TITUS
Ramayana
Part No. 422
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1 
Halfverse: a    atʰa tasmin nimittāni   dr̥ṣṭvā lakṣmaṇapūrvajaḥ
   
atʰa tasmin nimittāni   dr̥ṣṭvā lakṣmaṇa-pūrvajaḥ /
Halfverse: c    
lakṣmaṇaṃ lakṣmisaṃpannam   idaṃ vacanam abravīt
   
lakṣmaṇaṃ lakṣmi-saṃpannam   idaṃ vacanam abravīt /1/

Verse: 2 
Halfverse: a    
parigr̥hyodakaṃ śītaṃ   vanāni pʰalavanti ca
   
parigr̥hya_udakaṃ śītaṃ   vanāni pʰalavanti ca /
Halfverse: c    
balaugʰaṃ saṃvibʰajyemaṃ   vyūhya tiṣṭʰema lakṣmaṇa
   
bala_ogʰaṃ saṃvibʰajya_imaṃ   vyūhya tiṣṭʰema lakṣmaṇa /2/

Verse: 3 
Halfverse: a    
lokakṣayakaraṃ bʰīmaṃ   bʰayaṃ paśyāmy upastʰitam
   
loka-kṣaya-karaṃ bʰīmaṃ   bʰayaṃ paśyāmy upastʰitam /
Halfverse: c    
nibarhaṇaṃ pravīrāṇām   r̥kṣavānararakṣasām
   
nibarhaṇaṃ pravīrāṇām   r̥kṣa-vānara-rakṣasām /3/

Verse: 4 
Halfverse: a    
vātāś ca paruṣaṃ vānti   kampate ca vasuṃdʰarā
   
vātāś ca paruṣaṃ vānti   kampate ca vasuṃ-dʰarā /
Halfverse: c    
parvatāgrāṇi vepante   patanti dʰaraṇīdʰarāḥ
   
parvata_agrāṇi vepante   patanti dʰaraṇī-dʰarāḥ /4/

Verse: 5 
Halfverse: a    
megʰāḥ kravyādasaṃkāśāḥ   paruṣāḥ paruṣasvanāḥ
   
megʰāḥ kravyāda-saṃkāśāḥ   paruṣāḥ paruṣa-svanāḥ /
Halfverse: c    
krūrāḥ krūraṃ pravarṣanti   miśraṃ śoṇitabindubʰiḥ
   
krūrāḥ krūraṃ pravarṣanti   miśraṃ śoṇita-bindubʰiḥ /5/

Verse: 6 
Halfverse: a    
raktacandanasaṃkāśā   saṃdʰyāparamadāruṇā
   
rakta-candana-saṃkāśā   saṃdʰyā-parama-dāruṇā /
Halfverse: c    
jvalac ca nipataty etad   ādityād agnimaṇḍalam
   
jvalac ca nipataty etad   ādityād agni-maṇḍalam /6/

Verse: 7 
Halfverse: a    
ādityam abʰivāśyante   janayanto mahad bʰayam
   
ādityam abʰi-vāśyante   janayanto mahad bʰayam /
Halfverse: c    
dīnā dīnasvarā gʰorā   apraśastā mr̥gadvijāḥ
   
dīnā dīna-svarā gʰorā   apraśastā mr̥ga-dvijāḥ /7/

Verse: 8 
Halfverse: a    
rajanyām aprakāśaś ca   saṃtāpayati candramāḥ
   
rajanyām aprakāśaś ca   saṃtāpayati candramāḥ /
Halfverse: c    
kr̥ṣṇaraktāṃśuparyanto   yatʰā lokasya saṃkṣaye
   
kr̥ṣṇa-rakta_aṃśu-paryanto   yatʰā lokasya saṃkṣaye /8/

Verse: 9 
Halfverse: a    
hrasvo rūkṣo 'praśastaś ca   pariveṣaḥ sulohitaḥ
   
hrasvo rūkṣo_apraśastaś ca   pariveṣaḥ sulohitaḥ /
Halfverse: c    
ādityamaṇḍale nīlaṃ   lakṣma lakṣmaṇa dr̥śyate
   
