryavān /
Halfverse: c    
laṅkām abʰimukʰaḥ kopād   abʰīkṣṇaṃ ca vijr̥mbʰate
   
laṅkām abʰimukʰaḥ kopād   abʰīkṣṇaṃ ca vijr̥mbʰate /13/

Verse: 14 
Halfverse: a    
giriśr̥ṅgapratīkāśaḥ   padmakiñjalkasaṃnibʰaḥ
   
giri-śr̥ṅga-pratīkāśaḥ   padma-kiñjalka-saṃnibʰaḥ /
Halfverse: c    
spʰoṭayaty abʰisaṃrabdʰo   lāṅgūlaṃ ca punaḥ punaḥ
   
spʰoṭayaty abʰisaṃrabdʰo   lāṅgūlaṃ ca punaḥ punaḥ /14/

Verse: 15 
Halfverse: a    
yasya lāṅgūlaśabdena   svanantīva diśo daśa
   
yasya lāṅgūla-śabdena   svananti_iva diśo daśa /
Halfverse: c    
eṣa vānararājena   surgrīveṇābʰiṣecitaḥ
   
eṣa vānara-rājena   surgrīveṇa_abʰiṣecitaḥ /
Halfverse: e    
yauvarājye 'ṅgado nāma   tvām āhvayati saṃyuge
   
yauvarājye_aṅgado nāma   tvām āhvayati saṃyuge /15/

Verse: 16 
Halfverse: a    
ye tu viṣṭabʰya gātrāṇi   kṣveḍayanti nadanti ca
   
ye tu viṣṭabʰya gātrāṇi   kṣveḍayanti nadanti ca /
Halfverse: c    
uttʰāya ca vijr̥mbʰante   krodʰena haripuṃgavāḥ
   
uttʰāya ca vijr̥mbʰante   krodʰena hari-puṃgavāḥ /16/

Verse: 17 
Halfverse: a    
ete duṣprasahā gʰorāś   caṇḍāś caṇḍaparākramāḥ
   
ete duṣprasahā gʰorāś   caṇḍāś caṇḍa-parākramāḥ /
Halfverse: c    
aṣṭau śatasahasrāṇi   daśakoṭiśatāni ca
   
aṣṭau śata-sahasrāṇi   daśa-koṭi-śatāni ca /17/

Verse: 18 
Halfverse: a    
ya enam anugaccʰanti   vīrāś candanavāsinaḥ
   
ya enam anugaccʰanti   vīrāś candana-vāsinaḥ /
Halfverse: c    
eṣa āśaṃsate laṅkāṃ   svenānīkena marditum
   
eṣa āśaṃsate laṅkāṃ   svena_anīkena marditum /18/

Verse: 19 
Halfverse: a    
śveto rajatasaṃkāśaḥ   sabalo bʰīmavikramaḥ
   
śveto rajata-saṃkāśaḥ   sabalo bʰīma-vikramaḥ /
Halfverse: c    
buddʰimān vānaraḥ śūras   triṣu lokeṣu viśrutaḥ
   
buddʰimān vānaraḥ śūras   triṣu lokeṣu viśrutaḥ /19/

Verse: 20 
Halfverse: a    
tūrṇaṃ sugrīvam āgamya   punar gaccʰati vānaraḥ
   
tūrṇaṃ sugrīvam āgamya   punar gaccʰati vānaraḥ /
Halfverse: c    
vibʰajan vānarīṃ senām   anīkāni praharṣayan
   
vibʰajan vānarīṃ senām   anīkāni praharṣayan /20/

Verse: 21 
Halfverse: a    
yaḥ purā gomatītīre   ramyaṃ paryeti parvatam
   
yaḥ purā gomatī-tīre   ramyaṃ paryeti parvatam /
Halfverse: c    
nāmnā saṃkocano nāma   nānānagayuto giriḥ
   
nāmnā saṃkocano nāma   nānā-naga-yuto giriḥ /21/

Verse: 22 
Halfverse: a    
tatra rājyaṃ praśāsty eṣa   kumudo nāma yūtʰapaḥ
   
tatra rājyaṃ praśāsty eṣa   kumudo nāma yūtʰapaḥ /
Halfverse: c    
yo 'sau śatasahasrāṇāṃ   sahasraṃ parikarṣati
   
