TITUS
Ramayana
Part No. 417
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1 
Halfverse: a    tena śaṅkʰavimiśreṇa   bʰerīśabdena rāgʰavaḥ
   
tena śaṅkʰa-vimiśreṇa   bʰerī-śabdena rāgʰavaḥ /
Halfverse: c    
upayato mahābāhū   rāmaḥ parapuraṃjayaḥ
   
upayato mahā-bāhū   rāmaḥ para-puraṃ-jayaḥ /1/

Verse: 2 
Halfverse: a    
taṃ ninādaṃ niśamyātʰa   rāvaṇo rākṣaseśvaraḥ
   
taṃ ninādaṃ niśamya_atʰa   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
muhūrtaṃ dʰyānam āstʰāya   sacivān abʰyudaikṣata
   
muhūrtaṃ dʰyānam āstʰāya   sacivān abʰyudaikṣata /2/

Verse: 3 
Halfverse: a    
atʰa tān sacivāṃs tatra   sarvān ābʰāṣya rāvaṇaḥ
   
atʰa tān sacivāṃs tatra   sarvān ābʰāṣya rāvaṇaḥ /
Halfverse: c    
sabʰāṃ saṃnādayan sarvām   ity uvāca mahābalaḥ
   
sabʰāṃ saṃnādayan sarvām   ity uvāca mahā-balaḥ /3/

Verse: 4 
Halfverse: a    
taraṇaṃ sāgarasyāpi   vikramaṃ balasaṃcayam
   
taraṇaṃ sāgarasya_api   vikramaṃ bala-saṃcayam /
Halfverse: c    
yad uktavanto rāmasya   bʰavantas tan mayā śrutam
   
yad uktavanto rāmasya   bʰavantas tan mayā śrutam /
Halfverse: e    
bʰavataś cāpy ahaṃ vedmi   yuddʰe satyaparākramān
   
bʰavataś ca_apy ahaṃ vedmi   yuddʰe satya-parākramān /4/

Verse: 5 
Halfverse: a    
tatas tu sumahāprājño   mālyavān nāma rākṣasaḥ
   
tatas tu sumahā-prājño   mālyavān nāma rākṣasaḥ /
Halfverse: c    
rāvaṇasya vacaḥ śrutvā   mātuḥ paitāmaho 'bravīt
   
rāvaṇasya vacaḥ śrutvā   mātuḥ paitāmaho_abravīt /5/

Verse: 6 
Halfverse: a    
vidyāsv abʰivinīto yo   rājā rājan nayānugaḥ
   
vidyāsv abʰivinīto yo   rājā rājan naya_anugaḥ /
Halfverse: c    
sa śāsti ciram aiśvaryam   arīṃś ca kurute vaśe
   
sa śāsti ciram aiśvaryam   arīṃś ca kurute vaśe /6/

Verse: 7 
Halfverse: a    
saṃdadʰāno hi kālena   vigr̥hṇaṃś cāribʰiḥ saha
   
saṃdadʰāno hi kālena   vigr̥hṇaṃś cāribʰiḥ saha /
Halfverse: c    
svapakṣavardʰanaṃ kurvan   mahad aiśvaryam aśnute
   
sva-pakṣa-vardʰanaṃ kurvan   mahad aiśvaryam aśnute /7/

Verse: 8 
Halfverse: a    
hīyamānena kartavyo   rājñā saṃdʰiḥ samena ca
   
hīyamānena kartavyo   rājñā saṃdʰiḥ samena ca /
Halfverse: c    
na śatrum avamanyeta   jyāyān kurvīta vigraham
   
na śatrum avamanyeta   jyāyān kurvīta vigraham /8/

Verse: 9 
Halfverse: a    
tan mahyaṃ rocate saṃdʰiḥ   saha rāmeṇa rāvaṇa
   
tan mahyaṃ rocate saṃdʰiḥ   saha rāmeṇa rāvaṇa /
Halfverse: c    
yadartʰam abʰiyuktāḥ sma   sītā tasmai pradīyatām
   
