TITUS
Ramayana
Part No. 419
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1 
Halfverse: a    naravānararājau tau   sa ca vāyusutaḥ kapiḥ
   
nara-vānara-rājau tau   sa ca vāyu-sutaḥ kapiḥ /
Halfverse: c    
jāmbavān r̥kṣarājaś ca   rākṣasaś ca vibʰīṣaṇaḥ
   
jāmbavān r̥kṣa-rājaś ca   rākṣasaś ca vibʰīṣaṇaḥ /1/

Verse: 2 
Halfverse: a    
aṅgado vāliputraś ca   saumitriḥ śarabʰaḥ kapiḥ
   
aṅgado vāli-putraś ca   saumitriḥ śarabʰaḥ kapiḥ /
Halfverse: c    
suṣeṇaḥ sahadāyādo   maindo dvivida eva ca
   
suṣeṇaḥ saha-dāyādo   maindo dvivida eva ca /2/

Verse: 3 
Halfverse: a    
gajo gavākṣo kumudo   nalo 'tʰa panasas tatʰā
   
gajo gava_akṣo kumudo   nalo_atʰa panasas tatʰā /
Halfverse: c    
amitraviṣayaṃ prāptāḥ   samavetāḥ samartʰayan
   
amitra-viṣayaṃ prāptāḥ   samavetāḥ samartʰayan /3/

Verse: 4 
Halfverse: a    
iyaṃ lakṣyate laṅkā   purī rāvaṇapālitā
   
iyaṃ lakṣyate laṅkā   purī rāvaṇa-pālitā /
Halfverse: c    
sāsuroragagandʰarvair   amarair api durjayā
   
sāsura_uraga-gandʰarvair   amarair api durjayā /4/

Verse: 5 
Halfverse: a    
kāryasiddʰiṃ puraskr̥tya   mantrayadʰvaṃ vinirṇaye
   
kārya-siddʰiṃ puras-kr̥tya   mantrayadʰvaṃ vinirṇaye /
Halfverse: c    
nityaṃ saṃnihito hy atra   rāvaṇo rākṣasādʰipaḥ
   
nityaṃ saṃnihito hy atra   rāvaṇo rākṣasa_adʰipaḥ /5/

Verse: 6 
Halfverse: a    
tatʰā teṣu bruvāṇeṣu   rāvaṇāvarajo 'bravīt
   
tatʰā teṣu bruvāṇeṣu   rāvaṇa_avarajo_abravīt /
Halfverse: c    
vākyam agrāmyapadavat   puṣkalārtʰaṃ vibʰīṣaṇaḥ
   
vākyam agrāmya-padavat   puṣkala_artʰaṃ vibʰīṣaṇaḥ /6/

Verse: 7 
Halfverse: a    
analaḥ śarabʰaś caiva   saṃpātiḥ pragʰasas tatʰā
   
analaḥ śarabʰaś caiva   saṃpātiḥ pragʰasas tatʰā /
Halfverse: c    
gatvā laṅkāṃ mamāmātyāḥ   purīṃ punar ihāgatāḥ
   
gatvā laṅkāṃ mama_amātyāḥ   purīṃ punar iha_āgatāḥ /7/

Verse: 8 
Halfverse: a    
bʰūtvā śakunayaḥ sarve   praviṣṭāś ca ripor balam
   
bʰūtvā śakunayaḥ sarve   praviṣṭāś ca ripor balam /
Halfverse: c    
vidʰānaṃ vihitaṃ yac ca   tad dr̥ṣṭvā samupastʰitāḥ
   
vidʰānaṃ vihitaṃ yac ca   tad dr̥ṣṭvā samupastʰitāḥ /8/

Verse: 9 
Halfverse: a    
saṃvidʰānaṃ yatʰāhus te   rāvaṇasya durātmanaḥ
   
saṃvidʰānaṃ yatʰā_āhus te   rāvaṇasya durātmanaḥ /
Halfverse: c    
rāma tad bruvataḥ sarvaṃ   yatʰātatʰyena me śr̥ṇu
   
rāma tad bruvataḥ sarvaṃ   yatʰātatʰyena me śr̥ṇu /9/

Verse: 10 
Halfverse: a    
pūrvaṃ prahastaḥ sabalo   dvāram āsādya tiṣṭʰati
   
pūrvaṃ prahastaḥ sabalo   dvāram āsādya tiṣṭʰati /10/
Halfverse: c    
dakṣiṇaṃ ca mahāvīryau   mahāpārśvamahodarau
   
