TITUS
Ramayana
Part No. 420
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1 
Halfverse: a    sa tu kr̥tvā suvelasya   matim ārohaṇaṃ prati
   
sa tu kr̥tvā suvelasya   matim ārohaṇaṃ prati /
Halfverse: c    
lakṣmaṇānugato rāmaḥ   sugrīvam idam abravīt
   
lakṣmaṇa_anugato rāmaḥ   sugrīvam idam abravīt /1/

Verse: 2 
Halfverse: a    
vibʰīṣaṇaṃ ca dʰarmajñam   anuraktaṃ niśācaram
   
vibʰīṣaṇaṃ ca dʰarmajñam   anuraktaṃ niśā-caram /
Halfverse: c    
mantrajñaṃ ca vidʰijñaṃ ca   ślakṣṇayā parayā girā
   
mantrajñaṃ ca vidʰijñaṃ ca   ślakṣṇayā parayā girā /2/

Verse: 3 
Halfverse: a    
suvelaṃ sādʰu śailendram   imaṃ dʰātuśataiś citam
   
suvelaṃ sādʰu śaila_indram   imaṃ dʰātu-śataiś citam /
Halfverse: c    
adʰyārohāmahe sarve   vatsyāmo 'tra niśām imām
   
adʰyārohāmahe sarve   vatsyāmo_atra niśām imām /3/

Verse: 4 
Halfverse: a    
laṅkāṃ cālokayiṣyāmo   nilayaṃ tasya rakṣasaḥ
   
laṅkāṃ ca_ālokayiṣyāmo   nilayaṃ tasya rakṣasaḥ /
Halfverse: c    
yena me maraṇāntāya   hr̥tā bʰāryā durātmanā
   
yena me maraṇa_antāya   hr̥tā bʰāryā durātmanā /4/

Verse: 5 
Halfverse: a    
yena dʰarmo na vijñāto   na vr̥ttaṃ na kulaṃ tatʰā
   
yena dʰarmo na vijñāto   na vr̥ttaṃ na kulaṃ tatʰā /
Halfverse: c    
rākṣasyā nīcayā buddʰyā   yena tad garhitaṃ kr̥tam
   
rākṣasyā nīcayā buddʰyā   yena tad garhitaṃ kr̥tam /5/

Verse: 6 
Halfverse: a    
yasmin me vardʰate roṣaḥ   kīrtite rākṣasādʰame
   
yasmin me vardʰate roṣaḥ   kīrtite rākṣasa_adʰame /
Halfverse: c    
yasyāparādʰān nīcasya   vadʰaṃ drakṣyāmi rakṣasām
   
yasya_aparādʰān nīcasya   vadʰaṃ drakṣyāmi rakṣasām /6/

Verse: 7 
Halfverse: a    
eko hi kurute pāpaṃ   kālapāśavaśaṃ gataḥ
   
eko hi kurute pāpaṃ   kāla-pāśa-vaśaṃ gataḥ /
Halfverse: c    
nīcenātmāpacāreṇa   kulaṃ tena vinaśyati
   
nīcena_ātma_apacāreṇa   kulaṃ tena vinaśyati /7/

Verse: 8 
Halfverse: a    
evaṃ saṃmantrayann eva   sakrodʰo rāvaṇaṃ prati
   
evaṃ saṃmantrayann eva   sakrodʰo rāvaṇaṃ prati /
Halfverse: c    
rāmaḥ suvelaṃ vāsāya   citrasānum upāruhat
   
rāmaḥ suvelaṃ vāsāya   citra-sānum upāruhat /8/

Verse: 9 
Halfverse: a    
pr̥ṣṭʰato lakṣmaṇa cainam   anvagaccʰat samāhitaḥ
   
pr̥ṣṭʰato lakṣmaṇa ca_enam   anvagaccʰat samāhitaḥ /
Halfverse: c    
saśaraṃ cāpam udyamya   sumahad vikrame rataḥ
   
saśaraṃ cāpam udyamya   sumahad vikrame rataḥ /9/

Verse: 10 
Halfverse: a    
tam anvarohat sugrīvaḥ   sāmātyaḥ savibʰīṣaṇaḥ
   
tam anvarohat sugrīvaḥ   sāmātyaḥ savibʰīṣaṇaḥ /
Halfverse: c    
hanūmān aṅgado nīlo   maindo dvivida eva ca
   
hanūmān aṅgado nīlo   maindo dvivida eva ca /10/

Verse: 11 
Halfverse: a    
gajo gavākṣo gavayaḥ   śarabʰo gandʰamādanaḥ
   
gajo gava_akṣo gavayaḥ   śarabʰo gandʰa-mādanaḥ /
Halfverse: c    
panasaḥ kumudaś caiva   haro rambʰaś ca yūtʰapaḥ
   
