TITUS
Ramayana
Part No. 413
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1 
Halfverse: a    tatas tam akṣobʰyabalaṃ   laṅkāyāṃ nr̥pateś caraḥ
   
tatas tam akṣobʰya-balaṃ   laṅkāyāṃ nr̥pateś caraḥ /
Halfverse: c    
suvele rāgʰavaṃ śaile   niviṣṭaṃ pratyavedayan
   
suvele rāgʰavaṃ śaile   niviṣṭaṃ pratyavedayan /1/

Verse: 2 
Halfverse: a    
cārāṇāṃ rāvaṇaḥ śrutvā   prāptaṃ rāmaṃ mahābalam
   
cārāṇāṃ rāvaṇaḥ śrutvā   prāptaṃ rāmaṃ mahā-balam /
Halfverse: c    
jātodvego 'bʰavat kiṃ cit   sacivāṃś cedam abravīt
   
jāta_udvego_abʰavat kiṃcit   sacivāṃś ca_idam abravīt /2/

Verse: 3 
Halfverse: a    
mantriṇaḥ śīgʰram āyāntu   sarve vai susamāhitāḥ
   
mantriṇaḥ śīgʰram āyāntu   sarve vai susamāhitāḥ /
Halfverse: c    
ayaṃ no mantrakālo hi   saṃprāpta iva rākṣasāḥ
   
ayaṃ no mantra-kālo hi   saṃprāpta iva rākṣasāḥ /3/

Verse: 4 
Halfverse: a    
tasya tac cʰāsanaṃ śrutvā   mantriṇo 'bʰyāgaman drutam
   
tasya tat śāsanaṃ śrutvā   mantriṇo_abʰyāgaman drutam /
Halfverse: c    
tataḥ saṃmantrayām āsa   sacivai rākṣasaiḥ saha
   
tataḥ saṃmantrayām āsa   sacivaiḥ rākṣasaiḥ saha /4/

Verse: 5 
Halfverse: a    
mantrayitvā sa durdʰarṣaḥ   kṣamaṃ yat samanantaram
   
mantrayitvā sa durdʰarṣaḥ   kṣamaṃ yat samanantaram /
Halfverse: c    
visarjayitvā sacivān   praviveśa svam ālayam
   
visarjayitvā sacivān   praviveśa svam ālayam /

Verse: 6 
Halfverse: a    
tato rākṣasam āhūya   vidyujjihvaṃ mahābalam
   
tato rākṣasam āhūya   vidyuj-jihvaṃ mahā-balam /
Halfverse: c    
māyāvidaṃ mahāmāyaḥ   prāviśad yatra maitʰilī
   
māyāvidaṃ mahā-māyaḥ   prāviśad yatra maitʰilī /6/

Verse: 7 
Halfverse: a    
vidyujjihvaṃ ca māyājñam   abravīd rākṣasādʰipaḥ
   
vidyuj-jihvaṃ ca māyājñam   abravīd rākṣasa_adʰipaḥ /
Halfverse: c    
mohayiṣyāmahe sītāṃ   māyayā janakātmajām
   
mohayiṣyāmahe sītāṃ   māyayā janaka_ātmajām /7/

Verse: 8 
Halfverse: a    
śiro māyāmayaṃ gr̥hya   rāgʰavasya niśācara
   
śiro māyāmayaṃ gr̥hya   rāgʰavasya niśā-cara /
Halfverse: c    
māṃ tvaṃ samupatiṣṭʰasva   mahac ca saśaraṃ dʰanuḥ
   
māṃ tvaṃ samupatiṣṭʰasva   mahac ca saśaraṃ dʰanuḥ /8/

Verse: 9 
Halfverse: a    
evam uktas tatʰety āha   vidyujjihvo niśācaraḥ
   
evam uktas tatʰā_ity āha   vidyuj-jihvo niśā-caraḥ /
Halfverse: c    
tasya tuṣṭo 'bʰavad rājā   pradadau ca vibʰūṣaṇam
   