dakṣiṇaṃ ca mahā-vīryau   mahā-pārśva-mahā_udarau /10/

Verse: 11 
Halfverse: a    
indrajit paścimadvāraṃ   rākṣasair bahubʰir vr̥taḥ
   
indrajit paścima-dvāraṃ   rākṣasair bahubʰir vr̥taḥ /
Halfverse: c    
paṭṭasāsidʰanuṣmadbʰiḥ   śūlamudgarapāṇibʰiḥ
   
paṭṭasa_asi-dʰanuṣmadbʰiḥ   śūla-mudgara-pāṇibʰiḥ /11/

Verse: 12 
Halfverse: a    
nānāpraharaṇaiḥ śūrair   āvr̥to rāvaṇātmajaḥ
   
nānā-praharaṇaiḥ śūrair   āvr̥to rāvaṇa_ātmajaḥ /
Halfverse: c    
rākṣasānāṃ sahasrais tu   bahubʰiḥ śastrapāṇibʰiḥ
   
rākṣasānāṃ sahasrais tu   bahubʰiḥ śastra-pāṇibʰiḥ /12/

Verse: 13 
Halfverse: a    
yuktaḥ paramasaṃvigno   rākṣasair bahubʰir vr̥taḥ
   
yuktaḥ parama-saṃvigno   rākṣasair bahubʰir vr̥taḥ /
Halfverse: c    
uttaraṃ nagaradvāraṃ   rāvaṇaḥ svayam āstʰitaḥ
   
uttaraṃ nagara-dvāraṃ   rāvaṇaḥ svayam āstʰitaḥ /13/

Verse: 14 
Halfverse: a    
virūpākṣas tu mahatā   śūlakʰaḍgadʰanuṣmatā
   
virūpa_akṣas tu mahatā   śūla-kʰaḍga-dʰanuṣmatā /
Halfverse: c    
balena rākṣasaiḥ sārdʰaṃ   madʰyamaṃ gulmam āstʰitaḥ
   
balena rākṣasaiḥ sārdʰaṃ   madʰyamaṃ gulmam āstʰitaḥ /14/

Verse: 15 
Halfverse: a    
etān evaṃvidʰān gulmām̐l   laṅkāyāṃ samudīkṣya te
   
etān evaṃ-vidʰān gulmām̐l   laṅkāyāṃ samudīkṣya te /
Halfverse: c    
māmakāḥ sacivāḥ sarve   śīgʰraṃ punar ihāgatāḥ
   
māmakāḥ sacivāḥ sarve   śīgʰraṃ punar iha_āgatāḥ /15/

Verse: 16 
Halfverse: a    
gajānāṃ ca sahasraṃ ca   ratʰānām ayutaṃ pure
   
gajānāṃ ca sahasraṃ ca   ratʰānām ayutaṃ pure /
Halfverse: c    
hayānām ayute dve ca   sāgrakoṭī ca rakṣasām
   
hayānām ayute dve ca   sāgra-koṭī ca rakṣasām /16/

Verse: 17 
Halfverse: a    
vikrāntā balavantaś ca   saṃyugeṣv ātatāyinaḥ
   
vikrāntā balavantaś ca   saṃyugeṣv ātatāyinaḥ /
Halfverse: c    
iṣṭā rākṣasarājasya   nityam ete niśācarāḥ
   
iṣṭā rākṣasa-rājasya   nityam ete niśā-carāḥ /17/

Verse: 18 
Halfverse: a    
ekaikasyātra yuddʰārtʰe   rākṣasasya viśāṃ pate
   
eka_ekasya_atra yuddʰa_artʰe   rākṣasasya viśāṃ pate /
Halfverse: c    
parivāraḥ sahasrāṇāṃ   sahasram upatiṣṭʰate
   
parivāraḥ sahasrāṇāṃ   sahasram upatiṣṭʰate /18/

Verse: 19 
Halfverse: a    
etāṃ pravr̥ttiṃ laṅkāyāṃ   mantriproktaṃ vibʰīṣaṇaḥ
   
etāṃ pravr̥ttiṃ laṅkāyāṃ   mantri-proktaṃ vibʰīṣaṇaḥ /
Halfverse: c    
rāmaṃ kamalapatrākṣam   idam uttaram abravīt
   
rāmaṃ kamala-patra_akṣam   idam uttaram abravīt /19/

Verse: 20 
Halfverse: a    
kuberaṃ tu yadā rāma   rāvaṇaḥ pratyayudʰyata
   
kuberaṃ tu yadā rāma   rāvaṇaḥ pratyayudʰyata /
Halfverse: c    
ṣaṣṭiḥ śatasahasrāṇi   tadā niryānti rākṣasāḥ
   
