TITUS
Ramayana
Part No. 416
Chapter: 25
Adhyāya
25
Verse: 1
Halfverse: a
atʰa
tāṃ
jātasaṃtāpāṃ
tena
vākyena
mohitām
atʰa
tāṃ
jāta-saṃtāpāṃ
tena
vākyena
mohitām
/
Halfverse: c
saramā
hlādayām
āsa
pr̥tivīṃ
dyaur
ivāmbʰasā
saramā
hlādayām
āsa
pr̥tivīṃ
dyaur
iva
_ambʰasā
/1/
Verse: 2
Halfverse: a
tatas
tasyā
hitaṃ
sakʰyāś
cikīrṣantī
sakʰī
vacaḥ
tatas
tasyā
hitaṃ
sakʰyāś
cikīrṣantī
sakʰī
vacaḥ
/
Halfverse: c
uvāca
kāle
kālajñā
smitapūrvābʰibʰāṣiṇī
uvāca
kāle
kālajñā
smita-pūrva
_abʰibʰāṣiṇī
/2/
Verse: 3
Halfverse: a
utsaheyam
ahaṃ
gatvā
tvadvākyam
asitekṣaṇe
utsaheyam
ahaṃ
gatvā
tvad-vākyam
asita
_īkṣaṇe
/
Halfverse: c
nivedya
kuśalaṃ
rāme
praticcʰannā
nivartitum
nivedya
kuśalaṃ
rāme
praticcʰannā
nivartitum
/3/
Verse: 4
Halfverse: a
na
hi
me
kramamāṇāyā
nirālambe
vihāyasi
na
hi
me
kramamāṇāyā
nirālambe
vihāyasi
/
Halfverse: c
samartʰo
gatim
anvetuṃ
pavano
garuḍo
'pi
vā
samartʰo
gatim
anvetuṃ
pavano
garuḍo
_api
vā
/4/
Verse: 5
Halfverse: a
evaṃ
bruvāṇāṃ
tāṃ
sītā
saramāṃ
punar
abravīt
evaṃ
bruvāṇāṃ
tāṃ
sītā
saramāṃ
punar
abravīt
/
Halfverse: c
madʰuraṃ
ślakṣṇayā
vācā
pūrvaśokābʰipannayā
madʰuraṃ
ślakṣṇayā
vācā
pūrva-śoka
_abʰipannayā
/5/
Verse: 6
Halfverse: a
samartʰā
gaganaṃ
gantum
api
vā
tvaṃ
rasātalam
samartʰā
gaganaṃ
gantum
api
vā
tvaṃ
rasā-talam
/
Halfverse: c
avagaccʰāmy
akartavyaṃ
kartavyaṃ
te
madantare
avagaccʰāmy
akartavyaṃ
kartavyaṃ
te
mad-antare
/6/
Verse: 7
Halfverse: a
matpriyaṃ
yadi
kartavyaṃ
yadi
buddʰiḥ
stʰirā
tava
mat-priyaṃ
yadi
kartavyaṃ
yadi
buddʰiḥ
stʰirā
tava
/
Halfverse: c
jñātum
iccʰāmi
taṃ
gatvā
kiṃ
karotīti
rāvaṇaḥ
jñātum
iccʰāmi
taṃ
gatvā
kiṃ
karoti
_iti
rāvaṇaḥ
/7/
Verse: 8
Halfverse: a
sa
hi
māyābalaḥ
krūro
rāvaṇaḥ
śatrurāvaṇaḥ
sa
hi
māyā-balaḥ
krūro
rāvaṇaḥ
śatru-rāvaṇaḥ
/
Halfverse: c
māṃ
mohayati
duṣṭātmā
pītamātreva
vāruṇī
māṃ
mohayati
duṣṭa
_ātmā
pīta-mātrā
_iva
vāruṇī
/8/
Verse: 9
Halfverse: a
tarjāpayati
māṃ
nityaṃ
bʰartsāpayati
cāsakr̥t
tarjāpayati
māṃ
nityaṃ
bʰartsāpayati
ca
_asakr̥t
/
Halfverse: c
rākṣasībʰiḥ
sugʰorābʰir
yā
māṃ
rakṣanti
nityaśaḥ
rākṣasībʰiḥ
sugʰorābʰir
yā
māṃ
rakṣanti
nityaśaḥ
/9/
Verse: 10
Halfverse: a
udvignā
śaṅkitā
cāsmi
na
ca
svastʰaṃ
mano
mama
udvignā
śaṅkitā
ca
_asmi
na
ca
svastʰaṃ
mano
mama
/
Halfverse: c
tad
bʰayāc
cāham
udvignā
aśokavanikāṃ
gatāḥ
tad
bʰayāc
ca
_aham
udvignā
aśoka-vanikāṃ
gatāḥ
/10/
Verse: 11
Halfverse: a
yadi
nāma
katʰā