āditya-maṇḍale nīlaṃ   lakṣma lakṣmaṇa dr̥śyate /9/

Verse: 10 
Halfverse: a    
dr̥śyante na yatʰāvac ca   nakṣatrāṇy abʰivartate
   
dr̥śyante na yatʰāvac ca   nakṣatrāṇy abʰivartate /
Halfverse: c    
yugāntam iva lokasya   paśya lakṣmaṇa śaṃsati
   
yuga_antam iva lokasya   paśya lakṣmaṇa śaṃsati /10/

Verse: 11 
Halfverse: a    
kākāḥ śyenās tatʰā gr̥dʰrā   nīcaiḥ paripatanti ca
   
kākāḥ śyenās tatʰā gr̥dʰrā   nīcaiḥ paripatanti ca /
Halfverse: c    
śivāś cāpy aśivā vācaḥ   pravadanti mahāsvanāḥ
   
śivāś ca_apy aśivā vācaḥ   pravadanti mahā-svanāḥ /11/

Verse: 12 
Halfverse: a    
kṣipram adya durādʰarṣāṃ   purīṃ rāvaṇapālitām
   
kṣipram adya durādʰarṣāṃ   purīṃ rāvaṇa-pālitām /
Halfverse: c    
abʰiyāma javenaiva   sarvato haribʰir vr̥tāḥ
   
abʰiyāma javena_eva   sarvato haribʰir vr̥tāḥ /12/

Verse: 13 
Halfverse: a    
ity evaṃ tu vadan vīro   lakṣmaṇaṃ lakṣmaṇāgrajaḥ
   
ity evaṃ tu vadan vīro   lakṣmaṇaṃ lakṣmaṇa_agrajaḥ /
Halfverse: c    
tasmād avātarac cʰīgʰraṃ   parvatāgrān mahābalaḥ
   
tasmād avātarat śīgʰraṃ   parvata_agrān mahā-balaḥ /13/

Verse: 14 
Halfverse: a    
avatīrya tu dʰarmātmā   tasmāc cʰailāt sa rāgʰavaḥ
   
avatīrya tu dʰarma_ātmā   tasmāt śailāt sa rāgʰavaḥ /
Halfverse: c    
paraiḥ paramadurdʰarṣaṃ   dadarśa balam ātmanaḥ
   
paraiḥ parama-durdʰarṣaṃ   dadarśa balam ātmanaḥ /14/

Verse: 15 
Halfverse: a    
saṃnahya tu sasugrīvaḥ   kapirājabalaṃ mahat
   
saṃnahya tu sasugrīvaḥ   kapi-rāja-balaṃ mahat /
Halfverse: c    
kālajño rāgʰavaḥ kāle   saṃyugāyābʰyacodayat
   
kālajño rāgʰavaḥ kāle   saṃyugāya_abʰyacodayat /15/

Verse: 16 
Halfverse: a    
tataḥ kāle mahābāhur   balena mahatā vr̥taḥ
   
tataḥ kāle mahā-bāhur   balena mahatā vr̥taḥ /
Halfverse: c    
prastʰitaḥ purato dʰanvī   laṅkām abʰimukʰaḥ purīm
   
prastʰitaḥ purato dʰanvī   laṅkām abʰimukʰaḥ purīm /16/

Verse: 17 
Halfverse: a    
taṃ vibʰīṣaṇa sugrīvau   hanūmāñ jāmbavān nalaḥ
   
taṃ vibʰīṣaṇa sugrīvau   hanūmān jāmbavān nalaḥ /
Halfverse: c    
r̥kṣarājas tatʰā nīlo   lakṣmaṇaś cānyayus tadā
   
