TITUS
Ramayana
Part No. 413
Chapter: 22
Adhyāya
22
Verse: 1
Halfverse: a
tatas
tam
akṣobʰyabalaṃ
laṅkāyāṃ
nr̥pateś
caraḥ
tatas
tam
akṣobʰya-balaṃ
laṅkāyāṃ
nr̥pateś
caraḥ
/
Halfverse: c
suvele
rāgʰavaṃ
śaile
niviṣṭaṃ
pratyavedayan
suvele
rāgʰavaṃ
śaile
niviṣṭaṃ
pratyavedayan
/1/
Verse: 2
Halfverse: a
cārāṇāṃ
rāvaṇaḥ
śrutvā
prāptaṃ
rāmaṃ
mahābalam
cārāṇāṃ
rāvaṇaḥ
śrutvā
prāptaṃ
rāmaṃ
mahā-balam
/
Halfverse: c
jātodvego
'bʰavat
kiṃ
cit
sacivāṃś
cedam
abravīt
jāta
_udvego
_abʰavat
kiṃcit
sacivāṃś
ca
_idam
abravīt
/2/
Verse: 3
Halfverse: a
mantriṇaḥ
śīgʰram
āyāntu
sarve
vai
susamāhitāḥ
mantriṇaḥ
śīgʰram
āyāntu
sarve
vai
susamāhitāḥ
/
Halfverse: c
ayaṃ
no
mantrakālo
hi
saṃprāpta
iva
rākṣasāḥ
ayaṃ
no
mantra-kālo
hi
saṃprāpta
iva
rākṣasāḥ
/3/
Verse: 4
Halfverse: a
tasya
tac
cʰāsanaṃ
śrutvā
mantriṇo
'bʰyāgaman
drutam
tasya
tat
śāsanaṃ
śrutvā
mantriṇo
_abʰyāgaman
drutam
/
Halfverse: c
tataḥ
saṃmantrayām
āsa
sacivai
rākṣasaiḥ
saha
tataḥ
saṃmantrayām
āsa
sacivaiḥ
rākṣasaiḥ
saha
/4/
Verse: 5
Halfverse: a
mantrayitvā
sa
durdʰarṣaḥ
kṣamaṃ
yat
samanantaram
mantrayitvā
sa
durdʰarṣaḥ
kṣamaṃ
yat
samanantaram
/
Halfverse: c
visarjayitvā
sacivān
praviveśa
svam
ālayam
visarjayitvā
sacivān
praviveśa
svam
ālayam
/
Verse: 6
Halfverse: a
tato
rākṣasam
āhūya
vidyujjihvaṃ
mahābalam
tato
rākṣasam
āhūya
vidyuj-jihvaṃ
mahā-balam
/
Halfverse: c
māyāvidaṃ
mahāmāyaḥ
prāviśad
yatra
maitʰilī
māyāvidaṃ
mahā-māyaḥ
prāviśad
yatra
maitʰilī
/6/
Verse: 7
Halfverse: a
vidyujjihvaṃ
ca
māyājñam
abravīd
rākṣasādʰipaḥ
vidyuj-jihvaṃ
ca
māyājñam
abravīd
rākṣasa
_adʰipaḥ
/
Halfverse: c
mohayiṣyāmahe
sītāṃ
māyayā
janakātmajām
mohayiṣyāmahe
sītāṃ
māyayā
janaka
_ātmajām
/7/
Verse: 8
Halfverse: a
śiro
māyāmayaṃ
gr̥hya
rāgʰavasya
niśācara
śiro
māyāmayaṃ
gr̥hya
rāgʰavasya
niśā-cara
/
Halfverse: c
māṃ
tvaṃ
samupatiṣṭʰasva
mahac
ca
saśaraṃ
dʰanuḥ
māṃ
tvaṃ
samupatiṣṭʰasva
mahac
ca
saśaraṃ
dʰanuḥ
/8/
Verse: 9
Halfverse: a
evam
uktas
tatʰety
āha
vidyujjihvo
niśācaraḥ
evam
uktas
tatʰā
_ity
āha
vidyuj-jihvo
niśā-caraḥ
/
Halfverse: c
tasya
tuṣṭo
'bʰavad
rājā
pradadau
ca
vibʰūṣaṇam
tasya
tuṣṭo
_abʰavad
rājā
pradadau