ṣaṣṭiḥ śata-sahasrāṇi   tadā niryānti rākṣasāḥ /20/

Verse: 21 
Halfverse: a    
parākrameṇa vīryeṇa   tejasā sattvagauravāt
   
parākrameṇa vīryeṇa   tejasā sattva-gauravāt /
Halfverse: c    
sadr̥śā yo 'tra darpeṇa   rāvaṇasya durātmanaḥ
   
sadr̥śā yo_atra darpeṇa   rāvaṇasya durātmanaḥ /21/

Verse: 22 
Halfverse: a    
atra manyur na kartavyo   roṣaye tvāṃ na bʰīṣaye
   
atra manyur na kartavyo   roṣaye tvāṃ na bʰīṣaye /
Halfverse: c    
samartʰo hy asi vīryeṇa   surāṇām api nigrahe
   
samartʰo hy asi vīryeṇa   surāṇām api nigrahe /22/

Verse: 23 
Halfverse: a    
tad bʰavāṃś caturaṅgeṇa   balena mahatā vr̥taḥ
   
tad bʰavāṃś catur-aṅgeṇa   balena mahatā vr̥taḥ /
Halfverse: c    
vyūhyedaṃ vānarānīkaṃ   nirmatʰiṣyasi rāvaṇam
   
vyūhya_idaṃ vānara_anīkaṃ   nirmatʰiṣyasi rāvaṇam /23/

Verse: 24 
Halfverse: a    
rāvaṇāvaraje vākyam   evaṃ bruvati rāgʰavaḥ
   
rāvaṇa_avaraje vākyam   evaṃ bruvati rāgʰavaḥ /
Halfverse: c    
śatrūṇāṃ pratigʰātārtʰam   idaṃ vacanam abravīt
   
śatrūṇāṃ pratigʰāta_artʰam   idaṃ vacanam abravīt /24/

Verse: 25 
Halfverse: a    
pūrvadvāre tu laṅkāyā   nīlo vānarapuṃgavaḥ
   
pūrva-dvāre tu laṅkāyā   nīlo vānara-puṃgavaḥ /
Halfverse: c    
prahastaṃ pratiyoddʰā syād   vānarair bahubʰir vr̥taḥ
   
prahastaṃ pratiyoddʰā syād   vānarair bahubʰir vr̥taḥ /25/

Verse: 26 
Halfverse: a    
aṅgado vāliputras tu   balena mahatā vr̥taḥ
   
aṅgado vāli-putras tu   balena mahatā vr̥taḥ /
Halfverse: c    
dakṣiṇe bādʰatāṃ dvāre   mahāpārśvamahodarau
   
dakṣiṇe bādʰatāṃ dvāre   mahā-pārśva-mahā_udarau /26/

Verse: 27 
Halfverse: a    
hanūmān paścimadvāraṃ   nipīḍya pavanātmajaḥ
   
hanūmān paścima-dvāraṃ   nipīḍya pavana_ātmajaḥ /
Halfverse: c    
praviśatv aprameyātmā   bahubʰiḥ kapibʰir vr̥taḥ
   
praviśatv aprameya_ātmā   bahubʰiḥ kapibʰir vr̥taḥ /27/

Verse: 28 
Halfverse: a    
daityadānavasaṃgʰānām   r̥ṣīṇāṃ ca mahātmanām
   
daitya-dānava-saṃgʰānām   r̥ṣīṇāṃ ca mahātmanām /
Halfverse: c    
viprakārapriyaḥ kṣudro   varadānabalānvitaḥ
   
