TITUS
Ramayana
Part No. 410
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1 
Halfverse: a    sāraṇasya vacaḥ śrutvā   rāvaṇaṃ rākṣasādʰipam
   
sāraṇasya vacaḥ śrutvā   rāvaṇaṃ rākṣasa_adʰipam /
Halfverse: c    
balam ālokayan sarvaṃ   śuko vākyam atʰābravīt
   
balam ālokayan sarvaṃ   śuko vākyam atʰa_abravīt /1/

Verse: 2 
Halfverse: a    
stʰitān paśyasi yān etān   mattān iva mahādvipān
   
stʰitān paśyasi yān etān   mattān iva mahā-dvipān /
Halfverse: c    
nyagrodʰān iva gāṅgeyān   sālān haimavatīn iva
   
nyagrodʰān iva gāṅgeyān   sālān haimavatīn iva /2/

Verse: 3 
Halfverse: a    
ete duṣprasahā rājan   balinaḥ kāmarūpiṇaḥ
   
ete duṣprasahā rājan   balinaḥ kāma-rūpiṇaḥ /
Halfverse: c    
daityadānavasaṃkāśā   yuddʰe devaparākramāḥ
   
daitya-dānava-saṃkāśā   yuddʰe deva-parākramāḥ /3/

Verse: 4 
Halfverse: a    
eṣāṃ koṭisahasrāṇi   nava pañcaca sapta ca
   
eṣāṃ koṭi-sahasrāṇi   nava pañca-ca sapta ca /
Halfverse: c    
tatʰā śaṅkʰasahasrāṇi   tatʰā vr̥ndaśatāni ca
   
tatʰā śaṅkʰa-sahasrāṇi   tatʰā vr̥nda-śatāni ca /4/

Verse: 5 
Halfverse: a    
ete sugrīvasacivāḥ   kiṣkindʰānilayāḥ sadā
   
ete sugrīva-sacivāḥ   kiṣkindʰā-nilayāḥ sadā /
Halfverse: c    
harayo devagandʰarvair   utpannāḥ kāmarūpiṇaḥ
   
harayo deva-gandʰarvair   utpannāḥ kāma-rūpiṇaḥ /5/

Verse: 6 
Halfverse: a    
yau tau paśyasi tiṣṭʰantau   kumārau devarūpiṇau
   
yau tau paśyasi tiṣṭʰantau   kumārau deva-rūpiṇau /
Halfverse: c    
maindaś ca dvividaś cobʰau   tābʰyāṃ nāsti samo yudʰi
   
maindaś ca dvividaś ca_ubʰau   tābʰyāṃ na_asti samo yudʰi /6/

Verse: 7 
Halfverse: a    
brahmaṇā samanujñātāv   amr̥taprāśināv ubʰau
   
brahmaṇā samanujñātāv   amr̥ta-prāśināv ubʰau /7/ {Pāda}
Halfverse: c    
āśaṃsete yudʰā laṅkām   etau marditum ojasā
   
āśaṃsete yudʰā laṅkām   etau marditum ojasā /7/

Verse: 8 
Halfverse: a    
yāv etāv etayoḥ pārśve   stʰitau parvatasaṃnibʰau
   
yāv etāv etayoḥ pārśve   stʰitau parvata-saṃnibʰau /
Halfverse: c    
sumukʰo vimukʰaś caiva   mr̥tyuputrau pituḥ samau
   
sumukʰo vimukʰaś caiva   mr̥tyu-putrau pituḥ samau /8/

Verse: 9 
Halfverse: a    
yaṃ tu paśyasi tiṣṭʰantaṃ   prabʰinnam iva kuñjaram
   
yaṃ tu paśyasi tiṣṭʰantaṃ   prabʰinnam iva kuñjaram /
Halfverse: c    
yo balāt kṣobʰayet kruddʰaḥ   samudram api vānaraḥ
   
