TITUS
Ramayana
Part No. 409
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1 
Halfverse: a    tāṃs tu te 'haṃ pravakṣyāmi   prekṣamāṇasya yūtʰapān
   
tāṃs tu te_ahaṃ pravakṣyāmi   prekṣamāṇasya yūtʰapān /
Halfverse: c    
rāgʰavārtʰe parākrāntā   ye na rakṣanti jīvitam
   
rāgʰava_artʰe parākrāntā   ye na rakṣanti jīvitam /1/

Verse: 2 
Halfverse: a    
snigdʰā yasya bahuśyāmā   bālā lāṅgūlam āśritāḥ
   
snigdʰā yasya bahu-śyāmā   bālā lāṅgūlam āśritāḥ /
Halfverse: c    
tāmrāḥ pītāḥ sitāḥ śvetāḥ   prakīrṇā gʰorakarmaṇaḥ
   
tāmrāḥ pītāḥ sitāḥ śvetāḥ   prakīrṇā gʰora-karmaṇaḥ /2/

Verse: 3 
Halfverse: a    
pragr̥hītāḥ prakāśante   sūryasyeva marīcayaḥ
   
pragr̥hītāḥ prakāśante   sūryasya_iva marīcayaḥ /
Halfverse: c    
pr̥tʰivyāṃ cānukr̥ṣyante   haro nāmaiṣa yūtʰapaḥ
   
pr̥tʰivyāṃ ca_anukr̥ṣyante   haro nāma_eṣa yūtʰapaḥ /3/

Verse: 4 
Halfverse: a    
yaṃ pr̥ṣṭʰato 'nugaccʰanti   śataśo 'tʰa sahasraśaḥ
   
yaṃ pr̥ṣṭʰato_anugaccʰanti   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
drumān udyamya sahitā   laṅkārohaṇatatparāḥ
   
drumān udyamya sahitā   laṅkā_ārohaṇa-tat-parāḥ /4/

Verse: 5 
Halfverse: a    
eṣa koṭīsahasreṇa   vānarāṇāṃ mahaujasām
   
eṣa koṭī-sahasreṇa   vānarāṇāṃ mahā_ojasām /
Halfverse: c    
ākāṅkṣate tvāṃ saṃgrāme   jetuṃ parapuraṃjaya
   
ākāṅkṣate tvāṃ saṃgrāme   jetuṃ para-puraṃ-jaya /5/

Verse: 6 
Halfverse: a    
nīlān iva mahāmegʰāṃs   tiṣṭʰato yāṃs tu paśyasi
   
nīlān iva mahā-megʰāṃs   tiṣṭʰato yāṃs tu paśyasi /
Halfverse: c    
asitāñ janasaṃkāśān   yuddʰe satyaparākramān
   
asitān jana-saṃkāśān   yuddʰe satya-parākramān /6/

Verse: 7 
Halfverse: a    
nakʰadaṃṣṭrāyudʰān vīrāṃs   tīkṣṇakopān bʰayāvahān
   
nakʰa-daṃṣṭra_āyudʰān vīrāṃs   tīkṣṇa-kopān bʰaya_āvahān /
Halfverse: c    
asaṃkʰyeyān anirdeśyān   paraṃ pāram ivodadʰeḥ
   
asaṃkʰyeyān anirdeśyān   paraṃ pāram iva_udadʰeḥ /7/

Verse: 8 
Halfverse: a    
parvateṣu ca ye ke cid   viṣameṣu nadīṣu ca
   
parvateṣu ca ye kecid   viṣameṣu nadīṣu ca /
Halfverse: c    
ete tvām abʰivartante   rājann r̥ṣkāḥ sudāruṇāḥ
   
ete tvām abʰivartante   rājann r̥ṣkāḥ sudāruṇāḥ /8/

Verse: 9 
Halfverse: a    
eṣāṃ madʰye stʰito rājan   bʰīmākṣo bʰīmadarśanaḥ
   
eṣāṃ madʰye stʰito rājan   bʰīma_akṣo bʰīma-darśanaḥ /
Halfverse: c    
parjanya iva jīmūtaiḥ   samantāt parivāritaḥ
   
