TITUS
Ramayana
Part No. 412
Chapter: 21
Adhyāya
21
Verse: 1
Halfverse: a
tatas
tam
akṣobʰya
balaṃ
laṅkādʰipataye
carāḥ
tatas
tam
akṣobʰya
balaṃ
laṅkā
_adʰipataye
carāḥ
/
Halfverse: c
suvele
rāgʰavaṃ
śaile
niviṣṭaṃ
pratyavedayan
suvele
rāgʰavaṃ
śaile
niviṣṭaṃ
pratyavedayan
/1/
Verse: 2
Halfverse: a
cārāṇāṃ
rāvaṇaḥ
śrutvā
prāptaṃ
rāmaṃ
mahābalam
cārāṇāṃ
rāvaṇaḥ
śrutvā
prāptaṃ
rāmaṃ
mahā-balam
/
Halfverse: c
jātodvego
'bʰavat
kiṃ
cic
cʰārdūlaṃ
vākyam
abravīt
jāta
_udvego
_abʰavat
kiṃcit
śārdūlaṃ
vākyam
abravīt
/2/
Verse: 3
Halfverse: a
ayatʰāvac
ca
te
varṇo
dīnaś
cāsi
niśācara
ayatʰāvac
ca
te
varṇo
dīnaś
ca
_asi
niśā-cara
/
Halfverse: c
nāsi
kac
cid
amitrāṇāṃ
kruddʰānāṃ
vaśam
āgataḥ
na
_asi
kaccid
amitrāṇāṃ
kruddʰānāṃ
vaśam
āgataḥ
/3/
Verse: 4
Halfverse: a
iti
tenānuśiṣṭas
tu
vācaṃ
mandam
udīrayat
iti
tena
_anuśiṣṭas
tu
vācaṃ
mandam
udīrayat
/
Halfverse: c
tadā
rākṣasaśārdūlaṃ
śārdūlo
bʰayavihvalaḥ
tadā
rākṣasa-śārdūlaṃ
śārdūlo
bʰaya-vihvalaḥ
/4/
Verse: 5
Halfverse: a
na
te
cārayituṃ
śakyā
rājan
vānarapuṃgavāḥ
na
te
cārayituṃ
śakyā
rājan
vānara-puṃgavāḥ
/
Halfverse: c
vikrāntā
balavantaś
ca
rāgʰaveṇa
ca
rakṣitāḥ
vikrāntā
balavantaś
ca
rāgʰaveṇa
ca
rakṣitāḥ
/5/
Verse: 6
Halfverse: a
nāpi
saṃbʰāṣituṃ
śakyāḥ
saṃpraśno
'tra
na
labʰyate
na
_api
saṃbʰāṣituṃ
śakyāḥ
saṃpraśno
_atra
na
labʰyate
/
Halfverse: c
sarvato
rakṣyate
pantʰā
vānaraiḥ
parvatopamaiḥ
sarvato
rakṣyate
pantʰā
vānaraiḥ
parvata
_upamaiḥ
/6/
Verse: 7
Halfverse: a
praviṣṭamātre
jñāto
'haṃ
bale
tasminn
acārite
praviṣṭa-mātre
jñāto
_ahaṃ
bale
tasminn
acārite
/
Halfverse: c
balād
gr̥hīto
bahubʰir
bahudʰāsmi
vidāritaḥ
balād
gr̥hīto
bahubʰir
bahudʰā
_asmi
vidāritaḥ
/7/
Verse: 8
Halfverse: a
jānubʰir
muṣṭibʰir
dantais
talaiś
cābʰihato
bʰr̥śam
jānubʰir
muṣṭibʰir
dantais
talaiś
ca
_abʰihato
bʰr̥śam
/
Halfverse: c
pariṇīto
'smi
haribʰir
balavadbʰir
amarṣaṇaiḥ
pariṇīto
_asmi
haribʰir
balavadbʰir
amarṣaṇaiḥ
/8/
Verse: 9
Halfverse: a
pariṇīya
ca
sarvatra
nīto
'haṃ
rāmasaṃsadam
pariṇīya
ca
sarvatra
nīto
_ahaṃ
rāma-saṃsadam
/
Halfverse: c
rudʰirādigdʰasarvāṅgo
