TITUS
Ramayana
Part No. 414
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1 
Halfverse: a     sītā tac cʰiro dr̥ṣṭvā   tac ca kārmukam uttamam
   
sītā tat śiro dr̥ṣṭvā   tac ca kārmukam uttamam /
Halfverse: c    
sugrīvapratisaṃsargam   ākʰyātaṃ ca hanūmatā
   
sugrīva-pratisaṃsargam   ākʰyātaṃ ca hanūmatā /1/

Verse: 2 
Halfverse: a    
nayane mukʰavarṇaṃ ca   bʰartus tat sadr̥śaṃ mukʰam
   
nayane mukʰa-varṇaṃ ca   bʰartus tat sadr̥śaṃ mukʰam /
Halfverse: c    
keśān keśāntadeśaṃ ca   taṃ ca cūḍāmaṇiṃ śubʰam
   
keśān keśa_anta-deśaṃ ca   taṃ ca cūḍā-maṇiṃ śubʰam /2/

Verse: 3 
Halfverse: a    
etaiḥ sarvair abʰijñānair   abʰijñāya suduḥkʰitā
   
etaiḥ sarvair abʰijñānair   abʰijñāya suduḥkʰitā /
Halfverse: c    
vijagarhe 'tʰa kaikeyīṃ   krośantī kurarī yatʰā
   
vijagarhe_atʰa kaikeyīṃ   krośantī kurarī yatʰā /3/

Verse: 4 
Halfverse: a    
sakāmā bʰava kaikeyi   hato 'yaṃ kulanandanaḥ
   
sakāmā bʰava kaikeyi   hato_ayaṃ kula-nandanaḥ /
Halfverse: c    
kulam utsāditaṃ sarvaṃ   tvayā kalahaśīlayā
   
kulam utsāditaṃ sarvaṃ   tvayā kalaha-śīlayā /4/

Verse: 5 
Halfverse: a    
āryeṇa kiṃ nu kaikeyyāḥ   kr̥taṃ rāmeṇa vipriyam
   
āryeṇa kiṃ nu kaikeyyāḥ   kr̥taṃ rāmeṇa vipriyam /
Halfverse: c    
yad gr̥hāc cīravasanas   tayā prastʰāpito vanam
   
yad gr̥hāc cīra-vasanas   tayā prastʰāpito vanam /5/

Verse: 6 
Halfverse: a    
evam uktvā tu vaidehī   vepamānā tapasvinī
   
evam uktvā tu vaidehī   vepamānā tapasvinī /
Halfverse: c    
jagāma jagatīṃ bālā   cʰinnā tu kadalī yatʰā
   
jagāma jagatīṃ bālā   cʰinnā tu kadalī yatʰā /6/

Verse: 7 
Halfverse: a    
muhūrtāt samāśvasya   pratilabʰya ca cetanām
   
muhūrtāt samāśvasya   pratilabʰya ca cetanām /
Halfverse: c    
tac cʰiraḥ samupāgʰrāya   vilalāpāyatekṣaṇā
   
tat śiraḥ samupāgʰrāya   vilalāpa_āyata_īkṣaṇā /7/

Verse: 8 
Halfverse: a    
hatāsmi mahābāho   vīravratam anuvratā
   
hatā_asmi mahā-bāho   vīra-vratam anuvratā /
Halfverse: c    
imāṃ te paścimāvastʰāṃ   gatāsmi vidʰavā kr̥tā
   
imāṃ te paścima_avastʰāṃ   gatā_asmi vidʰavā kr̥tā /8/

Verse: 9 
Halfverse: a    
pratʰamaṃ maraṇaṃ nāryā   bʰartur vaiguṇyam ucyate
   
pratʰamaṃ maraṇaṃ nāryā   bʰartur vaiguṇyam ucyate /
Halfverse: c    
suvr̥ttaḥ sādʰuvr̥ttāyāḥ   saṃvr̥ttas tvaṃ mamāgrataḥ
   