viprakāra-priyaḥ kṣudro   vara-dāna-bala_anvitaḥ /28/

Verse: 29 
Halfverse: a    
parikrāmati yaḥ sarvām̐l   lokān saṃtāpayan prajāḥ
   
parikrāmati yaḥ sarvām̐l   lokān saṃtāpayan prajāḥ /
Halfverse: c    
tasyāhaṃ rākṣasendrasya   svayam eva vadʰe dʰr̥taḥ
   
tasya_ahaṃ rākṣasa_indrasya   svayam eva vadʰe dʰr̥taḥ /29/

Verse: 30 
Halfverse: a    
uttaraṃ nagaradvāram   ahaṃ saumitriṇā saha
   
uttaraṃ nagara-dvāram   ahaṃ saumitriṇā saha /
Halfverse: c    
nipīḍyābʰipravekṣyāmi   sabalo yatra rāvaṇaḥ
   
nipīḍya_abʰipravekṣyāmi   sabalo yatra rāvaṇaḥ /30/

Verse: 31 
Halfverse: a    
vānarendraś ca balavān   r̥kṣarājaś ca jāmbavān
   
vānara_indraś ca balavān   r̥kṣa-rājaś ca jāmbavān /
Halfverse: c    
rākṣasendrānujaś caiva   gulme bʰavatu madʰyame
   
rākṣasa_indra_anujaś caiva   gulme bʰavatu madʰyame /31/

Verse: 32 
Halfverse: a    
na caiva mānuṣaṃ rūpaṃ   kāryaṃ haribʰir āhave
   
na ca_eva mānuṣaṃ rūpaṃ   kāryaṃ haribʰir āhave /
Halfverse: c    
eṣā bʰavatu naḥ saṃjñā   yuddʰe 'smin vānare bale
   
eṣā bʰavatu naḥ saṃjñā   yuddʰe_asmin vānare bale /32/

Verse: 33 
Halfverse: a    
vānarā eva niścihnaṃ   svajane 'smin bʰaviṣyati
   
vānarā eva niścihnaṃ   sva-jane_asmin bʰaviṣyati /
Halfverse: c    
vayaṃ tu mānuṣeṇaiva   sapta yotsyāmahe parān
   
vayaṃ tu mānuṣeṇa_eva   sapta yotsyāmahe parān /33/

Verse: 34 
Halfverse: a    
aham eva saha bʰrātrā   lakṣmaṇena mahaujasā
   
aham eva saha bʰrātrā   lakṣmaṇena mahā_ojasā /
Halfverse: c    
ātmanā pañcamaś cāyaṃ   sakʰā mama vibʰīṣaṇaḥ
   
ātmanā pañcamaś ca_ayaṃ   sakʰā mama vibʰīṣaṇaḥ /34/

Verse: 35 
Halfverse: a    
sa rāmaḥ kāryasiddʰyartʰam   evam uktvā vibʰīṣaṇam
   
sa rāmaḥ kārya-siddʰy-artʰam   evam uktvā vibʰīṣaṇam /
Halfverse: c    
suvelārohaṇe buddʰiṃ   cakāra matimān matim
   
suvela_ārohaṇe buddʰiṃ   cakāra matimān matim /35/

Verse: 36 


Halfverse: a    
tatas tu rāmo mahatā balena    tatas tu rāmo mahatā balena
   
tatas tu rāmo mahatā balena    tatas tu rāmo mahatā balena / {Gem}
Halfverse: b    
praccʰādya sarvāṃ pr̥tʰivīṃ mahātmā    praccʰādya sarvāṃ pr̥tʰivīṃ mahātmā
   
praccʰādya sarvāṃ pr̥tʰivīṃ mahātmā    praccʰādya sarvāṃ pr̥tʰivīṃ mahātmā / {Gem}
Halfverse: c    
prahr̥ṣṭarūpo 'bʰijagāma laṅkāṃ    prahr̥ṣṭarūpo 'bʰijagāma laṅkāṃ
   
prahr̥ṣṭa-rūpo_abʰijagāma laṅkāṃ    prahr̥ṣṭa-rūpo_abʰijagāma laṅkāṃ / {Gem}
Halfverse: d    
kr̥tvā matiṃ so 'rivadʰe mahātmā    kr̥tvā matiṃ so 'rivadʰe mahātmā
   
kr̥tvā matiṃ so_ari-vadʰe mahātmā    kr̥tvā matiṃ so_ari-vadʰe mahātmā /36/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.