TITUS
Ramayana
Part No. 415
Chapter: 24
Adhyāya
24
Verse: 1
Halfverse: a
sītāṃ
tu
mohitāṃ
dr̥ṣṭvā
saramā
nāma
rākṣasī
sītāṃ
tu
mohitāṃ
dr̥ṣṭvā
saramā
nāma
rākṣasī
/
Halfverse: c
āsasādāśu
vaidehīṃ
priyāṃ
praṇayinī
sakʰī
āsasāda
_āśu
vaidehīṃ
priyāṃ
praṇayinī
sakʰī
/1/
Verse: 2
Halfverse: a
sā
hi
tatra
kr̥tā
mitraṃ
sītayā
rakṣyamāṇayā
sā
hi
tatra
kr̥tā
mitraṃ
sītayā
rakṣyamāṇayā
/
Halfverse: c
rakṣantī
rāvaṇād
iṣṭā
sānukrośā
dr̥ḍʰavratā
rakṣantī
rāvaṇād
iṣṭā
sānukrośā
dr̥ḍʰa-vratā
/2/
Verse: 3
Halfverse: a
sā
dadarśa
sakʰīṃ
sītāṃ
saramā
naṣṭacetanām
sā
dadarśa
sakʰīṃ
sītāṃ
saramā
naṣṭa-cetanām
/
Halfverse: c
upāvr̥tyottʰitāṃ
dʰvastāṃ
vaḍavām
iva
pāṃsuṣu
upāvr̥tya
_uttʰitāṃ
dʰvastāṃ
vaḍavām
iva
pāṃsuṣu
/3/
Verse: 4
Halfverse: a
tāṃ
samāśvāsayām
āsa
sakʰī
snehena
suvratā
tāṃ
samāśvāsayām
āsa
sakʰī
snehena
suvratā
/
Halfverse: c
uktā
yad
rāvaṇena
tvaṃ
pratyuktaṃ
ca
svayaṃ
tvayā
uktā
yad
rāvaṇena
tvaṃ
pratyuktaṃ
ca
svayaṃ
tvayā
/4/
Verse: 5
Halfverse: a
sakʰīsnehena
tad
bʰīru
mayā
sarvaṃ
pratiśrutam
sakʰī-snehena
tad
bʰīru
mayā
sarvaṃ
pratiśrutam
/
Halfverse: c
līnayā
ganahe
śūhye
bʰayam
utsr̥jya
rāvaṇāt
līnayā
ganahe
śūhye
bʰayam
utsr̥jya
rāvaṇāt
/
Halfverse: e
tava
hetor
viśālākṣi
na
hi
me
jīvitaṃ
priyam
tava
hetor
viśāla
_akṣi
na
hi
me
jīvitaṃ
priyam
/5/
Verse: 6
Halfverse: a
sa
saṃbʰrāntaś
ca
niṣkrānto
yat
kr̥te
rākṣasādʰipaḥ
sa
saṃbʰrāntaś
ca
niṣkrānto
yat
kr̥te
rākṣasa
_adʰipaḥ
/
Halfverse: c
tac
ca
me
viditaṃ
sarvam
abʰiniṣkramya
maitʰili
tac
ca
me
viditaṃ
sarvam
abʰiniṣkramya
maitʰili
/6/
Verse: 7
Halfverse: a
na
śakyaṃ
sauptikaṃ
kartuṃ
rāmasya
viditātmanaḥ
na
śakyaṃ
sauptikaṃ
kartuṃ
rāmasya
vidita
_ātmanaḥ
/
Halfverse: c
vadʰaś
ca
puruṣavyāgʰre
tasminn
evopapadyate
vadʰaś
ca
puruṣa-vyāgʰre
tasminn
eva
_upapadyate
/7/
Verse: 8
Halfverse: a
na
caiva
vānarā
hantuṃ
śakyāḥ
pādapayodʰinaḥ
na
ca
_eva
vānarā
hantuṃ
śakyāḥ
pādapa-yodʰinaḥ
/
Halfverse: c
surā
devarṣabʰeṇeva
rāmeṇa
hi
surakṣitāḥ
surā
deva-r̥ṣabʰeṇa
_iva
rāmeṇa
hi
surakṣitāḥ
/8/
Verse: 9
Halfverse: a
dīrgʰavr̥ttabʰujaḥ
śrīmān
mahoraskaḥ
pratāpavān
dīrgʰa-vr̥tta-bʰujaḥ
śrīmān
mahā
_uraskaḥ
pratāpavān
/
Halfverse: c
dʰanvī
saṃhananopeto
