TITUS
Ramayana
Part No. 421
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1 
Halfverse: a    tāṃ rātrim uṣitās tatra   suvele haripuṃgavāḥ
   
tāṃ rātrim uṣitās tatra   suvele hari-puṃgavāḥ /
Halfverse: c    
laṅkāyāṃ dadr̥śur vīrā   vanāny upavanāni ca
   
laṅkāyāṃ dadr̥śur vīrā   vanāny upavanāni ca /1/

Verse: 2 
Halfverse: a    
samasaumyāni ramyāṇi   viśālāny āyatāni ca
   
sama-saumyāni ramyāṇi   viśālāny āyatāni ca /
Halfverse: c    
dr̥ṣṭiramyāṇi te dr̥ṣṭvā   babʰūvur jātavismayāḥ
   
dr̥ṣṭi-ramyāṇi te dr̥ṣṭvā   babʰūvur jāta-vismayāḥ /2/

Verse: 3 
Halfverse: a    
campakāśokapuṃnāgasālatālasamākulā
   
campaka_aśoka-puṃnāga-sāla-tāla-samākulā / {Pāda}
Halfverse: c    
tamālavanasaṃcʰannā   nāgamālāsamāvr̥tā
   
tamāla-vana-saṃcʰannā   nāga-mālā-samāvr̥tā /3/

Verse: 4 
Halfverse: a    
hintālair arjunair nīpaiḥ   saptaparṇaiś ca puṣpitaiḥ
   
hintālair arjunair nīpaiḥ   sapta-parṇaiś ca puṣpitaiḥ /
Halfverse: c    
tilakaiḥ karṇikāraiś ca   paṭālaiś ca samantataḥ
   
tilakaiḥ karṇikāraiś ca   paṭālaiś ca samantataḥ /4/

Verse: 5 
Halfverse: a    
śuśubʰe puṣpitāgraiś ca   latāparigatair drumaiḥ
   
śuśubʰe puṣpita_agraiś ca   latā-parigatair drumaiḥ /
Halfverse: c    
laṅkā bahuvidʰair divyair   yatʰendrasyāmarāvatī
   
laṅkā bahu-vidʰair divyair   yatʰā_indrasya_amarāvatī /5/

Verse: 6 
Halfverse: a    
vicitrakusumopetai   raktakomalapallavaiḥ
   
vicitra-kusuma_upetai   rakta-komala-pallavaiḥ /
Halfverse: c    
śādvalaiś ca tatʰā nīlaiś   citrābʰir vanarājibʰiḥ
   
śādvalaiś ca tatʰā nīlaiś   citrābʰir vana-rājibʰiḥ /6/

Verse: 7 
Halfverse: a    
gandʰāḍʰyāny abʰiramyāṇi   puṣpāṇi ca pʰalāni ca
   
gandʰa_āḍʰyāny abʰiramyāṇi   puṣpāṇi ca pʰalāni ca /
Halfverse: c    
dʰārayanty agamās tatra   bʰūṣaṇānīva mānavāḥ
   
dʰārayanty agamās tatra   bʰūṣaṇāni_iva mānavāḥ /7/

Verse: 8 
Halfverse: a    
tac caitraratʰasaṃkāśaṃ   manojñaṃ nandanopamam
   
tac caitra-ratʰa-saṃkāśaṃ   manojñaṃ nandana_upamam /
Halfverse: c    
vanaṃ sarvartukaṃ ramyaṃ   śuśubʰe ṣaṭpadāyutam
   
vanaṃ sarva-r̥tukaṃ ramyaṃ   śuśubʰe ṣaṭpada_āyutam /8/

Verse: 9 
Halfverse: a    
natyūhakoyaṣṭibʰakair   nr̥tyamānaiś ca barhibʰiḥ
   
natyūha-koyaṣṭi-bʰakair   nr̥tyamānaiś ca barhibʰiḥ /
Halfverse: c    
rutaṃ parabʰr̥tānāṃ ca   śuśruve vananirjʰare
   
rutaṃ para-bʰr̥tānāṃ ca   śuśruve vana-nirjʰare /9/

Verse: 10 
Halfverse: a    
nityamattavihaṃgāni   bʰramarācaritāni ca
   
nitya-matta-vihaṃgāni   bʰramara_ācaritāni ca /
Halfverse: c    
kokilākulaṣaṇḍāni   vihagābʰirutāni ca
   