parjanya iva jīmūtaiḥ   samantāt parivāritaḥ /9/

Verse: 10 
Halfverse: a    
r̥kṣavantaṃ giriśreṣṭʰam   adʰyāste narmadāṃ piban
   
r̥kṣavantaṃ giri-śreṣṭʰam   adʰyāste narmadāṃ piban /
Halfverse: c    
sarvarkṣāṇām adʰipatir   dʰūmro nāmaiṣa yūtʰapaḥ
   
sarva-r̥kṣāṇām adʰipatir   dʰūmro nāma_eṣa yūtʰapaḥ /10/

Verse: 11 
Halfverse: a    
yavīyān asya tu bʰrātā   paśyainaṃ parvatopamam
   
yavīyān asya tu bʰrātā   paśya_enaṃ parvata_upamam /
Halfverse: c    
bʰrātrā samāno rūpeṇa   viśiṣṭas tu parākrame
   
bʰrātrā samāno rūpeṇa   viśiṣṭas tu parākrame /11/

Verse: 12 
Halfverse: a    
sa eṣa jāmbavān nāma   mahāyūtʰapayūtʰapaḥ
   
sa eṣa jāmbavān nāma   mahā-yūtʰapa-yūtʰapaḥ /
Halfverse: c    
praśānto guruvartī ca   saṃprahāreṣv amarṣaṇaḥ
   
praśānto guru-vartī ca   saṃprahāreṣv amarṣaṇaḥ /

Verse: 13 
Halfverse: a    
etena sāhyaṃ sumahat   kr̥taṃ śakrasya dʰīmatā
   
etena sāhyaṃ sumahat   kr̥taṃ śakrasya dʰīmatā /
Halfverse: c    
devāsure jāmbavatā   labdʰāś ca bahavo varāḥ
   
deva_asure jāmbavatā   labdʰāś ca bahavo varāḥ /13/

Verse: 14 
Halfverse: a    
āruhya parvatāgrebʰyo   mahābʰravipulāḥ śilāḥ
   
āruhya parvata_agrebʰyo   mahā_abʰra-vipulāḥ śilāḥ /
Halfverse: c    
muñcanti vipulākārā   na mr̥tyor udvijanti ca
   
muñcanti vipula_ākārā   na mr̥tyor udvijanti ca /14/

Verse: 15 
Halfverse: a    
rākṣasānāṃ ca sadr̥śāḥ   piśācānāṃ ca romaśāḥ
   
rākṣasānāṃ ca sadr̥śāḥ   piśācānāṃ ca romaśāḥ /
Halfverse: c    
etasya sainye bahavo   vicaranty agnitejasaḥ
   
etasya sainye bahavo   vicaranty agni-tejasaḥ /15/

Verse: 16 
Halfverse: a    
yaṃ tv enam abʰisaṃrabdʰaṃ   plavamānam iva stʰitam
   
yaṃ tv enam abʰisaṃrabdʰaṃ   plavamānam iva stʰitam /
Halfverse: c    
prekṣante vānarāḥ sarve   stʰitaṃ yūtʰapayūtʰapam
   
prekṣante vānarāḥ sarve   stʰitaṃ yūtʰapa-yūtʰapam /16/

Verse: 17 
Halfverse: a    
eṣa rājan sahasrākṣaṃ   paryupāste harīśvaraḥ
   
eṣa rājan sahasra_akṣaṃ   paryupāste hari_īśvaraḥ /
Halfverse: c    
balena balasaṃpanno   rambʰo nāmaiṣa yūtʰapaḥ
   
balena bala-saṃpanno   rambʰo nāma_eṣa yūtʰapaḥ /17/

Verse: 18 
Halfverse: a    
yaḥ stʰitaṃ yojane śailaṃ   gaccʰan pārśvena sevate
   
yaḥ stʰitaṃ yojane śailaṃ   gaccʰan pārśvena sevate /
Halfverse: c    
ūrdʰvaṃ tatʰaiva kāyena   gataḥ prāpnoti yojanam
   
