TITUS
Ramayana
Part No. 416
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1 
Halfverse: a    atʰa tāṃ jātasaṃtāpāṃ   tena vākyena mohitām
   
atʰa tāṃ jāta-saṃtāpāṃ   tena vākyena mohitām /
Halfverse: c    
saramā hlādayām āsa   pr̥tivīṃ dyaur ivāmbʰasā
   
saramā hlādayām āsa   pr̥tivīṃ dyaur iva_ambʰasā /1/

Verse: 2 
Halfverse: a    
tatas tasyā hitaṃ sakʰyāś   cikīrṣantī sakʰī vacaḥ
   
tatas tasyā hitaṃ sakʰyāś   cikīrṣantī sakʰī vacaḥ /
Halfverse: c    
uvāca kāle kālajñā   smitapūrvābʰibʰāṣiṇī
   
uvāca kāle kālajñā   smita-pūrva_abʰibʰāṣiṇī /2/

Verse: 3 
Halfverse: a    
utsaheyam ahaṃ gatvā   tvadvākyam asitekṣaṇe
   
utsaheyam ahaṃ gatvā   tvad-vākyam asita_īkṣaṇe /
Halfverse: c    
nivedya kuśalaṃ rāme   praticcʰannā nivartitum
   
nivedya kuśalaṃ rāme   praticcʰannā nivartitum /3/

Verse: 4 
Halfverse: a    
na hi me kramamāṇāyā   nirālambe vihāyasi
   
na hi me kramamāṇāyā   nirālambe vihāyasi /
Halfverse: c    
samartʰo gatim anvetuṃ   pavano garuḍo 'pi
   
samartʰo gatim anvetuṃ   pavano garuḍo_api /4/

Verse: 5 
Halfverse: a    
evaṃ bruvāṇāṃ tāṃ sītā   saramāṃ punar abravīt
   
evaṃ bruvāṇāṃ tāṃ sītā   saramāṃ punar abravīt /
Halfverse: c    
madʰuraṃ ślakṣṇayā vācā   pūrvaśokābʰipannayā
   
madʰuraṃ ślakṣṇayā vācā   pūrva-śoka_abʰipannayā /5/

Verse: 6 
Halfverse: a    
samartʰā gaganaṃ gantum   api tvaṃ rasātalam
   
samartʰā gaganaṃ gantum   api tvaṃ rasā-talam /
Halfverse: c    
avagaccʰāmy akartavyaṃ   kartavyaṃ te madantare
   
avagaccʰāmy akartavyaṃ   kartavyaṃ te mad-antare /6/

Verse: 7 
Halfverse: a    
matpriyaṃ yadi kartavyaṃ   yadi buddʰiḥ stʰirā tava
   
mat-priyaṃ yadi kartavyaṃ   yadi buddʰiḥ stʰirā tava /
Halfverse: c    
jñātum iccʰāmi taṃ gatvā   kiṃ karotīti rāvaṇaḥ
   
jñātum iccʰāmi taṃ gatvā   kiṃ karoti_iti rāvaṇaḥ /7/

Verse: 8 
Halfverse: a    
sa hi māyābalaḥ krūro   rāvaṇaḥ śatrurāvaṇaḥ
   
sa hi māyā-balaḥ krūro   rāvaṇaḥ śatru-rāvaṇaḥ /
Halfverse: c    
māṃ mohayati duṣṭātmā   pītamātreva vāruṇī
   
māṃ mohayati duṣṭa_ātmā   pīta-mātrā_iva vāruṇī /8/

Verse: 9 
Halfverse: a    
tarjāpayati māṃ nityaṃ   bʰartsāpayati cāsakr̥t
   
tarjāpayati māṃ nityaṃ   bʰartsāpayati ca_asakr̥t /
Halfverse: c    
rākṣasībʰiḥ sugʰorābʰir    māṃ rakṣanti nityaśaḥ
   
rākṣasībʰiḥ sugʰorābʰir    māṃ rakṣanti nityaśaḥ /9/

Verse: 10 
Halfverse: a    
udvignā śaṅkitā cāsmi   na ca svastʰaṃ mano mama
   
udvignā śaṅkitā ca_asmi   na ca svastʰaṃ mano mama /
Halfverse: c    
tad bʰayāc cāham udvignā   aśokavanikāṃ gatāḥ
   