r̥kṣa-rājas tatʰā nīlo   lakṣmaṇaś ca_anyayus tadā /17/

Verse: 18 
Halfverse: a    
tataḥ paścāt sumahatī   pr̥tanarkṣavanaukasām
   
tataḥ paścāt sumahatī   pr̥tanā-r̥kṣa-vana_okasām /
Halfverse: c    
praccʰādya mahatīṃ bʰūmim   anuyāti sma rāgʰavam
   
praccʰādya mahatīṃ bʰūmim   anuyāti sma rāgʰavam /18/

Verse: 19 
Halfverse: a    
śailaśr̥ṅgāṇi śataśaḥ   pravr̥ddʰāṃś ca mahīruhām
   
śaila-śr̥ṅgāṇi śataśaḥ   pravr̥ddʰāṃś ca mahī-ruhām /
Halfverse: c    
jagr̥huḥ kuñjaraprakʰyā   vānarāḥ paravāraṇāḥ
   
jagr̥huḥ kuñjara-prakʰyā   vānarāḥ para-vāraṇāḥ /19/

Verse: 20 
Halfverse: a    
tau tv adīrgʰeṇa kālena   bʰrātarau rāmalakṣmaṇau
   
tau tv adīrgʰeṇa kālena   bʰrātarau rāma-lakṣmaṇau /20/
Halfverse: c    
rāvaṇasya purīṃ laṅkām   āsedatur ariṃdamau
   
rāvaṇasya purīṃ laṅkām   āsedatur ariṃ-damau /20/

Verse: 21 
Halfverse: a    
patākāmālinīṃ ramyām   udyānavanaśobʰitām
   
patākā-mālinīṃ ramyām   udyāna-vana-śobʰitām /
Halfverse: c    
citravaprāṃ suduṣprāpām   uccaprākāratoraṇām
   
citra-vaprāṃ suduṣprāpām   ucca-prākāra-toraṇām /21/

Verse: 22 
Halfverse: a    
tāṃ surair api durdʰarṣāṃ   rāmavākyapracoditāḥ
   
tāṃ surair api durdʰarṣāṃ   rāma-vākya-pracoditāḥ /
Halfverse: c    
yatʰānideśaṃ saṃpīḍya   nyaviśanta vanaukasaḥ
   
yatʰā-nideśaṃ saṃpīḍya   nyaviśanta vana_okasaḥ /22/

Verse: 23 
Halfverse: a    
laṅkāyās tūttaradvāraṃ   śailaśr̥ṅgam ivonnatam
   
laṅkāyās tu_uttara-dvāraṃ   śaila-śr̥ṅgam iva_unnatam /
Halfverse: c    
rāmaḥ sahānujo dʰanvī   jugopa ca rurodʰa ca
   
rāmaḥ saha_anujo dʰanvī   jugopa ca rurodʰa ca /23/

Verse: 24 
Halfverse: a    
laṅkām upaniviṣṭaś ca   rāmo daśaratʰātmajaḥ
   
laṅkām upaniviṣṭaś ca   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
lakṣmaṇānucaro vīraḥ   purīṃ rāvaṇapālitām
   
lakṣmaṇa_anucaro vīraḥ   purīṃ rāvaṇa-pālitām /24/

Verse: 25 
Halfverse: a    
uttaradvāram āsādya   yatra tiṣṭʰati rāvaṇaḥ
   
uttara-dvāram āsādya   yatra tiṣṭʰati rāvaṇaḥ /
Halfverse: c    
nānyo rāmād dʰi tad dvāraṃ   samartʰaḥ parirakṣitum
   
na_anyo rāmādd^hi tad dvāraṃ   samartʰaḥ parirakṣitum /25/

Verse: 26 
Halfverse: a    
rāvaṇādʰiṣṭʰitaṃ bʰīmaṃ   varuṇeneva sāgaram
   
rāvaṇa_adʰiṣṭʰitaṃ bʰīmaṃ   varuṇena_iva sāgaram /
Halfverse: c    
sāyudʰau rākṣasair bʰīmair   abʰiguptaṃ samantataḥ
   
