TITUS
Ramayana
Part No. 415
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1 
Halfverse: a    sītāṃ tu mohitāṃ dr̥ṣṭvā   saramā nāma rākṣasī
   
sītāṃ tu mohitāṃ dr̥ṣṭvā   saramā nāma rākṣasī /
Halfverse: c    
āsasādāśu vaidehīṃ   priyāṃ praṇayinī sakʰī
   
āsasāda_āśu vaidehīṃ   priyāṃ praṇayinī sakʰī /1/

Verse: 2 
Halfverse: a    
hi tatra kr̥tā mitraṃ   sītayā rakṣyamāṇayā
   
hi tatra kr̥tā mitraṃ   sītayā rakṣyamāṇayā /
Halfverse: c    
rakṣantī rāvaṇād iṣṭā   sānukrośā dr̥ḍʰavratā
   
rakṣantī rāvaṇād iṣṭā   sānukrośā dr̥ḍʰa-vratā /2/

Verse: 3 
Halfverse: a    
dadarśa sakʰīṃ sītāṃ   saramā naṣṭacetanām
   
dadarśa sakʰīṃ sītāṃ   saramā naṣṭa-cetanām /
Halfverse: c    
upāvr̥tyottʰitāṃ dʰvastāṃ   vaḍavām iva pāṃsuṣu
   
upāvr̥tya_uttʰitāṃ dʰvastāṃ   vaḍavām iva pāṃsuṣu /3/

Verse: 4 
Halfverse: a    
tāṃ samāśvāsayām āsa   sakʰī snehena suvratā
   
tāṃ samāśvāsayām āsa   sakʰī snehena suvratā /
Halfverse: c    
uktā yad rāvaṇena tvaṃ   pratyuktaṃ ca svayaṃ tvayā
   
uktā yad rāvaṇena tvaṃ   pratyuktaṃ ca svayaṃ tvayā /4/

Verse: 5 
Halfverse: a    
sakʰīsnehena tad bʰīru   mayā sarvaṃ pratiśrutam
   
sakʰī-snehena tad bʰīru   mayā sarvaṃ pratiśrutam /
Halfverse: c    
līnayā ganahe śūhye   bʰayam utsr̥jya rāvaṇāt
   
līnayā ganahe śūhye   bʰayam utsr̥jya rāvaṇāt /
Halfverse: e    
tava hetor viśālākṣi   na hi me jīvitaṃ priyam
   
tava hetor viśāla_akṣi   na hi me jīvitaṃ priyam /5/

Verse: 6 
Halfverse: a    
sa saṃbʰrāntaś ca niṣkrānto   yat kr̥te rākṣasādʰipaḥ
   
sa saṃbʰrāntaś ca niṣkrānto   yat kr̥te rākṣasa_adʰipaḥ /
Halfverse: c    
tac ca me viditaṃ sarvam   abʰiniṣkramya maitʰili
   
tac ca me viditaṃ sarvam   abʰiniṣkramya maitʰili /6/

Verse: 7 
Halfverse: a    
na śakyaṃ sauptikaṃ kartuṃ   rāmasya viditātmanaḥ
   
na śakyaṃ sauptikaṃ kartuṃ   rāmasya vidita_ātmanaḥ /
Halfverse: c    
vadʰaś ca puruṣavyāgʰre   tasminn evopapadyate
   
vadʰaś ca puruṣa-vyāgʰre   tasminn eva_upapadyate /7/

Verse: 8 
Halfverse: a    
na caiva vānarā hantuṃ   śakyāḥ pādapayodʰinaḥ
   
na ca_eva vānarā hantuṃ   śakyāḥ pādapa-yodʰinaḥ /
Halfverse: c    
surā devarṣabʰeṇeva   rāmeṇa hi surakṣitāḥ
   
surā deva-r̥ṣabʰeṇa_iva   rāmeṇa hi surakṣitāḥ /8/

Verse: 9 
Halfverse: a    
dīrgʰavr̥ttabʰujaḥ śrīmān   mahoraskaḥ pratāpavān
   
dīrgʰa-vr̥tta-bʰujaḥ śrīmān   mahā_uraskaḥ pratāpavān /
Halfverse: c    
dʰanvī saṃhananopeto   dʰarmātmā bʰuvi viśrutaḥ
   
