TITUS
Ramayana
Part No. 408
Chapter: 17
Adhyāya
17
Verse: 1
Halfverse: a
tad
vacaḥ
patʰyam
aklībaṃ
sāraṇenābʰibʰāṣitam
tad
vacaḥ
patʰyam
aklībaṃ
sāraṇena
_abʰibʰāṣitam
/
Halfverse: c
niśamya
rāvaṇo
rājā
pratyabʰāṣata
sāraṇam
niśamya
rāvaṇo
rājā
pratyabʰāṣata
sāraṇam
/1/
Verse: 2
Halfverse: a
yadi
mām
abʰiyuñjīran
devagandʰarvadānavāḥ
yadi
mām
abʰiyuñjīran
deva-gandʰarva-dānavāḥ
/
Halfverse: c
naiva
sītāṃ
pradāsyāmi
sarvalokabʰayād
api
na
_eva
sītāṃ
pradāsyāmi
sarva-loka-bʰayād
api
/2/
Verse: 3
Halfverse: a
tvaṃ
tu
saumya
paritrasto
haribʰir
nirjito
bʰr̥śam
tvaṃ
tu
saumya
paritrasto
haribʰir
nirjito
bʰr̥śam
/
Halfverse: c
pratipradānam
adyaiva
sītāyāḥ
sādʰu
manyase
pratipradānam
adya
_eva
sītāyāḥ
sādʰu
manyase
/
Halfverse: e
ko
hi
nāma
sapatno
māṃ
samare
jetum
arhati
ko
hi
nāma
sapatno
māṃ
samare
jetum
arhati
/3/
Verse: 4
Halfverse: a
ity
uktvā
paruṣaṃ
vākyaṃ
rāvaṇo
rākṣasādʰipaḥ
ity
uktvā
paruṣaṃ
vākyaṃ
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
āruroha
tataḥ
śrīmān
prāsādaṃ
himapāṇḍuram
āruroha
tataḥ
śrīmān
prāsādaṃ
hima-pāṇḍuram
/
Halfverse: e
bahutālasamutsedʰaṃ
rāvaṇo
'tʰa
didr̥kṣayā
bahu-tāla-samutsedʰaṃ
rāvaṇo
_atʰa
didr̥kṣayā
/4/
Verse: 5
Halfverse: a
tābʰyāṃ
carābʰyāṃ
sahito
rāvaṇaḥ
krodʰamūrcʰitaḥ
tābʰyāṃ
carābʰyāṃ
sahito
rāvaṇaḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
paśyamānaḥ
samudraṃ
ca
parvatāṃś
ca
vanāni
ca
paśyamānaḥ
samudraṃ
ca
parvatāṃś
ca
vanāni
ca
/
Halfverse: e
dadarśa
pr̥tʰivīdeśaṃ
susaṃpūrṇaṃ
plavaṃgamaiḥ
dadarśa
pr̥tʰivī-deśaṃ
susaṃpūrṇaṃ
plavaṃ-gamaiḥ
/5/
Verse: 6
Halfverse: a
tad
apāram
asaṃkʰyeyaṃ
vānarāṇāṃ
mahad
balam
tad
apāram
asaṃkʰyeyaṃ
vānarāṇāṃ
mahad
balam
/
Halfverse: c
ālokya
rāvaṇo
rājā
paripapraccʰa
sāraṇam
ālokya
rāvaṇo
rājā
paripapraccʰa
sāraṇam
/6/
Verse: 7
Halfverse: a
eṣāṃ
vānaramukʰyānāṃ
ke
śūrāḥ
ke
mahābalāḥ
eṣāṃ
vānara-mukʰyānāṃ
ke
śūrāḥ
ke
mahā-balāḥ
/
Halfverse: c
ke
pūrvam
abʰivartante
mahotsāhāḥ
samantataḥ