tasya tuṣṭo_abʰavad rājā   pradadau ca vibʰūṣaṇam /9/

Verse: 10 
Halfverse: a    
aśokavanikāyāṃ tu   praviveśa mahābalaḥ
   
aśoka-vanikāyāṃ tu   praviveśa mahā-balaḥ /
Halfverse: c    
tato dīnām adainyārhāṃ   dadarśa dʰanadānujaḥ
   
tato dīnām adainya_arhāṃ   dadarśa dʰanada_anujaḥ /
Halfverse: e    
adʰomukʰīṃ śokaparām   upaviṣṭāṃ mahītale
   
adʰo-mukʰīṃ śoka-parām   upaviṣṭāṃ mahī-tale /10/

Verse: 11 
Halfverse: a    
bʰartāram eva dʰyāyantīm   aśokavanikāṃ gatām
   
bʰartāram eva dʰyāyantīm   aśoka-vanikāṃ gatām /
Halfverse: c    
upāsyamānāṃ gʰorābʰī   rākṣasībʰir adūrataḥ
   
upāsyamānāṃ gʰorābʰī   rākṣasībʰir adūrataḥ /11/

Verse: 12 
Halfverse: a    
upasr̥tya tataḥ sītāṃ   praharṣan nāma kīrtayan
   
upasr̥tya tataḥ sītāṃ   praharṣan nāma kīrtayan /
Halfverse: c    
idaṃ ca vacanaṃ dʰr̥ṣṭam   uvāca janakātmajām
   
idaṃ ca vacanaṃ dʰr̥ṣṭam   uvāca janaka_ātmajām /12/

Verse: 13 
Halfverse: a    
sāntvyamānā mayā bʰadre   yam upāśritya valgase
   
sāntvyamānā mayā bʰadre   yam upāśritya valgase /
Halfverse: c    
kʰara hantā sa te bʰartā   rāgʰavaḥ samare hataḥ
   
kʰara hantā sa te bʰartā   rāgʰavaḥ samare hataḥ /13/

Verse: 14 
Halfverse: a    
cʰinnaṃ te sarvato mūlaṃ   darpas te nihato mayā
   
cʰinnaṃ te sarvato mūlaṃ   darpas te nihato mayā /
Halfverse: c    
vyasanenātmanaḥ sīte   mama bʰāryā bʰaviṣyasi
   
vyasanena_ātmanaḥ sīte   mama bʰāryā bʰaviṣyasi /14/

Verse: 15 
Halfverse: a    
alpapuṇye nivr̥ttārtʰe   mūḍʰe paṇḍitamānini
   
alpa-puṇye nivr̥tta_artʰe   mūḍʰe paṇḍita-mānini /
Halfverse: c    
śr̥ṇu bʰartr̥badʰaṃ sīte   gʰoraṃ vr̥travadʰaṃ yatʰā
   
śr̥ṇu bʰartr̥-badʰaṃ sīte   gʰoraṃ vr̥tra-vadʰaṃ yatʰā /15/

Verse: 16 
Halfverse: a    
samāyātaḥ samudrāntaṃ   māṃ hantuṃ kila rāgʰavaḥ
   
samāyātaḥ samudra_antaṃ   māṃ hantuṃ kila rāgʰavaḥ /
Halfverse: c    
vānarendrapraṇītena   balena mahatā vr̥taḥ
   
vānara_indra-praṇītena   balena mahatā vr̥taḥ /16/

Verse: 17 
Halfverse: a    
saṃniviṣṭaḥ samudrasya   tīram āsādya dakṣiṇam
   
saṃniviṣṭaḥ samudrasya   tīram āsādya dakṣiṇam /
Halfverse: c    
balena mahatā rāmo   vrajaty astaṃ divākare
   
balena mahatā rāmo   vrajaty astaṃ divā-kare /17/

Verse: 18 
Halfverse: a    
atʰādʰvani pariśrāntam   ardʰarātre stʰitaṃ balam
   
atʰa_adʰvani pariśrāntam   ardʰa-rātre stʰitaṃ balam /
Halfverse: c    
sukʰasuptaṃ samāsādya   cāritaṃ pratʰamaṃ caraiḥ
   
