TITUS
Ramayana
Part No. 412
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1 
Halfverse: a    tatas tam akṣobʰya balaṃ   laṅkādʰipataye carāḥ
   
tatas tam akṣobʰya balaṃ   laṅkā_adʰipataye carāḥ /
Halfverse: c    
suvele rāgʰavaṃ śaile   niviṣṭaṃ pratyavedayan
   
suvele rāgʰavaṃ śaile   niviṣṭaṃ pratyavedayan /1/

Verse: 2 
Halfverse: a    
cārāṇāṃ rāvaṇaḥ śrutvā   prāptaṃ rāmaṃ mahābalam
   
cārāṇāṃ rāvaṇaḥ śrutvā   prāptaṃ rāmaṃ mahā-balam /
Halfverse: c    
jātodvego 'bʰavat kiṃ cic   cʰārdūlaṃ vākyam abravīt
   
jāta_udvego_abʰavat kiṃcit   śārdūlaṃ vākyam abravīt /2/

Verse: 3 
Halfverse: a    
ayatʰāvac ca te varṇo   dīnaś cāsi niśācara
   
ayatʰāvac ca te varṇo   dīnaś ca_asi niśā-cara /
Halfverse: c    
nāsi kac cid amitrāṇāṃ   kruddʰānāṃ vaśam āgataḥ
   
na_asi kaccid amitrāṇāṃ   kruddʰānāṃ vaśam āgataḥ /3/

Verse: 4 
Halfverse: a    
iti tenānuśiṣṭas tu   vācaṃ mandam udīrayat
   
iti tena_anuśiṣṭas tu   vācaṃ mandam udīrayat /
Halfverse: c    
tadā rākṣasaśārdūlaṃ   śārdūlo bʰayavihvalaḥ
   
tadā rākṣasa-śārdūlaṃ   śārdūlo bʰaya-vihvalaḥ /4/

Verse: 5 
Halfverse: a    
na te cārayituṃ śakyā   rājan vānarapuṃgavāḥ
   
na te cārayituṃ śakyā   rājan vānara-puṃgavāḥ /
Halfverse: c    
vikrāntā balavantaś ca   rāgʰaveṇa ca rakṣitāḥ
   
vikrāntā balavantaś ca   rāgʰaveṇa ca rakṣitāḥ /5/

Verse: 6 
Halfverse: a    
nāpi saṃbʰāṣituṃ śakyāḥ   saṃpraśno 'tra na labʰyate
   
na_api saṃbʰāṣituṃ śakyāḥ   saṃpraśno_atra na labʰyate /
Halfverse: c    
sarvato rakṣyate pantʰā   vānaraiḥ parvatopamaiḥ
   
sarvato rakṣyate pantʰā   vānaraiḥ parvata_upamaiḥ /6/

Verse: 7 
Halfverse: a    
praviṣṭamātre jñāto 'haṃ   bale tasminn acārite
   
praviṣṭa-mātre jñāto_ahaṃ   bale tasminn acārite /
Halfverse: c    
balād gr̥hīto bahubʰir   bahudʰāsmi vidāritaḥ
   
balād gr̥hīto bahubʰir   bahudʰā_asmi vidāritaḥ /7/

Verse: 8 
Halfverse: a    
jānubʰir muṣṭibʰir dantais   talaiś cābʰihato bʰr̥śam
   
jānubʰir muṣṭibʰir dantais   talaiś ca_abʰihato bʰr̥śam /
Halfverse: c    
pariṇīto 'smi haribʰir   balavadbʰir amarṣaṇaiḥ
   
pariṇīto_asmi haribʰir   balavadbʰir amarṣaṇaiḥ /8/

Verse: 9 
Halfverse: a    
pariṇīya ca sarvatra   nīto 'haṃ rāmasaṃsadam
   
pariṇīya ca sarvatra   nīto_ahaṃ rāma-saṃsadam /
Halfverse: c    
rudʰirādigdʰasarvāṅgo   vihvalaś calitendriyaḥ
   
