TITUS
Ramayana
Part No. 411
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1 
Halfverse: a    śukena tu samākʰyātāṃs   tān dr̥ṣṭvā hariyūtʰapān
   
śukena tu samākʰyātāṃs   tān dr̥ṣṭvā hari-yūtʰapān /
Halfverse: c    
samīpastʰaṃ ca rāmasya   bʰrātaraṃ svaṃ vibʰīṣaṇam
   
samīpastʰaṃ ca rāmasya   bʰrātaraṃ svaṃ vibʰīṣaṇam /1/

Verse: 2 
Halfverse: a    
lakṣmaṇaṃ ca mahāvīryaṃ   bʰujaṃ rāmasya dakṣiṇam
   
lakṣmaṇaṃ ca mahā-vīryaṃ   bʰujaṃ rāmasya dakṣiṇam /
Halfverse: c    
sarvavānararājaṃ ca   sugrīvaṃ bʰīmavikramam
   
sarva-vānara-rājaṃ ca   sugrīvaṃ bʰīma-vikramam /2/

Verse: 3 
Halfverse: a    
kiṃ cid āvignahr̥dayo   jātakrodʰaś ca rāvaṇaḥ
   
kiṃcid āvigna-hr̥dayo   jāta-krodʰaś ca rāvaṇaḥ /
Halfverse: c    
bʰartsayām āsa tau vīrau   katʰānte śukasāraṇau
   
bʰartsayām āsa tau vīrau   katʰā_ante śuka-sāraṇau /3/

Verse: 4 
Halfverse: a    
adʰomukʰau tau praṇatāv   abravīc cʰukasāraṇau
   
adʰo-mukʰau tau praṇatāv   abravīt śuka-sāraṇau /
Halfverse: c    
roṣagadgadayā vācā   saṃrabdʰaḥ paruṣaṃ vacaḥ
   
roṣa-gadgadayā vācā   saṃrabdʰaḥ paruṣaṃ vacaḥ /4/

Verse: 5 
Halfverse: a    
na tāvat sadr̥śaṃ nāma   sacivair upajīvibʰiḥ
   
na tāvat sadr̥śaṃ nāma   sacivair upajīvibʰiḥ /
Halfverse: c    
vipriyaṃ nr̥pater vaktuṃ   nigrahapragrahe vibʰoḥ
   
vipriyaṃ nr̥pater vaktuṃ   nigraha-pragrahe vibʰoḥ /5/

Verse: 6 
Halfverse: a    
ripūṇāṃ pratikūlānāṃ   yuddʰārtʰam abʰivartatām
   
ripūṇāṃ pratikūlānāṃ   yuddʰa_artʰam abʰivartatām /
Halfverse: c    
ubʰābʰyāṃ sadr̥śaṃ nāma   vaktum aprastave stavam
   
ubʰābʰyāṃ sadr̥śaṃ nāma   vaktum aprastave stavam /6/

Verse: 7 
Halfverse: a    
ācāryā guravo vr̥ddʰā   vr̥tʰā vāṃ paryupāsitāḥ
   
ācāryā guravo vr̥ddʰā   vr̥tʰā vāṃ paryupāsitāḥ /
Halfverse: c    
sāraṃ yad rājaśāstrāṇām   anujīvyaṃ na gr̥hyate
   
sāraṃ yad rāja-śāstrāṇām   anujīvyaṃ na gr̥hyate /7/

Verse: 8 
Halfverse: a    
gr̥hīto na vijñāto   bʰāro jñānasya vocʰyate
   
gr̥hīto na vijñāto   bʰāro jñānasya _ucʰyate /
Halfverse: c    
īdr̥śaiḥ sacivair yukto   mūrkʰair diṣṭyā dʰarāmy aham
   