sukʰa-suptaṃ samāsādya   cāritaṃ pratʰamaṃ caraiḥ /18/

Verse: 19 
Halfverse: a    
tat prahastapraṇītena   balena mahatā mama
   
tat prahasta-praṇītena   balena mahatā mama /
Halfverse: c    
balam asya hataṃ rātrau   yatra rāmaḥ sulakṣmaṇaḥ
   
balam asya hataṃ rātrau   yatra rāmaḥ sulakṣmaṇaḥ /19/

Verse: 20 
Halfverse: a    
paṭṭasān parigʰān kʰaḍgāṃś   cakrān daṇḍān mahāyasān
   
paṭṭasān parigʰān kʰaḍgāṃś   cakrān daṇḍān mahā_āyasān /
Halfverse: c    
bāṇajālāni śūlāni   bʰāsvarān kūṭamudgarān
   
bāṇa-jālāni śūlāni   bʰāsvarān kūṭa-mudgarān /20/

Verse: 21 
Halfverse: a    
yaṣṭīś ca tomarān prāsaṃś   cakrāṇi musalāni ca
   
yaṣṭīś ca tomarān prāsaṃś   cakrāṇi musalāni ca /
Halfverse: c    
udyamyodyamya rakṣobʰir   vānareṣu nipātitāḥ
   
udyamya_udyamya rakṣobʰir   vānareṣu nipātitāḥ /21/

Verse: 22 
Halfverse: a    
atʰa suptasya rāmasya   prahastena pramātʰinā
   
atʰa suptasya rāmasya   prahastena pramātʰinā /
Halfverse: c    
asaktaṃ kr̥tahastena   śiraś cʰinnaṃ mahāsinā
   
asaktaṃ kr̥ta-hastena   śiraś cʰinnaṃ mahā_asinā /22/

Verse: 23 
Halfverse: a    
vibʰīṣaṇaḥ samutpatya   nigr̥hīto yadr̥ccʰayā
   
vibʰīṣaṇaḥ samutpatya   nigr̥hīto yadr̥ccʰayā /
Halfverse: c    
diśaḥ pravrājitaḥ sarvair   lakṣmaṇaḥ plavagaiḥ saha
   
diśaḥ pravrājitaḥ sarvair   lakṣmaṇaḥ plavagaiḥ saha /23/

Verse: 24 
Halfverse: a    
sugrīvo grīvayā śete   bʰagnayā plavagādʰipaḥ
   
sugrīvo grīvayā śete   bʰagnayā plavaga_adʰipaḥ /
Halfverse: c    
nirastahanukaḥ śete   hanūmān rākṣasair hataḥ
   
nirasta-hanukaḥ śete   hanūmān rākṣasair hataḥ /24/

Verse: 25 
Halfverse: a    
jāmbavān atʰa jānubʰyām   utpatan nihato yudʰi
   
jāmbavān atʰa jānubʰyām   utpatan nihato yudʰi /
Halfverse: c    
paṭṭasair bahubʰiś cʰinno   nikr̥ttaḥ pādapo yatʰā
   
paṭṭasair bahubʰiś cʰinno   nikr̥ttaḥ pādapo yatʰā /25/

Verse: 26 
Halfverse: a    
maindaś ca dvividaś cobʰau   nihatau vānararṣabʰau
   
maindaś ca dvividaś ca_ubʰau   nihatau vānara-r̥ṣabʰau /
Halfverse: c    
niḥśvasantau rudantau ca   rudʰireṇa samukṣitau
   
niḥśvasantau rudantau ca   rudʰireṇa samukṣitau /26/

Verse: 27 
Halfverse: a    
asinābʰyāhataś cʰinno   madʰye ripuniṣūdanaḥ
   
asinā_abʰyāhataś cʰinno   madʰye ripu-niṣūdanaḥ /
Halfverse: c    
abʰiṣṭanati medinyāṃ   panasaḥ panaso yatʰā
   
