TITUS
Ramayana
Part No. 417
Chapter: 26
Adhyāya
26
Verse: 1
Halfverse: a
tena
śaṅkʰavimiśreṇa
bʰerīśabdena
rāgʰavaḥ
tena
śaṅkʰa-vimiśreṇa
bʰerī-śabdena
rāgʰavaḥ
/
Halfverse: c
upayato
mahābāhū
rāmaḥ
parapuraṃjayaḥ
upayato
mahā-bāhū
rāmaḥ
para-puraṃ-jayaḥ
/1/
Verse: 2
Halfverse: a
taṃ
ninādaṃ
niśamyātʰa
rāvaṇo
rākṣaseśvaraḥ
taṃ
ninādaṃ
niśamya
_atʰa
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
muhūrtaṃ
dʰyānam
āstʰāya
sacivān
abʰyudaikṣata
muhūrtaṃ
dʰyānam
āstʰāya
sacivān
abʰyudaikṣata
/2/
Verse: 3
Halfverse: a
atʰa
tān
sacivāṃs
tatra
sarvān
ābʰāṣya
rāvaṇaḥ
atʰa
tān
sacivāṃs
tatra
sarvān
ābʰāṣya
rāvaṇaḥ
/
Halfverse: c
sabʰāṃ
saṃnādayan
sarvām
ity
uvāca
mahābalaḥ
sabʰāṃ
saṃnādayan
sarvām
ity
uvāca
mahā-balaḥ
/3/
Verse: 4
Halfverse: a
taraṇaṃ
sāgarasyāpi
vikramaṃ
balasaṃcayam
taraṇaṃ
sāgarasya
_api
vikramaṃ
bala-saṃcayam
/
Halfverse: c
yad
uktavanto
rāmasya
bʰavantas
tan
mayā
śrutam
yad
uktavanto
rāmasya
bʰavantas
tan
mayā
śrutam
/
Halfverse: e
bʰavataś
cāpy
ahaṃ
vedmi
yuddʰe
satyaparākramān
bʰavataś
ca
_apy
ahaṃ
vedmi
yuddʰe
satya-parākramān
/4/
Verse: 5
Halfverse: a
tatas
tu
sumahāprājño
mālyavān
nāma
rākṣasaḥ
tatas
tu
sumahā-prājño
mālyavān
nāma
rākṣasaḥ
/
Halfverse: c
rāvaṇasya
vacaḥ
śrutvā
mātuḥ
paitāmaho
'bravīt
rāvaṇasya
vacaḥ
śrutvā
mātuḥ
paitāmaho
_abravīt
/5/
Verse: 6
Halfverse: a
vidyāsv
abʰivinīto
yo
rājā
rājan
nayānugaḥ
vidyāsv
abʰivinīto
yo
rājā
rājan
naya
_anugaḥ
/
Halfverse: c
sa
śāsti
ciram
aiśvaryam
arīṃś
ca
kurute
vaśe
sa
śāsti
ciram
aiśvaryam
arīṃś
ca
kurute
vaśe
/6/
Verse: 7
Halfverse: a
saṃdadʰāno
hi
kālena
vigr̥hṇaṃś
cāribʰiḥ
saha
saṃdadʰāno
hi
kālena
vigr̥hṇaṃś
cāribʰiḥ
saha
/
Halfverse: c
svapakṣavardʰanaṃ
kurvan
mahad
aiśvaryam
aśnute
sva-pakṣa-vardʰanaṃ
kurvan
mahad
aiśvaryam
aśnute
/7/
Verse: 8
Halfverse: a
hīyamānena
kartavyo
rājñā
saṃdʰiḥ
samena
ca
hīyamānena
kartavyo
rājñā
saṃdʰiḥ
samena
ca
/
Halfverse: c
na
śatrum
avamanyeta
jyāyān
kurvīta
vigraham
na
śatrum
avamanyeta
jyāyān
kurvīta
vigraham
/8/
Verse: 9
Halfverse: a
tan
mahyaṃ
rocate
saṃdʰiḥ
saha
rāmeṇa
rāvaṇa
tan
mahyaṃ
rocate
saṃdʰiḥ
saha
rāmeṇa
rāvaṇa
/
Halfverse: c
yadartʰam
abʰiyuktāḥ
sma