dʰanvī saṃhanana_upeto   dʰarma_ātmā bʰuvi viśrutaḥ /9/

Verse: 10 
Halfverse: a    
vikrānto rakṣitā nityam   ātmanaś ca parasya ca
   
vikrānto rakṣitā nityam   ātmanaś ca parasya ca /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   kuśalī nayaśāstravit
   
lakṣmaṇena saha bʰrātrā   kuśalī naya-śāstravit /10/

Verse: 11 
Halfverse: a    
hantā parabalaugʰānām   acintyabalapauruṣaḥ
   
hantā para-bala_ogʰānām   acintya-bala-pauruṣaḥ /
Halfverse: c    
na hato rāgʰavaḥ śrīmān   sīte śatrunibarhaṇaḥ
   
na hato rāgʰavaḥ śrīmān   sīte śatru-nibarhaṇaḥ /11/

Verse: 12 
Halfverse: a    
ayuktabuddʰikr̥tyena   sarvabʰūtavirodʰinā
   
ayukta-buddʰi-kr̥tyena   sarva-bʰūta-virodʰinā /
Halfverse: c    
iyaṃ prayuktā raudreṇa   māyā māyāvidā tvayi
   
iyaṃ prayuktā raudreṇa   māyā māyāvidā tvayi /12/

Verse: 13 
Halfverse: a    
śokas te vigataḥ sarvaḥ   kalyāṇaṃ tvām upastʰitam
   
śokas te vigataḥ sarvaḥ   kalyāṇaṃ tvām upastʰitam /
Halfverse: c    
dʰruvaṃ tvāṃ bʰajate lakṣmīḥ   priyaṃ prītikaraṃ śr̥ṇu
   
dʰruvaṃ tvāṃ bʰajate lakṣmīḥ   priyaṃ prīti-karaṃ śr̥ṇu /13/

Verse: 14 
Halfverse: a    
uttīrya sāgaraṃ rāmaḥ   saha vānarasenayā
   
uttīrya sāgaraṃ rāmaḥ   saha vānara-senayā /
Halfverse: c    
saṃniviṣṭaḥ samudrasya   tīram āsādya dakṣiṇam
   
saṃniviṣṭaḥ samudrasya   tīram āsādya dakṣiṇam /14/

Verse: 15 
Halfverse: a    
dr̥ṣṭo me paripūrṇārtʰaḥ   kākutstʰaḥ sahalakṣmaṇaḥ
   
dr̥ṣṭo me paripūrṇa_artʰaḥ   kākutstʰaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
sahitaiḥ sāgarāntastʰair   balais tiṣṭʰati rakṣitaḥ
   
sahitaiḥ sāgara_antastʰair   balais tiṣṭʰati rakṣitaḥ /15/

Verse: 16 
Halfverse: a    
anena preṣitā ye ca   rākṣasā lagʰuvikramaḥ
   
anena preṣitā ye ca   rākṣasā lagʰu-vikramaḥ /
Halfverse: c    
rāgʰavas tīrṇa ity evaṃ   pravr̥ttis tair ihāhr̥tā
   
rāgʰavas tīrṇa ity evaṃ   pravr̥ttis tair iha_āhr̥tā /16/

Verse: 17 
Halfverse: a    
sa tāṃ śrutvā viśālākṣi   pravr̥ttiṃ rākṣasādʰipaḥ
   
sa tāṃ śrutvā viśāla_akṣi   pravr̥ttiṃ rākṣasa_adʰipaḥ /
Halfverse: c    
eṣa mantrayate sarvaiḥ   sacivaiḥ saha rāvaṇaḥ
   
eṣa mantrayate sarvaiḥ   sacivaiḥ saha rāvaṇaḥ /17/

Verse: 18 
Halfverse: a    
iti bruvāṇā saramā   rākṣasī sītayā saha
   
iti bruvāṇā saramā   rākṣasī sītayā saha /
Halfverse: c    
sarvodyogena sainyānāṃ   śabdaṃ śuśrāva bʰairavam
   
