TITUS
Ramayana
Part No. 411
Chapter: 20
Adhyāya
20
Verse: 1
Halfverse: a
śukena
tu
samākʰyātāṃs
tān
dr̥ṣṭvā
hariyūtʰapān
śukena
tu
samākʰyātāṃs
tān
dr̥ṣṭvā
hari-yūtʰapān
/
Halfverse: c
samīpastʰaṃ
ca
rāmasya
bʰrātaraṃ
svaṃ
vibʰīṣaṇam
samīpastʰaṃ
ca
rāmasya
bʰrātaraṃ
svaṃ
vibʰīṣaṇam
/1/
Verse: 2
Halfverse: a
lakṣmaṇaṃ
ca
mahāvīryaṃ
bʰujaṃ
rāmasya
dakṣiṇam
lakṣmaṇaṃ
ca
mahā-vīryaṃ
bʰujaṃ
rāmasya
dakṣiṇam
/
Halfverse: c
sarvavānararājaṃ
ca
sugrīvaṃ
bʰīmavikramam
sarva-vānara-rājaṃ
ca
sugrīvaṃ
bʰīma-vikramam
/2/
Verse: 3
Halfverse: a
kiṃ
cid
āvignahr̥dayo
jātakrodʰaś
ca
rāvaṇaḥ
kiṃcid
āvigna-hr̥dayo
jāta-krodʰaś
ca
rāvaṇaḥ
/
Halfverse: c
bʰartsayām
āsa
tau
vīrau
katʰānte
śukasāraṇau
bʰartsayām
āsa
tau
vīrau
katʰā
_ante
śuka-sāraṇau
/3/
Verse: 4
Halfverse: a
adʰomukʰau
tau
praṇatāv
abravīc
cʰukasāraṇau
adʰo-mukʰau
tau
praṇatāv
abravīt
śuka-sāraṇau
/
Halfverse: c
roṣagadgadayā
vācā
saṃrabdʰaḥ
paruṣaṃ
vacaḥ
roṣa-gadgadayā
vācā
saṃrabdʰaḥ
paruṣaṃ
vacaḥ
/4/
Verse: 5
Halfverse: a
na
tāvat
sadr̥śaṃ
nāma
sacivair
upajīvibʰiḥ
na
tāvat
sadr̥śaṃ
nāma
sacivair
upajīvibʰiḥ
/
Halfverse: c
vipriyaṃ
nr̥pater
vaktuṃ
nigrahapragrahe
vibʰoḥ
vipriyaṃ
nr̥pater
vaktuṃ
nigraha-pragrahe
vibʰoḥ
/5/
Verse: 6
Halfverse: a
ripūṇāṃ
pratikūlānāṃ
yuddʰārtʰam
abʰivartatām
ripūṇāṃ
pratikūlānāṃ
yuddʰa
_artʰam
abʰivartatām
/
Halfverse: c
ubʰābʰyāṃ
sadr̥śaṃ
nāma
vaktum
aprastave
stavam
ubʰābʰyāṃ
sadr̥śaṃ
nāma
vaktum
aprastave
stavam
/6/
Verse: 7
Halfverse: a
ācāryā
guravo
vr̥ddʰā
vr̥tʰā
vāṃ
paryupāsitāḥ
ācāryā
guravo
vr̥ddʰā
vr̥tʰā
vāṃ
paryupāsitāḥ
/
Halfverse: c
sāraṃ
yad
rājaśāstrāṇām
anujīvyaṃ
na
gr̥hyate
sāraṃ
yad
rāja-śāstrāṇām
anujīvyaṃ
na
gr̥hyate
/7/
Verse: 8
Halfverse: a
gr̥hīto
vā
na
vijñāto
bʰāro
jñānasya
vocʰyate
gr̥hīto
vā
na
vijñāto
bʰāro
jñānasya
vā
_ucʰyate
/
Halfverse: c
īdr̥śaiḥ
sacivair
yukto
mūrkʰair
diṣṭyā
dʰarāmy
aham
īdr̥śaiḥ
sacivair
yukto
mūrkʰair
diṣṭyā
dʰarāmy
aham
/8/
Verse: 9
Halfverse: a
kiṃ
nu
mr̥tyor
bʰayaṃ
nāsti
māṃ
vaktuṃ
paruṣaṃ
vacaḥ
kiṃ
nu
mr̥tyor
bʰayaṃ
na
_asti
māṃ
vaktuṃ
paruṣaṃ
vacaḥ
/
Halfverse: c
yasya