tad bʰayāc ca_aham udvignā   aśoka-vanikāṃ gatāḥ /10/

Verse: 11 
Halfverse: a    
yadi nāma katʰā tasya   niścitaṃ vāpi yad bʰavet
   
yadi nāma katʰā tasya   niścitaṃ _api yad bʰavet /
Halfverse: c    
nivedayetʰāḥ sarvaṃ tat   paro me syād anugrahaḥ
   
nivedayetʰāḥ sarvaṃ tat   paro me syād anugrahaḥ /11/

Verse: 12 
Halfverse: a    
tv evaṃ bruvatīṃ sītāṃ   saramā valgubʰāṣiṇī
   
tv evaṃ bruvatīṃ sītāṃ   saramā valgu-bʰāṣiṇī /
Halfverse: c    
uvāca vacanaṃ tasyāḥ   spr̥śantī bāṣpaviklavam
   
uvāca vacanaṃ tasyāḥ   spr̥śantī bāṣpa-viklavam /12/

Verse: 13 
Halfverse: a    
eṣa te yady abʰiprāyas   tasmād gaccʰāmi jānaki
   
eṣa te yady abʰiprāyas   tasmād gaccʰāmi jānaki /
Halfverse: c    
gr̥hya śatror abʰiprāyam   upāvr̥ttāṃ ca paśya mām
   
gr̥hya śatror abʰiprāyam   upāvr̥ttāṃ ca paśya mām /13/

Verse: 14 
Halfverse: a    
evam uktvā tato gatvā   samīpaṃ tasya rakṣasaḥ
   
evam uktvā tato gatvā   samīpaṃ tasya rakṣasaḥ /
Halfverse: c    
śuśrāva katʰitaṃ tasya   rāvaṇasya samantriṇaḥ
   
śuśrāva katʰitaṃ tasya   rāvaṇasya samantriṇaḥ /14/

Verse: 15 
Halfverse: a    
śrutvā niścayaṃ tasya   niścayajñā durātmanaḥ
   
śrutvā niścayaṃ tasya   niścayajñā durātmanaḥ /
Halfverse: c    
punar evāgamat kṣipram   aśokavanikāṃ tadā
   
punar eva_agamat kṣipram   aśoka-vanikāṃ tadā /15/

Verse: 16 
Halfverse: a    
praviṣṭā punas tatra   dadarśa janakātmajām
   
praviṣṭā punas tatra   dadarśa janaka_ātmajām /
Halfverse: c    
pratīkṣamāṇāṃ svām eva   bʰraṣṭapadmām iva śriyam
   
pratīkṣamāṇāṃ svām eva   bʰraṣṭa-padmām iva śriyam /16/

Verse: 17 
Halfverse: a    
tāṃ tu sītā punaḥ prāptāṃ   saramāṃ valgubʰāṣiṇīm
   
tāṃ tu sītā punaḥ prāptāṃ   saramāṃ valgu-bʰāṣiṇīm /
Halfverse: c    
pariṣvajya ca susnigdʰaṃ   dadau ca svayam āsanam
   
pariṣvajya ca susnigdʰaṃ   dadau ca svayam āsanam /17/

Verse: 18 
Halfverse: a    
ihāsīnā sukʰaṃ sarvam   ākʰyāhi mama tattvataḥ
   
iha_āsīnā sukʰaṃ sarvam   ākʰyāhi mama tattvataḥ /
Halfverse: c    
krūrasya niścayaṃ tasya   rāvaṇasya durātmanaḥ
   
krūrasya niścayaṃ tasya   rāvaṇasya durātmanaḥ /18/

Verse: 19 
Halfverse: a    
evam uktā tu saramā   sītayā vepamānayā
   
evam uktā tu saramā   sītayā vepamānayā /
Halfverse: c    
katʰitaṃ sarvam ācaṣṭa   rāvaṇasya samantriṇaḥ
   
katʰitaṃ sarvam ācaṣṭa   rāvaṇasya samantriṇaḥ /19/ {!}

Verse: 20 
Halfverse: a    
jananyā rākṣasendro vai   tvanmokṣārtʰaṃ br̥hadvacaḥ
   
jananyā rākṣasa_indro vai   tvan-mokṣa_artʰaṃ br̥had-vacaḥ /
Halfverse: c    
aviddʰena ca vaidehi   mantrivr̥ddʰena bodʰitaḥ
   
aviddʰena ca vaidehi   mantri-vr̥ddʰena bodʰitaḥ /20/

Verse: 21 
Halfverse: a    
dīyatām abʰisatkr̥tya   manujendrāya maitʰilī
   
dīyatām abʰisatkr̥tya   manuja_indrāya maitʰilī /
Halfverse: c    
nidarśanaṃ te paryāptaṃ   janastʰāne yad adbʰutam
   