yad-artʰam abʰiyuktāḥ sma   sītā tasmai pradīyatām /9/

Verse: 10 
Halfverse: a    
tasya devarṣayaḥ sarve   gandʰarvāś ca jayaiṣiṇaḥ
   
tasya deva-r̥ṣayaḥ sarve   gandʰarvāś ca jaya_eṣiṇaḥ /
Halfverse: c    
virodʰaṃ gamas tena   saṃdʰis te tena rocatām
   
virodʰaṃ gamas tena   saṃdʰis te tena rocatām /10/

Verse: 11 
Halfverse: a    
asr̥jad bʰagavān pakṣau   dvāv eva hi pitāmahaḥ
   
asr̥jad bʰagavān pakṣau   dvāv eva hi pitāmahaḥ /
Halfverse: c    
surāṇām asurāṇāṃ ca   dʰarmādʰarmau tadāśrayau
   
surāṇām asurāṇāṃ ca   dʰarma_adʰarmau tad-āśrayau /11/

Verse: 12 
Halfverse: a    
dʰarmo hi śrūyate pakṣaḥ   surāṇāṃ ca mahātmanām
   
dʰarmo hi śrūyate pakṣaḥ   surāṇāṃ ca mahātmanām /
Halfverse: c    
adʰarmo rakṣasaṃ pakṣo   hy asurāṇāṃ ca rāvaṇa
   
adʰarmo rakṣasaṃ pakṣo   hy asurāṇāṃ ca rāvaṇa /12/ {Pāda}

Verse: 13 
Halfverse: a    
dʰarmo vai grasate 'dʰarmaṃ   tataḥ kr̥tam abʰūd yugam
   
dʰarmo vai grasate_adʰarmaṃ   tataḥ kr̥tam abʰūd yugam /
Halfverse: c    
adʰarmo grasate dʰarmaṃ   tatas tiṣyaḥ pravartate
   
adʰarmo grasate dʰarmaṃ   tatas tiṣyaḥ pravartate /13/

Verse: 14 
Halfverse: a    
tat tvayā caratā lokān   dʰarmo vinihato mahān
   
tat tvayā caratā lokān   dʰarmo vinihato mahān /
Halfverse: c    
adʰarmaḥ pragr̥hītaś ca   tenāsmadbalinaḥ pare
   
adʰarmaḥ pragr̥hītaś ca   tena_asmad-balinaḥ pare /14/

Verse: 15 
Halfverse: a    
sa pramādād vivr̥ddʰas te   'dʰarmo 'hir grasate hi naḥ
   
sa pramādād vivr̥ddʰas te_   _adʰarmo_ahir grasate hi naḥ / {Pāda}
Halfverse: c    
vivardʰayati pakṣaṃ ca   surāṇāṃ surabʰāvanaḥ
   
vivardʰayati pakṣaṃ ca   surāṇāṃ sura-bʰāvanaḥ /15/

Verse: 16 
Halfverse: a    
viṣayeṣu prasaktena   yatkiṃcitkāriṇā tvayā
   
viṣayeṣu prasaktena   yat-kiṃcit-kāriṇā tvayā /
Halfverse: c    
r̥ṣīṇām agnikalpānām   udvego janito mahān
   
r̥ṣīṇām agni-kalpānām   udvego janito mahān /
Halfverse: e    
teṣāṃ prabʰāvo durdʰarṣaḥ   pradīpta iva pāvakaḥ
   
teṣāṃ prabʰāvo durdʰarṣaḥ   pradīpta iva pāvakaḥ /16/

Verse: 17 
Halfverse: a    
tapasā bʰāvitātmāno   dʰarmasyānugrahe ratāḥ
   
tapasā bʰāvita_ātmāno   dʰarmasya_anugrahe ratāḥ /
Halfverse: c    
mukʰyair yajñair yajanty ete   nityaṃ tais tair dvijātayaḥ
   
mukʰyair yajñair yajanty ete   nityaṃ tais tair dvijātayaḥ /17/

Verse: 18 
Halfverse: a    
juhvaty agnīṃś ca vidʰivad   vedāṃś coccair adʰīyate
   
juhvaty agnīṃś ca vidʰivad   vedāṃś ca_uccair adʰīyate /
Halfverse: c    
abʰibʰūya ca rakṣāṃsi   brahmagʰoṣān udairayan
   