ke
pūrvam
abʰivartante
mahā
_utsāhāḥ
samantataḥ
/7/
Verse: 8
Halfverse: a
keṣāṃ
śr̥ṇoti
sugrīvaḥ
ke
vā
yūtʰapayūtʰapāḥ
keṣāṃ
śr̥ṇoti
sugrīvaḥ
ke
vā
yūtʰapa-yūtʰapāḥ
/
Halfverse: c
sāraṇācakṣva
me
sarvaṃ
ke
pradʰānāḥ
plavaṃgamāḥ
sāraṇa
_ācakṣva
me
sarvaṃ
ke
pradʰānāḥ
plavaṃ-gamāḥ
/8/
Verse: 9
Halfverse: a
sāraṇo
rākṣasendrasya
vacanaṃ
paripr̥ccʰataḥ
sāraṇo
rākṣasa
_indrasya
vacanaṃ
paripr̥ccʰataḥ
/
Halfverse: c
ācacakṣe
'tʰa
mukʰyajño
mukʰyāṃs
tāṃs
tu
vanaukasaḥ
ācacakṣe
_atʰa
mukʰyajño
mukʰyāṃs
tāṃs
tu
vana
_okasaḥ
/9/
Verse: 10
Halfverse: a
eṣa
yo
'bʰimukʰo
laṅkāṃ
nardaṃs
tiṣṭʰati
vānaraḥ
eṣa
yo
_abʰimukʰo
laṅkāṃ
nardaṃs
tiṣṭʰati
vānaraḥ
/
Halfverse: c
yūtʰapānāṃ
sahasrāṇāṃ
śatena
parivāritaḥ
yūtʰapānāṃ
sahasrāṇāṃ
śatena
parivāritaḥ
/10/
Verse: 11
Halfverse: a
yasya
gʰoṣeṇa
mahatā
saprākārā
satoraṇā
yasya
gʰoṣeṇa
mahatā
saprākārā
satoraṇā
/
Halfverse: c
laṅkā
pravepate
sarvā
saśailavanakānanā
laṅkā
pravepate
sarvā
saśaila-vana-kānanā
/11/
Verse: 12
Halfverse: a
sarvaśākʰāmr̥gendrasya
sugrīvasya
mahātmanaḥ
sarva-śākʰā-mr̥ga
_indrasya
sugrīvasya
mahātmanaḥ
/
Halfverse: c
balāgre
tiṣṭʰate
vīro
nīlo
nāmaiṣa
yūtʰapaḥ
bala
_agre
tiṣṭʰate
vīro
nīlo
nāma
_eṣa
yūtʰapaḥ
/12/
Verse: 13
Halfverse: a
bāhū
pragr̥hya
yaḥ
padbʰyāṃ
mahīṃ
gaccʰati
vīryavān
bāhū
pragr̥hya
yaḥ
padbʰyāṃ
mahīṃ
gaccʰati
vīryavān
/
Halfverse: c
laṅkām
abʰimukʰaḥ
kopād
abʰīkṣṇaṃ
ca
vijr̥mbʰate
laṅkām
abʰimukʰaḥ
kopād
abʰīkṣṇaṃ
ca
vijr̥mbʰate
/13/
Verse: 14
Halfverse: a
giriśr̥ṅgapratīkāśaḥ
padmakiñjalkasaṃnibʰaḥ
giri-śr̥ṅga-pratīkāśaḥ
padma-kiñjalka-saṃnibʰaḥ
/
Halfverse: c
spʰoṭayaty
abʰisaṃrabdʰo
lāṅgūlaṃ
ca
punaḥ
punaḥ
spʰoṭayaty
abʰisaṃrabdʰo
lāṅgūlaṃ
ca
punaḥ
punaḥ
/14/
Verse: 15
Halfverse: a
yasya
lāṅgūlaśabdena
svanantīva
diśo
daśa
yasya
lāṅgūla-śabdena
svananti
_iva
diśo
daśa
/
Halfverse: c
eṣa
vānararājena
surgrīveṇābʰiṣecitaḥ
eṣa
vānara-rājena
surgrīveṇa
_abʰiṣecitaḥ
/
Halfverse: e
yauvarājye
'ṅgado
nāma
tvām