sītā
tasmai
pradīyatām
yad-artʰam
abʰiyuktāḥ
sma
sītā
tasmai
pradīyatām
/9/
Verse: 10
Halfverse: a
tasya
devarṣayaḥ
sarve
gandʰarvāś
ca
jayaiṣiṇaḥ
tasya
deva-r̥ṣayaḥ
sarve
gandʰarvāś
ca
jaya
_eṣiṇaḥ
/
Halfverse: c
virodʰaṃ
mā
gamas
tena
saṃdʰis
te
tena
rocatām
virodʰaṃ
mā
gamas
tena
saṃdʰis
te
tena
rocatām
/10/
Verse: 11
Halfverse: a
asr̥jad
bʰagavān
pakṣau
dvāv
eva
hi
pitāmahaḥ
asr̥jad
bʰagavān
pakṣau
dvāv
eva
hi
pitāmahaḥ
/
Halfverse: c
surāṇām
asurāṇāṃ
ca
dʰarmādʰarmau
tadāśrayau
surāṇām
asurāṇāṃ
ca
dʰarma
_adʰarmau
tad-āśrayau
/11/
Verse: 12
Halfverse: a
dʰarmo
hi
śrūyate
pakṣaḥ
surāṇāṃ
ca
mahātmanām
dʰarmo
hi
śrūyate
pakṣaḥ
surāṇāṃ
ca
mahātmanām
/
Halfverse: c
adʰarmo
rakṣasaṃ
pakṣo
hy
asurāṇāṃ
ca
rāvaṇa
adʰarmo
rakṣasaṃ
pakṣo
hy
asurāṇāṃ
ca
rāvaṇa
/12/
{Pāda}
Verse: 13
Halfverse: a
dʰarmo
vai
grasate
'dʰarmaṃ
tataḥ
kr̥tam
abʰūd
yugam
dʰarmo
vai
grasate
_adʰarmaṃ
tataḥ
kr̥tam
abʰūd
yugam
/
Halfverse: c
adʰarmo
grasate
dʰarmaṃ
tatas
tiṣyaḥ
pravartate
adʰarmo
grasate
dʰarmaṃ
tatas
tiṣyaḥ
pravartate
/13/
Verse: 14
Halfverse: a
tat
tvayā
caratā
lokān
dʰarmo
vinihato
mahān
tat
tvayā
caratā
lokān
dʰarmo
vinihato
mahān
/
Halfverse: c
adʰarmaḥ
pragr̥hītaś
ca
tenāsmadbalinaḥ
pare
adʰarmaḥ
pragr̥hītaś
ca
tena
_asmad-balinaḥ
pare
/14/
Verse: 15
Halfverse: a
sa
pramādād
vivr̥ddʰas
te
'dʰarmo
'hir
grasate
hi
naḥ
sa
pramādād
vivr̥ddʰas
te
_
_adʰarmo
_ahir
grasate
hi
naḥ
/
{Pāda}
Halfverse: c
vivardʰayati
pakṣaṃ
ca
surāṇāṃ
surabʰāvanaḥ
vivardʰayati
pakṣaṃ
ca
surāṇāṃ
sura-bʰāvanaḥ
/15/
Verse: 16
Halfverse: a
viṣayeṣu
prasaktena
yatkiṃcitkāriṇā
tvayā
viṣayeṣu
prasaktena
yat-kiṃcit-kāriṇā
tvayā
/
Halfverse: c
r̥ṣīṇām
agnikalpānām
udvego
janito
mahān
r̥ṣīṇām
agni-kalpānām
udvego
janito
mahān
/
Halfverse: e
teṣāṃ
prabʰāvo
durdʰarṣaḥ
pradīpta
iva
pāvakaḥ
teṣāṃ
prabʰāvo
durdʰarṣaḥ
pradīpta
iva
pāvakaḥ
/16/
Verse: 17
Halfverse: a
tapasā
bʰāvitātmāno
dʰarmasyānugrahe
ratāḥ
tapasā
bʰāvita
_ātmāno
dʰarmasya
_anugrahe
ratāḥ
/
Halfverse: c
mukʰyair
yajñair
yajanty
ete
nityaṃ
tais
tair
dvijātayaḥ
mukʰyair
yajñair
yajanty
ete
nityaṃ
tais
tair
dvijātayaḥ
/17/
Verse: 18
Halfverse: a
juhvaty
agnīṃś
ca
vidʰivad
vedāṃś