abʰibʰūya ca rakṣāṃsi   brahma-gʰoṣān udairayan /
Halfverse: e    
diśo vipradrutāḥ sarve   stanayitnur ivoṣṇage
   
diśo vipradrutāḥ sarve   stanayitnur iva_uṣṇage /18/

Verse: 19 
Halfverse: a    
r̥ṣīṇām agnikalpānām   agnihotrasamuttʰitaḥ
   
r̥ṣīṇām agni-kalpānām   agni-hotra-samuttʰitaḥ /
Halfverse: c    
ādatte rakṣasāṃ tejo   dʰūmo vyāpya diśo daśa
   
ādatte rakṣasāṃ tejo   dʰūmo vyāpya diśo daśa /19/

Verse: 20 
Halfverse: a    
teṣu teṣu ca deśeṣu   puṇyeṣu ca dr̥ḍʰavrataiḥ
   
teṣu teṣu ca deśeṣu   puṇyeṣu ca dr̥ḍʰa-vrataiḥ /
Halfverse: c    
caryamāṇaṃ tapas tīvraṃ   saṃtāpayati rākṣasān
   
caryamāṇaṃ tapas tīvraṃ   saṃtāpayati rākṣasān /20/

Verse: 21 
Halfverse: a    
utpātān vividʰān dr̥ṣṭvā   gʰorān bahuvidʰāṃs tatʰā
   
utpātān vividʰān dr̥ṣṭvā   gʰorān bahu-vidʰāṃs tatʰā /
Halfverse: c    
vināśam anupaśyāmi   sarveṣāṃ rakṣasām aham
   
vināśam anupaśyāmi   sarveṣāṃ rakṣasām aham /

Verse: 22 
Halfverse: a    
kʰarābʰis tanitā gʰorā   megʰāḥ pratibʰayaṃkaraḥ
   
kʰarābʰis tanitā gʰorā   megʰāḥ pratibʰayaṃ-karaḥ /
Halfverse: c    
śoṇitenābʰivarṣanti   laṅkām uṣṇena sarvataḥ
   
śoṇitena_abʰivarṣanti   laṅkām uṣṇena sarvataḥ /22/

Verse: 23 
Halfverse: a    
rudatāṃ vāhanānāṃ ca   prapatanty asrabindavaḥ
   
rudatāṃ vāhanānāṃ ca   prapatanty asra-bindavaḥ /
Halfverse: c    
dʰvajā dʰvastā vivarṇāś ca   na prabʰānti yatʰāpuram
   
dʰvajā dʰvastā vivarṇāś ca   na prabʰānti yatʰā-puram /23/

Verse: 24 
Halfverse: a    
vyālā gomāyavo gr̥dʰrā   vāśanti ca subʰairavam
   
vyālā gomāyavo gr̥dʰrā   vāśanti ca subʰairavam /
Halfverse: c    
praviśya laṅkām aniśaṃ   samavāyāṃś ca kurvate
   
praviśya laṅkām aniśaṃ   samavāyāṃś ca kurvate /24/

Verse: 25 
Halfverse: a    
kālikāḥ pāṇḍurair dantaiḥ   prahasanty agrataḥ stʰitāḥ
   
kālikāḥ pāṇḍurair dantaiḥ   prahasanty agrataḥ stʰitāḥ /
Halfverse: c    
striyaḥ svapneṣu muṣṇantyo   gr̥hāṇi pratibʰāṣya ca
   
striyaḥ svapneṣu muṣṇantyo   gr̥hāṇi pratibʰāṣya ca /25/

Verse: 26 
Halfverse: a    
gr̥hāṇāṃ balikarmāṇi   śvānaḥ paryupabʰuñjate
   
gr̥hāṇāṃ bali-karmāṇi   śvānaḥ paryupabʰuñjate /
Halfverse: c    
kʰarā goṣu prajāyante   mūṣikā nakulaiḥ saha
   