āhvayati
saṃyuge
yauvarājye
_aṅgado
nāma
tvām
āhvayati
saṃyuge
/15/
Verse: 16
Halfverse: a
ye
tu
viṣṭabʰya
gātrāṇi
kṣveḍayanti
nadanti
ca
ye
tu
viṣṭabʰya
gātrāṇi
kṣveḍayanti
nadanti
ca
/
Halfverse: c
uttʰāya
ca
vijr̥mbʰante
krodʰena
haripuṃgavāḥ
uttʰāya
ca
vijr̥mbʰante
krodʰena
hari-puṃgavāḥ
/16/
Verse: 17
Halfverse: a
ete
duṣprasahā
gʰorāś
caṇḍāś
caṇḍaparākramāḥ
ete
duṣprasahā
gʰorāś
caṇḍāś
caṇḍa-parākramāḥ
/
Halfverse: c
aṣṭau
śatasahasrāṇi
daśakoṭiśatāni
ca
aṣṭau
śata-sahasrāṇi
daśa-koṭi-śatāni
ca
/17/
Verse: 18
Halfverse: a
ya
enam
anugaccʰanti
vīrāś
candanavāsinaḥ
ya
enam
anugaccʰanti
vīrāś
candana-vāsinaḥ
/
Halfverse: c
eṣa
āśaṃsate
laṅkāṃ
svenānīkena
marditum
eṣa
āśaṃsate
laṅkāṃ
svena
_anīkena
marditum
/18/
Verse: 19
Halfverse: a
śveto
rajatasaṃkāśaḥ
sabalo
bʰīmavikramaḥ
śveto
rajata-saṃkāśaḥ
sabalo
bʰīma-vikramaḥ
/
Halfverse: c
buddʰimān
vānaraḥ
śūras
triṣu
lokeṣu
viśrutaḥ
buddʰimān
vānaraḥ
śūras
triṣu
lokeṣu
viśrutaḥ
/19/
Verse: 20
Halfverse: a
tūrṇaṃ
sugrīvam
āgamya
punar
gaccʰati
vānaraḥ
tūrṇaṃ
sugrīvam
āgamya
punar
gaccʰati
vānaraḥ
/
Halfverse: c
vibʰajan
vānarīṃ
senām
anīkāni
praharṣayan
vibʰajan
vānarīṃ
senām
anīkāni
praharṣayan
/20/
Verse: 21
Halfverse: a
yaḥ
purā
gomatītīre
ramyaṃ
paryeti
parvatam
yaḥ
purā
gomatī-tīre
ramyaṃ
paryeti
parvatam
/
Halfverse: c
nāmnā
saṃkocano
nāma
nānānagayuto
giriḥ
nāmnā
saṃkocano
nāma
nānā-naga-yuto
giriḥ
/21/
Verse: 22
Halfverse: a
tatra
rājyaṃ
praśāsty
eṣa
kumudo
nāma
yūtʰapaḥ
tatra
rājyaṃ
praśāsty
eṣa
kumudo
nāma
yūtʰapaḥ
/
Halfverse: c
yo
'sau
śatasahasrāṇāṃ
sahasraṃ
parikarṣati
yo
_asau
śata-sahasrāṇāṃ
sahasraṃ
parikarṣati
/22/
Verse: 23
Halfverse: a
yasya
vālā
bahuvyāmā
dīrgʰalāṅgūlam
āśritāḥ
yasya
vālā
bahu-vyāmā
dīrgʰa-lāṅgūlam
āśritāḥ
/
Halfverse: c
tāmrāḥ
pītāḥ
sitāḥ
śvetāḥ
prakīrṇā
gʰorakarmaṇaḥ
tāmrāḥ
pītāḥ
sitāḥ
śvetāḥ
prakīrṇā
gʰora-karmaṇaḥ
/23/
Verse: 24
Halfverse: a
adīno
roṣaṇaś
caṇḍaḥ
saṃgrāmam
abʰikāṅkṣati
adīno