ca
vibʰūṣaṇam
/9/
Verse: 10
Halfverse: a
aśokavanikāyāṃ
tu
praviveśa
mahābalaḥ
aśoka-vanikāyāṃ
tu
praviveśa
mahā-balaḥ
/
Halfverse: c
tato
dīnām
adainyārhāṃ
dadarśa
dʰanadānujaḥ
tato
dīnām
adainya
_arhāṃ
dadarśa
dʰanada
_anujaḥ
/
Halfverse: e
adʰomukʰīṃ
śokaparām
upaviṣṭāṃ
mahītale
adʰo-mukʰīṃ
śoka-parām
upaviṣṭāṃ
mahī-tale
/10/
Verse: 11
Halfverse: a
bʰartāram
eva
dʰyāyantīm
aśokavanikāṃ
gatām
bʰartāram
eva
dʰyāyantīm
aśoka-vanikāṃ
gatām
/
Halfverse: c
upāsyamānāṃ
gʰorābʰī
rākṣasībʰir
adūrataḥ
upāsyamānāṃ
gʰorābʰī
rākṣasībʰir
adūrataḥ
/11/
Verse: 12
Halfverse: a
upasr̥tya
tataḥ
sītāṃ
praharṣan
nāma
kīrtayan
upasr̥tya
tataḥ
sītāṃ
praharṣan
nāma
kīrtayan
/
Halfverse: c
idaṃ
ca
vacanaṃ
dʰr̥ṣṭam
uvāca
janakātmajām
idaṃ
ca
vacanaṃ
dʰr̥ṣṭam
uvāca
janaka
_ātmajām
/12/
Verse: 13
Halfverse: a
sāntvyamānā
mayā
bʰadre
yam
upāśritya
valgase
sāntvyamānā
mayā
bʰadre
yam
upāśritya
valgase
/
Halfverse: c
kʰara
hantā
sa
te
bʰartā
rāgʰavaḥ
samare
hataḥ
kʰara
hantā
sa
te
bʰartā
rāgʰavaḥ
samare
hataḥ
/13/
Verse: 14
Halfverse: a
cʰinnaṃ
te
sarvato
mūlaṃ
darpas
te
nihato
mayā
cʰinnaṃ
te
sarvato
mūlaṃ
darpas
te
nihato
mayā
/
Halfverse: c
vyasanenātmanaḥ
sīte
mama
bʰāryā
bʰaviṣyasi
vyasanena
_ātmanaḥ
sīte
mama
bʰāryā
bʰaviṣyasi
/14/
Verse: 15
Halfverse: a
alpapuṇye
nivr̥ttārtʰe
mūḍʰe
paṇḍitamānini
alpa-puṇye
nivr̥tta
_artʰe
mūḍʰe
paṇḍita-mānini
/
Halfverse: c
śr̥ṇu
bʰartr̥badʰaṃ
sīte
gʰoraṃ
vr̥travadʰaṃ
yatʰā
śr̥ṇu
bʰartr̥-badʰaṃ
sīte
gʰoraṃ
vr̥tra-vadʰaṃ
yatʰā
/15/
Verse: 16
Halfverse: a
samāyātaḥ
samudrāntaṃ
māṃ
hantuṃ
kila
rāgʰavaḥ
samāyātaḥ
samudra
_antaṃ
māṃ
hantuṃ
kila
rāgʰavaḥ
/
Halfverse: c
vānarendrapraṇītena
balena
mahatā
vr̥taḥ
vānara
_indra-praṇītena
balena
mahatā
vr̥taḥ
/16/
Verse: 17
Halfverse: a
saṃniviṣṭaḥ
samudrasya
tīram
āsādya
dakṣiṇam
saṃniviṣṭaḥ
samudrasya
tīram
āsādya
dakṣiṇam
/
Halfverse: c
balena
mahatā
rāmo
vrajaty
astaṃ
divākare
balena
mahatā
rāmo
vrajaty
astaṃ
divā-kare
/17/
Verse: 18
Halfverse: a
atʰādʰvani
pariśrāntam
ardʰarātre
stʰitaṃ
balam
atʰa
_adʰvani
pariśrāntam
ardʰa-rātre
stʰitaṃ
balam
/
Halfverse: c
sukʰasuptaṃ
samāsādya
cāritaṃ
