TITUS
Ramayana
Part No. 414
Chapter: 23
Adhyāya
23
Verse: 1
Halfverse: a
sā
sītā
tac
cʰiro
dr̥ṣṭvā
tac
ca
kārmukam
uttamam
sā
sītā
tat
śiro
dr̥ṣṭvā
tac
ca
kārmukam
uttamam
/
Halfverse: c
sugrīvapratisaṃsargam
ākʰyātaṃ
ca
hanūmatā
sugrīva-pratisaṃsargam
ākʰyātaṃ
ca
hanūmatā
/1/
Verse: 2
Halfverse: a
nayane
mukʰavarṇaṃ
ca
bʰartus
tat
sadr̥śaṃ
mukʰam
nayane
mukʰa-varṇaṃ
ca
bʰartus
tat
sadr̥śaṃ
mukʰam
/
Halfverse: c
keśān
keśāntadeśaṃ
ca
taṃ
ca
cūḍāmaṇiṃ
śubʰam
keśān
keśa
_anta-deśaṃ
ca
taṃ
ca
cūḍā-maṇiṃ
śubʰam
/2/
Verse: 3
Halfverse: a
etaiḥ
sarvair
abʰijñānair
abʰijñāya
suduḥkʰitā
etaiḥ
sarvair
abʰijñānair
abʰijñāya
suduḥkʰitā
/
Halfverse: c
vijagarhe
'tʰa
kaikeyīṃ
krośantī
kurarī
yatʰā
vijagarhe
_atʰa
kaikeyīṃ
krośantī
kurarī
yatʰā
/3/
Verse: 4
Halfverse: a
sakāmā
bʰava
kaikeyi
hato
'yaṃ
kulanandanaḥ
sakāmā
bʰava
kaikeyi
hato
_ayaṃ
kula-nandanaḥ
/
Halfverse: c
kulam
utsāditaṃ
sarvaṃ
tvayā
kalahaśīlayā
kulam
utsāditaṃ
sarvaṃ
tvayā
kalaha-śīlayā
/4/
Verse: 5
Halfverse: a
āryeṇa
kiṃ
nu
kaikeyyāḥ
kr̥taṃ
rāmeṇa
vipriyam
āryeṇa
kiṃ
nu
kaikeyyāḥ
kr̥taṃ
rāmeṇa
vipriyam
/
Halfverse: c
yad
gr̥hāc
cīravasanas
tayā
prastʰāpito
vanam
yad
gr̥hāc
cīra-vasanas
tayā
prastʰāpito
vanam
/5/
Verse: 6
Halfverse: a
evam
uktvā
tu
vaidehī
vepamānā
tapasvinī
evam
uktvā
tu
vaidehī
vepamānā
tapasvinī
/
Halfverse: c
jagāma
jagatīṃ
bālā
cʰinnā
tu
kadalī
yatʰā
jagāma
jagatīṃ
bālā
cʰinnā
tu
kadalī
yatʰā
/6/
Verse: 7
Halfverse: a
sā
muhūrtāt
samāśvasya
pratilabʰya
ca
cetanām
sā
muhūrtāt
samāśvasya
pratilabʰya
ca
cetanām
/
Halfverse: c
tac
cʰiraḥ
samupāgʰrāya
vilalāpāyatekṣaṇā
tat
śiraḥ
samupāgʰrāya
vilalāpa
_āyata
_īkṣaṇā
/7/
Verse: 8
Halfverse: a
hā
hatāsmi
mahābāho
vīravratam
anuvratā
hā
hatā
_asmi
mahā-bāho
vīra-vratam
anuvratā
/
Halfverse: c
imāṃ
te
paścimāvastʰāṃ
gatāsmi
vidʰavā
kr̥tā
imāṃ
te
paścima
_avastʰāṃ
gatā
_asmi
vidʰavā
kr̥tā
/8/
Verse: 9
Halfverse: a
pratʰamaṃ
maraṇaṃ
nāryā
bʰartur
vaiguṇyam
ucyate
pratʰamaṃ
maraṇaṃ
nāryā
bʰartur
vaiguṇyam
ucyate
/
Halfverse: c
suvr̥ttaḥ
sādʰuvr̥ttāyāḥ
saṃvr̥ttas
tvaṃ
mamāgrataḥ
suvr̥ttaḥ
sādʰu-vr̥ttāyāḥ
saṃvr̥ttas
