TITUS
Ramayana
Part No. 418
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1 
Halfverse: a    tat tu mālyavato vākyaṃ   hitam uktaṃ daśānanaḥ
   
tat tu mālyavato vākyaṃ   hitam uktaṃ daśa_ānanaḥ /
Halfverse: c    
na marṣayati duṣṭātmā   kālasya vaśam āgataḥ
   
na marṣayati duṣṭa_atmā   kālasya vaśam āgataḥ /1/

Verse: 2 
Halfverse: a    
sa baddʰvā bʰrukuṭiṃ vaktre   krodʰasya vaśam āgataḥ
   
sa baddʰvā bʰru-kuṭiṃ vaktre   krodʰasya vaśam āgataḥ /
Halfverse: c    
amarṣāt parivr̥ttākṣo   mālyavantam atʰābravīt
   
amarṣāt parivr̥tta_akṣo   mālyavantam atʰa_abravīt /2/

Verse: 3 
Halfverse: a    
hitabuddʰyā yad ahitaṃ   vacaḥ paruṣam ucyate
   
hita-buddʰyā yad ahitaṃ   vacaḥ paruṣam ucyate /
Halfverse: c    
parapakṣaṃ praviśyaiva   naitac cʰrotragataṃ mama
   
para-pakṣaṃ praviśya_eva   na_etat śrotra-gataṃ mama /3/

Verse: 4 
Halfverse: a    
mānuṣaṃ kr̥paṇaṃ rāmam   ekaṃ śākʰāmr̥gāśrayam
   
mānuṣaṃ kr̥paṇaṃ rāmam   ekaṃ śākʰā-mr̥ga_āśrayam /
Halfverse: c    
samartʰaṃ manyase kena   tyaktaṃ pitrā vanālayam
   
samartʰaṃ manyase kena   tyaktaṃ pitrā vana_ālayam /4/

Verse: 5 
Halfverse: a    
rakṣasām īśvaraṃ māṃ ca   devatānāṃ bʰayaṃkaram
   
rakṣasām īśvaraṃ māṃ ca   devatānāṃ bʰayaṃ-karam /5/
Halfverse: c    
hīnaṃ māṃ manyase kena   ahīnaṃ sarvavikramaiḥ
   
hīnaṃ māṃ manyase kena   ahīnaṃ sarva-vikramaiḥ /5/

Verse: 6 
Halfverse: a    
vīradveṣeṇa śaṅke   pakṣapātena ripoḥ
   
vīra-dveṣeṇa śaṅke   pakṣa-pātena ripoḥ /
Halfverse: c    
tvayāhaṃ paruṣāṇy uktaḥ   paraprotsāhanena
   
tvayā_ahaṃ paruṣāṇy uktaḥ   para-protsāhanena /6/

Verse: 7 
Halfverse: a    
prabʰavantaṃ padastʰaṃ hi   paruṣaṃ ko 'hbidʰāsyati
   
prabʰavantaṃ padastʰaṃ hi   paruṣaṃ ko_ahbidʰāsyati /
Halfverse: c    
paṇḍitaḥ śāstratattvajño   vinā protsāhanād ripoḥ
   
paṇḍitaḥ śāstra-tattvajño   vinā protsāhanād ripoḥ /7/

Verse: 8 
Halfverse: a    
ānīya ca vanāt sītāṃ   padmahīnām iva śriyam
   
ānīya ca vanāt sītāṃ   padma-hīnām iva śriyam /
Halfverse: c    
kimartʰaṃ pratidāsyāmi   rāgʰavasya bʰayād aham
   
kim-artʰaṃ pratidāsyāmi   rāgʰavasya bʰayād aham /8/

Verse: 9 
Halfverse: a    
vr̥taṃ vānarakoṭībʰiḥ   sasugrīvaṃ salakṣmaṇam
   
vr̥taṃ vānara-koṭībʰiḥ   sasugrīvaṃ salakṣmaṇam /
Halfverse: c    
paśya kaiś cid ahobʰis tvaṃ   rāgʰavaṃ nihataṃ mayā
   
paśya kaiścid ahobʰis tvaṃ   rāgʰavaṃ nihataṃ mayā /9/

Verse: 10 
Halfverse: a    
dvandve yasya na tiṣṭʰanti   daivatāny api saṃyuge
   
dvandve yasya na tiṣṭʰanti   daivatāny api saṃyuge /
Halfverse: c    
sa kasmād rāvaṇo yuddʰe   bʰayam āhārayiṣyati
   
sa kasmād rāvaṇo yuddʰe   bʰayam āhārayiṣyati /10/

Verse: 11 
Halfverse: a    
dvidʰā bʰajyeyam apy evaṃ   na nameyaṃ tu kasya cit
   
dvidʰā bʰajyeyam apy evaṃ   na nameyaṃ tu kasyacit /
Halfverse: c    
eṣa me sahajo doṣaḥ   svabʰāvo duratikramaḥ
   
eṣa me sahajo doṣaḥ   svabʰāvo duratikramaḥ /11/

Verse: 12 
Halfverse: a    
yadi tāvat samudre tu   setur baddʰo yadr̥ccʰayā
   
yadi tāvat samudre tu   setur baddʰo yadr̥ccʰayā /
Halfverse: c    
rāmeṇa vismayaḥ ko 'tra   yena te bʰayam āgatam
   