pratʰamaṃ
caraiḥ
sukʰa-suptaṃ
samāsādya
cāritaṃ
pratʰamaṃ
caraiḥ
/18/
Verse: 19
Halfverse: a
tat
prahastapraṇītena
balena
mahatā
mama
tat
prahasta-praṇītena
balena
mahatā
mama
/
Halfverse: c
balam
asya
hataṃ
rātrau
yatra
rāmaḥ
sulakṣmaṇaḥ
balam
asya
hataṃ
rātrau
yatra
rāmaḥ
sulakṣmaṇaḥ
/19/
Verse: 20
Halfverse: a
paṭṭasān
parigʰān
kʰaḍgāṃś
cakrān
daṇḍān
mahāyasān
paṭṭasān
parigʰān
kʰaḍgāṃś
cakrān
daṇḍān
mahā
_āyasān
/
Halfverse: c
bāṇajālāni
śūlāni
bʰāsvarān
kūṭamudgarān
bāṇa-jālāni
śūlāni
bʰāsvarān
kūṭa-mudgarān
/20/
Verse: 21
Halfverse: a
yaṣṭīś
ca
tomarān
prāsaṃś
cakrāṇi
musalāni
ca
yaṣṭīś
ca
tomarān
prāsaṃś
cakrāṇi
musalāni
ca
/
Halfverse: c
udyamyodyamya
rakṣobʰir
vānareṣu
nipātitāḥ
udyamya
_udyamya
rakṣobʰir
vānareṣu
nipātitāḥ
/21/
Verse: 22
Halfverse: a
atʰa
suptasya
rāmasya
prahastena
pramātʰinā
atʰa
suptasya
rāmasya
prahastena
pramātʰinā
/
Halfverse: c
asaktaṃ
kr̥tahastena
śiraś
cʰinnaṃ
mahāsinā
asaktaṃ
kr̥ta-hastena
śiraś
cʰinnaṃ
mahā
_asinā
/22/
Verse: 23
Halfverse: a
vibʰīṣaṇaḥ
samutpatya
nigr̥hīto
yadr̥ccʰayā
vibʰīṣaṇaḥ
samutpatya
nigr̥hīto
yadr̥ccʰayā
/
Halfverse: c
diśaḥ
pravrājitaḥ
sarvair
lakṣmaṇaḥ
plavagaiḥ
saha
diśaḥ
pravrājitaḥ
sarvair
lakṣmaṇaḥ
plavagaiḥ
saha
/23/
Verse: 24
Halfverse: a
sugrīvo
grīvayā
śete
bʰagnayā
plavagādʰipaḥ
sugrīvo
grīvayā
śete
bʰagnayā
plavaga
_adʰipaḥ
/
Halfverse: c
nirastahanukaḥ
śete
hanūmān
rākṣasair
hataḥ
nirasta-hanukaḥ
śete
hanūmān
rākṣasair
hataḥ
/24/
Verse: 25
Halfverse: a
jāmbavān
atʰa
jānubʰyām
utpatan
nihato
yudʰi
jāmbavān
atʰa
jānubʰyām
utpatan
nihato
yudʰi
/
Halfverse: c
paṭṭasair
bahubʰiś
cʰinno
nikr̥ttaḥ
pādapo
yatʰā
paṭṭasair
bahubʰiś
cʰinno
nikr̥ttaḥ
pādapo
yatʰā
/25/
Verse: 26
Halfverse: a
maindaś
ca
dvividaś
cobʰau
nihatau
vānararṣabʰau
maindaś
ca
dvividaś
ca
_ubʰau
nihatau
vānara-r̥ṣabʰau
/
Halfverse: c
niḥśvasantau
rudantau
ca
rudʰireṇa
samukṣitau
niḥśvasantau
rudantau
ca
rudʰireṇa
samukṣitau
/26/
Verse: 27
Halfverse: a
asinābʰyāhataś
cʰinno
madʰye
ripuniṣūdanaḥ
asinā
_abʰyāhataś
cʰinno
madʰye
ripu-niṣūdanaḥ
/
Halfverse: c
abʰiṣṭanati
medinyāṃ
panasaḥ
panaso
yatʰā
abʰiṣṭanati
medinyāṃ