kokila_ākula-ṣaṇḍāni   vihaga_abʰirutāni ca /10/

Verse: 11 
Halfverse: a    
bʰr̥ṅgarājābʰigītāni   bʰramaraiḥ sevitāni ca
   
bʰr̥ṅga-rāja_abʰigītāni   bʰramaraiḥ sevitāni ca /
Halfverse: c    
koṇālakavigʰuṣṭāni   sārasābʰirutāni ca
   
koṇālaka-vigʰuṣṭāni   sārasa_abʰirutāni ca /11/

Verse: 12 
Halfverse: a    
viviśus te tatas tāni   vanāny upavanāni ca
   
viviśus te tatas tāni   vanāny upavanāni ca /
Halfverse: c    
hr̥ṣṭāḥ pramuditā vīrā   harayaḥ kāmarūpiṇaḥ
   
hr̥ṣṭāḥ pramuditā vīrā   harayaḥ kāma-rūpiṇaḥ /12/

Verse: 13 
Halfverse: a    
teṣāṃ praviśatāṃ tatra   vānarāṇāṃ mahaujasām
   
teṣāṃ praviśatāṃ tatra   vānarāṇāṃ mahā_ojasām /
Halfverse: c    
puṣpasaṃsargasurabʰir   vavau gʰrāṇasukʰo 'nilaḥ
   
puṣpa-saṃsarga-surabʰir   vavau gʰrāṇa-sukʰo_anilaḥ /13/

Verse: 14 
Halfverse: a    
anye tu harivīrāṇāṃ   yūtʰān niṣkramya yūtʰapāḥ
   
anye tu hari-vīrāṇāṃ   yūtʰān niṣkramya yūtʰapāḥ /
Halfverse: c    
sugrīveṇābʰyanujñātā   laṅkāṃ jagmuḥ patākinīm
   
sugrīveṇa_abʰyanujñātā   laṅkāṃ jagmuḥ patākinīm /14/

Verse: 15 
Halfverse: a    
vitrāsayanto vihagāṃs   trāsayanto mr̥gadvipān
   
vitrāsayanto vihagāṃs   trāsayanto mr̥ga-dvipān /
Halfverse: c    
kampayantaś ca tāṃ laṅkāṃ   nādaiḥ svair nadatāṃ varāḥ
   
kampayantaś ca tāṃ laṅkāṃ   nādaiḥ svair nadatāṃ varāḥ /15/

Verse: 16 
Halfverse: a    
kurvantas te mahāvegā   mahīṃ cāraṇapīḍitām
   
kurvantas te mahā-vegā   mahīṃ cāraṇa-pīḍitām /
Halfverse: c    
rajaś ca sahasaivordʰvaṃ   jagāma caraṇoddʰatam
   
rajaś ca sahasā_eva_ūrdʰvaṃ   jagāma caraṇa_uddʰatam /16/

Verse: 17 
Halfverse: a    
r̥kṣāḥ siṃhā varāhāś ca   mahiṣā vāraṇā mr̥gāḥ
   
r̥kṣāḥ siṃhā varāhāś ca   mahiṣā vāraṇā mr̥gāḥ /
Halfverse: c    
tena śabdena vitrastā   jagmur bʰītā diśo daśa
   
tena śabdena vitrastā   jagmur bʰītā diśo daśa /17/

Verse: 18 
Halfverse: a    
śikʰaraṃ tu trikūṭasya   prāṃśu caikaṃ divispr̥śam
   
śikʰaraṃ tu trikūṭasya   prāṃśu ca_ekaṃ divi-spr̥śam /
Halfverse: c    
samantāt puṣpasaṃcʰannaṃ   mahārajatasaṃnibʰam
   
samantāt puṣpa-saṃcʰannaṃ   mahā-rajata-saṃnibʰam /18/

Verse: 19 
Halfverse: a    
śatayojanavistīrṇaṃ   vimalaṃ cārudarśanam
   
śata-yojana-vistīrṇaṃ   vimalaṃ cāru-darśanam /
Halfverse: c    
ślakṣṇaṃ śrīman mahac caiva   duṣprāpaṃ śakunair api
   