yo balāt kṣobʰayet kruddʰaḥ   samudram api vānaraḥ /9/

Verse: 10 
Halfverse: a    
eṣo 'bʰigantā laṅkāyā   vaidehyās tava ca prabʰo
   
eṣo_abʰigantā laṅkāyā   vaidehyās tava ca prabʰo /
Halfverse: c    
enaṃ paśya purā dr̥ṣṭaṃ   vānaraṃ punar āgatam
   
enaṃ paśya purā dr̥ṣṭaṃ   vānaraṃ punar āgatam /10/

Verse: 11 
Halfverse: a    
jyeṣṭʰaḥ kesariṇaḥ putro   vātātmaja iti śrutaḥ
   
jyeṣṭʰaḥ kesariṇaḥ putro   vāta_ātmaja iti śrutaḥ /
Halfverse: c    
hanūmān iti vikʰyāto   laṅgʰito yena sāgaraḥ
   
hanūmān iti vikʰyāto   laṅgʰito yena sāgaraḥ /11/

Verse: 12 
Halfverse: a    
kāmarūpī hariśreṣṭʰo   balarūpasamanvitaḥ
   
kāma-rūpī hari-śreṣṭʰo   bala-rūpa-samanvitaḥ /
Halfverse: c    
anivāryagatiś caiva   yatʰā satatagaḥ prabʰuḥ
   
anivārya-gatiś caiva   yatʰā satatagaḥ prabʰuḥ /12/

Verse: 13 
Halfverse: a    
udyantaṃ bʰāskaraṃ dr̥ṣṭvā   bālaḥ kila pipāsitaḥ
   
udyantaṃ bʰāskaraṃ dr̥ṣṭvā   bālaḥ kila pipāsitaḥ /
Halfverse: c    
triyojanasahasraṃ tu   adʰvānam avatīrya hi
   
triyojana-sahasraṃ tu   adʰvānam avatīrya hi /13/

Verse: 14 
Halfverse: a    
ādityam āhariṣyāmi   na me kṣut pratiyāsyati
   
ādityam āhariṣyāmi   na me kṣut pratiyāsyati /
Halfverse: c    
iti saṃcintya manasā   puraiṣa baladarpitaḥ
   
iti saṃcintya manasā   purā_eṣa bala-darpitaḥ /14/

Verse: 15 
Halfverse: a    
anādʰr̥ṣyatamaṃ devam   api devarṣidānavaiḥ
   
anādʰr̥ṣyatamaṃ devam   api deva-r̥ṣi-dānavaiḥ /
Halfverse: c    
anāsādyaiva patito   bʰāskarodayane girau
   
anāsādya_eva patito   bʰāskara_udayane girau /15/

Verse: 16 
Halfverse: a    
patitasya kaper asya   hanur ekā śilātale
   
patitasya kaper asya   hanur ekā śilā-tale /
Halfverse: c    
kiṃ cid bʰinnā dr̥ḍʰahanor   hanūmān eṣa tena vai
   
kiṃcid bʰinnā dr̥ḍʰa-hanor   hanūmān eṣa tena vai /16/

Verse: 17 
Halfverse: a    
satyam āgamayogena   mamaiṣa vidito hariḥ
   
satyam āgama-yogena   mama_eṣa vidito hariḥ /
Halfverse: c    
nāsya śakyaṃ balaṃ rūpaṃ   prabʰāvo vānubʰāṣitum
   
na_asya śakyaṃ balaṃ rūpaṃ   prabʰāvo _anubʰāṣitum /

Verse: 18 
Halfverse: a    
eṣa āśaṃsate laṅkām   eko marditum ojasā
   
eṣa āśaṃsate laṅkām   eko marditum ojasā /18/
Halfverse: c    
yaś caiṣo 'nantaraḥ śūraḥ   śyāmaḥ padmanibʰekṣaṇaḥ
   
yaś ca_eṣo_anantaraḥ śūraḥ   śyāmaḥ padma-nibʰa_īkṣaṇaḥ /

Verse: 19 
Halfverse: a    
ikṣvākūṇām atiratʰo   loke vikʰyāta pauruṣaḥ
   
ikṣvākūṇām atiratʰo   loke vikʰyāta pauruṣaḥ /19/
Halfverse: c    
yasmin na calate dʰarmo   yo dʰarmaṃ nātivartate
   