sarva_udyogena sainyānāṃ   śabdaṃ śuśrāva bʰairavam /18/

Verse: 19 
Halfverse: a    
daṇḍanirgʰātavādinyāḥ   śrutvā bʰeryā mahāsvanam
   
daṇḍa-nirgʰāta-vādinyāḥ   śrutvā bʰeryā mahā-svanam /
Halfverse: c    
uvāca saramā sītām   idaṃ madʰurabʰāṣiṇī
   
uvāca saramā sītām   idaṃ madʰura-bʰāṣiṇī /19/

Verse: 20 
Halfverse: a    
saṃnāhajananī hy eṣā   bʰairavā bʰīru bʰerikā
   
saṃnāha-jananī hy eṣā   bʰairavā bʰīru bʰerikā /
Halfverse: c    
bʰerīnādaṃ ca gambʰīraṃ   śr̥ṇu toyadanisvanam
   
bʰerī-nādaṃ ca gambʰīraṃ   śr̥ṇu toyada-nisvanam /20/

Verse: 21 
Halfverse: a    
kalpyante mattamātaṃgā   yujyante ratʰavājinaḥ
   
kalpyante matta-mātaṃgā   yujyante ratʰa-vājinaḥ /
Halfverse: c    
tatra tatra ca saṃnaddʰāḥ   saṃpatanti padātayaḥ
   
tatra tatra ca saṃnaddʰāḥ   saṃpatanti padātayaḥ /21/

Verse: 22 
Halfverse: a    
āpūryante rājamārgāḥ   sainyair adbʰutadarśanaiḥ
   
āpūryante rāja-mārgāḥ   sainyair adbʰuta-darśanaiḥ /
Halfverse: c    
vegavadbʰir nadadbʰiś ca   toyaugʰair iva sāgaraḥ
   
vegavadbʰir nadadbʰiś ca   toya_ogʰair iva sāgaraḥ /22/

Verse: 23 
Halfverse: a    
śāstrāṇāṃ ca prasannānāṃ   carmaṇāṃ varmaṇāṃ tatʰā
   
śāstrāṇāṃ ca prasannānāṃ   carmaṇāṃ varmaṇāṃ tatʰā /
Halfverse: c    
ratʰavājigajānāṃ ca   bʰūṣitānāṃ ca rakṣasām
   
ratʰa-vāji-gajānāṃ ca   bʰūṣitānāṃ ca rakṣasām /23/

Verse: 24 
Halfverse: a    
prabʰāṃ visr̥jatāṃ paśya   nānāvarṇāṃ samuttʰitām
   
prabʰāṃ visr̥jatāṃ paśya   nānā-varṇāṃ samuttʰitām /
Halfverse: c    
vanaṃ nirdahato dʰarme   yatʰārūpaṃ vibʰāvasoḥ
   
vanaṃ nirdahato dʰarme   yatʰā-rūpaṃ vibʰāvasoḥ /24/

Verse: 25 
Halfverse: a    
gʰaṇṭānāṃ śr̥ṇu nirgʰoṣaṃ   ratʰānāṃ śr̥ṇu nisvanam
   
gʰaṇṭānāṃ śr̥ṇu nirgʰoṣaṃ   ratʰānāṃ śr̥ṇu nisvanam /
Halfverse: c    
hayānāṃ heṣamāṇānāṃ   śr̥ṇu tūryadʰvaniṃ yatʰā
   
hayānāṃ heṣamāṇānāṃ   śr̥ṇu tūrya-dʰvaniṃ yatʰā /25/

Verse: 26 
Halfverse: a    
udyatāyudʰahastānāṃ   rākṣasendrānuyāyinām
   
udyata_āyudʰa-hastānāṃ   rākṣasa_indra_anuyāyinām /
Halfverse: c    
saṃbʰramo rakṣasām eṣa   tumulo lomaharṣaṇaḥ
   
saṃbʰramo rakṣasām eṣa   tumulo loma-harṣaṇaḥ /26/

Verse: 27 
Halfverse: a    
śrīs tvāṃ bʰajati śokagʰnī   rakṣasāṃ bʰayam āgatam
   
śrīs tvāṃ bʰajati śokagʰnī   rakṣasāṃ bʰayam āgatam /
Halfverse: c    
rāmāt kamalapatrākṣi   daityānām iva vāsavāt
   