tasya
niścitaṃ
vāpi
yad
bʰavet
yadi
nāma
katʰā
tasya
niścitaṃ
vā
_api
yad
bʰavet
/
Halfverse: c
nivedayetʰāḥ
sarvaṃ
tat
paro
me
syād
anugrahaḥ
nivedayetʰāḥ
sarvaṃ
tat
paro
me
syād
anugrahaḥ
/11/
Verse: 12
Halfverse: a
sā
tv
evaṃ
bruvatīṃ
sītāṃ
saramā
valgubʰāṣiṇī
sā
tv
evaṃ
bruvatīṃ
sītāṃ
saramā
valgu-bʰāṣiṇī
/
Halfverse: c
uvāca
vacanaṃ
tasyāḥ
spr̥śantī
bāṣpaviklavam
uvāca
vacanaṃ
tasyāḥ
spr̥śantī
bāṣpa-viklavam
/12/
Verse: 13
Halfverse: a
eṣa
te
yady
abʰiprāyas
tasmād
gaccʰāmi
jānaki
eṣa
te
yady
abʰiprāyas
tasmād
gaccʰāmi
jānaki
/
Halfverse: c
gr̥hya
śatror
abʰiprāyam
upāvr̥ttāṃ
ca
paśya
mām
gr̥hya
śatror
abʰiprāyam
upāvr̥ttāṃ
ca
paśya
mām
/13/
Verse: 14
Halfverse: a
evam
uktvā
tato
gatvā
samīpaṃ
tasya
rakṣasaḥ
evam
uktvā
tato
gatvā
samīpaṃ
tasya
rakṣasaḥ
/
Halfverse: c
śuśrāva
katʰitaṃ
tasya
rāvaṇasya
samantriṇaḥ
śuśrāva
katʰitaṃ
tasya
rāvaṇasya
samantriṇaḥ
/14/
Verse: 15
Halfverse: a
sā
śrutvā
niścayaṃ
tasya
niścayajñā
durātmanaḥ
sā
śrutvā
niścayaṃ
tasya
niścayajñā
durātmanaḥ
/
Halfverse: c
punar
evāgamat
kṣipram
aśokavanikāṃ
tadā
punar
eva
_agamat
kṣipram
aśoka-vanikāṃ
tadā
/15/
Verse: 16
Halfverse: a
sā
praviṣṭā
punas
tatra
dadarśa
janakātmajām
sā
praviṣṭā
punas
tatra
dadarśa
janaka
_ātmajām
/
Halfverse: c
pratīkṣamāṇāṃ
svām
eva
bʰraṣṭapadmām
iva
śriyam
pratīkṣamāṇāṃ
svām
eva
bʰraṣṭa-padmām
iva
śriyam
/16/
Verse: 17
Halfverse: a
tāṃ
tu
sītā
punaḥ
prāptāṃ
saramāṃ
valgubʰāṣiṇīm
tāṃ
tu
sītā
punaḥ
prāptāṃ
saramāṃ
valgu-bʰāṣiṇīm
/
Halfverse: c
pariṣvajya
ca
susnigdʰaṃ
dadau
ca
svayam
āsanam
pariṣvajya
ca
susnigdʰaṃ
dadau
ca
svayam
āsanam
/17/
Verse: 18
Halfverse: a
ihāsīnā
sukʰaṃ
sarvam
ākʰyāhi
mama
tattvataḥ
iha
_āsīnā
sukʰaṃ
sarvam
ākʰyāhi
mama
tattvataḥ
/
Halfverse: c
krūrasya
niścayaṃ
tasya
rāvaṇasya
durātmanaḥ
krūrasya
niścayaṃ
tasya
rāvaṇasya
durātmanaḥ
/18/
Verse: 19
Halfverse: a
evam
uktā
tu
saramā
sītayā
vepamānayā
evam
uktā
tu
saramā
sītayā
vepamānayā
/
Halfverse: c
katʰitaṃ
sarvam
ācaṣṭa
rāvaṇasya
samantriṇaḥ
katʰitaṃ
sarvam
ācaṣṭa
rāvaṇasya
samantriṇaḥ
/19/
{!}
Verse: 20
Halfverse: a
jananyā
rākṣasendro
vai
tvanmokṣārtʰaṃ
br̥hadvacaḥ
jananyā
rākṣasa
_indro
vai
tvan-mokṣa
_artʰaṃ
br̥had-vacaḥ
/
Halfverse: c
aviddʰena
ca
vaidehi
mantrivr̥ddʰena
bodʰitaḥ
aviddʰena
ca
vaidehi
mantri-vr̥ddʰena
bodʰitaḥ
/20/
Verse: 21
Halfverse: a
dīyatām
abʰisatkr̥tya
manujendrāya
maitʰilī
dīyatām
