TITUS
Ramayana
Part No. 420
Chapter: 29
Adhyāya
29
Verse: 1
Halfverse: a
sa
tu
kr̥tvā
suvelasya
matim
ārohaṇaṃ
prati
sa
tu
kr̥tvā
suvelasya
matim
ārohaṇaṃ
prati
/
Halfverse: c
lakṣmaṇānugato
rāmaḥ
sugrīvam
idam
abravīt
lakṣmaṇa
_anugato
rāmaḥ
sugrīvam
idam
abravīt
/1/
Verse: 2
Halfverse: a
vibʰīṣaṇaṃ
ca
dʰarmajñam
anuraktaṃ
niśācaram
vibʰīṣaṇaṃ
ca
dʰarmajñam
anuraktaṃ
niśā-caram
/
Halfverse: c
mantrajñaṃ
ca
vidʰijñaṃ
ca
ślakṣṇayā
parayā
girā
mantrajñaṃ
ca
vidʰijñaṃ
ca
ślakṣṇayā
parayā
girā
/2/
Verse: 3
Halfverse: a
suvelaṃ
sādʰu
śailendram
imaṃ
dʰātuśataiś
citam
suvelaṃ
sādʰu
śaila
_indram
imaṃ
dʰātu-śataiś
citam
/
Halfverse: c
adʰyārohāmahe
sarve
vatsyāmo
'tra
niśām
imām
adʰyārohāmahe
sarve
vatsyāmo
_atra
niśām
imām
/3/
Verse: 4
Halfverse: a
laṅkāṃ
cālokayiṣyāmo
nilayaṃ
tasya
rakṣasaḥ
laṅkāṃ
ca
_ālokayiṣyāmo
nilayaṃ
tasya
rakṣasaḥ
/
Halfverse: c
yena
me
maraṇāntāya
hr̥tā
bʰāryā
durātmanā
yena
me
maraṇa
_antāya
hr̥tā
bʰāryā
durātmanā
/4/
Verse: 5
Halfverse: a
yena
dʰarmo
na
vijñāto
na
vr̥ttaṃ
na
kulaṃ
tatʰā
yena
dʰarmo
na
vijñāto
na
vr̥ttaṃ
na
kulaṃ
tatʰā
/
Halfverse: c
rākṣasyā
nīcayā
buddʰyā
yena
tad
garhitaṃ
kr̥tam
rākṣasyā
nīcayā
buddʰyā
yena
tad
garhitaṃ
kr̥tam
/5/
Verse: 6
Halfverse: a
yasmin
me
vardʰate
roṣaḥ
kīrtite
rākṣasādʰame
yasmin
me
vardʰate
roṣaḥ
kīrtite
rākṣasa
_adʰame
/
Halfverse: c
yasyāparādʰān
nīcasya
vadʰaṃ
drakṣyāmi
rakṣasām
yasya
_aparādʰān
nīcasya
vadʰaṃ
drakṣyāmi
rakṣasām
/6/
Verse: 7
Halfverse: a
eko
hi
kurute
pāpaṃ
kālapāśavaśaṃ
gataḥ
eko
hi
kurute
pāpaṃ
kāla-pāśa-vaśaṃ
gataḥ
/
Halfverse: c
nīcenātmāpacāreṇa
kulaṃ
tena
vinaśyati
nīcena
_ātma
_apacāreṇa
kulaṃ
tena
vinaśyati
/7/
Verse: 8
Halfverse: a
evaṃ
saṃmantrayann
eva
sakrodʰo
rāvaṇaṃ
prati
evaṃ
saṃmantrayann
eva
sakrodʰo
rāvaṇaṃ
prati
/
Halfverse: c
rāmaḥ
suvelaṃ
vāsāya
citrasānum
upāruhat
rāmaḥ
suvelaṃ
vāsāya
citra-sānum
upāruhat
/8/
Verse: 9
Halfverse: a
pr̥ṣṭʰato
lakṣmaṇa
cainam
anvagaccʰat
samāhitaḥ
pr̥ṣṭʰato
lakṣmaṇa
ca
_enam
anvagaccʰat
samāhitaḥ
/
Halfverse: c
saśaraṃ
cāpam
udyamya
sumahad
vikrame
rataḥ
saśaraṃ
cāpam
udyamya
sumahad
vikrame
rataḥ
/9/
Verse: 10
Halfverse: a
tam
anvarohat
sugrīvaḥ
sāmātyaḥ
savibʰīṣaṇaḥ
tam
anvarohat
sugrīvaḥ
sāmātyaḥ
savibʰīṣaṇaḥ
/
Halfverse: c
hanūmān
aṅgado
nīlo
maindo
dvivida
eva
ca
hanūmān
aṅgado
nīlo
maindo
dvivida
eva
ca
/10/
Verse: 11
Halfverse: a
gajo
gavākṣo
gavayaḥ
śarabʰo
