TITUS
Ramayana
Part No. 421
Chapter: 30
Adhyāya
30
Verse: 1
Halfverse: a
tāṃ
rātrim
uṣitās
tatra
suvele
haripuṃgavāḥ
tāṃ
rātrim
uṣitās
tatra
suvele
hari-puṃgavāḥ
/
Halfverse: c
laṅkāyāṃ
dadr̥śur
vīrā
vanāny
upavanāni
ca
laṅkāyāṃ
dadr̥śur
vīrā
vanāny
upavanāni
ca
/1/
Verse: 2
Halfverse: a
samasaumyāni
ramyāṇi
viśālāny
āyatāni
ca
sama-saumyāni
ramyāṇi
viśālāny
āyatāni
ca
/
Halfverse: c
dr̥ṣṭiramyāṇi
te
dr̥ṣṭvā
babʰūvur
jātavismayāḥ
dr̥ṣṭi-ramyāṇi
te
dr̥ṣṭvā
babʰūvur
jāta-vismayāḥ
/2/
Verse: 3
Halfverse: a
campakāśokapuṃnāgasālatālasamākulā
campaka
_aśoka-puṃnāga-sāla-tāla-samākulā
/
{Pāda}
Halfverse: c
tamālavanasaṃcʰannā
nāgamālāsamāvr̥tā
tamāla-vana-saṃcʰannā
nāga-mālā-samāvr̥tā
/3/
Verse: 4
Halfverse: a
hintālair
arjunair
nīpaiḥ
saptaparṇaiś
ca
puṣpitaiḥ
hintālair
arjunair
nīpaiḥ
sapta-parṇaiś
ca
puṣpitaiḥ
/
Halfverse: c
tilakaiḥ
karṇikāraiś
ca
paṭālaiś
ca
samantataḥ
tilakaiḥ
karṇikāraiś
ca
paṭālaiś
ca
samantataḥ
/4/
Verse: 5
Halfverse: a
śuśubʰe
puṣpitāgraiś
ca
latāparigatair
drumaiḥ
śuśubʰe
puṣpita
_agraiś
ca
latā-parigatair
drumaiḥ
/
Halfverse: c
laṅkā
bahuvidʰair
divyair
yatʰendrasyāmarāvatī
laṅkā
bahu-vidʰair
divyair
yatʰā
_indrasya
_amarāvatī
/5/
Verse: 6
Halfverse: a
vicitrakusumopetai
raktakomalapallavaiḥ
vicitra-kusuma
_upetai
rakta-komala-pallavaiḥ
/
Halfverse: c
śādvalaiś
ca
tatʰā
nīlaiś
citrābʰir
vanarājibʰiḥ
śādvalaiś
ca
tatʰā
nīlaiś
citrābʰir
vana-rājibʰiḥ
/6/
Verse: 7
Halfverse: a
gandʰāḍʰyāny
abʰiramyāṇi
puṣpāṇi
ca
pʰalāni
ca
gandʰa
_āḍʰyāny
abʰiramyāṇi
puṣpāṇi
ca
pʰalāni
ca
/
Halfverse: c
dʰārayanty
agamās
tatra
bʰūṣaṇānīva
mānavāḥ
dʰārayanty
agamās
tatra
bʰūṣaṇāni
_iva
mānavāḥ
/7/
Verse: 8
Halfverse: a
tac
caitraratʰasaṃkāśaṃ
manojñaṃ
nandanopamam
tac
caitra-ratʰa-saṃkāśaṃ
manojñaṃ
nandana
_upamam
/
Halfverse: c
vanaṃ
sarvartukaṃ
ramyaṃ
śuśubʰe
ṣaṭpadāyutam
vanaṃ
sarva-r̥tukaṃ
ramyaṃ
śuśubʰe
ṣaṭpada
_āyutam
/8/
Verse: 9
Halfverse: a
natyūhakoyaṣṭibʰakair
nr̥tyamānaiś
ca
barhibʰiḥ
natyūha-koyaṣṭi-bʰakair
nr̥tyamānaiś
ca
barhibʰiḥ
/
Halfverse: c
rutaṃ
parabʰr̥tānāṃ
ca
śuśruve
vananirjʰare
rutaṃ
para-bʰr̥tānāṃ
ca
śuśruve
vana-nirjʰare
/9/
Verse: 10
Halfverse: a
nityamattavihaṃgāni