ūrdʰvaṃ tatʰaiva kāyena   gataḥ prāpnoti yojanam /18/

Verse: 19 
Halfverse: a    
yasmān na paramaṃ rūpaṃ   catuṣpādeṣu vidyate
   
yasmān na paramaṃ rūpaṃ   catuṣpādeṣu vidyate /
Halfverse: c    
śrutaḥ saṃnādano nāma   vānarāṇāṃ pitāmahaḥ
   
śrutaḥ saṃnādano nāma   vānarāṇāṃ pitāmahaḥ /19/

Verse: 20 
Halfverse: a    
yena yuddʰaṃ tadā dattaṃ   raṇe śakrasya dʰīmatā
   
yena yuddʰaṃ tadā dattaṃ   raṇe śakrasya dʰīmatā /
Halfverse: c    
parājayaś ca na prāptaḥ   so 'yaṃ yūtʰapayūtʰapaḥ
   
parājayaś ca na prāptaḥ   so_ayaṃ yūtʰapa-yūtʰapaḥ /
Halfverse: e    
yasya vikramamāṇasya   śakrasyeva parākramaḥ
   
yasya vikramamāṇasya   śakrasya_iva parākramaḥ /20/

Verse: 21 
Halfverse: a    
eṣa gandʰarvakanyāyām   utpannaḥ kr̥ṣṇavartmanā
   
eṣa gandʰarva-kanyāyām   utpannaḥ kr̥ṣṇa-vartmanā /
Halfverse: c    
purā devāsure yuddʰe   sāhyārtʰaṃ tridivaukasām
   
purā deva_asure yuddʰe   sāhya_artʰaṃ tridiva_okasām /21/

Verse: 22 
Halfverse: a    
yasya vaiśravaṇo rājā   jambūm upaniṣevate
   
yasya vaiśravaṇo rājā   jambūm upaniṣevate /
Halfverse: c    
yo rājā parvatendrāṇāṃ   bahukiṃnarasevinām
   
yo rājā parvata_indrāṇāṃ   bahu-kiṃnara-sevinām /22/

Verse: 23 
Halfverse: a    
vihārasukʰado nityaṃ   bʰrātus te rākṣasādʰipa
   
vihāra-sukʰado nityaṃ   bʰrātus te rākṣasa_adʰipa /
Halfverse: c    
tatraiṣa vasati śrīmān   balavān vānararṣabʰaḥ
   
tatra_eṣa vasati śrīmān   balavān vānara-r̥ṣabʰaḥ /
Halfverse: e    
yuddʰeṣv akattʰano nityaṃ   kratʰano nāma yūtʰapaḥ
   
yuddʰeṣv akattʰano nityaṃ   kratʰano nāma yūtʰapaḥ /23/

Verse: 24 
Halfverse: a    
vr̥taḥ koṭisahasreṇa   harīṇāṃ samupastʰitaḥ
   
vr̥taḥ koṭi-sahasreṇa   harīṇāṃ samupastʰitaḥ /
Halfverse: c    
eṣaivāśaṃsate laṅkāṃ   svenānīkena marditum
   
eṣa_eva_āśaṃsate laṅkāṃ   svena_anīkena marditum /24/ {Hyper-saṃdhi}

Verse: 25 
Halfverse: a    
yo gaṅgām anu paryeti   trāsayan hastiyūtʰapān
   
yo gaṅgām anu paryeti   trāsayan hasti-yūtʰapān /
Halfverse: c    
hastināṃ vānarāṇāṃ ca   pūrvavairam anusmaran
   
hastināṃ vānarāṇāṃ ca   pūrva-vairam anusmaran /25/

Verse: 26 
Halfverse: a    
eṣa yūtʰapatir netā   gaccʰan giriguhāśayaḥ
   
eṣa yūtʰa-patir netā   gaccʰan giri-guhā_āśayaḥ /
Halfverse: c    
harīṇāṃ vāhinī mukʰyo   nadīṃ haimavatīm anu
   