yo_asau śata-sahasrāṇāṃ   sahasraṃ parikarṣati /22/

Verse: 23 
Halfverse: a    
yasya vālā bahuvyāmā   dīrgʰalāṅgūlam āśritāḥ
   
yasya vālā bahu-vyāmā   dīrgʰa-lāṅgūlam āśritāḥ /
Halfverse: c    
tāmrāḥ pītāḥ sitāḥ śvetāḥ   prakīrṇā gʰorakarmaṇaḥ
   
tāmrāḥ pītāḥ sitāḥ śvetāḥ   prakīrṇā gʰora-karmaṇaḥ /23/

Verse: 24 
Halfverse: a    
adīno roṣaṇaś caṇḍaḥ   saṃgrāmam abʰikāṅkṣati
   
adīno roṣaṇaś caṇḍaḥ   saṃgrāmam abʰikāṅkṣati /
Halfverse: c    
eṣaivāśaṃsate laṅkāṃ   svenānīkena marditum
   
eṣa_eva_āśaṃsate laṅkāṃ   svena_anīkena marditum /24/ {Hyper-saṃdhi}

Verse: 25 
Halfverse: a    
yas tv eṣa siṃhasaṃkāśaḥ   kapilo dīrgʰakesaraḥ
   
yas tv eṣa siṃha-saṃkāśaḥ   kapilo dīrgʰa-kesaraḥ /
Halfverse: c    
nibʰr̥taḥ prekṣate laṅkāṃ   didʰakṣann iva cakṣuṣā
   
nibʰr̥taḥ prekṣate laṅkāṃ   didʰakṣann iva cakṣuṣā /25/

Verse: 26 
Halfverse: a    
vindʰyaṃ kr̥ṣṇagiriṃ sahyaṃ   parvataṃ ca sudarśanam
   
vindʰyaṃ kr̥ṣṇa-giriṃ sahyaṃ   parvataṃ ca sudarśanam /
Halfverse: c    
rājan satatam adʰyāste   rambʰo nāmaiṣa yūtʰapaḥ
   
rājan satatam adʰyāste   rambʰo nāma_eṣa yūtʰapaḥ /26/

Verse: 27 
Halfverse: a    
śataṃ śatasahasrāṇāṃ   triṃśac ca hariyūtʰapāḥ
   
śataṃ śata-sahasrāṇāṃ   triṃśac ca hari-yūtʰapāḥ /
Halfverse: c    
parivāryānugaccʰanti   laṅkāṃ marditum ojasā
   
parivārya_anugaccʰanti   laṅkāṃ marditum ojasā /27/

Verse: 28 
Halfverse: a    
yas tu karṇau vivr̥ṇute   jr̥mbʰate ca punaḥ punaḥ
   
yas tu karṇau vivr̥ṇute   jr̥mbʰate ca punaḥ punaḥ /
Halfverse: c    
na ca saṃvijate mr̥tyor   na ca yūtʰād vidʰāvati
   
na ca saṃvijate mr̥tyor   na ca yūtʰād vidʰāvati /28/

Verse: 29 
Halfverse: a    
mahābalo vītabʰayo   ramyaṃ sālveya parvatam
   
mahā-balo vīta-bʰayo   ramyaṃ sālveya parvatam /
Halfverse: c    
rājan satatam adʰyāste   śarabʰo nāma yūtʰapaḥ
   
rājan satatam adʰyāste   śarabʰo nāma yūtʰapaḥ /29/

Verse: 30 
Halfverse: a    
etasya balinaḥ sarve   vihārā nāma yūtʰapāḥ
   
etasya balinaḥ sarve   vihārā nāma yūtʰapāḥ /
Halfverse: c    
rājañ śatasahasrāṇi   catvāriṃśat tatʰaiva ca
   
rājan śata-sahasrāṇi   catvāriṃśat tatʰaiva ca /30/

Verse: 31 
Halfverse: a    
yas tu megʰa ivākāśaṃ   mahān āvr̥tya tiṣṭʰati
   
yas tu megʰa iva_ākāśaṃ   mahān āvr̥tya tiṣṭʰati /
Halfverse: c    
madʰye vānaravīrāṇāṃ   surāṇām iva vāsavaḥ
   