panasaḥ
panaso
yatʰā
/27/
Verse: 28
Halfverse: a
nārācair
bahubʰiś
cʰinnaḥ
śete
daryāṃ
darīmukʰaḥ
nārācair
bahubʰiś
cʰinnaḥ
śete
daryāṃ
darī-mukʰaḥ
/
Halfverse: c
kumudas
tu
mahātejā
niṣkūjan
sāyakair
hataḥ
kumudas
tu
mahā-tejā
niṣkūjan
sāyakair
hataḥ
/28/
Verse: 29
Halfverse: a
aṅgado
bahubʰiś
cʰinnaḥ
śarair
āsādya
rākṣasaiḥ
aṅgado
bahubʰiś
cʰinnaḥ
śarair
āsādya
rākṣasaiḥ
/
Halfverse: c
pātito
rudʰirodgārī
kṣitau
nipatito
'ṅgadaḥ
pātito
rudʰira
_udgārī
kṣitau
nipatito
_aṅgadaḥ
/29/
Verse: 30
Halfverse: a
harayo
matʰitā
nāgai
ratʰajālais
tatʰāpare
harayo
matʰitā
nāgai
ratʰa-jālais
tatʰā
_apare
/
Halfverse: c
śāyitā
mr̥ditās
tatra
vāyuvegair
ivāmbudāḥ
śāyitā
mr̥ditās
tatra
vāyu-vegair
iva
_ambudāḥ
/30/
Verse: 31
Halfverse: a
pradrutāś
ca
pare
trastā
hanyamānā
jagʰanyataḥ
pradrutāś
ca
pare
trastā
hanyamānā
jagʰanyataḥ
/
Halfverse: c
abʰidrutās
tu
rakṣobʰiḥ
siṃhair
iva
mahādvipāḥ
abʰidrutās
tu
rakṣobʰiḥ
siṃhair
iva
mahā-dvipāḥ
/31/
Verse: 32
Halfverse: a
sāgare
patitāḥ
ke
cit
ke
cid
gaganam
āśritāḥ
sāgare
patitāḥ
kecit
kecid
gaganam
āśritāḥ
/
Halfverse: c
r̥kṣā
vr̥kṣān
upārūḍʰā
vānarais
tu
vimiśritāḥ
r̥kṣā
vr̥kṣān
upārūḍʰā
vānarais
tu
vimiśritāḥ
/32/
Verse: 33
Halfverse: a
sāgarasya
ca
tīreṣu
śaileṣu
ca
vaneṣu
ca
sāgarasya
ca
tīreṣu
śaileṣu
ca
vaneṣu
ca
/
Halfverse: c
piṅgākṣās
te
virūpākṣair
bahubʰir
bahavo
hatāḥ
piṅga
_akṣās
te
virūpa
_akṣair
bahubʰir
bahavo
hatāḥ
/33/
Verse: 34
Halfverse: a
evaṃ
tava
hato
bʰartā
sasainyo
mama
senayā
evaṃ
tava
hato
bʰartā
sasainyo
mama
senayā
/
Halfverse: c
kṣatajārdraṃ
rajodʰvastam
idaṃ
cāsyāhr̥taṃ
śiraḥ
kṣataja
_ārdraṃ
rajo-dʰvastam
idaṃ
ca
_asya
_āhr̥taṃ
śiraḥ
/34/
Verse: 35
Halfverse: a
tataḥ
paramadurdʰarṣo
rāvaṇo
rākṣaseśvaraḥ
tataḥ
parama-durdʰarṣo
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
sītāyām
upaśr̥ṇvantyāṃ
rākṣasīm
idam
abravīt
sītāyām
upaśr̥ṇvantyāṃ
rākṣasīm
idam
abravīt
/35/
Verse: 36
Halfverse: a
rākṣasaṃ
krūrakarmāṇaṃ
vidyujjihvaṃ
tvam
ānaya
rākṣasaṃ
krūra-karmāṇaṃ
vidyuj-jihvaṃ
tvam
ānaya
/
Halfverse: c
yena
tad
rāgʰavaśiraḥ
saṃgrāmāt
svayam
āhr̥tam
yena
tad
rāgʰava-śiraḥ
saṃgrāmāt
svayam
