TITUS
Ramayana
Part No. 419
Chapter: 28
Adhyāya
28
Verse: 1
Halfverse: a
naravānararājau
tau
sa
ca
vāyusutaḥ
kapiḥ
nara-vānara-rājau
tau
sa
ca
vāyu-sutaḥ
kapiḥ
/
Halfverse: c
jāmbavān
r̥kṣarājaś
ca
rākṣasaś
ca
vibʰīṣaṇaḥ
jāmbavān
r̥kṣa-rājaś
ca
rākṣasaś
ca
vibʰīṣaṇaḥ
/1/
Verse: 2
Halfverse: a
aṅgado
vāliputraś
ca
saumitriḥ
śarabʰaḥ
kapiḥ
aṅgado
vāli-putraś
ca
saumitriḥ
śarabʰaḥ
kapiḥ
/
Halfverse: c
suṣeṇaḥ
sahadāyādo
maindo
dvivida
eva
ca
suṣeṇaḥ
saha-dāyādo
maindo
dvivida
eva
ca
/2/
Verse: 3
Halfverse: a
gajo
gavākṣo
kumudo
nalo
'tʰa
panasas
tatʰā
gajo
gava
_akṣo
kumudo
nalo
_atʰa
panasas
tatʰā
/
Halfverse: c
amitraviṣayaṃ
prāptāḥ
samavetāḥ
samartʰayan
amitra-viṣayaṃ
prāptāḥ
samavetāḥ
samartʰayan
/3/
Verse: 4
Halfverse: a
iyaṃ
sā
lakṣyate
laṅkā
purī
rāvaṇapālitā
iyaṃ
sā
lakṣyate
laṅkā
purī
rāvaṇa-pālitā
/
Halfverse: c
sāsuroragagandʰarvair
amarair
api
durjayā
sāsura
_uraga-gandʰarvair
amarair
api
durjayā
/4/
Verse: 5
Halfverse: a
kāryasiddʰiṃ
puraskr̥tya
mantrayadʰvaṃ
vinirṇaye
kārya-siddʰiṃ
puras-kr̥tya
mantrayadʰvaṃ
vinirṇaye
/
Halfverse: c
nityaṃ
saṃnihito
hy
atra
rāvaṇo
rākṣasādʰipaḥ
nityaṃ
saṃnihito
hy
atra
rāvaṇo
rākṣasa
_adʰipaḥ
/5/
Verse: 6
Halfverse: a
tatʰā
teṣu
bruvāṇeṣu
rāvaṇāvarajo
'bravīt
tatʰā
teṣu
bruvāṇeṣu
rāvaṇa
_avarajo
_abravīt
/
Halfverse: c
vākyam
agrāmyapadavat
puṣkalārtʰaṃ
vibʰīṣaṇaḥ
vākyam
agrāmya-padavat
puṣkala
_artʰaṃ
vibʰīṣaṇaḥ
/6/
Verse: 7
Halfverse: a
analaḥ
śarabʰaś
caiva
saṃpātiḥ
pragʰasas
tatʰā
analaḥ
śarabʰaś
caiva
saṃpātiḥ
pragʰasas
tatʰā
/
Halfverse: c
gatvā
laṅkāṃ
mamāmātyāḥ
purīṃ
punar
ihāgatāḥ
gatvā
laṅkāṃ
mama
_amātyāḥ
purīṃ
punar
iha
_āgatāḥ
/7/
Verse: 8
Halfverse: a
bʰūtvā
śakunayaḥ
sarve
praviṣṭāś
ca
ripor
balam
bʰūtvā
śakunayaḥ
sarve
praviṣṭāś
ca
ripor
balam
/
Halfverse: c
vidʰānaṃ
vihitaṃ
yac
ca
tad
dr̥ṣṭvā
samupastʰitāḥ
vidʰānaṃ
vihitaṃ
yac
ca
tad
dr̥ṣṭvā
samupastʰitāḥ
/8/
Verse: 9
Halfverse: a
saṃvidʰānaṃ
yatʰāhus
te
rāvaṇasya
durātmanaḥ
saṃvidʰānaṃ
yatʰā
_āhus
te
rāvaṇasya
durātmanaḥ
/
Halfverse: c
rāma
tad
bruvataḥ
sarvaṃ
yatʰātatʰyena
me
śr̥ṇu
rāma
tad
bruvataḥ
sarvaṃ
yatʰātatʰyena
me
śr̥ṇu
/9/
Verse: 10
Halfverse: a
pūrvaṃ
prahastaḥ
sabalo
dvāram
āsādya
tiṣṭʰati
pūrvaṃ
prahastaḥ