me
śāsato
jihvā
prayaccʰati
śubʰāśubʰam
yasya
me
śāsato
jihvā
prayaccʰati
śubʰa
_aśubʰam
/9/
Verse: 10
Halfverse: a
apy
eva
dahanaṃ
spr̥ṣṭvā
vane
tiṣṭʰanti
pādapāḥ
apy
eva
dahanaṃ
spr̥ṣṭvā
vane
tiṣṭʰanti
pādapāḥ
/
Halfverse: c
rājadoṣaparāmr̥ṣṭās
tiṣṭʰante
nāparādʰinaḥ
rāja-doṣa-parāmr̥ṣṭās
tiṣṭʰante
na
_aparādʰinaḥ
/10/
Verse: 11
Halfverse: a
hanyām
aham
imau
pāpau
śatrupakṣapraśaṃsakau
hanyām
aham
imau
pāpau
śatru-pakṣa-praśaṃsakau
/
Halfverse: c
yadi
pūrvopakārair
me
na
krodʰo
mr̥dutāṃ
vrajet
yadi
pūrva
_upakārair
me
na
krodʰo
mr̥dutāṃ
vrajet
/11/
Verse: 12
Halfverse: a
apadʰvaṃsata
gaccʰadʰvaṃ
saṃnikarṣād
ito
mama
apadʰvaṃsata
gaccʰadʰvaṃ
saṃnikarṣād
ito
mama
/
Halfverse: c
na
hi
vāṃ
hantum
iccʰāmi
smarann
upakr̥tāni
vām
na
hi
vāṃ
hantum
iccʰāmi
smarann
upakr̥tāni
vām
/
Halfverse: e
hatāv
eva
kr̥tagʰnau
tau
mayi
snehaparāṅmukʰau
hatāv
eva
kr̥tagʰnau
tau
mayi
sneha-parāṅ-mukʰau
/12/
Verse: 13
Halfverse: a
evam
uktau
tu
savrīḍau
tāv
ubʰau
śukasāraṇau
evam
uktau
tu
savrīḍau
tāv
ubʰau
śuka-sāraṇau
/
Halfverse: c
rāvaṇaṃ
jayaśabdena
pratinandyābʰiniḥsr̥tau
rāvaṇaṃ
jaya-śabdena
pratinandya
_abʰiniḥsr̥tau
/13/
Verse: 14
Halfverse: a
abravīt
sa
daśagrīvaḥ
samīpastʰaṃ
mahodaram
abravīt
sa
daśagrīvaḥ
samīpastʰaṃ
mahā
_udaram
/
Halfverse: c
upastʰāpaya
śīgʰraṃ
me
cārān
nītiviśāradān
upastʰāpaya
śīgʰraṃ
me
cārān
nīti-viśāradān
/14/
Verse: 15
Halfverse: a
tataś
carāḥ
saṃtvaritāḥ
prāptāḥ
pārtʰivaśāsanāt
tataś
carāḥ
saṃtvaritāḥ
prāptāḥ
pārtʰiva-śāsanāt
/
Halfverse: c
upastʰitāḥ
prāñjalayo
vardʰayitvā
jayāśiṣā
upastʰitāḥ
prāñjalayo
vardʰayitvā
jaya
_āśiṣā
/15/
Verse: 16
Halfverse: a
tān
abravīt
tato
vākyaṃ
rāvaṇo
rākṣasādʰipaḥ
tān
abravīt
tato
vākyaṃ
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
cārān
pratyayikāñ
śūrān
bʰaktān
vigatasādʰvasān
cārān
pratyayikān
śūrān
bʰaktān
vigata-sādʰvasān
/16/
Verse: 17
Halfverse: a
ito
gaccʰata
rāmasya
vyavasāyaṃ
parīkṣatʰa
ito
gaccʰata
rāmasya
vyavasāyaṃ
parīkṣatʰa
/
Halfverse: c
mantreṣv
abʰyantarā
ye
'sya
prītyā
tena
samāgatāḥ
mantreṣv
abʰyantarā
ye
_asya
prītyā
tena
samāgatāḥ