nidarśanaṃ te paryāptaṃ   jana-stʰāne yad adbʰutam /21/

Verse: 22 
Halfverse: a    
laṅgʰanaṃ ca samudrasya   darśanaṃ ca hanūmataḥ
   
laṅgʰanaṃ ca samudrasya   darśanaṃ ca hanūmataḥ /
Halfverse: c    
vadʰaṃ ca rakṣasāṃ yuddʰe   kaḥ kuryān mānuṣo bʰuvi
   
vadʰaṃ ca rakṣasāṃ yuddʰe   kaḥ kuryān mānuṣo bʰuvi /22/

Verse: 23 
Halfverse: a    
evaṃ sa mantrivr̥ddʰaiś ca   mātrā ca bahu bʰāṣitaḥ
   
evaṃ sa mantri-vr̥ddʰaiś ca   mātrā ca bahu bʰāṣitaḥ /
Halfverse: c    
na tvām utsahate moktum   artahm artʰaparo yatʰā
   
na tvām utsahate moktum   artahm artʰa-paro yatʰā /23/

Verse: 24 
Halfverse: a    
notsahaty amr̥to moktuṃ   yuddʰe tvām iti maitʰili
   
na_utsahaty amr̥to moktuṃ   yuddʰe tvām iti maitʰili /
Halfverse: c    
sāmātyasya nr̥śaṃsasya   niścayo hy eṣa vartate
   
sāmātyasya nr̥śaṃsasya   niścayo hy eṣa vartate /24/

Verse: 25 
Halfverse: a    
tad eṣā sustʰirā buddʰir   mr̥tyulobʰād upastʰitā
   
tad eṣā sustʰirā buddʰir   mr̥tyu-lobʰād upastʰitā /
Halfverse: c    
bʰayān na śaktas tvāṃ moktum   anirastas tu saṃyuge
   
bʰayān na śaktas tvāṃ moktum   anirastas tu saṃyuge /
Halfverse: e    
rākṣasānāṃ ca sarveṣām   ātmanaś ca vadʰena hi
   
rākṣasānāṃ ca sarveṣām   ātmanaś ca vadʰena hi /25/

Verse: 26 
Halfverse: a    
nihatya rāvaṇaṃ saṃkʰye   sarvatʰā niśitaiḥ śaraiḥ
   
nihatya rāvaṇaṃ saṃkʰye   sarvatʰā niśitaiḥ śaraiḥ /
Halfverse: c    
pratineṣyati rāmas tvām   ayodʰyām asitekṣaṇe
   
pratineṣyati rāmas tvām   ayodʰyām asita_īkṣaṇe /26/

Verse: 27 
Halfverse: a    
etasminn antare śabdo   bʰerīśaṅkʰasamākulaḥ
   
etasminn antare śabdo   bʰerī-śaṅkʰa-samākulaḥ /
Halfverse: c    
śruto vai sarvasainyānāṃ   kampayan dʰaraṇītalam
   
śruto vai sarva-sainyānāṃ   kampayan dʰaraṇī-talam /27/

Verse: 28 


Halfverse: a    
śrutvā tu taṃ vānarasainyaśabdaṃ    śrutvā tu taṃ vānarasainyaśabdaṃ
   
śrutvā tu taṃ vānara-sainya-śabdaṃ    śrutvā tu taṃ vānara-sainya-śabdaṃ / {Gem}
Halfverse: b    
laṅkāgatā rākṣasarājabʰr̥tyāḥ    laṅkāgatā rākṣasarājabʰr̥tyāḥ
   
laṅkā-gatā rākṣasa-rāja-bʰr̥tyāḥ    laṅkā-gatā rākṣasa-rāja-bʰr̥tyāḥ / {Gem}
Halfverse: c    
naṣṭaujaso dainyaparītaceṣṭāḥ    naṣṭaujaso dainyaparītaceṣṭāḥ
   
naṣṭa_ojaso dainya-parīta-ceṣṭāḥ    naṣṭa_ojaso dainya-parīta-ceṣṭāḥ / {Gem}
Halfverse: d    
śreyo na paśyanti nr̥pasya doṣaiḥ    śreyo na paśyanti nr̥pasya doṣaiḥ
   
śreyo na paśyanti nr̥pasya doṣaiḥ    śreyo na paśyanti nr̥pasya doṣaiḥ /28/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.