sabalo
dvāram
āsādya
tiṣṭʰati
/10/
Halfverse: c
dakṣiṇaṃ
ca
mahāvīryau
mahāpārśvamahodarau
dakṣiṇaṃ
ca
mahā-vīryau
mahā-pārśva-mahā
_udarau
/10/
Verse: 11
Halfverse: a
indrajit
paścimadvāraṃ
rākṣasair
bahubʰir
vr̥taḥ
indrajit
paścima-dvāraṃ
rākṣasair
bahubʰir
vr̥taḥ
/
Halfverse: c
paṭṭasāsidʰanuṣmadbʰiḥ
śūlamudgarapāṇibʰiḥ
paṭṭasa
_asi-dʰanuṣmadbʰiḥ
śūla-mudgara-pāṇibʰiḥ
/11/
Verse: 12
Halfverse: a
nānāpraharaṇaiḥ
śūrair
āvr̥to
rāvaṇātmajaḥ
nānā-praharaṇaiḥ
śūrair
āvr̥to
rāvaṇa
_ātmajaḥ
/
Halfverse: c
rākṣasānāṃ
sahasrais
tu
bahubʰiḥ
śastrapāṇibʰiḥ
rākṣasānāṃ
sahasrais
tu
bahubʰiḥ
śastra-pāṇibʰiḥ
/12/
Verse: 13
Halfverse: a
yuktaḥ
paramasaṃvigno
rākṣasair
bahubʰir
vr̥taḥ
yuktaḥ
parama-saṃvigno
rākṣasair
bahubʰir
vr̥taḥ
/
Halfverse: c
uttaraṃ
nagaradvāraṃ
rāvaṇaḥ
svayam
āstʰitaḥ
uttaraṃ
nagara-dvāraṃ
rāvaṇaḥ
svayam
āstʰitaḥ
/13/
Verse: 14
Halfverse: a
virūpākṣas
tu
mahatā
śūlakʰaḍgadʰanuṣmatā
virūpa
_akṣas
tu
mahatā
śūla-kʰaḍga-dʰanuṣmatā
/
Halfverse: c
balena
rākṣasaiḥ
sārdʰaṃ
madʰyamaṃ
gulmam
āstʰitaḥ
balena
rākṣasaiḥ
sārdʰaṃ
madʰyamaṃ
gulmam
āstʰitaḥ
/14/
Verse: 15
Halfverse: a
etān
evaṃvidʰān
gulmām̐l
laṅkāyāṃ
samudīkṣya
te
etān
evaṃ-vidʰān
gulmām̐l
laṅkāyāṃ
samudīkṣya
te
/
Halfverse: c
māmakāḥ
sacivāḥ
sarve
śīgʰraṃ
punar
ihāgatāḥ
māmakāḥ
sacivāḥ
sarve
śīgʰraṃ
punar
iha
_āgatāḥ
/15/
Verse: 16
Halfverse: a
gajānāṃ
ca
sahasraṃ
ca
ratʰānām
ayutaṃ
pure
gajānāṃ
ca
sahasraṃ
ca
ratʰānām
ayutaṃ
pure
/
Halfverse: c
hayānām
ayute
dve
ca
sāgrakoṭī
ca
rakṣasām
hayānām
ayute
dve
ca
sāgra-koṭī
ca
rakṣasām
/16/
Verse: 17
Halfverse: a
vikrāntā
balavantaś
ca
saṃyugeṣv
ātatāyinaḥ
vikrāntā
balavantaś
ca
saṃyugeṣv
ātatāyinaḥ
/
Halfverse: c
iṣṭā
rākṣasarājasya
nityam
ete
niśācarāḥ
iṣṭā
rākṣasa-rājasya
nityam
ete
niśā-carāḥ
/17/
Verse: 18
Halfverse: a
ekaikasyātra
yuddʰārtʰe
rākṣasasya
viśāṃ
pate
eka
_ekasya
_atra
yuddʰa
_artʰe
rākṣasasya
viśāṃ
pate
/
Halfverse: c
parivāraḥ
sahasrāṇāṃ
sahasram
upatiṣṭʰate
parivāraḥ
sahasrāṇāṃ
sahasram
upatiṣṭʰate
/18/
Verse: 19
Halfverse: a
etāṃ
pravr̥ttiṃ
laṅkāyāṃ
mantriproktaṃ
vibʰīṣaṇaḥ
etāṃ
pravr̥ttiṃ
laṅkāyāṃ
mantri-proktaṃ
vibʰīṣaṇaḥ
/
Halfverse: c
rāmaṃ
kamalapatrākṣam
idam
uttaram
abravīt
rāmaṃ
kamala-patra