suvr̥ttaḥ sādʰu-vr̥ttāyāḥ   saṃvr̥ttas tvaṃ mama_agrataḥ /9/

Verse: 10 
Halfverse: a    
duḥkʰād duḥkʰaṃ prapannāyā   magnāyāḥ śokasāgare
   
duḥkʰād duḥkʰaṃ prapannāyā   magnāyāḥ śoka-sāgare /
Halfverse: c    
yo hi mām udyatas trātuṃ   so 'pi tvaṃ vinipātitaḥ
   
yo hi mām udyatas trātuṃ   so_api tvaṃ vinipātitaḥ /10/

Verse: 11 
Halfverse: a    
śvaśrūr mama kausalyā   tvayā putreṇa rāgʰava
   
śvaśrūr mama kausalyā   tvayā putreṇa rāgʰava /
Halfverse: c    
vatseneva yatʰā dʰenur   vivatsā vatsalā kr̥tā
   
vatsena_iva yatʰā dʰenur   vivatsā vatsalā kr̥tā /11/

Verse: 12 
Halfverse: a    
ādiṣṭaṃ dīrgʰam āyus te   yair acintyaparākrama
   
ādiṣṭaṃ dīrgʰam āyus te   yair acintya-parākrama /
Halfverse: c    
anr̥taṃ vacanaṃ teṣām   alpāyur asi rāgʰava
   
anr̥taṃ vacanaṃ teṣām   alpa_āyur asi rāgʰava /12/

Verse: 13 
Halfverse: a    
atʰa naśyati prajñā   prājñasyāpi satas tava
   
atʰa naśyati prajñā   prājñasya_api satas tava /
Halfverse: c    
pacaty enaṃ tatʰā kālo   bʰūtānāṃ prabʰavo hy ayam
   
pacaty enaṃ tatʰā kālo   bʰūtānāṃ prabʰavo hy ayam /13/

Verse: 14 
Halfverse: a    
adr̥ṣṭaṃ mr̥tyum āpannaḥ   kasmāt tvaṃ nayaśāstravit
   
adr̥ṣṭaṃ mr̥tyum āpannaḥ   kasmāt tvaṃ naya-śāstravit /
Halfverse: c    
vyasanānām upāyajñaḥ   kuśalo hy asi varjane
   
vyasanānām upāyajñaḥ   kuśalo hy asi varjane /14/

Verse: 15 
Halfverse: a    
tatʰā tvaṃ saṃpariṣvajya   raudrayātinr̥śaṃsayā
   
tatʰā tvaṃ saṃpariṣvajya   raudrayā_atinr̥śaṃsayā /
Halfverse: c    
kālarātryā mayāccʰidya   hr̥taḥ kamalalocanaḥ
   
kāla-rātryā mayā_āccʰidya   hr̥taḥ kamala-locanaḥ /15/

Verse: 16 
Halfverse: a    
upaśeṣe mahābāho   māṃ vihāya tapasvinīm
   
upaśeṣe mahā-bāho   māṃ vihāya tapasvinīm /
Halfverse: c    
priyām iva śubʰāṃ nārīṃ   pr̥tʰivīṃ puruṣarṣabʰa
   
priyām iva śubʰāṃ nārīṃ   pr̥tʰivīṃ puruṣa-r̥ṣabʰa /16/

Verse: 17 
Halfverse: a    
arcitaṃ satataṃ yatnād   gandʰamālyair mayā tava
   
arcitaṃ satataṃ yatnād   gandʰa-mālyair mayā tava /
Halfverse: c    
idaṃ te matpriyaṃ vīra   dʰanuḥ kāñcanabʰūṣitam
   
idaṃ te mat-priyaṃ vīra   dʰanuḥ kāñcana-bʰūṣitam /17/

Verse: 18 
Halfverse: a    
pitrā daśaratʰena tvaṃ   śvaśureṇa mamānagʰa
   
pitrā daśaratʰena tvaṃ   śvaśureṇa mama_anagʰa /
Halfverse: c    
pūrvaiś ca pitr̥bʰiḥ sārdʰaṃ   nūnaṃ svarge samāgataḥ
   