coccair
adʰīyate
juhvaty
agnīṃś
ca
vidʰivad
vedāṃś
ca
_uccair
adʰīyate
/
Halfverse: c
abʰibʰūya
ca
rakṣāṃsi
brahmagʰoṣān
udairayan
abʰibʰūya
ca
rakṣāṃsi
brahma-gʰoṣān
udairayan
/
Halfverse: e
diśo
vipradrutāḥ
sarve
stanayitnur
ivoṣṇage
diśo
vipradrutāḥ
sarve
stanayitnur
iva
_uṣṇage
/18/
Verse: 19
Halfverse: a
r̥ṣīṇām
agnikalpānām
agnihotrasamuttʰitaḥ
r̥ṣīṇām
agni-kalpānām
agni-hotra-samuttʰitaḥ
/
Halfverse: c
ādatte
rakṣasāṃ
tejo
dʰūmo
vyāpya
diśo
daśa
ādatte
rakṣasāṃ
tejo
dʰūmo
vyāpya
diśo
daśa
/19/
Verse: 20
Halfverse: a
teṣu
teṣu
ca
deśeṣu
puṇyeṣu
ca
dr̥ḍʰavrataiḥ
teṣu
teṣu
ca
deśeṣu
puṇyeṣu
ca
dr̥ḍʰa-vrataiḥ
/
Halfverse: c
caryamāṇaṃ
tapas
tīvraṃ
saṃtāpayati
rākṣasān
caryamāṇaṃ
tapas
tīvraṃ
saṃtāpayati
rākṣasān
/20/
Verse: 21
Halfverse: a
utpātān
vividʰān
dr̥ṣṭvā
gʰorān
bahuvidʰāṃs
tatʰā
utpātān
vividʰān
dr̥ṣṭvā
gʰorān
bahu-vidʰāṃs
tatʰā
/
Halfverse: c
vināśam
anupaśyāmi
sarveṣāṃ
rakṣasām
aham
vināśam
anupaśyāmi
sarveṣāṃ
rakṣasām
aham
/
Verse: 22
Halfverse: a
kʰarābʰis
tanitā
gʰorā
megʰāḥ
pratibʰayaṃkaraḥ
kʰarābʰis
tanitā
gʰorā
megʰāḥ
pratibʰayaṃ-karaḥ
/
Halfverse: c
śoṇitenābʰivarṣanti
laṅkām
uṣṇena
sarvataḥ
śoṇitena
_abʰivarṣanti
laṅkām
uṣṇena
sarvataḥ
/22/
Verse: 23
Halfverse: a
rudatāṃ
vāhanānāṃ
ca
prapatanty
asrabindavaḥ
rudatāṃ
vāhanānāṃ
ca
prapatanty
asra-bindavaḥ
/
Halfverse: c
dʰvajā
dʰvastā
vivarṇāś
ca
na
prabʰānti
yatʰāpuram
dʰvajā
dʰvastā
vivarṇāś
ca
na
prabʰānti
yatʰā-puram
/23/
Verse: 24
Halfverse: a
vyālā
gomāyavo
gr̥dʰrā
vāśanti
ca
subʰairavam
vyālā
gomāyavo
gr̥dʰrā
vāśanti
ca
subʰairavam
/
Halfverse: c
praviśya
laṅkām
aniśaṃ
samavāyāṃś
ca
kurvate
praviśya
laṅkām
aniśaṃ
samavāyāṃś
ca
kurvate
/24/
Verse: 25
Halfverse: a
kālikāḥ
pāṇḍurair
dantaiḥ
prahasanty
agrataḥ
stʰitāḥ
kālikāḥ
pāṇḍurair
dantaiḥ
prahasanty
agrataḥ
stʰitāḥ
/
Halfverse: c
striyaḥ
svapneṣu
muṣṇantyo
gr̥hāṇi
pratibʰāṣya
ca
striyaḥ
svapneṣu
muṣṇantyo
gr̥hāṇi
pratibʰāṣya
ca
/25/
Verse: 26
Halfverse: a
gr̥hāṇāṃ
balikarmāṇi
śvānaḥ
paryupabʰuñjate
gr̥hāṇāṃ
bali-karmāṇi
śvānaḥ
paryupabʰuñjate
/
Halfverse: c
kʰarā
goṣu
prajāyante
mūṣikā
nakulaiḥ
saha
kʰarā
goṣu
prajāyante
mūṣikā
nakulaiḥ
saha
/26/
Verse: 27