bʰramarācaritāni
ca
nitya-matta-vihaṃgāni
bʰramara
_ācaritāni
ca
/
Halfverse: c
kokilākulaṣaṇḍāni
vihagābʰirutāni
ca
kokila
_ākula-ṣaṇḍāni
vihaga
_abʰirutāni
ca
/10/
Verse: 11
Halfverse: a
bʰr̥ṅgarājābʰigītāni
bʰramaraiḥ
sevitāni
ca
bʰr̥ṅga-rāja
_abʰigītāni
bʰramaraiḥ
sevitāni
ca
/
Halfverse: c
koṇālakavigʰuṣṭāni
sārasābʰirutāni
ca
koṇālaka-vigʰuṣṭāni
sārasa
_abʰirutāni
ca
/11/
Verse: 12
Halfverse: a
viviśus
te
tatas
tāni
vanāny
upavanāni
ca
viviśus
te
tatas
tāni
vanāny
upavanāni
ca
/
Halfverse: c
hr̥ṣṭāḥ
pramuditā
vīrā
harayaḥ
kāmarūpiṇaḥ
hr̥ṣṭāḥ
pramuditā
vīrā
harayaḥ
kāma-rūpiṇaḥ
/12/
Verse: 13
Halfverse: a
teṣāṃ
praviśatāṃ
tatra
vānarāṇāṃ
mahaujasām
teṣāṃ
praviśatāṃ
tatra
vānarāṇāṃ
mahā
_ojasām
/
Halfverse: c
puṣpasaṃsargasurabʰir
vavau
gʰrāṇasukʰo
'nilaḥ
puṣpa-saṃsarga-surabʰir
vavau
gʰrāṇa-sukʰo
_anilaḥ
/13/
Verse: 14
Halfverse: a
anye
tu
harivīrāṇāṃ
yūtʰān
niṣkramya
yūtʰapāḥ
anye
tu
hari-vīrāṇāṃ
yūtʰān
niṣkramya
yūtʰapāḥ
/
Halfverse: c
sugrīveṇābʰyanujñātā
laṅkāṃ
jagmuḥ
patākinīm
sugrīveṇa
_abʰyanujñātā
laṅkāṃ
jagmuḥ
patākinīm
/14/
Verse: 15
Halfverse: a
vitrāsayanto
vihagāṃs
trāsayanto
mr̥gadvipān
vitrāsayanto
vihagāṃs
trāsayanto
mr̥ga-dvipān
/
Halfverse: c
kampayantaś
ca
tāṃ
laṅkāṃ
nādaiḥ
svair
nadatāṃ
varāḥ
kampayantaś
ca
tāṃ
laṅkāṃ
nādaiḥ
svair
nadatāṃ
varāḥ
/15/
Verse: 16
Halfverse: a
kurvantas
te
mahāvegā
mahīṃ
cāraṇapīḍitām
kurvantas
te
mahā-vegā
mahīṃ
cāraṇa-pīḍitām
/
Halfverse: c
rajaś
ca
sahasaivordʰvaṃ
jagāma
caraṇoddʰatam
rajaś
ca
sahasā
_eva
_ūrdʰvaṃ
jagāma
caraṇa
_uddʰatam
/16/
Verse: 17
Halfverse: a
r̥kṣāḥ
siṃhā
varāhāś
ca
mahiṣā
vāraṇā
mr̥gāḥ
r̥kṣāḥ
siṃhā
varāhāś
ca
mahiṣā
vāraṇā
mr̥gāḥ
/
Halfverse: c
tena
śabdena
vitrastā
jagmur
bʰītā
diśo
daśa
tena
śabdena
vitrastā
jagmur
bʰītā
diśo
daśa
/17/
Verse: 18
Halfverse: a
śikʰaraṃ
tu
trikūṭasya
prāṃśu
caikaṃ
divispr̥śam
śikʰaraṃ
tu
trikūṭasya
prāṃśu
ca
_ekaṃ
divi-spr̥śam
/
Halfverse: c
samantāt
puṣpasaṃcʰannaṃ
mahārajatasaṃnibʰam
samantāt
puṣpa-saṃcʰannaṃ
mahā-rajata-saṃnibʰam
/18/
Verse: 19
Halfverse: a
śatayojanavistīrṇaṃ
vimalaṃ
cārudarśanam
śata-yojana-vistīrṇaṃ
vimalaṃ
cāru-darśanam
/
Halfverse: c
ślakṣṇaṃ
śrīman