pūrvaiś ca pitr̥bʰiḥ sārdʰaṃ   nūnaṃ svarge samāgataḥ /18/

Verse: 19 
Halfverse: a    
divi nakṣatrabʰūtas tvaṃ   mahat karma kr̥taṃ priyam
   
divi nakṣatra-bʰūtas tvaṃ   mahat karma kr̥taṃ priyam /
Halfverse: c    
puṇyaṃ rājarṣivaṃśaṃ tvam   ātmanaḥ samupekṣase
   
puṇyaṃ rāja-r̥ṣi-vaṃśaṃ tvam   ātmanaḥ samupekṣase /19/

Verse: 20 
Halfverse: a    
kiṃ mān na prekṣase rājan   kiṃ māṃ na pratibʰāṣase
   
kiṃ mān na prekṣase rājan   kiṃ māṃ na pratibʰāṣase /
Halfverse: c    
bālāṃ bālena saṃprāptāṃ   bʰāryāṃ māṃ sahacāriṇīm
   
bālāṃ bālena saṃprāptāṃ   bʰāryāṃ māṃ saha-cāriṇīm /20/

Verse: 21 
Halfverse: a    
saṃśrutaṃ gr̥hṇatā pāṇiṃ   cariṣyāmīti yat tvayā
   
saṃśrutaṃ gr̥hṇatā pāṇiṃ   cariṣyāmi_iti yat tvayā /
Halfverse: c    
smara tan mama kākutstʰa   naya mām api duḥkʰitām
   
smara tan mama kākutstʰa   naya mām api duḥkʰitām /21/

Verse: 22 
Halfverse: a    
kasmān mām apahāya tvaṃ   gato gatimatāṃ vara
   
kasmān mām apahāya tvaṃ   gato gatimatāṃ vara /
Halfverse: c    
asmāl lokād amuṃ lokaṃ   tyaktvā mām iha duḥkʰitām
   
asmāl lokād amuṃ lokaṃ   tyaktvā mām iha duḥkʰitām /22/

Verse: 23 
Halfverse: a    
kalyāṇair ucitaṃ yat tat   pariṣvaktaṃ mayaiva tu
   
kalyāṇair ucitaṃ yat tat   pariṣvaktaṃ mayā_eva tu /
Halfverse: c    
kravyādais tac cʰarīraṃ te   nūnaṃ viparikr̥ṣyate
   
kravya_adais tat śarīraṃ te   nūnaṃ viparikr̥ṣyate /23/

Verse: 24 
Halfverse: a    
agniṣṭomādibʰir yajñair   iṣṭavān āptadakṣiṇaiḥ
   
agniṣṭoma_ādibʰir yajñair   iṣṭavān āpta-dakṣiṇaiḥ / {!}
Halfverse: c    
agnihotreṇa saṃskāraṃ   kena tvaṃ tu na lapsyase
   
agni-hotreṇa saṃskāraṃ   kena tvaṃ tu na lapsyase /24/

Verse: 25 
Halfverse: a    
pravrajyām upapannānāṃ   trayāṇām ekam āgatam
   
pravrajyām upapannānāṃ   trayāṇām ekam āgatam /
Halfverse: c    
pariprakṣyati kausalyā   lakṣmaṇaṃ śokalālasā
   
pariprakṣyati kausalyā   lakṣmaṇaṃ śoka-lālasā /25/

Verse: 26 
Halfverse: a    
sa tasyāḥ paripr̥ccʰantyā   vadʰaṃ mitrabalasya te
   
sa tasyāḥ paripr̥ccʰantyā   vadʰaṃ mitra-balasya te /
Halfverse: c    
tava cākʰyāsyate nūnaṃ   niśāyāṃ rākṣasair vadʰam
   
tava ca_ākʰyāsyate nūnaṃ   niśāyāṃ rākṣasair vadʰam /26/

Verse: 27 
Halfverse: a    
tvāṃ suptaṃ hataṃ śrutvā   māṃ ca rakṣogr̥haṃ gatām
   
tvāṃ suptaṃ hataṃ śrutvā   māṃ ca rakṣo-gr̥haṃ gatām /
Halfverse: c    
hr̥dayena vidīrṇena   na bʰaviṣyati rāgʰava
   