yasmin na calate dʰarmo   yo dʰarmaṃ na_ativartate /

Verse: 20 
Halfverse: a    
yo brāhmam astraṃ vedāṃś ca   veda vedavidāṃ varaḥ
   
yo brāhmam astraṃ vedāṃś ca   veda vedavidāṃ varaḥ /20/
Halfverse: c    
yo bʰindyād gaganaṃ bāṇaiḥ   parvatāṃś cāpi dārayet
   
yo bʰindyād gaganaṃ bāṇaiḥ   parvatāṃś ca_api dārayet /

Verse: 21 
Halfverse: a    
yasya mr̥tyor iva krodʰaḥ   śakrasyeva parākramaḥ
   
yasya mr̥tyor iva krodʰaḥ   śakrasya_iva parākramaḥ /21/
Halfverse: c    
sa eṣa rāmas tvāṃ yoddʰuṃ   rājan samabʰivartate
   
sa eṣa rāmas tvāṃ yoddʰuṃ   rājan samabʰivartate /21/

Verse: 22 
Halfverse: a    
yaś caiṣa dakṣiṇe pārśve   śuddʰajāmbūnadaprabʰaḥ
   
yaś ca_eṣa dakṣiṇe pārśve   śuddʰa-jāmbū-nada-prabʰaḥ /
Halfverse: c    
viśālavakṣās tāmrākṣo   nīlakuñcitamūrdʰajaḥ
   
viśāla-vakṣās tāmra_akṣo   nīla-kuñcita-mūrdʰajaḥ /22/

Verse: 23 
Halfverse: a    
eṣo 'sya lakṣmaṇo nāma   bʰrātā prāṇasamaḥ priyaḥ
   
eṣo_asya lakṣmaṇo nāma   bʰrātā prāṇa-samaḥ priyaḥ /
Halfverse: c    
naye yuddʰe ca kuśalaḥ   sarvaśāstraviśāradaḥ
   
naye yuddʰe ca kuśalaḥ   sarva-śāstra-viśāradaḥ /23/

Verse: 24 
Halfverse: a    
amarṣī durjayo jetā   vikrānto buddʰimān balī
   
amarṣī durjayo jetā   vikrānto buddʰimān balī /
Halfverse: c    
rāmasya dakṣiṇo bāhur   nityaṃ prāṇo bahiścaraḥ
   
rāmasya dakṣiṇo bāhur   nityaṃ prāṇo bahiś-caraḥ /24/

Verse: 25 
Halfverse: a    
na hy eṣa rāgʰavasyārtʰe   jīvitaṃ parirakṣati
   
na hy eṣa rāgʰavasya_artʰe   jīvitaṃ parirakṣati /
Halfverse: c    
eṣaivāśaṃsate yuddʰe   nihantuṃ sarvarākṣasān
   
eṣa_eva_āśaṃsate yuddʰe   nihantuṃ sarva-rākṣasān /25/ {Hyper-saṃdhi}

Verse: 26 
Halfverse: a    
yas tu savyam asau pakṣaṃ   rāmasyāśritya tiṣṭʰati
   
yas tu savyam asau pakṣaṃ   rāmasya_āśritya tiṣṭʰati /
Halfverse: c    
rakṣogaṇaparikṣipto   rājā hy eṣa vibʰīṣaṇaḥ
   
rakṣo-gaṇa-parikṣipto   rājā hy eṣa vibʰīṣaṇaḥ /26/

Verse: 27 
Halfverse: a    
śrīmatā rājarājena   laṅkāyām abʰiṣecitaḥ
   
śrīmatā rāja-rājena   laṅkāyām abʰiṣecitaḥ /
Halfverse: c    
tvām eva pratisaṃrabdʰo   yuddʰāyaiṣo 'bʰivartate
   