rāmeṇa vismayaḥ ko_atra   yena te bʰayam āgatam /12/

Verse: 13 
Halfverse: a    
sa tu tīrtvārṇavaṃ rāmaḥ   saha vānarasenayā
   
sa tu tīrtvā_arṇavaṃ rāmaḥ   saha vānara-senayā /
Halfverse: c    
pratijānāmi te satyaṃ   na jīvan pratiyāsyati
   
pratijānāmi te satyaṃ   na jīvan pratiyāsyati /13/

Verse: 14 
Halfverse: a    
evaṃ bruvāṇaṃ saṃrabdʰaṃ   ruṣṭaṃ vijñāya rāvaṇam
   
evaṃ bruvāṇaṃ saṃrabdʰaṃ   ruṣṭaṃ vijñāya rāvaṇam /
Halfverse: c    
vrīḍito mālyavān vākyaṃ   nottaraṃ pratyapadyata
   
vrīḍito mālyavān vākyaṃ   na_uttaraṃ pratyapadyata /14/

Verse: 15 
Halfverse: a    
jayāśiṣā ca rājānaṃ   vardʰayitvā yatʰocitam
   
jaya_āśiṣā ca rājānaṃ   vardʰayitvā yatʰā_ucitam /
Halfverse: c    
mālyavān abʰyanujñāto   jagāma svaṃ niveśanam
   
mālyavān abʰyanujñāto   jagāma svaṃ niveśanam /15/

Verse: 16 
Halfverse: a    
rāvaṇas tu sahāmātyo   mantrayitvā vimr̥śya ca
   
rāvaṇas tu saha_amātyo   mantrayitvā vimr̥śya ca /
Halfverse: c    
laṅkāyām atulāṃ guptiṃ   kārayām āsa rākṣasaḥ
   
laṅkāyām atulāṃ guptiṃ   kārayām āsa rākṣasaḥ /16/

Verse: 17 
Halfverse: a    
vyādideśa ca pūrvasyāṃ   prahastaṃ dvāri rākṣasaṃ
   
vyādideśa ca pūrvasyāṃ   prahastaṃ dvāri rākṣasaṃ /
Halfverse: c    
dakṣiṇasyāṃ mahāvīryau   mahāpārśva mahodarau
   
dakṣiṇasyāṃ mahā-vīryau   mahā-pārśva mahā_udarau /17/

Verse: 18 
Halfverse: a    
paścimāyām atʰo dvāri   putram indrajitaṃ tatʰā
   
paścimāyām atʰo dvāri   putram indrajitaṃ tatʰā /
Halfverse: c    
vyādideśa mahāmāyaṃ   rākṣasair bahubʰir vr̥tam
   
vyādideśa mahā-māyaṃ   rākṣasair bahubʰir vr̥tam /18/

Verse: 19 
Halfverse: a    
uttarasyāṃ puradvāri   vyādiśya śukasāraṇau
   
uttarasyāṃ pura-dvāri   vyādiśya śuka-sāraṇau /
Halfverse: c    
svayaṃ cātra bʰaviṣyāmi   mantriṇas tān uvāca ha
   
svayaṃ ca_atra bʰaviṣyāmi   mantriṇas tān uvāca ha /19/

Verse: 20 
Halfverse: a    
rākṣasaṃ tu virūpākṣaṃ   mahāvīryaparākramam
   
rākṣasaṃ tu virūpa_akṣaṃ   mahā-vīrya-parākramam /
Halfverse: c    
madʰyame 'stʰāpayad gulme   bahubʰiḥ saha rākṣasaiḥ
   
madʰyame_astʰāpayad gulme   bahubʰiḥ saha rākṣasaiḥ /20/

Verse: 21 
Halfverse: a    
evaṃvidʰānaṃ laṅkāyāṃ   kr̥tvā rākṣasapuṃgavaḥ
   
evaṃ-vidʰānaṃ laṅkāyāṃ   kr̥tvā rākṣasa-puṃgavaḥ /
Halfverse: c    
mene kr̥tārtʰam ātmānaṃ   kr̥tāntavaśam āgataḥ
   
mene kr̥ta_artʰam ātmānaṃ   kr̥ta_anta-vaśam āgataḥ /21/

Verse: 22 


Halfverse: a    
visarjayām āsa tataḥ sa mantriṇo    visarjayām āsa tataḥ sa mantriṇo
   
visarjayām āsa tataḥ sa mantriṇo    visarjayām āsa tataḥ sa mantriṇo / {Gem}
Halfverse: b    
vidʰānam ājñāpya purasya puṣkalam    vidʰānam ājñāpya purasya puṣkalam
   
vidʰānam ājñāpya purasya puṣkalam    vidʰānam ājñāpya purasya puṣkalam / {Gem}
Halfverse: c    
jayāśiṣā mantragaṇena pūjito    jayāśiṣā mantragaṇena pūjito
   
jaya_āśiṣā mantra-gaṇena pūjito    jaya_āśiṣā mantra-gaṇena pūjito / {Gem}
Halfverse: d    
viveśa so 'ntaḥpuram r̥ddʰiman mahat    viveśa so 'ntaḥpuram r̥ddʰiman mahat
   
viveśa so_antaḥ-puram r̥ddʰiman mahat    viveśa so_antaḥ-puram r̥ddʰiman mahat /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.