TITUS
Ramayana
Part No. 410
Chapter: 19
Adhyāya
19
Verse: 1
Halfverse: a
sāraṇasya
vacaḥ
śrutvā
rāvaṇaṃ
rākṣasādʰipam
sāraṇasya
vacaḥ
śrutvā
rāvaṇaṃ
rākṣasa
_adʰipam
/
Halfverse: c
balam
ālokayan
sarvaṃ
śuko
vākyam
atʰābravīt
balam
ālokayan
sarvaṃ
śuko
vākyam
atʰa
_abravīt
/1/
Verse: 2
Halfverse: a
stʰitān
paśyasi
yān
etān
mattān
iva
mahādvipān
stʰitān
paśyasi
yān
etān
mattān
iva
mahā-dvipān
/
Halfverse: c
nyagrodʰān
iva
gāṅgeyān
sālān
haimavatīn
iva
nyagrodʰān
iva
gāṅgeyān
sālān
haimavatīn
iva
/2/
Verse: 3
Halfverse: a
ete
duṣprasahā
rājan
balinaḥ
kāmarūpiṇaḥ
ete
duṣprasahā
rājan
balinaḥ
kāma-rūpiṇaḥ
/
Halfverse: c
daityadānavasaṃkāśā
yuddʰe
devaparākramāḥ
daitya-dānava-saṃkāśā
yuddʰe
deva-parākramāḥ
/3/
Verse: 4
Halfverse: a
eṣāṃ
koṭisahasrāṇi
nava
pañcaca
sapta
ca
eṣāṃ
koṭi-sahasrāṇi
nava
pañca-ca
sapta
ca
/
Halfverse: c
tatʰā
śaṅkʰasahasrāṇi
tatʰā
vr̥ndaśatāni
ca
tatʰā
śaṅkʰa-sahasrāṇi
tatʰā
vr̥nda-śatāni
ca
/4/
Verse: 5
Halfverse: a
ete
sugrīvasacivāḥ
kiṣkindʰānilayāḥ
sadā
ete
sugrīva-sacivāḥ
kiṣkindʰā-nilayāḥ
sadā
/
Halfverse: c
harayo
devagandʰarvair
utpannāḥ
kāmarūpiṇaḥ
harayo
deva-gandʰarvair
utpannāḥ
kāma-rūpiṇaḥ
/5/
Verse: 6
Halfverse: a
yau
tau
paśyasi
tiṣṭʰantau
kumārau
devarūpiṇau
yau
tau
paśyasi
tiṣṭʰantau
kumārau
deva-rūpiṇau
/
Halfverse: c
maindaś
ca
dvividaś
cobʰau
tābʰyāṃ
nāsti
samo
yudʰi
maindaś
ca
dvividaś
ca
_ubʰau
tābʰyāṃ
na
_asti
samo
yudʰi
/6/
Verse: 7
Halfverse: a
brahmaṇā
samanujñātāv
amr̥taprāśināv
ubʰau
brahmaṇā
samanujñātāv
amr̥ta-prāśināv
ubʰau
/7/
{Pāda}
Halfverse: c
āśaṃsete
yudʰā
laṅkām
etau
marditum
ojasā
āśaṃsete
yudʰā
laṅkām
etau
marditum
ojasā
/7/
Verse: 8
Halfverse: a
yāv
etāv
etayoḥ
pārśve
stʰitau
parvatasaṃnibʰau
yāv
etāv
etayoḥ
pārśve
stʰitau
parvata-saṃnibʰau
/
Halfverse: c
sumukʰo
vimukʰaś
caiva
mr̥tyuputrau
pituḥ
samau
sumukʰo
vimukʰaś
caiva
mr̥tyu-putrau
pituḥ
samau
/8/
Verse: 9
Halfverse: a
yaṃ
tu
paśyasi
tiṣṭʰantaṃ
prabʰinnam
iva
kuñjaram
yaṃ
tu
paśyasi
tiṣṭʰantaṃ
prabʰinnam
iva
kuñjaram
/
Halfverse: c
yo
balāt
kṣobʰayet
kruddʰaḥ
samudram
api
vānaraḥ
yo
balāt
kṣobʰayet
kruddʰaḥ