abʰiṣṭanati medinyāṃ   panasaḥ panaso yatʰā /27/

Verse: 28 
Halfverse: a    
nārācair bahubʰiś cʰinnaḥ   śete daryāṃ darīmukʰaḥ
   
nārācair bahubʰiś cʰinnaḥ   śete daryāṃ darī-mukʰaḥ /
Halfverse: c    
kumudas tu mahātejā   niṣkūjan sāyakair hataḥ
   
kumudas tu mahā-tejā   niṣkūjan sāyakair hataḥ /28/

Verse: 29 
Halfverse: a    
aṅgado bahubʰiś cʰinnaḥ   śarair āsādya rākṣasaiḥ
   
aṅgado bahubʰiś cʰinnaḥ   śarair āsādya rākṣasaiḥ /
Halfverse: c    
pātito rudʰirodgārī   kṣitau nipatito 'ṅgadaḥ
   
pātito rudʰira_udgārī   kṣitau nipatito_aṅgadaḥ /29/

Verse: 30 
Halfverse: a    
harayo matʰitā nāgai   ratʰajālais tatʰāpare
   
harayo matʰitā nāgai   ratʰa-jālais tatʰā_apare /
Halfverse: c    
śāyitā mr̥ditās tatra   vāyuvegair ivāmbudāḥ
   
śāyitā mr̥ditās tatra   vāyu-vegair iva_ambudāḥ /30/

Verse: 31 
Halfverse: a    
pradrutāś ca pare trastā   hanyamānā jagʰanyataḥ
   
pradrutāś ca pare trastā   hanyamānā jagʰanyataḥ /
Halfverse: c    
abʰidrutās tu rakṣobʰiḥ   siṃhair iva mahādvipāḥ
   
abʰidrutās tu rakṣobʰiḥ   siṃhair iva mahā-dvipāḥ /31/

Verse: 32 
Halfverse: a    
sāgare patitāḥ ke cit   ke cid gaganam āśritāḥ
   
sāgare patitāḥ kecit   kecid gaganam āśritāḥ /
Halfverse: c    
r̥kṣā vr̥kṣān upārūḍʰā   vānarais tu vimiśritāḥ
   
r̥kṣā vr̥kṣān upārūḍʰā   vānarais tu vimiśritāḥ /32/

Verse: 33 
Halfverse: a    
sāgarasya ca tīreṣu   śaileṣu ca vaneṣu ca
   
sāgarasya ca tīreṣu   śaileṣu ca vaneṣu ca /
Halfverse: c    
piṅgākṣās te virūpākṣair   bahubʰir bahavo hatāḥ
   
piṅga_akṣās te virūpa_akṣair   bahubʰir bahavo hatāḥ /33/

Verse: 34 
Halfverse: a    
evaṃ tava hato bʰartā   sasainyo mama senayā
   
evaṃ tava hato bʰartā   sasainyo mama senayā /
Halfverse: c    
kṣatajārdraṃ rajodʰvastam   idaṃ cāsyāhr̥taṃ śiraḥ
   
kṣataja_ārdraṃ rajo-dʰvastam   idaṃ ca_asya_āhr̥taṃ śiraḥ /34/

Verse: 35 
Halfverse: a    
tataḥ paramadurdʰarṣo   rāvaṇo rākṣaseśvaraḥ
   
tataḥ parama-durdʰarṣo   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
sītāyām upaśr̥ṇvantyāṃ   rākṣasīm idam abravīt
   
sītāyām upaśr̥ṇvantyāṃ   rākṣasīm idam abravīt /35/

Verse: 36 
Halfverse: a    
rākṣasaṃ krūrakarmāṇaṃ   vidyujjihvaṃ tvam ānaya
   
rākṣasaṃ krūra-karmāṇaṃ   vidyuj-jihvaṃ tvam ānaya /
Halfverse: c    
yena tad rāgʰavaśiraḥ   saṃgrāmāt svayam āhr̥tam
   