īdr̥śaiḥ sacivair yukto   mūrkʰair diṣṭyā dʰarāmy aham /8/

Verse: 9 
Halfverse: a    
kiṃ nu mr̥tyor bʰayaṃ nāsti   māṃ vaktuṃ paruṣaṃ vacaḥ
   
kiṃ nu mr̥tyor bʰayaṃ na_asti   māṃ vaktuṃ paruṣaṃ vacaḥ /
Halfverse: c    
yasya me śāsato jihvā   prayaccʰati śubʰāśubʰam
   
yasya me śāsato jihvā   prayaccʰati śubʰa_aśubʰam /9/

Verse: 10 
Halfverse: a    
apy eva dahanaṃ spr̥ṣṭvā   vane tiṣṭʰanti pādapāḥ
   
apy eva dahanaṃ spr̥ṣṭvā   vane tiṣṭʰanti pādapāḥ /
Halfverse: c    
rājadoṣaparāmr̥ṣṭās   tiṣṭʰante nāparādʰinaḥ
   
rāja-doṣa-parāmr̥ṣṭās   tiṣṭʰante na_aparādʰinaḥ /10/

Verse: 11 
Halfverse: a    
hanyām aham imau pāpau   śatrupakṣapraśaṃsakau
   
hanyām aham imau pāpau   śatru-pakṣa-praśaṃsakau /
Halfverse: c    
yadi pūrvopakārair me   na krodʰo mr̥dutāṃ vrajet
   
yadi pūrva_upakārair me   na krodʰo mr̥dutāṃ vrajet /11/

Verse: 12 
Halfverse: a    
apadʰvaṃsata gaccʰadʰvaṃ   saṃnikarṣād ito mama
   
apadʰvaṃsata gaccʰadʰvaṃ   saṃnikarṣād ito mama /
Halfverse: c    
na hi vāṃ hantum iccʰāmi   smarann upakr̥tāni vām
   
na hi vāṃ hantum iccʰāmi   smarann upakr̥tāni vām /
Halfverse: e    
hatāv eva kr̥tagʰnau tau   mayi snehaparāṅmukʰau
   
hatāv eva kr̥tagʰnau tau   mayi sneha-parāṅ-mukʰau /12/

Verse: 13 
Halfverse: a    
evam uktau tu savrīḍau   tāv ubʰau śukasāraṇau
   
evam uktau tu savrīḍau   tāv ubʰau śuka-sāraṇau /
Halfverse: c    
rāvaṇaṃ jayaśabdena   pratinandyābʰiniḥsr̥tau
   
rāvaṇaṃ jaya-śabdena   pratinandya_abʰiniḥsr̥tau /13/

Verse: 14 
Halfverse: a    
abravīt sa daśagrīvaḥ   samīpastʰaṃ mahodaram
   
abravīt sa daśagrīvaḥ   samīpastʰaṃ mahā_udaram /
Halfverse: c    
upastʰāpaya śīgʰraṃ me   cārān nītiviśāradān
   
upastʰāpaya śīgʰraṃ me   cārān nīti-viśāradān /14/

Verse: 15 
Halfverse: a    
tataś carāḥ saṃtvaritāḥ   prāptāḥ pārtʰivaśāsanāt
   
tataś carāḥ saṃtvaritāḥ   prāptāḥ pārtʰiva-śāsanāt /
Halfverse: c    
upastʰitāḥ prāñjalayo   vardʰayitvā jayāśiṣā
   
upastʰitāḥ prāñjalayo   vardʰayitvā jaya_āśiṣā /15/

Verse: 16 
Halfverse: a    
tān abravīt tato vākyaṃ   rāvaṇo rākṣasādʰipaḥ
   
tān abravīt tato vākyaṃ   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
cārān pratyayikāñ śūrān   bʰaktān vigatasādʰvasān
   
cārān pratyayikān śūrān   bʰaktān vigata-sādʰvasān /16/

Verse: 17 
Halfverse: a    
ito gaccʰata rāmasya   vyavasāyaṃ parīkṣatʰa
   
ito gaccʰata rāmasya   vyavasāyaṃ parīkṣatʰa /
Halfverse: c    
mantreṣv abʰyantarā ye 'sya   prītyā tena samāgatāḥ
   