samudram
api
vānaraḥ
/9/
Verse: 10
Halfverse: a
eṣo
'bʰigantā
laṅkāyā
vaidehyās
tava
ca
prabʰo
eṣo
_abʰigantā
laṅkāyā
vaidehyās
tava
ca
prabʰo
/
Halfverse: c
enaṃ
paśya
purā
dr̥ṣṭaṃ
vānaraṃ
punar
āgatam
enaṃ
paśya
purā
dr̥ṣṭaṃ
vānaraṃ
punar
āgatam
/10/
Verse: 11
Halfverse: a
jyeṣṭʰaḥ
kesariṇaḥ
putro
vātātmaja
iti
śrutaḥ
jyeṣṭʰaḥ
kesariṇaḥ
putro
vāta
_ātmaja
iti
śrutaḥ
/
Halfverse: c
hanūmān
iti
vikʰyāto
laṅgʰito
yena
sāgaraḥ
hanūmān
iti
vikʰyāto
laṅgʰito
yena
sāgaraḥ
/11/
Verse: 12
Halfverse: a
kāmarūpī
hariśreṣṭʰo
balarūpasamanvitaḥ
kāma-rūpī
hari-śreṣṭʰo
bala-rūpa-samanvitaḥ
/
Halfverse: c
anivāryagatiś
caiva
yatʰā
satatagaḥ
prabʰuḥ
anivārya-gatiś
caiva
yatʰā
satatagaḥ
prabʰuḥ
/12/
Verse: 13
Halfverse: a
udyantaṃ
bʰāskaraṃ
dr̥ṣṭvā
bālaḥ
kila
pipāsitaḥ
udyantaṃ
bʰāskaraṃ
dr̥ṣṭvā
bālaḥ
kila
pipāsitaḥ
/
Halfverse: c
triyojanasahasraṃ
tu
adʰvānam
avatīrya
hi
triyojana-sahasraṃ
tu
adʰvānam
avatīrya
hi
/13/
Verse: 14
Halfverse: a
ādityam
āhariṣyāmi
na
me
kṣut
pratiyāsyati
ādityam
āhariṣyāmi
na
me
kṣut
pratiyāsyati
/
Halfverse: c
iti
saṃcintya
manasā
puraiṣa
baladarpitaḥ
iti
saṃcintya
manasā
purā
_eṣa
bala-darpitaḥ
/14/
Verse: 15
Halfverse: a
anādʰr̥ṣyatamaṃ
devam
api
devarṣidānavaiḥ
anādʰr̥ṣyatamaṃ
devam
api
deva-r̥ṣi-dānavaiḥ
/
Halfverse: c
anāsādyaiva
patito
bʰāskarodayane
girau
anāsādya
_eva
patito
bʰāskara
_udayane
girau
/15/
Verse: 16
Halfverse: a
patitasya
kaper
asya
hanur
ekā
śilātale
patitasya
kaper
asya
hanur
ekā
śilā-tale
/
Halfverse: c
kiṃ
cid
bʰinnā
dr̥ḍʰahanor
hanūmān
eṣa
tena
vai
kiṃcid
bʰinnā
dr̥ḍʰa-hanor
hanūmān
eṣa
tena
vai
/16/
Verse: 17
Halfverse: a
satyam
āgamayogena
mamaiṣa
vidito
hariḥ
satyam
āgama-yogena
mama
_eṣa
vidito
hariḥ
/
Halfverse: c
nāsya
śakyaṃ
balaṃ
rūpaṃ
prabʰāvo
vānubʰāṣitum
na
_asya
śakyaṃ
balaṃ
rūpaṃ
prabʰāvo
vā
_anubʰāṣitum
/
Verse: 18
Halfverse: a
eṣa
āśaṃsate
laṅkām
eko
marditum
ojasā
eṣa
āśaṃsate
laṅkām
eko
marditum
ojasā
/18/
Halfverse: c
yaś
caiṣo
'nantaraḥ
śūraḥ
śyāmaḥ
padmanibʰekṣaṇaḥ
yaś
ca
_eṣo
_anantaraḥ
śūraḥ
śyāmaḥ
padma-nibʰa
_īkṣaṇaḥ
/
Verse: 19
Halfverse: a
ikṣvākūṇām
atiratʰo