tvaṃ
mama
_agrataḥ
/9/
Verse: 10
Halfverse: a
duḥkʰād
duḥkʰaṃ
prapannāyā
magnāyāḥ
śokasāgare
duḥkʰād
duḥkʰaṃ
prapannāyā
magnāyāḥ
śoka-sāgare
/
Halfverse: c
yo
hi
mām
udyatas
trātuṃ
so
'pi
tvaṃ
vinipātitaḥ
yo
hi
mām
udyatas
trātuṃ
so
_api
tvaṃ
vinipātitaḥ
/10/
Verse: 11
Halfverse: a
sā
śvaśrūr
mama
kausalyā
tvayā
putreṇa
rāgʰava
sā
śvaśrūr
mama
kausalyā
tvayā
putreṇa
rāgʰava
/
Halfverse: c
vatseneva
yatʰā
dʰenur
vivatsā
vatsalā
kr̥tā
vatsena
_iva
yatʰā
dʰenur
vivatsā
vatsalā
kr̥tā
/11/
Verse: 12
Halfverse: a
ādiṣṭaṃ
dīrgʰam
āyus
te
yair
acintyaparākrama
ādiṣṭaṃ
dīrgʰam
āyus
te
yair
acintya-parākrama
/
Halfverse: c
anr̥taṃ
vacanaṃ
teṣām
alpāyur
asi
rāgʰava
anr̥taṃ
vacanaṃ
teṣām
alpa
_āyur
asi
rāgʰava
/12/
Verse: 13
Halfverse: a
atʰa
vā
naśyati
prajñā
prājñasyāpi
satas
tava
atʰa
vā
naśyati
prajñā
prājñasya
_api
satas
tava
/
Halfverse: c
pacaty
enaṃ
tatʰā
kālo
bʰūtānāṃ
prabʰavo
hy
ayam
pacaty
enaṃ
tatʰā
kālo
bʰūtānāṃ
prabʰavo
hy
ayam
/13/
Verse: 14
Halfverse: a
adr̥ṣṭaṃ
mr̥tyum
āpannaḥ
kasmāt
tvaṃ
nayaśāstravit
adr̥ṣṭaṃ
mr̥tyum
āpannaḥ
kasmāt
tvaṃ
naya-śāstravit
/
Halfverse: c
vyasanānām
upāyajñaḥ
kuśalo
hy
asi
varjane
vyasanānām
upāyajñaḥ
kuśalo
hy
asi
varjane
/14/
Verse: 15
Halfverse: a
tatʰā
tvaṃ
saṃpariṣvajya
raudrayātinr̥śaṃsayā
tatʰā
tvaṃ
saṃpariṣvajya
raudrayā
_atinr̥śaṃsayā
/
Halfverse: c
kālarātryā
mayāccʰidya
hr̥taḥ
kamalalocanaḥ
kāla-rātryā
mayā
_āccʰidya
hr̥taḥ
kamala-locanaḥ
/15/
Verse: 16
Halfverse: a
upaśeṣe
mahābāho
māṃ
vihāya
tapasvinīm
upaśeṣe
mahā-bāho
māṃ
vihāya
tapasvinīm
/
Halfverse: c
priyām
iva
śubʰāṃ
nārīṃ
pr̥tʰivīṃ
puruṣarṣabʰa
priyām
iva
śubʰāṃ
nārīṃ
pr̥tʰivīṃ
puruṣa-r̥ṣabʰa
/16/
Verse: 17
Halfverse: a
arcitaṃ
satataṃ
yatnād
gandʰamālyair
mayā
tava
arcitaṃ
satataṃ
yatnād
gandʰa-mālyair
mayā
tava
/
Halfverse: c
idaṃ
te
matpriyaṃ
vīra
dʰanuḥ
kāñcanabʰūṣitam
idaṃ
te
mat-priyaṃ
vīra
dʰanuḥ
kāñcana-bʰūṣitam
/17/
Verse: 18
Halfverse: a
pitrā
daśaratʰena
tvaṃ
śvaśureṇa
mamānagʰa
pitrā
daśaratʰena
tvaṃ
śvaśureṇa
mama
_anagʰa
/
Halfverse: c
pūrvaiś
ca
pitr̥bʰiḥ
sārdʰaṃ
nūnaṃ
svarge
samāgataḥ
pūrvaiś
ca