abʰisatkr̥tya
manuja
_indrāya
maitʰilī
/
Halfverse: c
nidarśanaṃ
te
paryāptaṃ
janastʰāne
yad
adbʰutam
nidarśanaṃ
te
paryāptaṃ
jana-stʰāne
yad
adbʰutam
/21/
Verse: 22
Halfverse: a
laṅgʰanaṃ
ca
samudrasya
darśanaṃ
ca
hanūmataḥ
laṅgʰanaṃ
ca
samudrasya
darśanaṃ
ca
hanūmataḥ
/
Halfverse: c
vadʰaṃ
ca
rakṣasāṃ
yuddʰe
kaḥ
kuryān
mānuṣo
bʰuvi
vadʰaṃ
ca
rakṣasāṃ
yuddʰe
kaḥ
kuryān
mānuṣo
bʰuvi
/22/
Verse: 23
Halfverse: a
evaṃ
sa
mantrivr̥ddʰaiś
ca
mātrā
ca
bahu
bʰāṣitaḥ
evaṃ
sa
mantri-vr̥ddʰaiś
ca
mātrā
ca
bahu
bʰāṣitaḥ
/
Halfverse: c
na
tvām
utsahate
moktum
artahm
artʰaparo
yatʰā
na
tvām
utsahate
moktum
artahm
artʰa-paro
yatʰā
/23/
Verse: 24
Halfverse: a
notsahaty
amr̥to
moktuṃ
yuddʰe
tvām
iti
maitʰili
na
_utsahaty
amr̥to
moktuṃ
yuddʰe
tvām
iti
maitʰili
/
Halfverse: c
sāmātyasya
nr̥śaṃsasya
niścayo
hy
eṣa
vartate
sāmātyasya
nr̥śaṃsasya
niścayo
hy
eṣa
vartate
/24/
Verse: 25
Halfverse: a
tad
eṣā
sustʰirā
buddʰir
mr̥tyulobʰād
upastʰitā
tad
eṣā
sustʰirā
buddʰir
mr̥tyu-lobʰād
upastʰitā
/
Halfverse: c
bʰayān
na
śaktas
tvāṃ
moktum
anirastas
tu
saṃyuge
bʰayān
na
śaktas
tvāṃ
moktum
anirastas
tu
saṃyuge
/
Halfverse: e
rākṣasānāṃ
ca
sarveṣām
ātmanaś
ca
vadʰena
hi
rākṣasānāṃ
ca
sarveṣām
ātmanaś
ca
vadʰena
hi
/25/
Verse: 26
Halfverse: a
nihatya
rāvaṇaṃ
saṃkʰye
sarvatʰā
niśitaiḥ
śaraiḥ
nihatya
rāvaṇaṃ
saṃkʰye
sarvatʰā
niśitaiḥ
śaraiḥ
/
Halfverse: c
pratineṣyati
rāmas
tvām
ayodʰyām
asitekṣaṇe
pratineṣyati
rāmas
tvām
ayodʰyām
asita
_īkṣaṇe
/26/
Verse: 27
Halfverse: a
etasminn
antare
śabdo
bʰerīśaṅkʰasamākulaḥ
etasminn
antare
śabdo
bʰerī-śaṅkʰa-samākulaḥ
/
Halfverse: c
śruto
vai
sarvasainyānāṃ
kampayan
dʰaraṇītalam
śruto
vai
sarva-sainyānāṃ
kampayan
dʰaraṇī-talam
/27/
Verse: 28
Halfverse: a
śrutvā
tu
taṃ
vānarasainyaśabdaṃ
śrutvā
tu
taṃ
vānarasainyaśabdaṃ
śrutvā
tu
taṃ
vānara-sainya-śabdaṃ
śrutvā
tu
taṃ
vānara-sainya-śabdaṃ
/
{Gem}
Halfverse: b
laṅkāgatā
rākṣasarājabʰr̥tyāḥ
laṅkāgatā
rākṣasarājabʰr̥tyāḥ
laṅkā-gatā
rākṣasa-rāja-bʰr̥tyāḥ
laṅkā-gatā
rākṣasa-rāja-bʰr̥tyāḥ
/
{Gem}
Halfverse: c
naṣṭaujaso
dainyaparītaceṣṭāḥ
naṣṭaujaso
dainyaparītaceṣṭāḥ
naṣṭa
_ojaso
dainya-parīta-ceṣṭāḥ
naṣṭa
_ojaso
dainya-parīta-ceṣṭāḥ
/
{Gem}
Halfverse: d
śreyo
na
paśyanti
nr̥pasya
doṣaiḥ
śreyo
na
paśyanti
nr̥pasya
doṣaiḥ
śreyo
na
paśyanti
nr̥pasya
doṣaiḥ
śreyo
na
paśyanti
nr̥pasya
doṣaiḥ
/28/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.