loke
vikʰyāta
pauruṣaḥ
ikṣvākūṇām
atiratʰo
loke
vikʰyāta
pauruṣaḥ
/19/
Halfverse: c
yasmin
na
calate
dʰarmo
yo
dʰarmaṃ
nātivartate
yasmin
na
calate
dʰarmo
yo
dʰarmaṃ
na
_ativartate
/
Verse: 20
Halfverse: a
yo
brāhmam
astraṃ
vedāṃś
ca
veda
vedavidāṃ
varaḥ
yo
brāhmam
astraṃ
vedāṃś
ca
veda
vedavidāṃ
varaḥ
/20/
Halfverse: c
yo
bʰindyād
gaganaṃ
bāṇaiḥ
parvatāṃś
cāpi
dārayet
yo
bʰindyād
gaganaṃ
bāṇaiḥ
parvatāṃś
ca
_api
dārayet
/
Verse: 21
Halfverse: a
yasya
mr̥tyor
iva
krodʰaḥ
śakrasyeva
parākramaḥ
yasya
mr̥tyor
iva
krodʰaḥ
śakrasya
_iva
parākramaḥ
/21/
Halfverse: c
sa
eṣa
rāmas
tvāṃ
yoddʰuṃ
rājan
samabʰivartate
sa
eṣa
rāmas
tvāṃ
yoddʰuṃ
rājan
samabʰivartate
/21/
Verse: 22
Halfverse: a
yaś
caiṣa
dakṣiṇe
pārśve
śuddʰajāmbūnadaprabʰaḥ
yaś
ca
_eṣa
dakṣiṇe
pārśve
śuddʰa-jāmbū-nada-prabʰaḥ
/
Halfverse: c
viśālavakṣās
tāmrākṣo
nīlakuñcitamūrdʰajaḥ
viśāla-vakṣās
tāmra
_akṣo
nīla-kuñcita-mūrdʰajaḥ
/22/
Verse: 23
Halfverse: a
eṣo
'sya
lakṣmaṇo
nāma
bʰrātā
prāṇasamaḥ
priyaḥ
eṣo
_asya
lakṣmaṇo
nāma
bʰrātā
prāṇa-samaḥ
priyaḥ
/
Halfverse: c
naye
yuddʰe
ca
kuśalaḥ
sarvaśāstraviśāradaḥ
naye
yuddʰe
ca
kuśalaḥ
sarva-śāstra-viśāradaḥ
/23/
Verse: 24
Halfverse: a
amarṣī
durjayo
jetā
vikrānto
buddʰimān
balī
amarṣī
durjayo
jetā
vikrānto
buddʰimān
balī
/
Halfverse: c
rāmasya
dakṣiṇo
bāhur
nityaṃ
prāṇo
bahiścaraḥ
rāmasya
dakṣiṇo
bāhur
nityaṃ
prāṇo
bahiś-caraḥ
/24/
Verse: 25
Halfverse: a
na
hy
eṣa
rāgʰavasyārtʰe
jīvitaṃ
parirakṣati
na
hy
eṣa
rāgʰavasya
_artʰe
jīvitaṃ
parirakṣati
/
Halfverse: c
eṣaivāśaṃsate
yuddʰe
nihantuṃ
sarvarākṣasān
eṣa
_eva
_āśaṃsate
yuddʰe
nihantuṃ
sarva-rākṣasān
/25/
{Hyper-saṃdhi}
Verse: 26
Halfverse: a
yas
tu
savyam
asau
pakṣaṃ
rāmasyāśritya
tiṣṭʰati
yas
tu
savyam
asau
pakṣaṃ
rāmasya
_āśritya
tiṣṭʰati
/
Halfverse: c
rakṣogaṇaparikṣipto
rājā
hy
eṣa
vibʰīṣaṇaḥ
rakṣo-gaṇa-parikṣipto
rājā
hy
eṣa
vibʰīṣaṇaḥ
/26/
Verse: 27
Halfverse: a
śrīmatā
rājarājena
laṅkāyām
abʰiṣecitaḥ
śrīmatā
rāja-rājena
laṅkāyām
abʰiṣecitaḥ
/
Halfverse: c
tvām
eva
pratisaṃrabdʰo
yuddʰāyaiṣo
'bʰivartate
tvām
eva
pratisaṃrabdʰo
yuddʰāya
_eṣo
_abʰivartate
/27/