Halfverse: a
mārjārā
dvīpibʰiḥ
sārdʰaṃ
sūkarāḥ
śunakaiḥ
saha
mārjārā
dvīpibʰiḥ
sārdʰaṃ
sūkarāḥ
śunakaiḥ
saha
/
Halfverse: c
kiṃnarā
rākṣasaiś
cāpi
sameyur
mānuṣaiḥ
saha
kiṃnarā
rākṣasaiś
ca
_api
sameyur
mānuṣaiḥ
saha
/27/
Verse: 28
Halfverse: a
pāṇḍurā
raktapādāś
ca
vihagāḥ
kālacoditāḥ
pāṇḍurā
rakta-pādāś
ca
vihagāḥ
kāla-coditāḥ
/
Halfverse: c
rākṣasānāṃ
vināśāya
kapotā
vicaranti
ca
rākṣasānāṃ
vināśāya
kapotā
vicaranti
ca
/28/
Verse: 29
Halfverse: a
cīkī
kūcīti
vāśantyaḥ
śārikā
veśmasu
stʰitāḥ
cīkī
kūcīti
vāśantyaḥ
śārikā
veśmasu
stʰitāḥ
/
Halfverse: c
patanti
gratʰitāś
cāpi
nirjitāḥ
kalahaiṣiṇaḥ
patanti
gratʰitāś
ca
_api
nirjitāḥ
kalaha
_eṣiṇaḥ
/29/
Verse: 30
Halfverse: a
karālo
vikaṭo
muṇḍaḥ
puruṣaḥ
kr̥ṣṇapiṅgalaḥ
karālo
vikaṭo
muṇḍaḥ
puruṣaḥ
kr̥ṣṇa-piṅgalaḥ
/
Halfverse: c
kālo
gr̥hāṇi
sarveṣāṃ
kāle
kāle
'nvavekṣate
kālo
gr̥hāṇi
sarveṣāṃ
kāle
kāle
_anvavekṣate
/
Halfverse: e
etāny
anyāni
duṣṭāni
nimittāny
utpatanti
ca
etāny
anyāni
duṣṭāni
nimittāny
utpatanti
ca
/30/
Verse: 31
Halfverse: a
viṣṇuṃ
manyāmahe
rāmaṃ
mānuṣaṃ
deham
āstʰitam
viṣṇuṃ
manyāmahe
rāmaṃ
mānuṣaṃ
deham
āstʰitam
/
Halfverse: c
na
hi
mānuṣamātro
'sau
rāgʰavo
dr̥ḍʰavikramaḥ
na
hi
mānuṣa-mātro
_asau
rāgʰavo
dr̥ḍʰa-vikramaḥ
/31/
Verse: 32
Halfverse: a
yena
baddʰaḥ
samudrasya
sa
setuḥ
paramādbʰutaḥ
yena
baddʰaḥ
samudrasya
sa
setuḥ
parama
_adbʰutaḥ
/
Halfverse: c
kuruṣva
nararājena
saṃdʰiṃ
rāmeṇa
rāvaṇa
kuruṣva
nara-rājena
saṃdʰiṃ
rāmeṇa
rāvaṇa
/32/
Verse: 33
Halfverse: a
idaṃ
vacas
tatra
nigadya
mālyavan
idaṃ
vacas
tatra
nigadya
mālyavan
idaṃ
vacas
tatra
nigadya
mālyavan
idaṃ
vacas
tatra
nigadya
mālyavan
/
{Gem}
Halfverse: b
parīkṣya
rakṣo'dʰipater
manaḥ
punaḥ
parīkṣya
rakṣo'dʰipater
manaḥ
punaḥ
parīkṣya
rakṣo
_adʰipater
manaḥ
punaḥ
parīkṣya
rakṣo
_adʰipater
manaḥ
punaḥ
/
{Gem}
Halfverse: c
anuttameṣūttamapauruṣo
balī
anuttameṣūttamapauruṣo
balī
anuttameṣu
_uttama-pauruṣo
balī
anuttameṣu
_uttama-pauruṣo
balī
/
{Gem}
Halfverse: d
babʰūva
tūṣṇīṃ
samavekṣya
rāvaṇam
babʰūva
tūṣṇīṃ
samavekṣya
rāvaṇam
babʰūva
tūṣṇīṃ
samavekṣya
rāvaṇam
babʰūva
tūṣṇīṃ
samavekṣya
rāvaṇam
/33/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.