gandʰamādanaḥ
gajo
gava
_akṣo
gavayaḥ
śarabʰo
gandʰa-mādanaḥ
/
Halfverse: c
panasaḥ
kumudaś
caiva
haro
rambʰaś
ca
yūtʰapaḥ
panasaḥ
kumudaś
caiva
haro
rambʰaś
ca
yūtʰapaḥ
/11/
Verse: 12
Halfverse: a
ete
cānye
ca
bahavo
vānarāḥ
śīgʰragāminaḥ
ete
ca
_anye
ca
bahavo
vānarāḥ
śīgʰra-gāminaḥ
/
Halfverse: c
te
vāyuvegapravaṇās
taṃ
giriṃ
giricāriṇaḥ
te
vāyu-vega-pravaṇās
taṃ
giriṃ
giri-cāriṇaḥ
/
Halfverse: e
adʰyārohanta
śataśaḥ
suvelaṃ
yatra
rāgʰavaḥ
adʰyārohanta
śataśaḥ
suvelaṃ
yatra
rāgʰavaḥ
/12/
Verse: 13
Halfverse: a
te
tv
adīrgʰeṇa
kālena
girim
āruhya
sarvataḥ
te
tv
adīrgʰeṇa
kālena
girim
āruhya
sarvataḥ
/
Halfverse: c
dadr̥śuḥ
śikʰare
tasya
viṣaktām
iva
kʰe
purīm
dadr̥śuḥ
śikʰare
tasya
viṣaktām
iva
kʰe
purīm
/13/
Verse: 14
Halfverse: a
tāṃ
śubʰāṃ
pravaradvārāṃ
prākāravaraśobʰitām
tāṃ
śubʰāṃ
pravara-dvārāṃ
prākāra-vara-śobʰitām
/
{!}
Halfverse: c
laṅkāṃ
rākṣasasaṃpūrṇāṃ
dadr̥śur
hariyūtʰapāḥ
laṅkāṃ
rākṣasa-saṃpūrṇāṃ
dadr̥śur
hari-yūtʰapāḥ
/14/
Verse: 15
Halfverse: a
prākāracayasaṃstʰaiś
ca
tatʰā
nīlair
niśācaraiḥ
prākāra-caya-saṃstʰaiś
ca
tatʰā
nīlair
niśā-caraiḥ
/
Halfverse: c
dadr̥śus
te
hariśreṣṭʰāḥ
prākāram
aparaṃ
kr̥tam
dadr̥śus
te
hari-śreṣṭʰāḥ
prākāram
aparaṃ
kr̥tam
/15/
Verse: 16
Halfverse: a
te
dr̥ṣṭvā
vānarāḥ
sarve
rākṣasān
yuddʰakāṅkṣiṇaḥ
te
dr̥ṣṭvā
vānarāḥ
sarve
rākṣasān
yuddʰa-kāṅkṣiṇaḥ
/
Halfverse: c
mumucur
vipulān
nādāṃs
tatra
rāmasya
paśyataḥ
mumucur
vipulān
nādāṃs
tatra
rāmasya
paśyataḥ
/16/
Verse: 17
Halfverse: a
tato
'stam
agamat
sūryaḥ
saṃdʰyayā
pratirañjitaḥ
tato
_astam
agamat
sūryaḥ
saṃdʰyayā
pratirañjitaḥ
/
Halfverse: c
pūrṇacandrapradīpā
ca
kṣapā
samabʰivartate
pūrṇa-candra-pradīpā
ca
kṣapā
samabʰivartate
/17/
Verse: 18
Halfverse: a
tataḥ
sa
rāmo
harivāhinīpatir
tataḥ
sa
rāmo
harivāhinīpatir
tataḥ
sa
rāmo
hari-vāhinī-patir
tataḥ
sa
rāmo
hari-vāhinī-patir
/
{Gem}
Halfverse: b
vibʰīṣaṇena
pratinandya
satkr̥taḥ
vibʰīṣaṇena
pratinandya
satkr̥taḥ
vibʰīṣaṇena
pratinandya
satkr̥taḥ
vibʰīṣaṇena
pratinandya
satkr̥taḥ
/
{Gem}
Halfverse: c
salakṣmaṇo
yūtʰapayūtʰasaṃvr̥taḥ
salakṣmaṇo
yūtʰapayūtʰasaṃvr̥taḥ
salakṣmaṇo
yūtʰapa-yūtʰa-saṃvr̥taḥ
salakṣmaṇo
yūtʰapa-yūtʰa-saṃvr̥taḥ
/
{Gem}
Halfverse: d
suvela
pr̥ṣṭʰe
nyavasad
yatʰāsukʰam
suvela
pr̥ṣṭʰe
nyavasad
yatʰāsukʰam
suvela
pr̥ṣṭʰe
nyavasad
yatʰā-sukʰam
suvela
pr̥ṣṭʰe
nyavasad
yatʰā-sukʰam
/18/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.