āhr̥tam
/36/
Verse: 37
Halfverse: a
vidyujjihvas
tato
gr̥hya
śiras
tat
saśarāsanam
vidyuj-jihvas
tato
gr̥hya
śiras
tat
saśara
_āsanam
/
Halfverse: c
praṇāmaṃ
śirasā
kr̥tvā
rāvaṇasyāgrataḥ
stʰitaḥ
praṇāmaṃ
śirasā
kr̥tvā
rāvaṇasya
_agrataḥ
stʰitaḥ
/37/
Verse: 38
Halfverse: a
tam
abravīt
tato
rājā
rāvaṇo
rākṣasaṃ
stʰitam
tam
abravīt
tato
rājā
rāvaṇo
rākṣasaṃ
stʰitam
/
Halfverse: c
vidyujjihvaṃ
mahājihvaṃ
samīpaparivartinam
vidyuj-jihvaṃ
mahā-jihvaṃ
samīpa-parivartinam
/38/
Verse: 39
Halfverse: a
agrataḥ
kuru
sītāyāḥ
śīgʰraṃ
dāśaratʰeḥ
śiraḥ
agrataḥ
kuru
sītāyāḥ
śīgʰraṃ
dāśaratʰeḥ
śiraḥ
/
Halfverse: c
avastʰāṃ
paścimāṃ
bʰartuḥ
kr̥paṇā
sādʰu
paśyatu
avastʰāṃ
paścimāṃ
bʰartuḥ
kr̥paṇā
sādʰu
paśyatu
/39/
Verse: 40
Halfverse: a
evam
uktaṃ
tu
tad
rakṣaḥ
śiras
tat
priyadarśanam
evam
uktaṃ
tu
tad
rakṣaḥ
śiras
tat
priya-darśanam
/
Halfverse: c
upanikṣipya
sītāyāḥ
kṣipram
antaradʰīyata
upanikṣipya
sītāyāḥ
kṣipram
antar-adʰīyata
/40/
Verse: 41
Halfverse: a
rāvaṇaś
cāpi
cikṣepa
bʰāsvaraṃ
kārmukaṃ
mahat
rāvaṇaś
ca
_api
cikṣepa
bʰāsvaraṃ
kārmukaṃ
mahat
/
Halfverse: c
triṣu
lokeṣu
vikʰyātaṃ
sītām
idam
uvāca
ha
triṣu
lokeṣu
vikʰyātaṃ
sītām
idam
uvāca
ha
/41/
Verse: 42
Halfverse: a
idaṃ
tat
tava
rāmasya
kārmukaṃ
jyāsamanvitam
idaṃ
tat
tava
rāmasya
kārmukaṃ
jyā-samanvitam
/
Halfverse: c
iha
prahastenānītaṃ
hatvā
taṃ
niśi
mānuṣam
iha
prahastena
_ānītaṃ
hatvā
taṃ
niśi
mānuṣam
/42/
Verse: 43
Halfverse: a
sa
vidyujjihvena
sahaiva
tac
cʰiro
sa
vidyujjihvena
sahaiva
tac
cʰiro
sa
vidyuj-jihvena
saha
_eva
tat
śiro
sa
vidyuj-jihvena
saha
_eva
tat
śiro
/
{Gem}
Halfverse: b
dʰanuś
ca
bʰūmau
vinikīrya
rāvaṇaḥ
dʰanuś
ca
bʰūmau
vinikīrya
rāvaṇaḥ
dʰanuś
ca
bʰūmau
vinikīrya
rāvaṇaḥ
dʰanuś
ca
bʰūmau
vinikīrya
rāvaṇaḥ
/
{Gem}
Halfverse: c
videharājasya
sutāṃ
yaśasvinīṃ
videharājasya
sutāṃ
yaśasvinīṃ
videha-rājasya
sutāṃ
yaśasvinīṃ
videha-rājasya
sutāṃ
yaśasvinīṃ
/
{Gem}
Halfverse: d
tato
'bravīt
tāṃ
bʰava
me
vaśānugā
tato
'bravīt
tāṃ
bʰava
me
vaśānugā
tato
_abravīt
tāṃ
bʰava
me
vaśa
_anugā
tato
_abravīt
tāṃ
bʰava
me
vaśa
_anugā
/43/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.