dʰarmātmā
bʰuvi
viśrutaḥ
dʰanvī
saṃhanana
_upeto
dʰarma
_ātmā
bʰuvi
viśrutaḥ
/9/
Verse: 10
Halfverse: a
vikrānto
rakṣitā
nityam
ātmanaś
ca
parasya
ca
vikrānto
rakṣitā
nityam
ātmanaś
ca
parasya
ca
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
kuśalī
nayaśāstravit
lakṣmaṇena
saha
bʰrātrā
kuśalī
naya-śāstravit
/10/
Verse: 11
Halfverse: a
hantā
parabalaugʰānām
acintyabalapauruṣaḥ
hantā
para-bala
_ogʰānām
acintya-bala-pauruṣaḥ
/
Halfverse: c
na
hato
rāgʰavaḥ
śrīmān
sīte
śatrunibarhaṇaḥ
na
hato
rāgʰavaḥ
śrīmān
sīte
śatru-nibarhaṇaḥ
/11/
Verse: 12
Halfverse: a
ayuktabuddʰikr̥tyena
sarvabʰūtavirodʰinā
ayukta-buddʰi-kr̥tyena
sarva-bʰūta-virodʰinā
/
Halfverse: c
iyaṃ
prayuktā
raudreṇa
māyā
māyāvidā
tvayi
iyaṃ
prayuktā
raudreṇa
māyā
māyāvidā
tvayi
/12/
Verse: 13
Halfverse: a
śokas
te
vigataḥ
sarvaḥ
kalyāṇaṃ
tvām
upastʰitam
śokas
te
vigataḥ
sarvaḥ
kalyāṇaṃ
tvām
upastʰitam
/
Halfverse: c
dʰruvaṃ
tvāṃ
bʰajate
lakṣmīḥ
priyaṃ
prītikaraṃ
śr̥ṇu
dʰruvaṃ
tvāṃ
bʰajate
lakṣmīḥ
priyaṃ
prīti-karaṃ
śr̥ṇu
/13/
Verse: 14
Halfverse: a
uttīrya
sāgaraṃ
rāmaḥ
saha
vānarasenayā
uttīrya
sāgaraṃ
rāmaḥ
saha
vānara-senayā
/
Halfverse: c
saṃniviṣṭaḥ
samudrasya
tīram
āsādya
dakṣiṇam
saṃniviṣṭaḥ
samudrasya
tīram
āsādya
dakṣiṇam
/14/
Verse: 15
Halfverse: a
dr̥ṣṭo
me
paripūrṇārtʰaḥ
kākutstʰaḥ
sahalakṣmaṇaḥ
dr̥ṣṭo
me
paripūrṇa
_artʰaḥ
kākutstʰaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
sahitaiḥ
sāgarāntastʰair
balais
tiṣṭʰati
rakṣitaḥ
sahitaiḥ
sāgara
_antastʰair
balais
tiṣṭʰati
rakṣitaḥ
/15/
Verse: 16
Halfverse: a
anena
preṣitā
ye
ca
rākṣasā
lagʰuvikramaḥ
anena
preṣitā
ye
ca
rākṣasā
lagʰu-vikramaḥ
/
Halfverse: c
rāgʰavas
tīrṇa
ity
evaṃ
pravr̥ttis
tair
ihāhr̥tā
rāgʰavas
tīrṇa
ity
evaṃ
pravr̥ttis
tair
iha
_āhr̥tā
/16/
Verse: 17
Halfverse: a
sa
tāṃ
śrutvā
viśālākṣi
pravr̥ttiṃ
rākṣasādʰipaḥ
sa
tāṃ
śrutvā
viśāla
_akṣi
pravr̥ttiṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
eṣa
mantrayate
sarvaiḥ
sacivaiḥ
saha
rāvaṇaḥ
eṣa
mantrayate
sarvaiḥ
sacivaiḥ
saha
rāvaṇaḥ
/17/
Verse: 18
Halfverse: a
iti
bruvāṇā
saramā
rākṣasī
sītayā
saha
iti
bruvāṇā
saramā
rākṣasī
sītayā
saha
/
Halfverse: c
sarvodyogena
sainyānāṃ
śabdaṃ
śuśrāva