pitr̥bʰiḥ
sārdʰaṃ
nūnaṃ
svarge
samāgataḥ
/18/
Verse: 19
Halfverse: a
divi
nakṣatrabʰūtas
tvaṃ
mahat
karma
kr̥taṃ
priyam
divi
nakṣatra-bʰūtas
tvaṃ
mahat
karma
kr̥taṃ
priyam
/
Halfverse: c
puṇyaṃ
rājarṣivaṃśaṃ
tvam
ātmanaḥ
samupekṣase
puṇyaṃ
rāja-r̥ṣi-vaṃśaṃ
tvam
ātmanaḥ
samupekṣase
/19/
Verse: 20
Halfverse: a
kiṃ
mān
na
prekṣase
rājan
kiṃ
māṃ
na
pratibʰāṣase
kiṃ
mān
na
prekṣase
rājan
kiṃ
māṃ
na
pratibʰāṣase
/
Halfverse: c
bālāṃ
bālena
saṃprāptāṃ
bʰāryāṃ
māṃ
sahacāriṇīm
bālāṃ
bālena
saṃprāptāṃ
bʰāryāṃ
māṃ
saha-cāriṇīm
/20/
Verse: 21
Halfverse: a
saṃśrutaṃ
gr̥hṇatā
pāṇiṃ
cariṣyāmīti
yat
tvayā
saṃśrutaṃ
gr̥hṇatā
pāṇiṃ
cariṣyāmi
_iti
yat
tvayā
/
Halfverse: c
smara
tan
mama
kākutstʰa
naya
mām
api
duḥkʰitām
smara
tan
mama
kākutstʰa
naya
mām
api
duḥkʰitām
/21/
Verse: 22
Halfverse: a
kasmān
mām
apahāya
tvaṃ
gato
gatimatāṃ
vara
kasmān
mām
apahāya
tvaṃ
gato
gatimatāṃ
vara
/
Halfverse: c
asmāl
lokād
amuṃ
lokaṃ
tyaktvā
mām
iha
duḥkʰitām
asmāl
lokād
amuṃ
lokaṃ
tyaktvā
mām
iha
duḥkʰitām
/22/
Verse: 23
Halfverse: a
kalyāṇair
ucitaṃ
yat
tat
pariṣvaktaṃ
mayaiva
tu
kalyāṇair
ucitaṃ
yat
tat
pariṣvaktaṃ
mayā
_eva
tu
/
Halfverse: c
kravyādais
tac
cʰarīraṃ
te
nūnaṃ
viparikr̥ṣyate
kravya
_adais
tat
śarīraṃ
te
nūnaṃ
viparikr̥ṣyate
/23/
Verse: 24
Halfverse: a
agniṣṭomādibʰir
yajñair
iṣṭavān
āptadakṣiṇaiḥ
agniṣṭoma
_ādibʰir
yajñair
iṣṭavān
āpta-dakṣiṇaiḥ
/
{!}
Halfverse: c
agnihotreṇa
saṃskāraṃ
kena
tvaṃ
tu
na
lapsyase
agni-hotreṇa
saṃskāraṃ
kena
tvaṃ
tu
na
lapsyase
/24/
Verse: 25
Halfverse: a
pravrajyām
upapannānāṃ
trayāṇām
ekam
āgatam
pravrajyām
upapannānāṃ
trayāṇām
ekam
āgatam
/
Halfverse: c
pariprakṣyati
kausalyā
lakṣmaṇaṃ
śokalālasā
pariprakṣyati
kausalyā
lakṣmaṇaṃ
śoka-lālasā
/25/
Verse: 26
Halfverse: a
sa
tasyāḥ
paripr̥ccʰantyā
vadʰaṃ
mitrabalasya
te
sa
tasyāḥ
paripr̥ccʰantyā
vadʰaṃ
mitra-balasya
te
/
Halfverse: c
tava
cākʰyāsyate
nūnaṃ
niśāyāṃ
rākṣasair
vadʰam
tava
ca
_ākʰyāsyate
nūnaṃ
niśāyāṃ
rākṣasair
vadʰam
/26/
Verse: 27
Halfverse: a
sā
tvāṃ
suptaṃ
hataṃ
śrutvā
māṃ
ca
rakṣogr̥haṃ
gatām
sā
tvāṃ
suptaṃ
hataṃ
śrutvā
māṃ
ca
rakṣo-gr̥haṃ
gatām
/