rudʰira_ādigdʰa-sarva_aṅgo   vihvalaś calita_indriyaḥ /9/

Verse: 10 
Halfverse: a    
haribʰir vadʰyamānaś ca   yācamānaḥ kr̥tāñjaliḥ
   
haribʰir vadʰyamānaś ca   yācamānaḥ kr̥ta_añjaliḥ /
Halfverse: c    
rāgʰaveṇa paritrāto   jīvāmi ha yadr̥ccʰayā
   
rāgʰaveṇa paritrāto   jīvāmi ha yadr̥ccʰayā /10/

Verse: 11 
Halfverse: a    
eṣa śailaiḥ śilābʰiś ca   pūrayitvā mahārṇavam
   
eṣa śailaiḥ śilābʰiś ca   pūrayitvā mahā_arṇavam /
Halfverse: c    
dvāram āśritya laṅkāyā   rāmas tiṣṭʰati sāyudʰaḥ
   
dvāram āśritya laṅkāyā   rāmas tiṣṭʰati sāyudʰaḥ /11/

Verse: 12 
Halfverse: a    
garuḍavyūham āstʰāya   sarvato haribʰir vr̥taḥ
   
garuḍa-vyūham āstʰāya   sarvato haribʰir vr̥taḥ /
Halfverse: c    
māṃ visr̥jya mahātejā   laṅkām evābʰivartate
   
māṃ visr̥jya mahā-tejā   laṅkām eva_abʰivartate /12/

Verse: 13 
Halfverse: a    
purā prākāram āyāti   kṣipram ekataraṃ kuru
   
purā prākāram āyāti   kṣipram ekataraṃ kuru /
Halfverse: c    
sītāṃ cāsmai prayaccʰāśu   suyuddʰaṃ pradīyatām
   
sītāṃ ca_asmai prayaccʰa_āśu   suyuddʰaṃ pradīyatām /13/

Verse: 14 
Halfverse: a    
manasā saṃtatāpātʰa   tac cʰrutvā rākṣasādʰipaḥ
   
manasā saṃtatāpa_atʰa   tat śrutvā rākṣasa_adʰipaḥ /
Halfverse: c    
śārdūlasya mahad vākyam   atʰovāca sa rāvaṇaḥ
   
śārdūlasya mahad vākyam   atʰa_uvāca sa rāvaṇaḥ /14/

Verse: 15 
Halfverse: a    
yadi māṃ pratiyudʰyeran   devagandʰarvadānavāḥ
   
yadi māṃ pratiyudʰyeran   deva-gandʰarva-dānavāḥ /
Halfverse: c    
naiva sītāṃ pradāsyāmi   sarvalokabʰayād api
   
na_eva sītāṃ pradāsyāmi   sarva-loka-bʰayād api /15/

Verse: 16 
Halfverse: a    
evam uktvā mahātejā   rāvaṇaḥ punar abravīt
   
evam uktvā mahā-tejā   rāvaṇaḥ punar abravīt /
Halfverse: c    
cāritā bʰavatā senā   ke 'tra śūrāḥ plavaṃgamāḥ
   
cāritā bʰavatā senā   ke_atra śūrāḥ plavaṃ-gamāḥ /16/

Verse: 17 
Halfverse: a    
kīdr̥śāḥ kiṃprabʰāvāś ca   vānarā ye durāsadāḥ
   
kīdr̥śāḥ kiṃ-prabʰāvāś ca   vānarā ye durāsadāḥ /
Halfverse: c    
kasya putrāś ca pautrāś ca   tattvam ākʰyāhi rākṣasa
   
kasya putrāś ca pautrāś ca   tattvam ākʰyāhi rākṣasa /17/

Verse: 18 
Halfverse: a    
tatr atra pratipatsyāmi   jñātvā teṣāṃ balābalam
   
tatr atra pratipatsyāmi   jñātvā teṣāṃ bala_abalam /
Halfverse: c    
avaśyaṃ balasaṃkʰyānaṃ   kartavyaṃ yuddʰam iccʰatā
   