sāyudʰau rākṣasair bʰīmair   abʰiguptaṃ samantataḥ /
Halfverse: e    
lagʰūnāṃ trāsajananaṃ   pātālam iva dānavaiḥ
   
lagʰūnāṃ trāsa-jananaṃ   pātālam iva dānavaiḥ /26/

Verse: 27 
Halfverse: a    
vinyastāni ca yodʰānāṃ   bahūni vividʰāni ca
   
vinyastāni ca yodʰānāṃ   bahūni vividʰāni ca /
Halfverse: c    
dadarśāyudʰajālāni   tatʰaiva kavacāni ca
   
dadarśa_āyudʰa-jālāni   tatʰaiva kavacāni ca /27/

Verse: 28 
Halfverse: a    
pūrvaṃ tu dvāram āsādya   nīlo haricamūpatiḥ
   
pūrvaṃ tu dvāram āsādya   nīlo hari-camū-patiḥ /
Halfverse: c    
atiṣṭʰat saha maindena   dvividena ca vīryavān
   
atiṣṭʰat saha maindena   dvividena ca vīryavān /28/

Verse: 29 
Halfverse: a    
aṅgado dakṣiṇadvāraṃ   jagrāha sumahābalaḥ
   
aṅgado dakṣiṇa-dvāraṃ   jagrāha sumahā-balaḥ /
Halfverse: c    
r̥ṣabʰeṇa gavākṣeṇa   gajena gavayena ca
   
r̥ṣabʰeṇa gava_akṣeṇa   gajena gavayena ca /29/

Verse: 30 
Halfverse: a    
hanūmān paścimadvāraṃ   rarakṣa balavān kapiḥ
   
hanūmān paścima-dvāraṃ   rarakṣa balavān kapiḥ /
Halfverse: c    
pramātʰi pragʰasābʰyāṃ ca   vīrair anyaiś ca saṃgataḥ
   
pramātʰi pragʰasābʰyāṃ ca   vīrair anyaiś ca saṃgataḥ /30/

Verse: 31 
Halfverse: a    
madʰyame ca svayaṃ gulme   sugrīvaḥ samatiṣṭʰata
   
madʰyame ca svayaṃ gulme   sugrīvaḥ samatiṣṭʰata /
Halfverse: c    
saha sarvair hariśreṣṭʰaiḥ   suparṇaśvasanopamaiḥ
   
saha sarvair hari-śreṣṭʰaiḥ   suparṇa-śvasana_upamaiḥ /31/

Verse: 32 
Halfverse: a    
vānarāṇāṃ tu ṣaṭtriṃśat   koṭyaḥ prakʰyātayūtʰapāḥ
   
vānarāṇāṃ tu ṣaṭ-triṃśat   koṭyaḥ prakʰyāta-yūtʰapāḥ /
Halfverse: c    
nipīḍyopaniviṣṭāś ca   sugrīvo yatra vānaraḥ
   
nipīḍya_upaniviṣṭāś ca   sugrīvo yatra vānaraḥ /32/

Verse: 33 
Halfverse: a    
śāsanena tu rāmasya   lakṣmaṇaḥ savibʰīṣaṇaḥ
   
śāsanena tu rāmasya   lakṣmaṇaḥ savibʰīṣaṇaḥ /
Halfverse: c    
dvāre dvāre harīṇāṃ tu   koṭiṃ koṭiṃ nyaveśayat
   
dvāre dvāre harīṇāṃ tu   koṭiṃ koṭiṃ nyaveśayat /33/

Verse: 34 
Halfverse: a    
paścimena tu rāmasya   sugrīvaḥ saha jāmbavān
   
paścimena tu rāmasya   sugrīvaḥ saha jāmbavān /
Halfverse: c    
adūrān madʰyame gulme   tastʰau bahubalānugaḥ
   