vihvalaś
calitendriyaḥ
rudʰira
_ādigdʰa-sarva
_aṅgo
vihvalaś
calita
_indriyaḥ
/9/
Verse: 10
Halfverse: a
haribʰir
vadʰyamānaś
ca
yācamānaḥ
kr̥tāñjaliḥ
haribʰir
vadʰyamānaś
ca
yācamānaḥ
kr̥ta
_añjaliḥ
/
Halfverse: c
rāgʰaveṇa
paritrāto
jīvāmi
ha
yadr̥ccʰayā
rāgʰaveṇa
paritrāto
jīvāmi
ha
yadr̥ccʰayā
/10/
Verse: 11
Halfverse: a
eṣa
śailaiḥ
śilābʰiś
ca
pūrayitvā
mahārṇavam
eṣa
śailaiḥ
śilābʰiś
ca
pūrayitvā
mahā
_arṇavam
/
Halfverse: c
dvāram
āśritya
laṅkāyā
rāmas
tiṣṭʰati
sāyudʰaḥ
dvāram
āśritya
laṅkāyā
rāmas
tiṣṭʰati
sāyudʰaḥ
/11/
Verse: 12
Halfverse: a
garuḍavyūham
āstʰāya
sarvato
haribʰir
vr̥taḥ
garuḍa-vyūham
āstʰāya
sarvato
haribʰir
vr̥taḥ
/
Halfverse: c
māṃ
visr̥jya
mahātejā
laṅkām
evābʰivartate
māṃ
visr̥jya
mahā-tejā
laṅkām
eva
_abʰivartate
/12/
Verse: 13
Halfverse: a
purā
prākāram
āyāti
kṣipram
ekataraṃ
kuru
purā
prākāram
āyāti
kṣipram
ekataraṃ
kuru
/
Halfverse: c
sītāṃ
cāsmai
prayaccʰāśu
suyuddʰaṃ
vā
pradīyatām
sītāṃ
ca
_asmai
prayaccʰa
_āśu
suyuddʰaṃ
vā
pradīyatām
/13/
Verse: 14
Halfverse: a
manasā
saṃtatāpātʰa
tac
cʰrutvā
rākṣasādʰipaḥ
manasā
saṃtatāpa
_atʰa
tat
śrutvā
rākṣasa
_adʰipaḥ
/
Halfverse: c
śārdūlasya
mahad
vākyam
atʰovāca
sa
rāvaṇaḥ
śārdūlasya
mahad
vākyam
atʰa
_uvāca
sa
rāvaṇaḥ
/14/
Verse: 15
Halfverse: a
yadi
māṃ
pratiyudʰyeran
devagandʰarvadānavāḥ
yadi
māṃ
pratiyudʰyeran
deva-gandʰarva-dānavāḥ
/
Halfverse: c
naiva
sītāṃ
pradāsyāmi
sarvalokabʰayād
api
na
_eva
sītāṃ
pradāsyāmi
sarva-loka-bʰayād
api
/15/
Verse: 16
Halfverse: a
evam
uktvā
mahātejā
rāvaṇaḥ
punar
abravīt
evam
uktvā
mahā-tejā
rāvaṇaḥ
punar
abravīt
/
Halfverse: c
cāritā
bʰavatā
senā
ke
'tra
śūrāḥ
plavaṃgamāḥ
cāritā
bʰavatā
senā
ke
_atra
śūrāḥ
plavaṃ-gamāḥ
/16/
Verse: 17
Halfverse: a
kīdr̥śāḥ
kiṃprabʰāvāś
ca
vānarā
ye
durāsadāḥ
kīdr̥śāḥ
kiṃ-prabʰāvāś
ca
vānarā
ye
durāsadāḥ
/
Halfverse: c
kasya
putrāś
ca
pautrāś
ca
tattvam
ākʰyāhi
rākṣasa
kasya
putrāś
ca
pautrāś
ca
tattvam
ākʰyāhi
rākṣasa
/17/
Verse: 18
Halfverse: a
tatr
atra
pratipatsyāmi
jñātvā
teṣāṃ
balābalam
tatr
atra
pratipatsyāmi
jñātvā
teṣāṃ
bala
_abalam
/
Halfverse: c
avaśyaṃ