avaśyaṃ bala-saṃkʰyānaṃ   kartavyaṃ yuddʰam iccʰatā /18/

Verse: 19 
Halfverse: a    
atʰaivam uktaḥ śārdūlo   rāvaṇenottamaś caraḥ
   
atʰa_evam uktaḥ śārdūlo   rāvaṇena_uttamaś caraḥ /
Halfverse: c    
idaṃ vacanam ārebʰe   vaktuṃ rāvaṇasaṃnidʰau
   
idaṃ vacanam ārebʰe   vaktuṃ rāvaṇa-saṃnidʰau /19/

Verse: 20 
Halfverse: a    
atʰarkṣarajasaḥ putro   yudʰi rājan sudurjayaḥ
   
atʰa-r̥kṣa-rajasaḥ putro   yudʰi rājan sudurjayaḥ /
Halfverse: c    
gadgadasyātʰa putro 'tra   jāmbavān iti viśrutaḥ
   
gadgadasya_atʰa putro_atra   jāmbavān iti viśrutaḥ /20/

Verse: 21 
Halfverse: a    
gadgadasyaiva putro 'nyo   guruputraḥ śatakratoḥ
   
gadgadasya_eva putro_anyo   guru-putraḥ śata-kratoḥ /
Halfverse: c    
kadanaṃ yasya putreṇa   kr̥tam ekena rakṣasām
   
kadanaṃ yasya putreṇa   kr̥tam ekena rakṣasām /21/

Verse: 22 
Halfverse: a    
suṣeṇaś cāpi dʰarmātmā   putro dʰarmasya vīryavān
   
suṣeṇaś ca_api dʰarma_ātmā   putro dʰarmasya vīryavān /
Halfverse: c    
saumyaḥ somātmajaś cātra   rājan dadʰimukʰaḥ kapiḥ
   
saumyaḥ soma_ātmajaś ca_atra   rājan dadʰi-mukʰaḥ kapiḥ /22/

Verse: 23 
Halfverse: a    
sumukʰo durmukʰaś cātra   vegadarśī ca vānaraḥ
   
sumukʰo durmukʰaś ca_atra   vega-darśī ca vānaraḥ /
Halfverse: c    
mr̥tyur vānararūpeṇa   nūnaṃ sr̥ṣṭaḥ svayambʰuvā
   
mr̥tyur vānara-rūpeṇa   nūnaṃ sr̥ṣṭaḥ svayambʰuvā /23/

Verse: 24 
Halfverse: a    
putro hutavahasyātʰa   nīlaḥ senāpatiḥ svayam
   
putro huta-vahasya_atʰa   nīlaḥ senā-patiḥ svayam /
Halfverse: c    
anilasya ca putro 'tra   hanūmān iti viśrutaḥ
   
anilasya ca putro_atra   hanūmān iti viśrutaḥ /24/

Verse: 25 
Halfverse: a    
naptā śakrasya durdʰarṣo   balavān aṅgado yuvā
   
naptā śakrasya durdʰarṣo   balavān aṅgado yuvā /
Halfverse: c    
maindaś ca dvividaś cobʰau   balināv aśvisaṃbʰavau
   
maindaś ca dvividaś ca_ubʰau   balināv aśvi-saṃbʰavau /25/

Verse: 26 
Halfverse: a    
putrā vaivasvatasyātra   pañcakālāntakopamāḥ
   
putrā vaivasvatasya_atra   pañca-kāla_antaka_upamāḥ /
Halfverse: c    
gajo gavākṣo gavayaḥ   śarabʰo gandʰamādanaḥ
   
gajo gava_akṣo gavayaḥ   śarabʰo gandʰa-mādanaḥ /26/

Verse: 27 
Halfverse: a    
śveto jyotirmukʰaś cātra   bʰāskarasyātmasaṃbʰavau
   
śveto jyotir-mukʰaś ca_atra   bʰāskarasya_ātma-saṃbʰavau /
Halfverse: c    
varuṇasya ca putro 'tʰa   hemakūṭaḥ plavaṃgamaḥ
   