harīṇāṃ vāhinī mukʰyo   nadīṃ haimavatīm anu /26/

Verse: 27 
Halfverse: a    
uśīra bījam āśritya   parvataṃ mandaropamam
   
uśīra bījam āśritya   parvataṃ mandara_upamam /
Halfverse: c    
ramate vānaraśreṣṭʰo   divi śakra iva svayam
   
ramate vānara-śreṣṭʰo   divi śakra iva svayam /27/

Verse: 28 
Halfverse: a    
enaṃ śatasahasrāṇāṃ   sahasram abʰivartate
   
enaṃ śata-sahasrāṇāṃ   sahasram abʰivartate /
Halfverse: c    
eṣa durmarṣaṇo rājan   pramātʰī nāma yūtʰapaḥ
   
eṣa durmarṣaṇo rājan   pramātʰī nāma yūtʰapaḥ /28/

Verse: 29 
Halfverse: a    
vātenevoddʰataṃ megʰaṃ   yam enam anupaśyasi
   
vātena_iva_uddʰataṃ megʰaṃ   yam enam anupaśyasi /
Halfverse: c    
vivartamānaṃ bahuśo   yatraitad bahulaṃ rajaḥ
   
vivartamānaṃ bahuśo   yatra_etad bahulaṃ rajaḥ /29/

Verse: 30 
Halfverse: a    
ete 'sitamukʰā gʰorā   golāṅgūlā mahābalāḥ
   
ete_asita-mukʰā gʰorā   go-lāṅgūlā mahā-balāḥ /
Halfverse: c    
śataṃ śatasahasrāṇi   dr̥ṣṭvā vai setubandʰanam
   
śataṃ śata-sahasrāṇi   dr̥ṣṭvā vai setu-bandʰanam /30/

Verse: 31 
Halfverse: a    
golāṅgūlaṃ mahāvegaṃ   gavākṣaṃ nāma yūtʰapam
   
go-lāṅgūlaṃ mahā-vegaṃ   gava_akṣaṃ nāma yūtʰapam /
Halfverse: c    
parivāryābʰivartante   laṅkāṃ marditum ojasā
   
parivārya_abʰivartante   laṅkāṃ marditum ojasā /31/

Verse: 32 
Halfverse: a    
bʰramarācaritā yatra   sarvakāmapʰaladrumāḥ
   
bʰramara_ācaritā yatra   sarva-kāma-pʰala-drumāḥ /
Halfverse: c    
yaṃ sūryatulyavarṇābʰam   anuparyeti parvatam
   
yaṃ sūrya-tulya-varṇa_ābʰam   anuparyeti parvatam /32/

Verse: 33 
Halfverse: a    
yasya bʰāsā sadā bʰānti   tadvarṇā mr̥gapakṣiṇaḥ
   
yasya bʰāsā sadā bʰānti   tad-varṇā mr̥ga-pakṣiṇaḥ /
Halfverse: c    
yasya prastʰaṃ mahātmāno   na tyajanti maharṣayaḥ
   
yasya prastʰaṃ mahātmāno   na tyajanti maharṣayaḥ /33/

Verse: 34 
Halfverse: a    
tatraiṣa ramate rājan   ramye kāñcanaparvate
   
tatra_eṣa ramate rājan   ramye kāñcana-parvate /
Halfverse: c    
mukʰyo vānaramukʰyānāṃ   kesarī nāma yūtʰapaḥ
   
mukʰyo vānara-mukʰyānāṃ   kesarī nāma yūtʰapaḥ /34/

Verse: 35 
Halfverse: a    
ṣaṣṭir girisahasrāṇāṃ   ramyāḥ kāñcanaparvatāḥ
   
ṣaṣṭir giri-sahasrāṇāṃ   ramyāḥ kāñcana-parvatāḥ /
Halfverse: c    
teṣāṃ madʰye girivaras   tvam ivānagʰa rakṣasām
   
teṣāṃ madʰye giri-varas   tvam iva_anagʰa rakṣasām /35/

Verse: 36 
Halfverse: a    
tatraite kapilāḥ śvetās   tāmrāsyā madʰupiṅgalāḥ
   
tatra_ete kapilāḥ śvetās   tāmra_āsyā madʰu-piṅgalāḥ /
Halfverse: c    
nivasanty uttamagirau   tīkṣṇadaṃṣṭrānakʰāyudʰāḥ
   