balasaṃkʰyānaṃ
kartavyaṃ
yuddʰam
iccʰatā
avaśyaṃ
bala-saṃkʰyānaṃ
kartavyaṃ
yuddʰam
iccʰatā
/18/
Verse: 19
Halfverse: a
atʰaivam
uktaḥ
śārdūlo
rāvaṇenottamaś
caraḥ
atʰa
_evam
uktaḥ
śārdūlo
rāvaṇena
_uttamaś
caraḥ
/
Halfverse: c
idaṃ
vacanam
ārebʰe
vaktuṃ
rāvaṇasaṃnidʰau
idaṃ
vacanam
ārebʰe
vaktuṃ
rāvaṇa-saṃnidʰau
/19/
Verse: 20
Halfverse: a
atʰarkṣarajasaḥ
putro
yudʰi
rājan
sudurjayaḥ
atʰa-r̥kṣa-rajasaḥ
putro
yudʰi
rājan
sudurjayaḥ
/
Halfverse: c
gadgadasyātʰa
putro
'tra
jāmbavān
iti
viśrutaḥ
gadgadasya
_atʰa
putro
_atra
jāmbavān
iti
viśrutaḥ
/20/
Verse: 21
Halfverse: a
gadgadasyaiva
putro
'nyo
guruputraḥ
śatakratoḥ
gadgadasya
_eva
putro
_anyo
guru-putraḥ
śata-kratoḥ
/
Halfverse: c
kadanaṃ
yasya
putreṇa
kr̥tam
ekena
rakṣasām
kadanaṃ
yasya
putreṇa
kr̥tam
ekena
rakṣasām
/21/
Verse: 22
Halfverse: a
suṣeṇaś
cāpi
dʰarmātmā
putro
dʰarmasya
vīryavān
suṣeṇaś
ca
_api
dʰarma
_ātmā
putro
dʰarmasya
vīryavān
/
Halfverse: c
saumyaḥ
somātmajaś
cātra
rājan
dadʰimukʰaḥ
kapiḥ
saumyaḥ
soma
_ātmajaś
ca
_atra
rājan
dadʰi-mukʰaḥ
kapiḥ
/22/
Verse: 23
Halfverse: a
sumukʰo
durmukʰaś
cātra
vegadarśī
ca
vānaraḥ
sumukʰo
durmukʰaś
ca
_atra
vega-darśī
ca
vānaraḥ
/
Halfverse: c
mr̥tyur
vānararūpeṇa
nūnaṃ
sr̥ṣṭaḥ
svayambʰuvā
mr̥tyur
vānara-rūpeṇa
nūnaṃ
sr̥ṣṭaḥ
svayambʰuvā
/23/
Verse: 24
Halfverse: a
putro
hutavahasyātʰa
nīlaḥ
senāpatiḥ
svayam
putro
huta-vahasya
_atʰa
nīlaḥ
senā-patiḥ
svayam
/
Halfverse: c
anilasya
ca
putro
'tra
hanūmān
iti
viśrutaḥ
anilasya
ca
putro
_atra
hanūmān
iti
viśrutaḥ
/24/
Verse: 25
Halfverse: a
naptā
śakrasya
durdʰarṣo
balavān
aṅgado
yuvā
naptā
śakrasya
durdʰarṣo
balavān
aṅgado
yuvā
/
Halfverse: c
maindaś
ca
dvividaś
cobʰau
balināv
aśvisaṃbʰavau
maindaś
ca
dvividaś
ca
_ubʰau
balināv
aśvi-saṃbʰavau
/25/
Verse: 26
Halfverse: a
putrā
vaivasvatasyātra
pañcakālāntakopamāḥ
putrā
vaivasvatasya
_atra
pañca-kāla
_antaka
_upamāḥ
/
Halfverse: c
gajo
gavākṣo
gavayaḥ
śarabʰo
gandʰamādanaḥ
gajo
gava
_akṣo
gavayaḥ
śarabʰo
gandʰa-mādanaḥ
/26/
Verse: 27
Halfverse: a
śveto
jyotirmukʰaś
cātra
bʰāskarasyātmasaṃbʰavau
śveto