mantreṣv abʰyantarā ye_asya   prītyā tena samāgatāḥ /17/

Verse: 18 
Halfverse: a    
katʰaṃ svapiti jāgarti   kim anyac ca kariṣyati
   
katʰaṃ svapiti jāgarti   kim anyac ca kariṣyati /
Halfverse: c    
vijñāya nipuṇaṃ sarvam   āgantavyam aśeṣataḥ
   
vijñāya nipuṇaṃ sarvam   āgantavyam aśeṣataḥ /18/

Verse: 19 
Halfverse: a    
cāreṇa viditaḥ śatruḥ   paṇḍitair vasudʰādʰipaiḥ
   
cāreṇa viditaḥ śatruḥ   paṇḍitair vasudʰā_adʰipaiḥ /
Halfverse: c    
yuddʰe svalpena yatnena   samāsādya nirasyate
   
yuddʰe svalpena yatnena   samāsādya nirasyate /19/

Verse: 20 
Halfverse: a    
cārās tu te tatʰety uktvā   prahr̥ṣṭā rākṣaseśvaram
   
cārās tu te tatʰā_ity uktvā   prahr̥ṣṭā rākṣasa_īśvaram /
Halfverse: c    
kr̥tvā pradakṣiṇaṃ jagmur   yatra rāmaḥ salakṣmaṇaḥ
   
kr̥tvā pradakṣiṇaṃ jagmur   yatra rāmaḥ salakṣmaṇaḥ /20/

Verse: 21 
Halfverse: a    
te suvelasya śailasya   samīpe rāmalakṣmaṇau
   
te suvelasya śailasya   samīpe rāma-lakṣmaṇau /
Halfverse: c    
praccʰannā dadr̥śur gatvā   sasugrīvavibʰīṣaṇau
   
praccʰannā dadr̥śur gatvā   sasugrīva-vibʰīṣaṇau /21/

Verse: 22 
Halfverse: a    
te tu dʰarmātmanā dr̥ṣṭā   rākṣasendreṇa rākṣasāḥ
   
te tu dʰarma_ātmanā dr̥ṣṭā   rākṣasa_indreṇa rākṣasāḥ /
Halfverse: c    
vibʰīṣaṇena tatrastʰā   nigr̥hītā yadr̥ccʰayā
   
vibʰīṣaṇena tatrastʰā   nigr̥hītā yadr̥ccʰayā /22/

Verse: 23 
Halfverse: a    
vānarair arditās te tu   vikrāntair lagʰuvikramaiḥ
   
vānarair arditās te tu   vikrāntair lagʰu-vikramaiḥ /
Halfverse: c    
punar laṅkām anuprāptāḥ   śvasanto naṣṭacetasaḥ
   
punar laṅkām anuprāptāḥ   śvasanto naṣṭa-cetasaḥ /23/

Verse: 24 


Halfverse: a    
tato daśagrīvam upastʰitās te    tato daśagrīvam upastʰitās te
   
tato daśagrīvam upastʰitās te    tato daśagrīvam upastʰitās te / {Gem}
Halfverse: b    
cārā bahirnityacarā niśācarāḥ    cārā bahirnityacarā niśācarāḥ
   
cārā bahir-nitya-carā niśā-carāḥ    cārā bahir-nitya-carā niśā-carāḥ / {Gem}
Halfverse: c    
gireḥ suvelasya samīpavāsinaṃ    gireḥ suvelasya samīpavāsinaṃ
   
gireḥ suvelasya samīpa-vāsinaṃ    gireḥ suvelasya samīpa-vāsinaṃ / {Gem}
Halfverse: d    
nyavedayan bʰīmabalaṃ mahābalāḥ    nyavedayan bʰīmabalaṃ mahābalāḥ
   
nyavedayan bʰīma-balaṃ mahā-balāḥ    nyavedayan bʰīma-balaṃ mahā-balāḥ /24/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.