rāmāt kamala-patra_akṣi   daityānām iva vāsavāt /27/

Verse: 28 
Halfverse: a    
avajitya jitakrodʰas   tam acintyaparākramaḥ
   
avajitya jita-krodʰas   tam acintya-parākramaḥ /
Halfverse: c    
rāvaṇaṃ samare hatvā   bʰartā tvādʰigamiṣyati
   
rāvaṇaṃ samare hatvā   bʰartā tvā_adʰigamiṣyati /28/

Verse: 29 
Halfverse: a    
vikramiṣyati rakṣaḥsu   bʰartā te sahalakṣmaṇaḥ
   
vikramiṣyati rakṣaḥsu   bʰartā te saha-lakṣmaṇaḥ /
Halfverse: c    
yatʰā śatruṣu śatrugʰno   viṣṇunā saha vāsavaḥ
   
yatʰā śatruṣu śatrugʰno   viṣṇunā saha vāsavaḥ /29/

Verse: 30 
Halfverse: a    
āgatasya hi rāmasya   kṣipram aṅkagatāṃ satīm
   
āgatasya hi rāmasya   kṣipram aṅka-gatāṃ satīm /
Halfverse: c    
ahaṃ drakṣyāmi siddʰārtʰāṃ   tvāṃ śatrau vinipātite
   
ahaṃ drakṣyāmi siddʰa_artʰāṃ   tvāṃ śatrau vinipātite /30/

Verse: 31 
Halfverse: a    
aśrūṇy ānandajāni tvaṃ   vartayiṣyasi śobʰane
   
aśrūṇy ānandajāni tvaṃ   vartayiṣyasi śobʰane /
Halfverse: c    
samāgamya pariṣvaktā   tasyorasi mahorasaḥ
   
samāgamya pariṣvaktā   tasya_urasi mahā_urasaḥ /31/

Verse: 32 
Halfverse: a    
acirān mokṣyate sīte   devi te jagʰanaṃ gatām
   
acirān mokṣyate sīte   devi te jagʰanaṃ gatām /
Halfverse: c    
dʰr̥tām etāṃ bahūn māsān   veṇīṃ rāmo mahābalaḥ
   
dʰr̥tām etāṃ bahūn māsān   veṇīṃ rāmo mahā-balaḥ /32/

Verse: 33 
Halfverse: a    
tasya dr̥ṣṭvā mukʰaṃ devi   pūrṇacandram ivoditam
   
tasya dr̥ṣṭvā mukʰaṃ devi   pūrṇa-candram iva_uditam /
Halfverse: c    
mokṣyase śokajaṃ vāri   nirmokam iva pannagī
   
mokṣyase śokajaṃ vāri   nirmokam iva pannagī /33/

Verse: 34 
Halfverse: a    
rāvaṇaṃ samare hatvā   nacirād eva maitʰili
   
rāvaṇaṃ samare hatvā   nacirād eva maitʰili /
Halfverse: c    
tvayā samagraṃ priyayā   sukʰārho lapsyate sukʰam
   
tvayā samagraṃ priyayā   sukʰa_arho lapsyate sukʰam /34/

Verse: 35 
Halfverse: a    
samāgatā tvaṃ rāmeṇa   modiṣyasi mahātmanā
   
samāgatā tvaṃ rāmeṇa   modiṣyasi mahātmanā /
Halfverse: c    
suvarṣeṇa samāyuktā   yatʰā sasyena medinī
   
suvarṣeṇa samāyuktā   yatʰā sasyena medinī /35/

Verse: 36 
Halfverse: a    
girivaram abʰito 'nuvartamāno   haya iva maṇḍalam āśu yaḥ karoti
   
giri-varam abʰito_anuvartamāno   haya iva maṇḍalam āśu yaḥ karoti /
Halfverse: c    
tam iha śaraṇam abʰyupehi   devi divasakaraṃ prabʰavo hy ayaṃ prajānām
   
tam iha śaraṇam abʰyupehi   devi divasa-karaṃ prabʰavo hy ayaṃ prajānām /36/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.