adūrān madʰyame gulme   tastʰau bahu-bala_anugaḥ /34/

Verse: 35 
Halfverse: a    
te tu vānaraśārdūlāḥ   śārdūlā iva daṃṣṭriṇaḥ
   
te tu vānara-śārdūlāḥ   śārdūlā iva daṃṣṭriṇaḥ /
Halfverse: c    
gr̥hītvā drumaśailāgrān   hr̥ṣṭā yuddʰāya tastʰire
   
gr̥hītvā druma-śaila_agrān   hr̥ṣṭā yuddʰāya tastʰire /35/

Verse: 36 
Halfverse: a    
sarve vikr̥talāṅgūlāḥ   sarve daṃṣṭrānakʰāyudʰāḥ
   
sarve vikr̥ta-lāṅgūlāḥ   sarve daṃṣṭrā-nakʰa_āyudʰāḥ /
Halfverse: c    
sarve vikr̥tacitrāṅgāḥ   sarve ca vikr̥tānanāḥ
   
sarve vikr̥ta-citra_aṅgāḥ   sarve ca vikr̥ta_ānanāḥ /36/

Verse: 37 
Halfverse: a    
daśanāgabalāḥ ke cit   ke cid daśaguṇottarāḥ
   
daśa-nāga-balāḥ kecit   kecid daśa-guṇa_uttarāḥ /
Halfverse: c    
ke cin nāgasahasrasya   babʰūvus tulyavikramāḥ
   
kecin nāga-sahasrasya   babʰūvus tulya-vikramāḥ /37/

Verse: 38 
Halfverse: a    
santi caugʰā balāḥ ke cit   ke cic cʰataguṇottarāḥ
   
santi ca_ogʰā balāḥ kecit   kecit śata-guṇa_uttarāḥ /
Halfverse: c    
aprameyabalāś cānye   tatrāsan hariyūtʰapāḥ
   
aprameya-balāś ca_anye   tatra_āsan hari-yūtʰapāḥ /38/

Verse: 39 
Halfverse: a    
adbʰutaś ca vicitraś ca   teṣām āsīt samāgamaḥ
   
adbʰutaś ca vicitraś ca   teṣām āsīt samāgamaḥ /
Halfverse: c    
tatra vānarasainyānāṃ   śalabʰānām ivodgamaḥ
   
tatra vānara-sainyānāṃ   śalabʰānām iva_udgamaḥ /39/

Verse: 40 
Halfverse: a    
paripūrṇam ivākāśaṃ   saṃcʰanneva ca medinī
   
paripūrṇam iva_ākāśaṃ   saṃcʰannā_iva ca medinī /
Halfverse: c    
laṅkām upaniviṣṭaiś ca   saṃpatadbʰiś ca vānaraiḥ
   
laṅkām upaniviṣṭaiś ca   saṃpatadbʰiś ca vānaraiḥ /40/

Verse: 41 
Halfverse: a    
śataṃ śatasahasrāṇāṃ   pr̥tʰag r̥kṣavanaukasām
   
śataṃ śata-sahasrāṇāṃ   pr̥tʰag r̥kṣa-vana_okasām /
Halfverse: c    
laṅkā dvārāṇy upājagmur   anye yoddʰuṃ samantataḥ
   
laṅkā dvārāṇy upājagmur   anye yoddʰuṃ samantataḥ /41/

Verse: 42 
Halfverse: a    
āvr̥taḥ sa giriḥ sarvais   taiḥ samantāt plavaṃgamaiḥ
   