bʰairavam
sarva
_udyogena
sainyānāṃ
śabdaṃ
śuśrāva
bʰairavam
/18/
Verse: 19
Halfverse: a
daṇḍanirgʰātavādinyāḥ
śrutvā
bʰeryā
mahāsvanam
daṇḍa-nirgʰāta-vādinyāḥ
śrutvā
bʰeryā
mahā-svanam
/
Halfverse: c
uvāca
saramā
sītām
idaṃ
madʰurabʰāṣiṇī
uvāca
saramā
sītām
idaṃ
madʰura-bʰāṣiṇī
/19/
Verse: 20
Halfverse: a
saṃnāhajananī
hy
eṣā
bʰairavā
bʰīru
bʰerikā
saṃnāha-jananī
hy
eṣā
bʰairavā
bʰīru
bʰerikā
/
Halfverse: c
bʰerīnādaṃ
ca
gambʰīraṃ
śr̥ṇu
toyadanisvanam
bʰerī-nādaṃ
ca
gambʰīraṃ
śr̥ṇu
toyada-nisvanam
/20/
Verse: 21
Halfverse: a
kalpyante
mattamātaṃgā
yujyante
ratʰavājinaḥ
kalpyante
matta-mātaṃgā
yujyante
ratʰa-vājinaḥ
/
Halfverse: c
tatra
tatra
ca
saṃnaddʰāḥ
saṃpatanti
padātayaḥ
tatra
tatra
ca
saṃnaddʰāḥ
saṃpatanti
padātayaḥ
/21/
Verse: 22
Halfverse: a
āpūryante
rājamārgāḥ
sainyair
adbʰutadarśanaiḥ
āpūryante
rāja-mārgāḥ
sainyair
adbʰuta-darśanaiḥ
/
Halfverse: c
vegavadbʰir
nadadbʰiś
ca
toyaugʰair
iva
sāgaraḥ
vegavadbʰir
nadadbʰiś
ca
toya
_ogʰair
iva
sāgaraḥ
/22/
Verse: 23
Halfverse: a
śāstrāṇāṃ
ca
prasannānāṃ
carmaṇāṃ
varmaṇāṃ
tatʰā
śāstrāṇāṃ
ca
prasannānāṃ
carmaṇāṃ
varmaṇāṃ
tatʰā
/
Halfverse: c
ratʰavājigajānāṃ
ca
bʰūṣitānāṃ
ca
rakṣasām
ratʰa-vāji-gajānāṃ
ca
bʰūṣitānāṃ
ca
rakṣasām
/23/
Verse: 24
Halfverse: a
prabʰāṃ
visr̥jatāṃ
paśya
nānāvarṇāṃ
samuttʰitām
prabʰāṃ
visr̥jatāṃ
paśya
nānā-varṇāṃ
samuttʰitām
/
Halfverse: c
vanaṃ
nirdahato
dʰarme
yatʰārūpaṃ
vibʰāvasoḥ
vanaṃ
nirdahato
dʰarme
yatʰā-rūpaṃ
vibʰāvasoḥ
/24/
Verse: 25
Halfverse: a
gʰaṇṭānāṃ
śr̥ṇu
nirgʰoṣaṃ
ratʰānāṃ
śr̥ṇu
nisvanam
gʰaṇṭānāṃ
śr̥ṇu
nirgʰoṣaṃ
ratʰānāṃ
śr̥ṇu
nisvanam
/
Halfverse: c
hayānāṃ
heṣamāṇānāṃ
śr̥ṇu
tūryadʰvaniṃ
yatʰā
hayānāṃ
heṣamāṇānāṃ
śr̥ṇu
tūrya-dʰvaniṃ
yatʰā
/25/
Verse: 26
Halfverse: a
udyatāyudʰahastānāṃ
rākṣasendrānuyāyinām
udyata
_āyudʰa-hastānāṃ
rākṣasa
_indra
_anuyāyinām
/
Halfverse: c
saṃbʰramo
rakṣasām
eṣa
tumulo
lomaharṣaṇaḥ
saṃbʰramo
rakṣasām
eṣa
tumulo
loma-harṣaṇaḥ
/26/
Verse: 27
Halfverse: a
śrīs
tvāṃ
bʰajati
śokagʰnī
rakṣasāṃ
bʰayam
āgatam
śrīs
tvāṃ
bʰajati
śokagʰnī
rakṣasāṃ
bʰayam
āgatam
/
Halfverse: c
rāmāt
kamalapatrākṣi
daityānām
iva
vāsavāt
rāmāt
kamala-patra
_akṣi
daityānām
iva
vāsavāt
/27/
Verse: 28