Halfverse: c
hr̥dayena
vidīrṇena
na
bʰaviṣyati
rāgʰava
hr̥dayena
vidīrṇena
na
bʰaviṣyati
rāgʰava
/27/
Verse: 28
Halfverse: a
sādʰu
pātaya
māṃ
kṣipraṃ
rāmasyopari
rāvaṇaḥ
sādʰu
pātaya
māṃ
kṣipraṃ
rāmasya
_upari
rāvaṇaḥ
/
Halfverse: c
samānaya
patiṃ
patnyā
kuru
kalyāṇam
uttamam
samānaya
patiṃ
patnyā
kuru
kalyāṇam
uttamam
/28/
Verse: 29
Halfverse: a
śirasā
me
śiraś
cāsya
kāyaṃ
kāyena
yojaya
śirasā
me
śiraś
ca
_asya
kāyaṃ
kāyena
yojaya
/
Halfverse: c
rāvaṇānugamiṣyāmi
gatiṃ
bʰartur
mahātmanaḥ
rāvaṇa
_anugamiṣyāmi
gatiṃ
bʰartur
mahātmanaḥ
/
Halfverse: e
muhūrtam
api
neccʰāmi
jīvituṃ
pāpajīvinā
muhūrtam
api
na
_iccʰāmi
jīvituṃ
pāpa-jīvinā
/29/
Verse: 30
Halfverse: a
śrutaṃ
mayā
vedavidāṃ
brāhmaṇānāṃ
pitur
gr̥he
śrutaṃ
mayā
vedavidāṃ
brāhmaṇānāṃ
pitur
gr̥he
/
Halfverse: c
yāsāṃ
strīṇāṃ
priyo
bʰartā
tāsāṃ
lokā
mahodayāḥ
yāsāṃ
strīṇāṃ
priyo
bʰartā
tāsāṃ
lokā
mahā
_udayāḥ
/30/
Verse: 31
Halfverse: a
kṣamā
yasmin
damas
tyāgaḥ
satyaṃ
dʰarmaḥ
kr̥tajñatā
kṣamā
yasmin
damas
tyāgaḥ
satyaṃ
dʰarmaḥ
kr̥tajñatā
/
Halfverse: c
ahiṃsā
caiva
bʰūtānāṃ
tam
r̥te
kā
gatir
mama
ahiṃsā
caiva
bʰūtānāṃ
tam
r̥te
kā
gatir
mama
/31/
Verse: 32
Halfverse: a
iti
sā
duḥkʰasaṃtaptā
vilalāpāyatekṣaṇā
iti
sā
duḥkʰa-saṃtaptā
vilalāpa
_āyata
_īkṣaṇā
/
Halfverse: c
bʰartuḥ
śiro
dʰanus
tatra
samīkṣya
janakātmajā
bʰartuḥ
śiro
dʰanus
tatra
samīkṣya
janaka
_ātmajā
/32/
Verse: 33
Halfverse: a
evaṃ
lālapyamānāyāṃ
sītāyāṃ
tatra
rākṣasaḥ
evaṃ
lālapyamānāyāṃ
sītāyāṃ
tatra
rākṣasaḥ
/
Halfverse: c
abʰicakrāma
bʰartāram
anīkastʰaḥ
kr̥tāñjaliḥ
abʰicakrāma
bʰartāram
anīkastʰaḥ
kr̥ta
_añjaliḥ
/33/
Verse: 34
Halfverse: a
vijayasvāryaputreti
so
'bʰivādya
prasādya
ca
vijayasva
_ārya-putra
_iti
so
_abʰivādya
prasādya
ca
/
Halfverse: c
nyavedayad
anuprāptaṃ
prahastaṃ
vāhinīpatim
nyavedayad
anuprāptaṃ
prahastaṃ
vāhinī-patim
/34/
Verse: 35
Halfverse: a
amātyaiḥ
sahitaḥ
sarvaiḥ
prahastaḥ
samupastʰitaḥ
amātyaiḥ
sahitaḥ
sarvaiḥ
prahastaḥ
samupastʰitaḥ
/
Halfverse: c
kiṃ
cid
ātyayikaṃ
kāryaṃ
teṣāṃ
tvaṃ
darśanaṃ
kuru
kiṃcid
ātyayikaṃ
kāryaṃ
teṣāṃ
tvaṃ
darśanaṃ
kuru
/35/
Verse: 36
Halfverse: a
etac