roṣaṇaś
caṇḍaḥ
saṃgrāmam
abʰikāṅkṣati
/
Halfverse: c
eṣaivāśaṃsate
laṅkāṃ
svenānīkena
marditum
eṣa
_eva
_āśaṃsate
laṅkāṃ
svena
_anīkena
marditum
/24/
{Hyper-saṃdhi}
Verse: 25
Halfverse: a
yas
tv
eṣa
siṃhasaṃkāśaḥ
kapilo
dīrgʰakesaraḥ
yas
tv
eṣa
siṃha-saṃkāśaḥ
kapilo
dīrgʰa-kesaraḥ
/
Halfverse: c
nibʰr̥taḥ
prekṣate
laṅkāṃ
didʰakṣann
iva
cakṣuṣā
nibʰr̥taḥ
prekṣate
laṅkāṃ
didʰakṣann
iva
cakṣuṣā
/25/
Verse: 26
Halfverse: a
vindʰyaṃ
kr̥ṣṇagiriṃ
sahyaṃ
parvataṃ
ca
sudarśanam
vindʰyaṃ
kr̥ṣṇa-giriṃ
sahyaṃ
parvataṃ
ca
sudarśanam
/
Halfverse: c
rājan
satatam
adʰyāste
rambʰo
nāmaiṣa
yūtʰapaḥ
rājan
satatam
adʰyāste
rambʰo
nāma
_eṣa
yūtʰapaḥ
/26/
Verse: 27
Halfverse: a
śataṃ
śatasahasrāṇāṃ
triṃśac
ca
hariyūtʰapāḥ
śataṃ
śata-sahasrāṇāṃ
triṃśac
ca
hari-yūtʰapāḥ
/
Halfverse: c
parivāryānugaccʰanti
laṅkāṃ
marditum
ojasā
parivārya
_anugaccʰanti
laṅkāṃ
marditum
ojasā
/27/
Verse: 28
Halfverse: a
yas
tu
karṇau
vivr̥ṇute
jr̥mbʰate
ca
punaḥ
punaḥ
yas
tu
karṇau
vivr̥ṇute
jr̥mbʰate
ca
punaḥ
punaḥ
/
Halfverse: c
na
ca
saṃvijate
mr̥tyor
na
ca
yūtʰād
vidʰāvati
na
ca
saṃvijate
mr̥tyor
na
ca
yūtʰād
vidʰāvati
/28/
Verse: 29
Halfverse: a
mahābalo
vītabʰayo
ramyaṃ
sālveya
parvatam
mahā-balo
vīta-bʰayo
ramyaṃ
sālveya
parvatam
/
Halfverse: c
rājan
satatam
adʰyāste
śarabʰo
nāma
yūtʰapaḥ
rājan
satatam
adʰyāste
śarabʰo
nāma
yūtʰapaḥ
/29/
Verse: 30
Halfverse: a
etasya
balinaḥ
sarve
vihārā
nāma
yūtʰapāḥ
etasya
balinaḥ
sarve
vihārā
nāma
yūtʰapāḥ
/
Halfverse: c
rājañ
śatasahasrāṇi
catvāriṃśat
tatʰaiva
ca
rājan
śata-sahasrāṇi
catvāriṃśat
tatʰaiva
ca
/30/
Verse: 31
Halfverse: a
yas
tu
megʰa
ivākāśaṃ
mahān
āvr̥tya
tiṣṭʰati
yas
tu
megʰa
iva
_ākāśaṃ
mahān
āvr̥tya
tiṣṭʰati
/
Halfverse: c
madʰye
vānaravīrāṇāṃ
surāṇām
iva
vāsavaḥ
madʰye
vānara-vīrāṇāṃ
surāṇām
iva
vāsavaḥ
/31/
Verse: 32
Halfverse: a
bʰerīṇām
iva
saṃnādo
yasyaiṣa
śrūyate
mahān
bʰerīṇām
iva
saṃnādo
yasya
_eṣa
śrūyate
mahān
/
Halfverse: c
gʰoraḥ
śākʰāmr̥gendrāṇāṃ