Halfverse: a
avajitya
jitakrodʰas
tam
acintyaparākramaḥ
avajitya
jita-krodʰas
tam
acintya-parākramaḥ
/
Halfverse: c
rāvaṇaṃ
samare
hatvā
bʰartā
tvādʰigamiṣyati
rāvaṇaṃ
samare
hatvā
bʰartā
tvā
_adʰigamiṣyati
/28/
Verse: 29
Halfverse: a
vikramiṣyati
rakṣaḥsu
bʰartā
te
sahalakṣmaṇaḥ
vikramiṣyati
rakṣaḥsu
bʰartā
te
saha-lakṣmaṇaḥ
/
Halfverse: c
yatʰā
śatruṣu
śatrugʰno
viṣṇunā
saha
vāsavaḥ
yatʰā
śatruṣu
śatrugʰno
viṣṇunā
saha
vāsavaḥ
/29/
Verse: 30
Halfverse: a
āgatasya
hi
rāmasya
kṣipram
aṅkagatāṃ
satīm
āgatasya
hi
rāmasya
kṣipram
aṅka-gatāṃ
satīm
/
Halfverse: c
ahaṃ
drakṣyāmi
siddʰārtʰāṃ
tvāṃ
śatrau
vinipātite
ahaṃ
drakṣyāmi
siddʰa
_artʰāṃ
tvāṃ
śatrau
vinipātite
/30/
Verse: 31
Halfverse: a
aśrūṇy
ānandajāni
tvaṃ
vartayiṣyasi
śobʰane
aśrūṇy
ānandajāni
tvaṃ
vartayiṣyasi
śobʰane
/
Halfverse: c
samāgamya
pariṣvaktā
tasyorasi
mahorasaḥ
samāgamya
pariṣvaktā
tasya
_urasi
mahā
_urasaḥ
/31/
Verse: 32
Halfverse: a
acirān
mokṣyate
sīte
devi
te
jagʰanaṃ
gatām
acirān
mokṣyate
sīte
devi
te
jagʰanaṃ
gatām
/
Halfverse: c
dʰr̥tām
etāṃ
bahūn
māsān
veṇīṃ
rāmo
mahābalaḥ
dʰr̥tām
etāṃ
bahūn
māsān
veṇīṃ
rāmo
mahā-balaḥ
/32/
Verse: 33
Halfverse: a
tasya
dr̥ṣṭvā
mukʰaṃ
devi
pūrṇacandram
ivoditam
tasya
dr̥ṣṭvā
mukʰaṃ
devi
pūrṇa-candram
iva
_uditam
/
Halfverse: c
mokṣyase
śokajaṃ
vāri
nirmokam
iva
pannagī
mokṣyase
śokajaṃ
vāri
nirmokam
iva
pannagī
/33/
Verse: 34
Halfverse: a
rāvaṇaṃ
samare
hatvā
nacirād
eva
maitʰili
rāvaṇaṃ
samare
hatvā
nacirād
eva
maitʰili
/
Halfverse: c
tvayā
samagraṃ
priyayā
sukʰārho
lapsyate
sukʰam
tvayā
samagraṃ
priyayā
sukʰa
_arho
lapsyate
sukʰam
/34/
Verse: 35
Halfverse: a
samāgatā
tvaṃ
rāmeṇa
modiṣyasi
mahātmanā
samāgatā
tvaṃ
rāmeṇa
modiṣyasi
mahātmanā
/
Halfverse: c
suvarṣeṇa
samāyuktā
yatʰā
sasyena
medinī
suvarṣeṇa
samāyuktā
yatʰā
sasyena
medinī
/35/
Verse: 36
Halfverse: a
girivaram
abʰito
'nuvartamāno
haya
iva
maṇḍalam
āśu
yaḥ
karoti
giri-varam
abʰito
_anuvartamāno
haya
iva
maṇḍalam
āśu
yaḥ
karoti
/
Halfverse: c
tam
iha
śaraṇam
abʰyupehi
devi
divasakaraṃ
prabʰavo
hy
ayaṃ
prajānām
tam
iha
śaraṇam
abʰyupehi
devi
divasa-karaṃ
prabʰavo
hy
ayaṃ
prajānām
/36/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.