varuṇasya ca putro_atʰa   hema-kūṭaḥ plavaṃ-gamaḥ /27/

Verse: 28 
Halfverse: a    
viśvakarmasuto vīro   nalaḥ plavagasattamaḥ
   
viśva-karma-suto vīro   nalaḥ plavaga-sattamaḥ /
Halfverse: c    
vikrānto vegavān atra   vasuputraḥ sudurdʰaraḥ
   
vikrānto vegavān atra   vasu-putraḥ sudurdʰaraḥ /28/

Verse: 29 
Halfverse: a    
daśavānarakoṭyaś ca   śūrāṇāṃ yuddʰakāṅkṣiṇām
   
daśa-vānara-koṭyaś ca   śūrāṇāṃ yuddʰa-kāṅkṣiṇām /
Halfverse: c    
śrīmatāṃ devaputrāṇāṃ   śeṣān nākʰyātum utsahe
   
śrīmatāṃ deva-putrāṇāṃ   śeṣān na_ākʰyātum utsahe /29/

Verse: 30 
Halfverse: a    
putro daśaratʰasyaiṣa   siṃhasaṃhanano yuvā
   
putro daśaratʰasya_eṣa   siṃha-saṃhanano yuvā /
Halfverse: c    
dūṣaṇo nihato yena   kʰaraś ca triśirās tatʰā
   
dūṣaṇo nihato yena   kʰaraś ca triśirās tatʰā /30/

Verse: 31 
Halfverse: a    
nāsti rāmasya sadr̥śo   vikrame bʰuvi kaś cana
   
na_asti rāmasya sadr̥śo   vikrame bʰuvi kaścana /
Halfverse: c    
virādʰo nihato yena   kabandʰaś cāntakopamaḥ
   
virādʰo nihato yena   kabandʰaś ca_antaka_upamaḥ /31/

Verse: 32 
Halfverse: a    
vaktuṃ na śakto rāmasya   naraḥ kaś cid guṇān kṣitau
   
vaktuṃ na śakto rāmasya   naraḥ kaścid guṇān kṣitau /
Halfverse: c    
janastʰānagatā yena   tāvanto rākṣasā hatāḥ
   
jana-stʰāna-gatā yena   tāvanto rākṣasā hatāḥ /32/

Verse: 33 
Halfverse: a    
lakṣmaṇaś cātra dʰarmātmā   mātaṃgānām ivarṣabʰaḥ
   
lakṣmaṇaś ca_atra dʰarma_ātmā   mātaṃgānām iva-r̥ṣabʰaḥ /
Halfverse: c    
yasya bāṇapatʰaṃ prāpya   na jīved api vāsavaḥ
   
yasya bāṇa-patʰaṃ prāpya   na jīved api vāsavaḥ /33/

Verse: 34 
Halfverse: a    
rākṣasānāṃ variṣṭʰaś ca   tava bʰrātā vibʰīṣaṇaḥ
   
rākṣasānāṃ variṣṭʰaś ca   tava bʰrātā vibʰīṣaṇaḥ /
Halfverse: c    
parigr̥hya purīṃ laṅkāṃ   rāgʰavasya hite rataḥ
   
parigr̥hya purīṃ laṅkāṃ   rāgʰavasya hite rataḥ /34/

Verse: 35 
Halfverse: a    
iti sarvaṃ samākʰyātaṃ   tavedaṃ vānaraṃ balam
   
iti sarvaṃ samākʰyātaṃ   tava_idaṃ vānaraṃ balam /
Halfverse: c    
suvele 'dʰiṣṭʰitaṃ śaile   śeṣakārye bʰavān gatiḥ
   
suvele_adʰiṣṭʰitaṃ śaile   śeṣa-kārye bʰavān gatiḥ /35/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.