cʰrutvā
daśagrīvo
rākṣasaprativeditam
etat
śrutvā
daśagrīvo
rākṣasa-prativeditam
/
Halfverse: c
aśokavanikāṃ
tyaktvā
mantriṇāṃ
darśanaṃ
yayau
aśoka-vanikāṃ
tyaktvā
mantriṇāṃ
darśanaṃ
yayau
/36/
Verse: 37
Halfverse: a
sa
tu
sarvaṃ
samartʰyaiva
mantribʰiḥ
kr̥tyam
ātmanaḥ
sa
tu
sarvaṃ
samartʰya
_eva
mantribʰiḥ
kr̥tyam
ātmanaḥ
/
Halfverse: c
sabʰāṃ
praviśya
vidadʰe
viditvā
rāmavikramam
sabʰāṃ
praviśya
vidadʰe
viditvā
rāma-vikramam
/37/
Verse: 38
Halfverse: a
antardʰānaṃ
tu
tac
cʰīrṣaṃ
tac
ca
kārmukam
uttamam
antardʰānaṃ
tu
tat
śīrṣaṃ
tac
ca
kārmukam
uttamam
/
Halfverse: c
jagāma
rāvaṇasyaiva
niryāṇasamanantaram
jagāma
rāvaṇasya
_eva
niryāṇa-samanantaram
/38/
Verse: 39
Halfverse: a
rākṣasendras
tu
taiḥ
sārdʰaṃ
mantribʰir
bʰīmavikramaiḥ
rākṣasa
_indras
tu
taiḥ
sārdʰaṃ
mantribʰir
bʰīma-vikramaiḥ
/
Halfverse: c
samartʰayām
āsa
tadā
rāmakāryaviniścayam
samartʰayām
āsa
tadā
rāma-kārya-viniścayam
/39/
Verse: 40
Halfverse: a
avidūrastʰitān
sarvān
balādʰyakṣān
hitaiṣiṇaḥ
avidūra-stʰitān
sarvān
bala
_adʰyakṣān
hita
_eṣiṇaḥ
/
Halfverse: c
abravīt
kālasadr̥śo
rāvaṇo
rākṣasādʰipaḥ
abravīt
kāla-sadr̥śo
rāvaṇo
rākṣasa
_adʰipaḥ
/40/
Verse: 41
Halfverse: a
śīgʰraṃ
bʰerīninādena
spʰuṭakoṇāhatena
me
śīgʰraṃ
bʰerī-ninādena
spʰuṭa-koṇa
_āhatena
me
/
Halfverse: c
samānayadʰvaṃ
sainyāni
vaktavyaṃ
ca
na
kāraṇam
samānayadʰvaṃ
sainyāni
vaktavyaṃ
ca
na
kāraṇam
/41/
Verse: 42
Halfverse: a
tatas
tatʰeti
pratigr̥hya
tad
vaco
tatas
tatʰeti
pratigr̥hya
tad
vaco
tatas
tatʰā
_iti
pratigr̥hya
tad
vaco
tatas
tatʰā
_iti
pratigr̥hya
tad
vaco
/
{Gem}
Halfverse: b
balādʰipās
te
mahad
ātmano
balam
balādʰipās
te
mahad
ātmano
balam
bala
_adʰipās
te
mahad
ātmano
balam
bala
_adʰipās
te
mahad
ātmano
balam
/
{Gem}
Halfverse: c
samānayaṃś
caiva
samāgataṃ
ca
te
samānayaṃś
caiva
samāgataṃ
ca
te
samānayaṃś
caiva
samāgataṃ
ca
te
samānayaṃś
caiva
samāgataṃ
ca
te
/
{Gem}
Halfverse: d
nyavedayan
bʰartari
yuddʰakāṅkṣiṇi
nyavedayan
bʰartari
yuddʰakāṅkṣiṇi
nyavedayan
bʰartari
yuddʰa-kāṅkṣiṇi
nyavedayan
bʰartari
yuddʰa-kāṅkṣiṇi
/42/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.