TITUS
Ramayana
Part No. 418
Chapter: 27
Adhyāya
27
Verse: 1
Halfverse: a
tat
tu
mālyavato
vākyaṃ
hitam
uktaṃ
daśānanaḥ
tat
tu
mālyavato
vākyaṃ
hitam
uktaṃ
daśa
_ānanaḥ
/
Halfverse: c
na
marṣayati
duṣṭātmā
kālasya
vaśam
āgataḥ
na
marṣayati
duṣṭa
_atmā
kālasya
vaśam
āgataḥ
/1/
Verse: 2
Halfverse: a
sa
baddʰvā
bʰrukuṭiṃ
vaktre
krodʰasya
vaśam
āgataḥ
sa
baddʰvā
bʰru-kuṭiṃ
vaktre
krodʰasya
vaśam
āgataḥ
/
Halfverse: c
amarṣāt
parivr̥ttākṣo
mālyavantam
atʰābravīt
amarṣāt
parivr̥tta
_akṣo
mālyavantam
atʰa
_abravīt
/2/
Verse: 3
Halfverse: a
hitabuddʰyā
yad
ahitaṃ
vacaḥ
paruṣam
ucyate
hita-buddʰyā
yad
ahitaṃ
vacaḥ
paruṣam
ucyate
/
Halfverse: c
parapakṣaṃ
praviśyaiva
naitac
cʰrotragataṃ
mama
para-pakṣaṃ
praviśya
_eva
na
_etat
śrotra-gataṃ
mama
/3/
Verse: 4
Halfverse: a
mānuṣaṃ
kr̥paṇaṃ
rāmam
ekaṃ
śākʰāmr̥gāśrayam
mānuṣaṃ
kr̥paṇaṃ
rāmam
ekaṃ
śākʰā-mr̥ga
_āśrayam
/
Halfverse: c
samartʰaṃ
manyase
kena
tyaktaṃ
pitrā
vanālayam
samartʰaṃ
manyase
kena
tyaktaṃ
pitrā
vana
_ālayam
/4/
Verse: 5
Halfverse: a
rakṣasām
īśvaraṃ
māṃ
ca
devatānāṃ
bʰayaṃkaram
rakṣasām
īśvaraṃ
māṃ
ca
devatānāṃ
bʰayaṃ-karam
/5/
Halfverse: c
hīnaṃ
māṃ
manyase
kena
ahīnaṃ
sarvavikramaiḥ
hīnaṃ
māṃ
manyase
kena
ahīnaṃ
sarva-vikramaiḥ
/5/
Verse: 6
Halfverse: a
vīradveṣeṇa
vā
śaṅke
pakṣapātena
vā
ripoḥ
vīra-dveṣeṇa
vā
śaṅke
pakṣa-pātena
vā
ripoḥ
/
Halfverse: c
tvayāhaṃ
paruṣāṇy
uktaḥ
paraprotsāhanena
vā
tvayā
_ahaṃ
paruṣāṇy
uktaḥ
para-protsāhanena
vā
/6/
Verse: 7
Halfverse: a
prabʰavantaṃ
padastʰaṃ
hi
paruṣaṃ
ko
'hbidʰāsyati
prabʰavantaṃ
padastʰaṃ
hi
paruṣaṃ
ko
_ahbidʰāsyati
/
Halfverse: c
paṇḍitaḥ
śāstratattvajño
vinā
protsāhanād
ripoḥ
paṇḍitaḥ
śāstra-tattvajño
vinā
protsāhanād
ripoḥ
/7/
Verse: 8
Halfverse: a
ānīya
ca
vanāt
sītāṃ
padmahīnām
iva
śriyam
ānīya
ca
vanāt
sītāṃ
padma-hīnām
iva
śriyam
/
Halfverse: c
kimartʰaṃ
pratidāsyāmi
rāgʰavasya
bʰayād
aham
kim-artʰaṃ
pratidāsyāmi
rāgʰavasya
bʰayād
aham
/8/
Verse: 9
Halfverse: a
vr̥taṃ
vānarakoṭībʰiḥ
sasugrīvaṃ
salakṣmaṇam
vr̥taṃ
vānara-koṭībʰiḥ
sasugrīvaṃ
salakṣmaṇam
/
Halfverse: c
paśya
kaiś
cid
ahobʰis
tvaṃ
rāgʰavaṃ
nihataṃ
mayā
paśya
kaiścid
ahobʰis
tvaṃ
rāgʰavaṃ
nihataṃ
mayā
/9/
Verse: 10
Halfverse: a
dvandve
yasya
na
tiṣṭʰanti
daivatāny
api
saṃyuge
dvandve
yasya
na
tiṣṭʰanti
daivatāny
api
saṃyuge
/
Halfverse: c
sa
kasmād
rāvaṇo
yuddʰe
bʰayam
āhārayiṣyati
sa
kasmād
rāvaṇo
yuddʰe
bʰayam
āhārayiṣyati
/10/
Verse: 11
Halfverse: a
dvidʰā
bʰajyeyam
apy
evaṃ
na
nameyaṃ
tu
kasya
cit
dvidʰā
bʰajyeyam
apy
evaṃ
na
nameyaṃ
tu
kasyacit
/
Halfverse: c
eṣa
me
sahajo
doṣaḥ
svabʰāvo
duratikramaḥ
eṣa
me
sahajo
doṣaḥ
svabʰāvo
duratikramaḥ
/11/
Verse: 12
Halfverse: a
yadi
tāvat
samudre
tu
setur
baddʰo
yadr̥ccʰayā
yadi
tāvat
samudre
tu
setur
baddʰo
yadr̥ccʰayā
/
Halfverse: c
rāmeṇa
vismayaḥ
ko
'tra
yena
te
bʰayam
āgatam
rāmeṇa
vismayaḥ
ko