panasaḥ kumudaś caiva   haro rambʰaś ca yūtʰapaḥ /11/

Verse: 12 
Halfverse: a    
ete cānye ca bahavo   vānarāḥ śīgʰragāminaḥ
   
ete ca_anye ca bahavo   vānarāḥ śīgʰra-gāminaḥ /
Halfverse: c    
te vāyuvegapravaṇās   taṃ giriṃ giricāriṇaḥ
   
te vāyu-vega-pravaṇās   taṃ giriṃ giri-cāriṇaḥ /
Halfverse: e    
adʰyārohanta śataśaḥ   suvelaṃ yatra rāgʰavaḥ
   
adʰyārohanta śataśaḥ   suvelaṃ yatra rāgʰavaḥ /12/

Verse: 13 
Halfverse: a    
te tv adīrgʰeṇa kālena   girim āruhya sarvataḥ
   
te tv adīrgʰeṇa kālena   girim āruhya sarvataḥ /
Halfverse: c    
dadr̥śuḥ śikʰare tasya   viṣaktām iva kʰe purīm
   
dadr̥śuḥ śikʰare tasya   viṣaktām iva kʰe purīm /13/

Verse: 14 
Halfverse: a    
tāṃ śubʰāṃ pravaradvārāṃ   prākāravaraśobʰitām
   
tāṃ śubʰāṃ pravara-dvārāṃ   prākāra-vara-śobʰitām / {!}
Halfverse: c    
laṅkāṃ rākṣasasaṃpūrṇāṃ   dadr̥śur hariyūtʰapāḥ
   
laṅkāṃ rākṣasa-saṃpūrṇāṃ   dadr̥śur hari-yūtʰapāḥ /14/

Verse: 15 
Halfverse: a    
prākāracayasaṃstʰaiś ca   tatʰā nīlair niśācaraiḥ
   
prākāra-caya-saṃstʰaiś ca   tatʰā nīlair niśā-caraiḥ /
Halfverse: c    
dadr̥śus te hariśreṣṭʰāḥ   prākāram aparaṃ kr̥tam
   
dadr̥śus te hari-śreṣṭʰāḥ   prākāram aparaṃ kr̥tam /15/

Verse: 16 
Halfverse: a    
te dr̥ṣṭvā vānarāḥ sarve   rākṣasān yuddʰakāṅkṣiṇaḥ
   
te dr̥ṣṭvā vānarāḥ sarve   rākṣasān yuddʰa-kāṅkṣiṇaḥ /
Halfverse: c    
mumucur vipulān nādāṃs   tatra rāmasya paśyataḥ
   
mumucur vipulān nādāṃs   tatra rāmasya paśyataḥ /16/

Verse: 17 
Halfverse: a    
tato 'stam agamat sūryaḥ   saṃdʰyayā pratirañjitaḥ
   
tato_astam agamat sūryaḥ   saṃdʰyayā pratirañjitaḥ /
Halfverse: c    
pūrṇacandrapradīpā ca   kṣapā samabʰivartate
   
pūrṇa-candra-pradīpā ca   kṣapā samabʰivartate /17/

Verse: 18 


Halfverse: a    
tataḥ sa rāmo harivāhinīpatir    tataḥ sa rāmo harivāhinīpatir
   
tataḥ sa rāmo hari-vāhinī-patir    tataḥ sa rāmo hari-vāhinī-patir / {Gem}
Halfverse: b    
vibʰīṣaṇena pratinandya satkr̥taḥ    vibʰīṣaṇena pratinandya satkr̥taḥ
   
vibʰīṣaṇena pratinandya satkr̥taḥ    vibʰīṣaṇena pratinandya satkr̥taḥ / {Gem}
Halfverse: c    
salakṣmaṇo yūtʰapayūtʰasaṃvr̥taḥ    salakṣmaṇo yūtʰapayūtʰasaṃvr̥taḥ
   
salakṣmaṇo yūtʰapa-yūtʰa-saṃvr̥taḥ    salakṣmaṇo yūtʰapa-yūtʰa-saṃvr̥taḥ / {Gem}
Halfverse: d    
suvela pr̥ṣṭʰe nyavasad yatʰāsukʰam    suvela pr̥ṣṭʰe nyavasad yatʰāsukʰam
   
suvela pr̥ṣṭʰe nyavasad yatʰā-sukʰam    suvela pr̥ṣṭʰe nyavasad yatʰā-sukʰam /18/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.