kʰarā goṣu prajāyante   mūṣikā nakulaiḥ saha /26/

Verse: 27 
Halfverse: a    
mārjārā dvīpibʰiḥ sārdʰaṃ   sūkarāḥ śunakaiḥ saha
   
mārjārā dvīpibʰiḥ sārdʰaṃ   sūkarāḥ śunakaiḥ saha /
Halfverse: c    
kiṃnarā rākṣasaiś cāpi   sameyur mānuṣaiḥ saha
   
kiṃnarā rākṣasaiś ca_api   sameyur mānuṣaiḥ saha /27/

Verse: 28 
Halfverse: a    
pāṇḍurā raktapādāś ca   vihagāḥ kālacoditāḥ
   
pāṇḍurā rakta-pādāś ca   vihagāḥ kāla-coditāḥ /
Halfverse: c    
rākṣasānāṃ vināśāya   kapotā vicaranti ca
   
rākṣasānāṃ vināśāya   kapotā vicaranti ca /28/

Verse: 29 
Halfverse: a    
cīkī kūcīti vāśantyaḥ   śārikā veśmasu stʰitāḥ
   
cīkī kūcīti vāśantyaḥ   śārikā veśmasu stʰitāḥ /
Halfverse: c    
patanti gratʰitāś cāpi   nirjitāḥ kalahaiṣiṇaḥ
   
patanti gratʰitāś ca_api   nirjitāḥ kalaha_eṣiṇaḥ /29/

Verse: 30 
Halfverse: a    
karālo vikaṭo muṇḍaḥ   puruṣaḥ kr̥ṣṇapiṅgalaḥ
   
karālo vikaṭo muṇḍaḥ   puruṣaḥ kr̥ṣṇa-piṅgalaḥ /
Halfverse: c    
kālo gr̥hāṇi sarveṣāṃ   kāle kāle 'nvavekṣate
   
kālo gr̥hāṇi sarveṣāṃ   kāle kāle_anvavekṣate /
Halfverse: e    
etāny anyāni duṣṭāni   nimittāny utpatanti ca
   
etāny anyāni duṣṭāni   nimittāny utpatanti ca /30/

Verse: 31 
Halfverse: a    
viṣṇuṃ manyāmahe rāmaṃ   mānuṣaṃ deham āstʰitam
   
viṣṇuṃ manyāmahe rāmaṃ   mānuṣaṃ deham āstʰitam /
Halfverse: c    
na hi mānuṣamātro 'sau   rāgʰavo dr̥ḍʰavikramaḥ
   
na hi mānuṣa-mātro_asau   rāgʰavo dr̥ḍʰa-vikramaḥ /31/

Verse: 32 
Halfverse: a    
yena baddʰaḥ samudrasya   sa setuḥ paramādbʰutaḥ
   
yena baddʰaḥ samudrasya   sa setuḥ parama_adbʰutaḥ /
Halfverse: c    
kuruṣva nararājena   saṃdʰiṃ rāmeṇa rāvaṇa
   
kuruṣva nara-rājena   saṃdʰiṃ rāmeṇa rāvaṇa /32/

Verse: 33 


Halfverse: a    
idaṃ vacas tatra nigadya mālyavan    idaṃ vacas tatra nigadya mālyavan
   
idaṃ vacas tatra nigadya mālyavan    idaṃ vacas tatra nigadya mālyavan / {Gem}
Halfverse: b    
parīkṣya rakṣo'dʰipater manaḥ punaḥ    parīkṣya rakṣo'dʰipater manaḥ punaḥ
   
parīkṣya rakṣo_adʰipater manaḥ punaḥ    parīkṣya rakṣo_adʰipater manaḥ punaḥ / {Gem}
Halfverse: c    
anuttameṣūttamapauruṣo balī    anuttameṣūttamapauruṣo balī
   
anuttameṣu_uttama-pauruṣo balī    anuttameṣu_uttama-pauruṣo balī / {Gem}
Halfverse: d    
babʰūva tūṣṇīṃ samavekṣya rāvaṇam    babʰūva tūṣṇīṃ samavekṣya rāvaṇam
   
babʰūva tūṣṇīṃ samavekṣya rāvaṇam    babʰūva tūṣṇīṃ samavekṣya rāvaṇam /33/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.