tvām eva pratisaṃrabdʰo   yuddʰāya_eṣo_abʰivartate /27/

Verse: 28 
Halfverse: a    
yaṃ tu paśyasi tiṣṭʰantaṃ   madʰye girim ivācalam
   
yaṃ tu paśyasi tiṣṭʰantaṃ   madʰye girim iva_acalam /
Halfverse: c    
sarvaśākʰāmr̥gendrāṇāṃ   bʰartāram aparājitam
   
sarva-śākʰā-mr̥ga_indrāṇāṃ   bʰartāram aparājitam /28/

Verse: 29 
Halfverse: a    
tejasā yaśasā buddʰyā   jñānenābʰijanena ca
   
tejasā yaśasā buddʰyā   jñānena_abʰijanena ca /29/
Halfverse: c    
yaḥ kapīn ati babʰrāja   himavān iva parvatān
   
yaḥ kapīn ati babʰrāja   himavān iva parvatān /29/

Verse: 30 
Halfverse: a    
kiṣkindʰāṃ yaḥ samadʰyāste   guhāṃ sagahanadrumām
   
kiṣkindʰāṃ yaḥ samadʰyāste   guhāṃ sagahana-drumām /
Halfverse: c    
durgāṃ parvatadurgastʰāṃ   pradʰānaiḥ saha yūtʰapaiḥ
   
durgāṃ parvata-durgastʰāṃ   pradʰānaiḥ saha yūtʰapaiḥ /30/

Verse: 31 
Halfverse: a    
yasyaiṣā kāñcanī mālā   śobʰate śatapuṣkarā
   
yasya_eṣā kāñcanī mālā   śobʰate śata-puṣkarā /
Halfverse: c    
kāntā devamanuṣyāṇāṃ   yasyāṃ lakṣmīḥ pratiṣṭʰitā
   
kāntā deva-manuṣyāṇāṃ   yasyāṃ lakṣmīḥ pratiṣṭʰitā /31/

Verse: 32 
Halfverse: a    
etāṃ ca mālāṃ tārāṃ ca   kapirājyaṃ ca śāśvatam
   
etāṃ ca mālāṃ tārāṃ ca   kapi-rājyaṃ ca śāśvatam /
Halfverse: c    
sugrīvo vālinaṃ hatvā   rāmeṇa pratipāditaḥ
   
sugrīvo vālinaṃ hatvā   rāmeṇa pratipāditaḥ /32/

Verse: 33 
Halfverse: a    
evaṃ koṭisahasreṇa   śaṅkūnāṃ ca śatena ca
   
evaṃ koṭi-sahasreṇa   śaṅkūnāṃ ca śatena ca /
Halfverse: c    
sugrīvo vānarendras tvāṃ   yuddʰārtʰam abʰivartate
   
sugrīvo vānara_indras tvāṃ   yuddʰa_artʰam abʰivartate /33/

Verse: 34 


Halfverse: a    
imāṃ mahārājasamīkṣya vāhinīm    imāṃ mahārājasamīkṣya vāhinīm
   
imāṃ mahā-rāja-samīkṣya vāhinīm    imāṃ mahā-rāja-samīkṣya vāhinīm / {Gem}
Halfverse: b    
upastʰitāṃ prajvalitagrahopamām    upastʰitāṃ prajvalitagrahopamām
   
upastʰitāṃ prajvalita-graha_upamām    upastʰitāṃ prajvalita-graha_upamām / {Gem}
Halfverse: c    
tataḥ prayatnaḥ paramo vidʰīyatāṃ    tataḥ prayatnaḥ paramo vidʰīyatāṃ
   
tataḥ prayatnaḥ paramo vidʰīyatāṃ    tataḥ prayatnaḥ paramo vidʰīyatāṃ / {Gem}
Halfverse: d    
yatʰā jayaḥ syān na paraiḥ parājayaḥ    yatʰā jayaḥ syān na paraiḥ parājayaḥ
   
yatʰā jayaḥ syān na paraiḥ parājayaḥ    yatʰā jayaḥ syān na paraiḥ parājayaḥ /34/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.