madʰye vānara-vīrāṇāṃ   surāṇām iva vāsavaḥ /31/

Verse: 32 
Halfverse: a    
bʰerīṇām iva saṃnādo   yasyaiṣa śrūyate mahān
   
bʰerīṇām iva saṃnādo   yasya_eṣa śrūyate mahān /
Halfverse: c    
gʰoraḥ śākʰāmr̥gendrāṇāṃ   saṃgrāmam abʰikāṅkṣatām
   
gʰoraḥ śākʰā-mr̥ga_indrāṇāṃ   saṃgrāmam abʰikāṅkṣatām /32/

Verse: 33 
Halfverse: a    
eṣa parvatam adʰyāste   pāriyātram anuttamam
   
eṣa parvatam adʰyāste   pāriyātram anuttamam /
Halfverse: c    
yuddʰe duṣprasaho nityaṃ   panaso nāma yūtʰapaḥ
   
yuddʰe duṣprasaho nityaṃ   panaso nāma yūtʰapaḥ /33/

Verse: 34 
Halfverse: a    
enaṃ śatasahasrāṇāṃ   śatārdʰaṃ paryupāsate
   
enaṃ śata-sahasrāṇāṃ   śata_ardʰaṃ paryupāsate /
Halfverse: c    
yūtʰapā yūtʰapaśreṣṭʰaṃ   yeṣāṃ yūtʰāni bʰāgaśaḥ
   
yūtʰapā yūtʰapa-śreṣṭʰaṃ   yeṣāṃ yūtʰāni bʰāgaśaḥ /34/

Verse: 35 
Halfverse: a    
yas tu bʰīmāṃ pravalgantīṃ   camūṃ tiṣṭʰati śobʰayan
   
yas tu bʰīmāṃ pravalgantīṃ   camūṃ tiṣṭʰati śobʰayan /
Halfverse: c    
stʰitāṃ tīre samudrasya   dvitīya iva sāgaraḥ
   
stʰitāṃ tīre samudrasya   dvitīya iva sāgaraḥ /35/

Verse: 36 
Halfverse: a    
eṣa dardarasaṃkāśo   vinato nāma yūtʰapaḥ
   
eṣa dardara-saṃkāśo   vinato nāma yūtʰapaḥ /
Halfverse: c    
pibaṃś carati parṇāśāṃ   nadīnām uttamāṃ nadīm
   
pibaṃś carati parṇāśāṃ   nadīnām uttamāṃ nadīm /36/

Verse: 37 
Halfverse: a    
ṣaṣṭiḥ śatasahasrāṇi   balam asya plavaṃgamāḥ
   
ṣaṣṭiḥ śata-sahasrāṇi   balam asya plavaṃ-gamāḥ /
Halfverse: c    
tvām āhvayati yuddʰāya   kratʰano nāma yūtʰapaḥ
   
tvām āhvayati yuddʰāya   kratʰano nāma yūtʰapaḥ /37/

Verse: 38 
Halfverse: a    
yas tu gairikavarṇābʰaṃ   vapuḥ puṣyati vānaraḥ
   
yas tu gairika-varṇa_ābʰaṃ   vapuḥ puṣyati vānaraḥ /
Halfverse: c    
gavayo nāma tejasvī   tvāṃ krodʰād abʰivartate
   
gavayo nāma tejasvī   tvāṃ krodʰād abʰivartate /38/

Verse: 39 
Halfverse: a    
enaṃ śatasahasrāṇi   saptatiḥ paryupāsate
   
enaṃ śata-sahasrāṇi   saptatiḥ paryupāsate /
Halfverse: c    
eṣa āśaṃsate laṅkāṃ   svenānīkena marditum
   
eṣa āśaṃsate laṅkāṃ   svena_anīkena marditum /39/

Verse: 40 
Halfverse: a    
ete duṣprasahā gʰorā   balinaḥ kāmarūpiṇaḥ
   
ete duṣprasahā gʰorā   balinaḥ kāma-rūpiṇaḥ /
Halfverse: c    
yūtʰapā yūtʰapaśreṣṭʰā   yeṣāṃ saṃkʰyā na vidyate
   
yūtʰapā yūtʰapa-śreṣṭʰā   yeṣāṃ saṃkʰyā na vidyate /40/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.