mahac
caiva
duṣprāpaṃ
śakunair
api
ślakṣṇaṃ
śrīman
mahac
caiva
duṣprāpaṃ
śakunair
api
/19/
Verse: 20
Halfverse: a
manasāpi
durārohaṃ
kiṃ
punaḥ
karmaṇā
janaiḥ
manasā
_api
durārohaṃ
kiṃ
punaḥ
karmaṇā
janaiḥ
/
Halfverse: c
niviṣṭā
tatra
śikʰare
laṅkā
rāvaṇapālitā
niviṣṭā
tatra
śikʰare
laṅkā
rāvaṇa-pālitā
/20/
Verse: 21
Halfverse: a
sā
purī
gopurair
uccaiḥ
pāṇḍurāmbudasaṃnibʰaiḥ
sā
purī
gopurair
uccaiḥ
pāṇḍura
_ambuda-saṃnibʰaiḥ
/
Halfverse: c
kāñcanena
ca
sālena
rājatena
ca
śobʰitā
kāñcanena
ca
sālena
rājatena
ca
śobʰitā
/21/
Verse: 22
Halfverse: a
prāsādaiś
ca
vimānaiś
ca
laṅkā
paramabʰūṣitā
prāsādaiś
ca
vimānaiś
ca
laṅkā
parama-bʰūṣitā
/
Halfverse: c
gʰanair
ivātapāpāye
madʰyamaṃ
vaiṣṇavaṃ
padam
gʰanair
iva
_ātapa
_apāye
madʰyamaṃ
vaiṣṇavaṃ
padam
/22/
Verse: 23
Halfverse: a
yasyāṃ
stambʰasahasreṇa
prāsādaḥ
samalaṃkr̥taḥ
yasyāṃ
stambʰa-sahasreṇa
prāsādaḥ
samalaṃkr̥taḥ
/
Halfverse: c
kailāsaśikʰarākāro
dr̥śyate
kʰam
ivollikʰan
kailāsa-śikʰara
_ākāro
dr̥śyate
kʰam
iva
_ullikʰan
/23/
Verse: 24
Halfverse: a
caityaḥ
sa
rākṣasendrasya
babʰūva
purabʰūṣaṇam
caityaḥ
sa
rākṣasa
_indrasya
babʰūva
pura-bʰūṣaṇam
/
Halfverse: c
śatena
rakṣasāṃ
nityaṃ
yaḥ
samagreṇa
rakṣyate
śatena
rakṣasāṃ
nityaṃ
yaḥ
samagreṇa
rakṣyate
/24/
Verse: 25
Halfverse: a
tāṃ
samr̥ddʰāṃ
samr̥ddʰārtʰo
lakṣmīvām̐l
lakṣmaṇāgrajaḥ
tāṃ
samr̥ddʰāṃ
samr̥ddʰa
_artʰo
lakṣmīvām̐l
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
rāvaṇasya
purīṃ
rāmo
dadarśa
saha
vānaraiḥ
rāvaṇasya
purīṃ
rāmo
dadarśa
saha
vānaraiḥ
/25/
Verse: 26
Halfverse: a
tāṃ
ratnapūrṇāṃ
bahusaṃvidʰānāṃ
tāṃ
ratnapūrṇāṃ
bahusaṃvidʰānāṃ
tāṃ
ratna-pūrṇāṃ
bahu-saṃvidʰānāṃ
tāṃ
ratna-pūrṇāṃ
bahu-saṃvidʰānāṃ
/
{Gem}
Halfverse: b
prāsādamālābʰir
alaṃkr̥tāṃ
ca
prāsādamālābʰir
alaṃkr̥tāṃ
ca
prāsāda-mālābʰir
alaṃkr̥tāṃ
ca
prāsāda-mālābʰir
alaṃkr̥tāṃ
ca
/
{Gem}
Halfverse: c
purīṃ
mahāyantrakavāṭamukʰyāṃ
purīṃ
mahāyantrakavāṭamukʰyāṃ
purīṃ
mahā-yantra-kavāṭa-mukʰyāṃ
purīṃ
mahā-yantra-kavāṭa-mukʰyāṃ
/
{Gem}
Halfverse: d
dadarśa
rāmo
mahatā
balena
dadarśa
rāmo
mahatā
balena
dadarśa
rāmo
mahatā
balena
dadarśa
rāmo
mahatā
balena
/26/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.