jyotir-mukʰaś
ca
_atra
bʰāskarasya
_ātma-saṃbʰavau
/
Halfverse: c
varuṇasya
ca
putro
'tʰa
hemakūṭaḥ
plavaṃgamaḥ
varuṇasya
ca
putro
_atʰa
hema-kūṭaḥ
plavaṃ-gamaḥ
/27/
Verse: 28
Halfverse: a
viśvakarmasuto
vīro
nalaḥ
plavagasattamaḥ
viśva-karma-suto
vīro
nalaḥ
plavaga-sattamaḥ
/
Halfverse: c
vikrānto
vegavān
atra
vasuputraḥ
sudurdʰaraḥ
vikrānto
vegavān
atra
vasu-putraḥ
sudurdʰaraḥ
/28/
Verse: 29
Halfverse: a
daśavānarakoṭyaś
ca
śūrāṇāṃ
yuddʰakāṅkṣiṇām
daśa-vānara-koṭyaś
ca
śūrāṇāṃ
yuddʰa-kāṅkṣiṇām
/
Halfverse: c
śrīmatāṃ
devaputrāṇāṃ
śeṣān
nākʰyātum
utsahe
śrīmatāṃ
deva-putrāṇāṃ
śeṣān
na
_ākʰyātum
utsahe
/29/
Verse: 30
Halfverse: a
putro
daśaratʰasyaiṣa
siṃhasaṃhanano
yuvā
putro
daśaratʰasya
_eṣa
siṃha-saṃhanano
yuvā
/
Halfverse: c
dūṣaṇo
nihato
yena
kʰaraś
ca
triśirās
tatʰā
dūṣaṇo
nihato
yena
kʰaraś
ca
triśirās
tatʰā
/30/
Verse: 31
Halfverse: a
nāsti
rāmasya
sadr̥śo
vikrame
bʰuvi
kaś
cana
na
_asti
rāmasya
sadr̥śo
vikrame
bʰuvi
kaścana
/
Halfverse: c
virādʰo
nihato
yena
kabandʰaś
cāntakopamaḥ
virādʰo
nihato
yena
kabandʰaś
ca
_antaka
_upamaḥ
/31/
Verse: 32
Halfverse: a
vaktuṃ
na
śakto
rāmasya
naraḥ
kaś
cid
guṇān
kṣitau
vaktuṃ
na
śakto
rāmasya
naraḥ
kaścid
guṇān
kṣitau
/
Halfverse: c
janastʰānagatā
yena
tāvanto
rākṣasā
hatāḥ
jana-stʰāna-gatā
yena
tāvanto
rākṣasā
hatāḥ
/32/
Verse: 33
Halfverse: a
lakṣmaṇaś
cātra
dʰarmātmā
mātaṃgānām
ivarṣabʰaḥ
lakṣmaṇaś
ca
_atra
dʰarma
_ātmā
mātaṃgānām
iva-r̥ṣabʰaḥ
/
Halfverse: c
yasya
bāṇapatʰaṃ
prāpya
na
jīved
api
vāsavaḥ
yasya
bāṇa-patʰaṃ
prāpya
na
jīved
api
vāsavaḥ
/33/
Verse: 34
Halfverse: a
rākṣasānāṃ
variṣṭʰaś
ca
tava
bʰrātā
vibʰīṣaṇaḥ
rākṣasānāṃ
variṣṭʰaś
ca
tava
bʰrātā
vibʰīṣaṇaḥ
/
Halfverse: c
parigr̥hya
purīṃ
laṅkāṃ
rāgʰavasya
hite
rataḥ
parigr̥hya
purīṃ
laṅkāṃ
rāgʰavasya
hite
rataḥ
/34/
Verse: 35
Halfverse: a
iti
sarvaṃ
samākʰyātaṃ
tavedaṃ
vānaraṃ
balam
iti
sarvaṃ
samākʰyātaṃ
tava
_idaṃ
vānaraṃ
balam
/
Halfverse: c
suvele
'dʰiṣṭʰitaṃ
śaile
śeṣakārye
bʰavān
gatiḥ
suvele
_adʰiṣṭʰitaṃ
śaile
śeṣa-kārye
bʰavān
gatiḥ
/35/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.