hr̥dayena vidīrṇena   na bʰaviṣyati rāgʰava /27/

Verse: 28 
Halfverse: a    
sādʰu pātaya māṃ kṣipraṃ   rāmasyopari rāvaṇaḥ
   
sādʰu pātaya māṃ kṣipraṃ   rāmasya_upari rāvaṇaḥ /
Halfverse: c    
samānaya patiṃ patnyā   kuru kalyāṇam uttamam
   
samānaya patiṃ patnyā   kuru kalyāṇam uttamam /28/

Verse: 29 
Halfverse: a    
śirasā me śiraś cāsya   kāyaṃ kāyena yojaya
   
śirasā me śiraś ca_asya   kāyaṃ kāyena yojaya /
Halfverse: c    
rāvaṇānugamiṣyāmi   gatiṃ bʰartur mahātmanaḥ
   
rāvaṇa_anugamiṣyāmi   gatiṃ bʰartur mahātmanaḥ /
Halfverse: e    
muhūrtam api neccʰāmi   jīvituṃ pāpajīvinā
   
muhūrtam api na_iccʰāmi   jīvituṃ pāpa-jīvinā /29/

Verse: 30 
Halfverse: a    
śrutaṃ mayā vedavidāṃ   brāhmaṇānāṃ pitur gr̥he
   
śrutaṃ mayā vedavidāṃ   brāhmaṇānāṃ pitur gr̥he /
Halfverse: c    
yāsāṃ strīṇāṃ priyo bʰartā   tāsāṃ lokā mahodayāḥ
   
yāsāṃ strīṇāṃ priyo bʰartā   tāsāṃ lokā mahā_udayāḥ /30/

Verse: 31 
Halfverse: a    
kṣamā yasmin damas tyāgaḥ   satyaṃ dʰarmaḥ kr̥tajñatā
   
kṣamā yasmin damas tyāgaḥ   satyaṃ dʰarmaḥ kr̥tajñatā /
Halfverse: c    
ahiṃsā caiva bʰūtānāṃ   tam r̥te gatir mama
   
ahiṃsā caiva bʰūtānāṃ   tam r̥te gatir mama /31/

Verse: 32 
Halfverse: a    
iti duḥkʰasaṃtaptā   vilalāpāyatekṣaṇā
   
iti duḥkʰa-saṃtaptā   vilalāpa_āyata_īkṣaṇā /
Halfverse: c    
bʰartuḥ śiro dʰanus tatra   samīkṣya janakātmajā
   
bʰartuḥ śiro dʰanus tatra   samīkṣya janaka_ātmajā /32/

Verse: 33 
Halfverse: a    
evaṃ lālapyamānāyāṃ   sītāyāṃ tatra rākṣasaḥ
   
evaṃ lālapyamānāyāṃ   sītāyāṃ tatra rākṣasaḥ /
Halfverse: c    
abʰicakrāma bʰartāram   anīkastʰaḥ kr̥tāñjaliḥ
   
abʰicakrāma bʰartāram   anīkastʰaḥ kr̥ta_añjaliḥ /33/

Verse: 34 
Halfverse: a    
vijayasvāryaputreti   so 'bʰivādya prasādya ca
   
vijayasva_ārya-putra_iti   so_abʰivādya prasādya ca /
Halfverse: c    
nyavedayad anuprāptaṃ   prahastaṃ vāhinīpatim
   
nyavedayad anuprāptaṃ   prahastaṃ vāhinī-patim /34/

Verse: 35 
Halfverse: a    
amātyaiḥ sahitaḥ sarvaiḥ   prahastaḥ samupastʰitaḥ
   
amātyaiḥ sahitaḥ sarvaiḥ   prahastaḥ samupastʰitaḥ /
Halfverse: c    
kiṃ cid ātyayikaṃ kāryaṃ   teṣāṃ tvaṃ darśanaṃ kuru
   