nivasanty uttama-girau   tīkṣṇa-daṃṣṭrā-nakʰa_āyudʰāḥ /36/

Verse: 37 
Halfverse: a    
siṃha iva caturdaṃṣṭrā   vyāgʰrā iva durāsadāḥ
   
siṃha iva catur-daṃṣṭrā   vyāgʰrā iva durāsadāḥ /
Halfverse: c    
sarve vaiśvanarasamā   jvalitāśīviṣopamāḥ
   
sarve vaiśvanara-samā   jvalita_āśī-viṣa_upamāḥ /37/

Verse: 38 
Halfverse: a    
sudīrgʰāñcitalāṅgūlā   mattamātaṃgasaṃnibʰāḥ
   
sudīrgʰa_añcita-lāṅgūlā   matta-mātaṃga-saṃnibʰāḥ /
Halfverse: c    
mahāparvatasaṃkāśā   mahājīmūtanisvanāḥ
   
mahā-parvata-saṃkāśā   mahā-jīmūta-nisvanāḥ /38/

Verse: 39 
Halfverse: a    
eṣa caiṣām adʰipatir   madʰye tiṣṭʰati vīryavān
   
eṣa ca_eṣām adʰipatir   madʰye tiṣṭʰati vīryavān /
Halfverse: c    
nāmnā pr̥tʰivyāṃ vikʰyāto   rājañ śatabalīti yaḥ
   
nāmnā pr̥tʰivyāṃ vikʰyāto   rājan śata-balī_iti yaḥ /
Halfverse: e    
eṣaivāśaṃsate laṅkāṃ   svenānīkena marditum
   
eṣa_eva_āśaṃsate laṅkāṃ   svena_anīkena marditum /39/ {Hyper-saṃdhi}

Verse: 40 
Halfverse: a    
gajo gavākṣo gavayo   nalo nīlaś ca vānaraḥ
   
gajo gava_akṣo gavayo   nalo nīlaś ca vānaraḥ /
Halfverse: c    
ekaika eva yūtʰānāṃ   koṭibʰir daśabʰir vr̥taḥ
   
eka_eka eva yūtʰānāṃ   koṭibʰir daśabʰir vr̥taḥ /40/

Verse: 41 
Halfverse: a    
tatʰānye vānaraśreṣṭʰā   vindʰyaparvatavāsinaḥ
   
tatʰā_anye vānara-śreṣṭʰā   vindʰya-parvata-vāsinaḥ /
Halfverse: c    
na śakyante bahutvāt tu   saṃkʰyātuṃ lagʰuvikramāḥ
   
na śakyante bahutvāt tu   saṃkʰyātuṃ lagʰu-vikramāḥ /41/

Verse: 42 


Halfverse: a    
sarve mahārāja mahāprabʰāvāḥ    sarve mahārāja mahāprabʰāvāḥ
   
sarve mahā-rāja mahā-prabʰāvāḥ    sarve mahā-rāja mahā-prabʰāvāḥ / {Gem}
Halfverse: b    
sarve mahāśailanikāśakāyāḥ    sarve mahāśailanikāśakāyāḥ
   
sarve mahā-śaila-nikāśa-kāyāḥ    sarve mahā-śaila-nikāśa-kāyāḥ / {Gem}
Halfverse: c    
sarve samartʰāḥ pr̥tʰivīṃ kṣaṇena    sarve samartʰāḥ pr̥tʰivīṃ kṣaṇena
   
sarve samartʰāḥ pr̥tʰivīṃ kṣaṇena    sarve samartʰāḥ pr̥tʰivīṃ kṣaṇena / {Gem}
Halfverse: d    
kartuṃ pravidʰvastavikīrṇaśailām    kartuṃ pravidʰvastavikīrṇaśailām
   
kartuṃ pravidʰvasta-vikīrṇa-śailām    kartuṃ pravidʰvasta-vikīrṇa-śailām /42/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.