ślakṣṇaṃ śrīman mahac caiva   duṣprāpaṃ śakunair api /19/

Verse: 20 
Halfverse: a    
manasāpi durārohaṃ   kiṃ punaḥ karmaṇā janaiḥ
   
manasā_api durārohaṃ   kiṃ punaḥ karmaṇā janaiḥ /
Halfverse: c    
niviṣṭā tatra śikʰare   laṅkā rāvaṇapālitā
   
niviṣṭā tatra śikʰare   laṅkā rāvaṇa-pālitā /20/

Verse: 21 
Halfverse: a    
purī gopurair uccaiḥ   pāṇḍurāmbudasaṃnibʰaiḥ
   
purī gopurair uccaiḥ   pāṇḍura_ambuda-saṃnibʰaiḥ /
Halfverse: c    
kāñcanena ca sālena   rājatena ca śobʰitā
   
kāñcanena ca sālena   rājatena ca śobʰitā /21/

Verse: 22 
Halfverse: a    
prāsādaiś ca vimānaiś ca   laṅkā paramabʰūṣitā
   
prāsādaiś ca vimānaiś ca   laṅkā parama-bʰūṣitā /
Halfverse: c    
gʰanair ivātapāpāye   madʰyamaṃ vaiṣṇavaṃ padam
   
gʰanair iva_ātapa_apāye   madʰyamaṃ vaiṣṇavaṃ padam /22/

Verse: 23 
Halfverse: a    
yasyāṃ stambʰasahasreṇa   prāsādaḥ samalaṃkr̥taḥ
   
yasyāṃ stambʰa-sahasreṇa   prāsādaḥ samalaṃkr̥taḥ /
Halfverse: c    
kailāsaśikʰarākāro   dr̥śyate kʰam ivollikʰan
   
kailāsa-śikʰara_ākāro   dr̥śyate kʰam iva_ullikʰan /23/

Verse: 24 
Halfverse: a    
caityaḥ sa rākṣasendrasya   babʰūva purabʰūṣaṇam
   
caityaḥ sa rākṣasa_indrasya   babʰūva pura-bʰūṣaṇam /
Halfverse: c    
śatena rakṣasāṃ nityaṃ   yaḥ samagreṇa rakṣyate
   
śatena rakṣasāṃ nityaṃ   yaḥ samagreṇa rakṣyate /24/

Verse: 25 
Halfverse: a    
tāṃ samr̥ddʰāṃ samr̥ddʰārtʰo   lakṣmīvām̐l lakṣmaṇāgrajaḥ
   
tāṃ samr̥ddʰāṃ samr̥ddʰa_artʰo   lakṣmīvām̐l lakṣmaṇa_agrajaḥ /
Halfverse: c    
rāvaṇasya purīṃ rāmo   dadarśa saha vānaraiḥ
   
rāvaṇasya purīṃ rāmo   dadarśa saha vānaraiḥ /25/

Verse: 26 


Halfverse: a    
tāṃ ratnapūrṇāṃ bahusaṃvidʰānāṃ    tāṃ ratnapūrṇāṃ bahusaṃvidʰānāṃ
   
tāṃ ratna-pūrṇāṃ bahu-saṃvidʰānāṃ    tāṃ ratna-pūrṇāṃ bahu-saṃvidʰānāṃ / {Gem}
Halfverse: b    
prāsādamālābʰir alaṃkr̥tāṃ ca    prāsādamālābʰir alaṃkr̥tāṃ ca
   
prāsāda-mālābʰir alaṃkr̥tāṃ ca    prāsāda-mālābʰir alaṃkr̥tāṃ ca / {Gem}
Halfverse: c    
purīṃ mahāyantrakavāṭamukʰyāṃ    purīṃ mahāyantrakavāṭamukʰyāṃ
   
purīṃ mahā-yantra-kavāṭa-mukʰyāṃ    purīṃ mahā-yantra-kavāṭa-mukʰyāṃ / {Gem}
Halfverse: d    
dadarśa rāmo mahatā balena    dadarśa rāmo mahatā balena
   
dadarśa rāmo mahatā balena    dadarśa rāmo mahatā balena /26/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.