/17/
Verse: 18
Halfverse: a
katʰaṃ
svapiti
jāgarti
kim
anyac
ca
kariṣyati
katʰaṃ
svapiti
jāgarti
kim
anyac
ca
kariṣyati
/
Halfverse: c
vijñāya
nipuṇaṃ
sarvam
āgantavyam
aśeṣataḥ
vijñāya
nipuṇaṃ
sarvam
āgantavyam
aśeṣataḥ
/18/
Verse: 19
Halfverse: a
cāreṇa
viditaḥ
śatruḥ
paṇḍitair
vasudʰādʰipaiḥ
cāreṇa
viditaḥ
śatruḥ
paṇḍitair
vasudʰā
_adʰipaiḥ
/
Halfverse: c
yuddʰe
svalpena
yatnena
samāsādya
nirasyate
yuddʰe
svalpena
yatnena
samāsādya
nirasyate
/19/
Verse: 20
Halfverse: a
cārās
tu
te
tatʰety
uktvā
prahr̥ṣṭā
rākṣaseśvaram
cārās
tu
te
tatʰā
_ity
uktvā
prahr̥ṣṭā
rākṣasa
_īśvaram
/
Halfverse: c
kr̥tvā
pradakṣiṇaṃ
jagmur
yatra
rāmaḥ
salakṣmaṇaḥ
kr̥tvā
pradakṣiṇaṃ
jagmur
yatra
rāmaḥ
salakṣmaṇaḥ
/20/
Verse: 21
Halfverse: a
te
suvelasya
śailasya
samīpe
rāmalakṣmaṇau
te
suvelasya
śailasya
samīpe
rāma-lakṣmaṇau
/
Halfverse: c
praccʰannā
dadr̥śur
gatvā
sasugrīvavibʰīṣaṇau
praccʰannā
dadr̥śur
gatvā
sasugrīva-vibʰīṣaṇau
/21/
Verse: 22
Halfverse: a
te
tu
dʰarmātmanā
dr̥ṣṭā
rākṣasendreṇa
rākṣasāḥ
te
tu
dʰarma
_ātmanā
dr̥ṣṭā
rākṣasa
_indreṇa
rākṣasāḥ
/
Halfverse: c
vibʰīṣaṇena
tatrastʰā
nigr̥hītā
yadr̥ccʰayā
vibʰīṣaṇena
tatrastʰā
nigr̥hītā
yadr̥ccʰayā
/22/
Verse: 23
Halfverse: a
vānarair
arditās
te
tu
vikrāntair
lagʰuvikramaiḥ
vānarair
arditās
te
tu
vikrāntair
lagʰu-vikramaiḥ
/
Halfverse: c
punar
laṅkām
anuprāptāḥ
śvasanto
naṣṭacetasaḥ
punar
laṅkām
anuprāptāḥ
śvasanto
naṣṭa-cetasaḥ
/23/
Verse: 24
Halfverse: a
tato
daśagrīvam
upastʰitās
te
tato
daśagrīvam
upastʰitās
te
tato
daśagrīvam
upastʰitās
te
tato
daśagrīvam
upastʰitās
te
/
{Gem}
Halfverse: b
cārā
bahirnityacarā
niśācarāḥ
cārā
bahirnityacarā
niśācarāḥ
cārā
bahir-nitya-carā
niśā-carāḥ
cārā
bahir-nitya-carā
niśā-carāḥ
/
{Gem}
Halfverse: c
gireḥ
suvelasya
samīpavāsinaṃ
gireḥ
suvelasya
samīpavāsinaṃ
gireḥ
suvelasya
samīpa-vāsinaṃ
gireḥ
suvelasya
samīpa-vāsinaṃ
/
{Gem}
Halfverse: d
nyavedayan
bʰīmabalaṃ
mahābalāḥ
nyavedayan
bʰīmabalaṃ
mahābalāḥ
nyavedayan
bʰīma-balaṃ
mahā-balāḥ
nyavedayan
bʰīma-balaṃ
mahā-balāḥ
/24/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.