_akṣam
idam
uttaram
abravīt
/19/
Verse: 20
Halfverse: a
kuberaṃ
tu
yadā
rāma
rāvaṇaḥ
pratyayudʰyata
kuberaṃ
tu
yadā
rāma
rāvaṇaḥ
pratyayudʰyata
/
Halfverse: c
ṣaṣṭiḥ
śatasahasrāṇi
tadā
niryānti
rākṣasāḥ
ṣaṣṭiḥ
śata-sahasrāṇi
tadā
niryānti
rākṣasāḥ
/20/
Verse: 21
Halfverse: a
parākrameṇa
vīryeṇa
tejasā
sattvagauravāt
parākrameṇa
vīryeṇa
tejasā
sattva-gauravāt
/
Halfverse: c
sadr̥śā
yo
'tra
darpeṇa
rāvaṇasya
durātmanaḥ
sadr̥śā
yo
_atra
darpeṇa
rāvaṇasya
durātmanaḥ
/21/
Verse: 22
Halfverse: a
atra
manyur
na
kartavyo
roṣaye
tvāṃ
na
bʰīṣaye
atra
manyur
na
kartavyo
roṣaye
tvāṃ
na
bʰīṣaye
/
Halfverse: c
samartʰo
hy
asi
vīryeṇa
surāṇām
api
nigrahe
samartʰo
hy
asi
vīryeṇa
surāṇām
api
nigrahe
/22/
Verse: 23
Halfverse: a
tad
bʰavāṃś
caturaṅgeṇa
balena
mahatā
vr̥taḥ
tad
bʰavāṃś
catur-aṅgeṇa
balena
mahatā
vr̥taḥ
/
Halfverse: c
vyūhyedaṃ
vānarānīkaṃ
nirmatʰiṣyasi
rāvaṇam
vyūhya
_idaṃ
vānara
_anīkaṃ
nirmatʰiṣyasi
rāvaṇam
/23/
Verse: 24
Halfverse: a
rāvaṇāvaraje
vākyam
evaṃ
bruvati
rāgʰavaḥ
rāvaṇa
_avaraje
vākyam
evaṃ
bruvati
rāgʰavaḥ
/
Halfverse: c
śatrūṇāṃ
pratigʰātārtʰam
idaṃ
vacanam
abravīt
śatrūṇāṃ
pratigʰāta
_artʰam
idaṃ
vacanam
abravīt
/24/
Verse: 25
Halfverse: a
pūrvadvāre
tu
laṅkāyā
nīlo
vānarapuṃgavaḥ
pūrva-dvāre
tu
laṅkāyā
nīlo
vānara-puṃgavaḥ
/
Halfverse: c
prahastaṃ
pratiyoddʰā
syād
vānarair
bahubʰir
vr̥taḥ
prahastaṃ
pratiyoddʰā
syād
vānarair
bahubʰir
vr̥taḥ
/25/
Verse: 26
Halfverse: a
aṅgado
vāliputras
tu
balena
mahatā
vr̥taḥ
aṅgado
vāli-putras
tu
balena
mahatā
vr̥taḥ
/
Halfverse: c
dakṣiṇe
bādʰatāṃ
dvāre
mahāpārśvamahodarau
dakṣiṇe
bādʰatāṃ
dvāre
mahā-pārśva-mahā
_udarau
/26/
Verse: 27
Halfverse: a
hanūmān
paścimadvāraṃ
nipīḍya
pavanātmajaḥ
hanūmān
paścima-dvāraṃ
nipīḍya
pavana
_ātmajaḥ
/
Halfverse: c
praviśatv
aprameyātmā
bahubʰiḥ
kapibʰir
vr̥taḥ
praviśatv
aprameya
_ātmā
bahubʰiḥ
kapibʰir
vr̥taḥ
/27/
Verse: 28
Halfverse: a
daityadānavasaṃgʰānām
r̥ṣīṇāṃ
ca
mahātmanām
daitya-dānava-saṃgʰānām
r̥ṣīṇāṃ
ca
mahātmanām
/
Halfverse: c
viprakārapriyaḥ
kṣudro
varadānabalānvitaḥ
viprakāra-priyaḥ
kṣudro
vara-dāna-bala
_anvitaḥ
/28/
Verse: 29
Halfverse: a
parikrāmati
yaḥ
sarvām̐l
lokān
saṃtāpayan
prajāḥ
parikrāmati
yaḥ
sarvām̐l
lokān
saṃtāpayan