saṃgrāmam
abʰikāṅkṣatām
gʰoraḥ
śākʰā-mr̥ga
_indrāṇāṃ
saṃgrāmam
abʰikāṅkṣatām
/32/
Verse: 33
Halfverse: a
eṣa
parvatam
adʰyāste
pāriyātram
anuttamam
eṣa
parvatam
adʰyāste
pāriyātram
anuttamam
/
Halfverse: c
yuddʰe
duṣprasaho
nityaṃ
panaso
nāma
yūtʰapaḥ
yuddʰe
duṣprasaho
nityaṃ
panaso
nāma
yūtʰapaḥ
/33/
Verse: 34
Halfverse: a
enaṃ
śatasahasrāṇāṃ
śatārdʰaṃ
paryupāsate
enaṃ
śata-sahasrāṇāṃ
śata
_ardʰaṃ
paryupāsate
/
Halfverse: c
yūtʰapā
yūtʰapaśreṣṭʰaṃ
yeṣāṃ
yūtʰāni
bʰāgaśaḥ
yūtʰapā
yūtʰapa-śreṣṭʰaṃ
yeṣāṃ
yūtʰāni
bʰāgaśaḥ
/34/
Verse: 35
Halfverse: a
yas
tu
bʰīmāṃ
pravalgantīṃ
camūṃ
tiṣṭʰati
śobʰayan
yas
tu
bʰīmāṃ
pravalgantīṃ
camūṃ
tiṣṭʰati
śobʰayan
/
Halfverse: c
stʰitāṃ
tīre
samudrasya
dvitīya
iva
sāgaraḥ
stʰitāṃ
tīre
samudrasya
dvitīya
iva
sāgaraḥ
/35/
Verse: 36
Halfverse: a
eṣa
dardarasaṃkāśo
vinato
nāma
yūtʰapaḥ
eṣa
dardara-saṃkāśo
vinato
nāma
yūtʰapaḥ
/
Halfverse: c
pibaṃś
carati
parṇāśāṃ
nadīnām
uttamāṃ
nadīm
pibaṃś
carati
parṇāśāṃ
nadīnām
uttamāṃ
nadīm
/36/
Verse: 37
Halfverse: a
ṣaṣṭiḥ
śatasahasrāṇi
balam
asya
plavaṃgamāḥ
ṣaṣṭiḥ
śata-sahasrāṇi
balam
asya
plavaṃ-gamāḥ
/
Halfverse: c
tvām
āhvayati
yuddʰāya
kratʰano
nāma
yūtʰapaḥ
tvām
āhvayati
yuddʰāya
kratʰano
nāma
yūtʰapaḥ
/37/
Verse: 38
Halfverse: a
yas
tu
gairikavarṇābʰaṃ
vapuḥ
puṣyati
vānaraḥ
yas
tu
gairika-varṇa
_ābʰaṃ
vapuḥ
puṣyati
vānaraḥ
/
Halfverse: c
gavayo
nāma
tejasvī
tvāṃ
krodʰād
abʰivartate
gavayo
nāma
tejasvī
tvāṃ
krodʰād
abʰivartate
/38/
Verse: 39
Halfverse: a
enaṃ
śatasahasrāṇi
saptatiḥ
paryupāsate
enaṃ
śata-sahasrāṇi
saptatiḥ
paryupāsate
/
Halfverse: c
eṣa
āśaṃsate
laṅkāṃ
svenānīkena
marditum
eṣa
āśaṃsate
laṅkāṃ
svena
_anīkena
marditum
/39/
Verse: 40
Halfverse: a
ete
duṣprasahā
gʰorā
balinaḥ
kāmarūpiṇaḥ
ete
duṣprasahā
gʰorā
balinaḥ
kāma-rūpiṇaḥ
/
Halfverse: c
yūtʰapā
yūtʰapaśreṣṭʰā
yeṣāṃ
saṃkʰyā
na
vidyate
yūtʰapā
yūtʰapa-śreṣṭʰā
yeṣāṃ
saṃkʰyā
na
vidyate
/40/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.