Verse: 28
Halfverse: a
yaṃ
tu
paśyasi
tiṣṭʰantaṃ
madʰye
girim
ivācalam
yaṃ
tu
paśyasi
tiṣṭʰantaṃ
madʰye
girim
iva
_acalam
/
Halfverse: c
sarvaśākʰāmr̥gendrāṇāṃ
bʰartāram
aparājitam
sarva-śākʰā-mr̥ga
_indrāṇāṃ
bʰartāram
aparājitam
/28/
Verse: 29
Halfverse: a
tejasā
yaśasā
buddʰyā
jñānenābʰijanena
ca
tejasā
yaśasā
buddʰyā
jñānena
_abʰijanena
ca
/29/
Halfverse: c
yaḥ
kapīn
ati
babʰrāja
himavān
iva
parvatān
yaḥ
kapīn
ati
babʰrāja
himavān
iva
parvatān
/29/
Verse: 30
Halfverse: a
kiṣkindʰāṃ
yaḥ
samadʰyāste
guhāṃ
sagahanadrumām
kiṣkindʰāṃ
yaḥ
samadʰyāste
guhāṃ
sagahana-drumām
/
Halfverse: c
durgāṃ
parvatadurgastʰāṃ
pradʰānaiḥ
saha
yūtʰapaiḥ
durgāṃ
parvata-durgastʰāṃ
pradʰānaiḥ
saha
yūtʰapaiḥ
/30/
Verse: 31
Halfverse: a
yasyaiṣā
kāñcanī
mālā
śobʰate
śatapuṣkarā
yasya
_eṣā
kāñcanī
mālā
śobʰate
śata-puṣkarā
/
Halfverse: c
kāntā
devamanuṣyāṇāṃ
yasyāṃ
lakṣmīḥ
pratiṣṭʰitā
kāntā
deva-manuṣyāṇāṃ
yasyāṃ
lakṣmīḥ
pratiṣṭʰitā
/31/
Verse: 32
Halfverse: a
etāṃ
ca
mālāṃ
tārāṃ
ca
kapirājyaṃ
ca
śāśvatam
etāṃ
ca
mālāṃ
tārāṃ
ca
kapi-rājyaṃ
ca
śāśvatam
/
Halfverse: c
sugrīvo
vālinaṃ
hatvā
rāmeṇa
pratipāditaḥ
sugrīvo
vālinaṃ
hatvā
rāmeṇa
pratipāditaḥ
/32/
Verse: 33
Halfverse: a
evaṃ
koṭisahasreṇa
śaṅkūnāṃ
ca
śatena
ca
evaṃ
koṭi-sahasreṇa
śaṅkūnāṃ
ca
śatena
ca
/
Halfverse: c
sugrīvo
vānarendras
tvāṃ
yuddʰārtʰam
abʰivartate
sugrīvo
vānara
_indras
tvāṃ
yuddʰa
_artʰam
abʰivartate
/33/
Verse: 34
Halfverse: a
imāṃ
mahārājasamīkṣya
vāhinīm
imāṃ
mahārājasamīkṣya
vāhinīm
imāṃ
mahā-rāja-samīkṣya
vāhinīm
imāṃ
mahā-rāja-samīkṣya
vāhinīm
/
{Gem}
Halfverse: b
upastʰitāṃ
prajvalitagrahopamām
upastʰitāṃ
prajvalitagrahopamām
upastʰitāṃ
prajvalita-graha
_upamām
upastʰitāṃ
prajvalita-graha
_upamām
/
{Gem}
Halfverse: c
tataḥ
prayatnaḥ
paramo
vidʰīyatāṃ
tataḥ
prayatnaḥ
paramo
vidʰīyatāṃ
tataḥ
prayatnaḥ
paramo
vidʰīyatāṃ
tataḥ
prayatnaḥ
paramo
vidʰīyatāṃ
/
{Gem}
Halfverse: d
yatʰā
jayaḥ
syān
na
paraiḥ
parājayaḥ
yatʰā
jayaḥ
syān
na
paraiḥ
parājayaḥ
yatʰā
jayaḥ
syān
na
paraiḥ
parājayaḥ
yatʰā
jayaḥ
syān
na
paraiḥ
parājayaḥ
/34/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.