prajāḥ
/
Halfverse: c
tasyāhaṃ
rākṣasendrasya
svayam
eva
vadʰe
dʰr̥taḥ
tasya
_ahaṃ
rākṣasa
_indrasya
svayam
eva
vadʰe
dʰr̥taḥ
/29/
Verse: 30
Halfverse: a
uttaraṃ
nagaradvāram
ahaṃ
saumitriṇā
saha
uttaraṃ
nagara-dvāram
ahaṃ
saumitriṇā
saha
/
Halfverse: c
nipīḍyābʰipravekṣyāmi
sabalo
yatra
rāvaṇaḥ
nipīḍya
_abʰipravekṣyāmi
sabalo
yatra
rāvaṇaḥ
/30/
Verse: 31
Halfverse: a
vānarendraś
ca
balavān
r̥kṣarājaś
ca
jāmbavān
vānara
_indraś
ca
balavān
r̥kṣa-rājaś
ca
jāmbavān
/
Halfverse: c
rākṣasendrānujaś
caiva
gulme
bʰavatu
madʰyame
rākṣasa
_indra
_anujaś
caiva
gulme
bʰavatu
madʰyame
/31/
Verse: 32
Halfverse: a
na
caiva
mānuṣaṃ
rūpaṃ
kāryaṃ
haribʰir
āhave
na
ca
_eva
mānuṣaṃ
rūpaṃ
kāryaṃ
haribʰir
āhave
/
Halfverse: c
eṣā
bʰavatu
naḥ
saṃjñā
yuddʰe
'smin
vānare
bale
eṣā
bʰavatu
naḥ
saṃjñā
yuddʰe
_asmin
vānare
bale
/32/
Verse: 33
Halfverse: a
vānarā
eva
niścihnaṃ
svajane
'smin
bʰaviṣyati
vānarā
eva
niścihnaṃ
sva-jane
_asmin
bʰaviṣyati
/
Halfverse: c
vayaṃ
tu
mānuṣeṇaiva
sapta
yotsyāmahe
parān
vayaṃ
tu
mānuṣeṇa
_eva
sapta
yotsyāmahe
parān
/33/
Verse: 34
Halfverse: a
aham
eva
saha
bʰrātrā
lakṣmaṇena
mahaujasā
aham
eva
saha
bʰrātrā
lakṣmaṇena
mahā
_ojasā
/
Halfverse: c
ātmanā
pañcamaś
cāyaṃ
sakʰā
mama
vibʰīṣaṇaḥ
ātmanā
pañcamaś
ca
_ayaṃ
sakʰā
mama
vibʰīṣaṇaḥ
/34/
Verse: 35
Halfverse: a
sa
rāmaḥ
kāryasiddʰyartʰam
evam
uktvā
vibʰīṣaṇam
sa
rāmaḥ
kārya-siddʰy-artʰam
evam
uktvā
vibʰīṣaṇam
/
Halfverse: c
suvelārohaṇe
buddʰiṃ
cakāra
matimān
matim
suvela
_ārohaṇe
buddʰiṃ
cakāra
matimān
matim
/35/
Verse: 36
Halfverse: a
tatas
tu
rāmo
mahatā
balena
tatas
tu
rāmo
mahatā
balena
tatas
tu
rāmo
mahatā
balena
tatas
tu
rāmo
mahatā
balena
/
{Gem}
Halfverse: b
praccʰādya
sarvāṃ
pr̥tʰivīṃ
mahātmā
praccʰādya
sarvāṃ
pr̥tʰivīṃ
mahātmā
praccʰādya
sarvāṃ
pr̥tʰivīṃ
mahātmā
praccʰādya
sarvāṃ
pr̥tʰivīṃ
mahātmā
/
{Gem}
Halfverse: c
prahr̥ṣṭarūpo
'bʰijagāma
laṅkāṃ
prahr̥ṣṭarūpo
'bʰijagāma
laṅkāṃ
prahr̥ṣṭa-rūpo
_abʰijagāma
laṅkāṃ
prahr̥ṣṭa-rūpo
_abʰijagāma
laṅkāṃ
/
{Gem}
Halfverse: d
kr̥tvā
matiṃ
so
'rivadʰe
mahātmā
kr̥tvā
matiṃ
so
'rivadʰe
mahātmā
kr̥tvā
matiṃ
so
_ari-vadʰe
mahātmā
kr̥tvā
matiṃ
so
_ari-vadʰe
mahātmā
/36/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.