yena tad rāgʰava-śiraḥ   saṃgrāmāt svayam āhr̥tam /36/

Verse: 37 
Halfverse: a    
vidyujjihvas tato gr̥hya   śiras tat saśarāsanam
   
vidyuj-jihvas tato gr̥hya   śiras tat saśara_āsanam /
Halfverse: c    
praṇāmaṃ śirasā kr̥tvā   rāvaṇasyāgrataḥ stʰitaḥ
   
praṇāmaṃ śirasā kr̥tvā   rāvaṇasya_agrataḥ stʰitaḥ /37/

Verse: 38 
Halfverse: a    
tam abravīt tato rājā   rāvaṇo rākṣasaṃ stʰitam
   
tam abravīt tato rājā   rāvaṇo rākṣasaṃ stʰitam /
Halfverse: c    
vidyujjihvaṃ mahājihvaṃ   samīpaparivartinam
   
vidyuj-jihvaṃ mahā-jihvaṃ   samīpa-parivartinam /38/

Verse: 39 
Halfverse: a    
agrataḥ kuru sītāyāḥ   śīgʰraṃ dāśaratʰeḥ śiraḥ
   
agrataḥ kuru sītāyāḥ   śīgʰraṃ dāśaratʰeḥ śiraḥ /
Halfverse: c    
avastʰāṃ paścimāṃ bʰartuḥ   kr̥paṇā sādʰu paśyatu
   
avastʰāṃ paścimāṃ bʰartuḥ   kr̥paṇā sādʰu paśyatu /39/

Verse: 40 
Halfverse: a    
evam uktaṃ tu tad rakṣaḥ   śiras tat priyadarśanam
   
evam uktaṃ tu tad rakṣaḥ   śiras tat priya-darśanam /
Halfverse: c    
upanikṣipya sītāyāḥ   kṣipram antaradʰīyata
   
upanikṣipya sītāyāḥ   kṣipram antar-adʰīyata /40/

Verse: 41 
Halfverse: a    
rāvaṇaś cāpi cikṣepa   bʰāsvaraṃ kārmukaṃ mahat
   
rāvaṇaś ca_api cikṣepa   bʰāsvaraṃ kārmukaṃ mahat /
Halfverse: c    
triṣu lokeṣu vikʰyātaṃ   sītām idam uvāca ha
   
triṣu lokeṣu vikʰyātaṃ   sītām idam uvāca ha /41/

Verse: 42 
Halfverse: a    
idaṃ tat tava rāmasya   kārmukaṃ jyāsamanvitam
   
idaṃ tat tava rāmasya   kārmukaṃ jyā-samanvitam /
Halfverse: c    
iha prahastenānītaṃ   hatvā taṃ niśi mānuṣam
   
iha prahastena_ānītaṃ   hatvā taṃ niśi mānuṣam /42/

Verse: 43 


Halfverse: a    
sa vidyujjihvena sahaiva tac cʰiro    sa vidyujjihvena sahaiva tac cʰiro
   
sa vidyuj-jihvena saha_eva tat śiro    sa vidyuj-jihvena saha_eva tat śiro / {Gem}
Halfverse: b    
dʰanuś ca bʰūmau vinikīrya rāvaṇaḥ    dʰanuś ca bʰūmau vinikīrya rāvaṇaḥ
   
dʰanuś ca bʰūmau vinikīrya rāvaṇaḥ    dʰanuś ca bʰūmau vinikīrya rāvaṇaḥ / {Gem}
Halfverse: c    
videharājasya sutāṃ yaśasvinīṃ    videharājasya sutāṃ yaśasvinīṃ
   
videha-rājasya sutāṃ yaśasvinīṃ    videha-rājasya sutāṃ yaśasvinīṃ / {Gem}
Halfverse: d    
tato 'bravīt tāṃ bʰava me vaśānugā    tato 'bravīt tāṃ bʰava me vaśānugā
   
tato_abravīt tāṃ bʰava me vaśa_anugā    tato_abravīt tāṃ bʰava me vaśa_anugā /43/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.