_atra
yena
te
bʰayam
āgatam
/12/
Verse: 13
Halfverse: a
sa
tu
tīrtvārṇavaṃ
rāmaḥ
saha
vānarasenayā
sa
tu
tīrtvā
_arṇavaṃ
rāmaḥ
saha
vānara-senayā
/
Halfverse: c
pratijānāmi
te
satyaṃ
na
jīvan
pratiyāsyati
pratijānāmi
te
satyaṃ
na
jīvan
pratiyāsyati
/13/
Verse: 14
Halfverse: a
evaṃ
bruvāṇaṃ
saṃrabdʰaṃ
ruṣṭaṃ
vijñāya
rāvaṇam
evaṃ
bruvāṇaṃ
saṃrabdʰaṃ
ruṣṭaṃ
vijñāya
rāvaṇam
/
Halfverse: c
vrīḍito
mālyavān
vākyaṃ
nottaraṃ
pratyapadyata
vrīḍito
mālyavān
vākyaṃ
na
_uttaraṃ
pratyapadyata
/14/
Verse: 15
Halfverse: a
jayāśiṣā
ca
rājānaṃ
vardʰayitvā
yatʰocitam
jaya
_āśiṣā
ca
rājānaṃ
vardʰayitvā
yatʰā
_ucitam
/
Halfverse: c
mālyavān
abʰyanujñāto
jagāma
svaṃ
niveśanam
mālyavān
abʰyanujñāto
jagāma
svaṃ
niveśanam
/15/
Verse: 16
Halfverse: a
rāvaṇas
tu
sahāmātyo
mantrayitvā
vimr̥śya
ca
rāvaṇas
tu
saha
_amātyo
mantrayitvā
vimr̥śya
ca
/
Halfverse: c
laṅkāyām
atulāṃ
guptiṃ
kārayām
āsa
rākṣasaḥ
laṅkāyām
atulāṃ
guptiṃ
kārayām
āsa
rākṣasaḥ
/16/
Verse: 17
Halfverse: a
vyādideśa
ca
pūrvasyāṃ
prahastaṃ
dvāri
rākṣasaṃ
vyādideśa
ca
pūrvasyāṃ
prahastaṃ
dvāri
rākṣasaṃ
/
Halfverse: c
dakṣiṇasyāṃ
mahāvīryau
mahāpārśva
mahodarau
dakṣiṇasyāṃ
mahā-vīryau
mahā-pārśva
mahā
_udarau
/17/
Verse: 18
Halfverse: a
paścimāyām
atʰo
dvāri
putram
indrajitaṃ
tatʰā
paścimāyām
atʰo
dvāri
putram
indrajitaṃ
tatʰā
/
Halfverse: c
vyādideśa
mahāmāyaṃ
rākṣasair
bahubʰir
vr̥tam
vyādideśa
mahā-māyaṃ
rākṣasair
bahubʰir
vr̥tam
/18/
Verse: 19
Halfverse: a
uttarasyāṃ
puradvāri
vyādiśya
śukasāraṇau
uttarasyāṃ
pura-dvāri
vyādiśya
śuka-sāraṇau
/
Halfverse: c
svayaṃ
cātra
bʰaviṣyāmi
mantriṇas
tān
uvāca
ha
svayaṃ
ca
_atra
bʰaviṣyāmi
mantriṇas
tān
uvāca
ha
/19/
Verse: 20
Halfverse: a
rākṣasaṃ
tu
virūpākṣaṃ
mahāvīryaparākramam
rākṣasaṃ
tu
virūpa
_akṣaṃ
mahā-vīrya-parākramam
/
Halfverse: c
madʰyame
'stʰāpayad
gulme
bahubʰiḥ
saha
rākṣasaiḥ
madʰyame
_astʰāpayad
gulme
bahubʰiḥ
saha
rākṣasaiḥ
/20/
Verse: 21
Halfverse: a
evaṃvidʰānaṃ
laṅkāyāṃ
kr̥tvā
rākṣasapuṃgavaḥ
evaṃ-vidʰānaṃ
laṅkāyāṃ
kr̥tvā
rākṣasa-puṃgavaḥ
/
Halfverse: c
mene
kr̥tārtʰam
ātmānaṃ
kr̥tāntavaśam
āgataḥ
mene
kr̥ta
_artʰam
ātmānaṃ
kr̥ta
_anta-vaśam
āgataḥ
/21/
Verse: 22
Halfverse: a
visarjayām
āsa
tataḥ
sa
mantriṇo
visarjayām
āsa
tataḥ
sa
mantriṇo
visarjayām
āsa
tataḥ
sa
mantriṇo
visarjayām
āsa
tataḥ
sa
mantriṇo
/
{Gem}
Halfverse: b
vidʰānam
ājñāpya
purasya
puṣkalam
vidʰānam
ājñāpya
purasya
puṣkalam
vidʰānam
ājñāpya
purasya
puṣkalam
vidʰānam
ājñāpya
purasya
puṣkalam
/
{Gem}
Halfverse: c
jayāśiṣā
mantragaṇena
pūjito
jayāśiṣā
mantragaṇena
pūjito
jaya
_āśiṣā
mantra-gaṇena
pūjito
jaya
_āśiṣā
mantra-gaṇena
pūjito
/
{Gem}
Halfverse: d
viveśa
so
'ntaḥpuram
r̥ddʰiman
mahat
viveśa
so
'ntaḥpuram
r̥ddʰiman
mahat
viveśa
so
_antaḥ-puram
r̥ddʰiman
mahat
viveśa
so
_antaḥ-puram
r̥ddʰiman
mahat
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.