kiṃcid ātyayikaṃ kāryaṃ   teṣāṃ tvaṃ darśanaṃ kuru /35/

Verse: 36 
Halfverse: a    
etac cʰrutvā daśagrīvo   rākṣasaprativeditam
   
etat śrutvā daśagrīvo   rākṣasa-prativeditam /
Halfverse: c    
aśokavanikāṃ tyaktvā   mantriṇāṃ darśanaṃ yayau
   
aśoka-vanikāṃ tyaktvā   mantriṇāṃ darśanaṃ yayau /36/

Verse: 37 
Halfverse: a    
sa tu sarvaṃ samartʰyaiva   mantribʰiḥ kr̥tyam ātmanaḥ
   
sa tu sarvaṃ samartʰya_eva   mantribʰiḥ kr̥tyam ātmanaḥ /
Halfverse: c    
sabʰāṃ praviśya vidadʰe   viditvā rāmavikramam
   
sabʰāṃ praviśya vidadʰe   viditvā rāma-vikramam /37/

Verse: 38 
Halfverse: a    
antardʰānaṃ tu tac cʰīrṣaṃ   tac ca kārmukam uttamam
   
antardʰānaṃ tu tat śīrṣaṃ   tac ca kārmukam uttamam /
Halfverse: c    
jagāma rāvaṇasyaiva   niryāṇasamanantaram
   
jagāma rāvaṇasya_eva   niryāṇa-samanantaram /38/

Verse: 39 
Halfverse: a    
rākṣasendras tu taiḥ sārdʰaṃ   mantribʰir bʰīmavikramaiḥ
   
rākṣasa_indras tu taiḥ sārdʰaṃ   mantribʰir bʰīma-vikramaiḥ /
Halfverse: c    
samartʰayām āsa tadā   rāmakāryaviniścayam
   
samartʰayām āsa tadā   rāma-kārya-viniścayam /39/

Verse: 40 
Halfverse: a    
avidūrastʰitān sarvān   balādʰyakṣān hitaiṣiṇaḥ
   
avidūra-stʰitān sarvān   bala_adʰyakṣān hita_eṣiṇaḥ /
Halfverse: c    
abravīt kālasadr̥śo   rāvaṇo rākṣasādʰipaḥ
   
abravīt kāla-sadr̥śo   rāvaṇo rākṣasa_adʰipaḥ /40/

Verse: 41 
Halfverse: a    
śīgʰraṃ bʰerīninādena   spʰuṭakoṇāhatena me
   
śīgʰraṃ bʰerī-ninādena   spʰuṭa-koṇa_āhatena me /
Halfverse: c    
samānayadʰvaṃ sainyāni   vaktavyaṃ ca na kāraṇam
   
samānayadʰvaṃ sainyāni   vaktavyaṃ ca na kāraṇam /41/

Verse: 42 


Halfverse: a    
tatas tatʰeti pratigr̥hya tad vaco    tatas tatʰeti pratigr̥hya tad vaco
   
tatas tatʰā_iti pratigr̥hya tad vaco    tatas tatʰā_iti pratigr̥hya tad vaco / {Gem}
Halfverse: b    
balādʰipās te mahad ātmano balam    balādʰipās te mahad ātmano balam
   
bala_adʰipās te mahad ātmano balam    bala_adʰipās te mahad ātmano balam / {Gem}
Halfverse: c    
samānayaṃś caiva samāgataṃ ca te    samānayaṃś caiva samāgataṃ ca te
   
samānayaṃś caiva samāgataṃ ca te    samānayaṃś caiva samāgataṃ ca te / {Gem}
Halfverse: d    
nyavedayan bʰartari yuddʰakāṅkṣiṇi    nyavedayan bʰartari yuddʰakāṅkṣiṇi
   
nyavedayan bʰartari yuddʰa-kāṅkṣiṇi    nyavedayan bʰartari yuddʰa-kāṅkṣiṇi /42/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.