āvr̥taḥ sa giriḥ sarvais   taiḥ samantāt plavaṃ-gamaiḥ /
Halfverse: c    
ayutānāṃ sahasraṃ ca   purīṃ tām abʰyavartata
   
ayutānāṃ sahasraṃ ca   purīṃ tām abʰyavartata /42/

Verse: 43 
Halfverse: a    
vānarair balavadbʰiś ca   babʰūva drumapāṇibʰiḥ
   
vānarair balavadbʰiś ca   babʰūva druma-pāṇibʰiḥ /
Halfverse: c    
sarvataḥ saṃvr̥tā laṅkā   duṣpraveśāpi vāyunā
   
sarvataḥ saṃvr̥tā laṅkā   duṣpraveśā_api vāyunā /43/

Verse: 44 
Halfverse: a    
rākṣasā vismayaṃ jagmuḥ   sahasābʰinipīḍitāḥ
   
rākṣasā vismayaṃ jagmuḥ   sahasā_abʰinipīḍitāḥ /
Halfverse: c    
vānarair megʰasaṃkāśaiḥ   śakratulyaparākramaiḥ
   
vānarair megʰa-saṃkāśaiḥ   śakra-tulya-parākramaiḥ /44/

Verse: 45 
Halfverse: a    
mahāñ śabdo 'bʰavat tatra   balaugʰasyābʰivartataḥ
   
mahān śabdo_abʰavat tatra   bala_ogʰasya_abʰivartataḥ /
Halfverse: c    
sāgarasyeva bʰinnasya   yatʰā syāt salilasvanaḥ
   
sāgarasya_iva bʰinnasya   yatʰā syāt salila-svanaḥ /45/

Verse: 46 
Halfverse: a    
tena śabdena mahatā   saprākārā satoraṇā
   
tena śabdena mahatā   saprākārā satoraṇā /
Halfverse: c    
laṅkā pracalitā sarvā   saśailavanakānanā
   
laṅkā pracalitā sarvā   saśaila-vana-kānanā /46/

Verse: 47 
Halfverse: a    
rāmalakṣmaṇaguptā    sugrīveṇa ca vāhinī
   
rāma-lakṣmaṇa-guptā    sugrīveṇa ca vāhinī /
Halfverse: c    
babʰūva durdʰarṣatarā   sarvair api surāsuraiḥ
   
babʰūva durdʰarṣatarā   sarvair api sura_asuraiḥ /47/

Verse: 48 
Halfverse: a    
rāgʰavaḥ saṃniveśyaivaṃ   sainyaṃ svaṃ rakṣasāṃ vadʰe
   
rāgʰavaḥ saṃniveśya_evaṃ   sainyaṃ svaṃ rakṣasāṃ vadʰe /
Halfverse: c    
saṃmantrya mantribʰiḥ sārdʰaṃ   niścitya ca punaḥ punaḥ
   
saṃmantrya mantribʰiḥ sārdʰaṃ   niścitya ca punaḥ punaḥ /48/

Verse: 49 
Halfverse: a    
ānantaryam abʰiprepsuḥ   kramayogārtʰatattvavit
   
ānantaryam abʰiprepsuḥ   krama-yoga_artʰa-tattvavit /
Halfverse: c    
vibʰīṣaṇasyānumate   rājadʰarmam anusmaran
   
vibʰīṣaṇasya_anumate   rāja-dʰarmam anusmaran /
Halfverse: e    
aṅgadaṃ vālitanayaṃ   samāhūyedam abravīt
   
aṅgadaṃ vāli-tanayaṃ   samāhūya_idam abravīt /49/

Verse: 50 
Halfverse: a    
gatvā saumya daśagrīvaṃ   brūhi madvacanāt kape
   
gatvā saumya daśagrīvaṃ   brūhi mad-vacanāt kape /
Halfverse: c    
laṅgʰayitvā purīṃ laṅkāṃ   bʰayaṃ tyaktvā gatavyatʰaḥ
   
laṅgʰayitvā purīṃ laṅkāṃ   bʰayaṃ tyaktvā gata-vyatʰaḥ /50/

Verse: 51 
Halfverse: a    
bʰraṣṭaśrīkagataiśvaryamumūrṣo   naṣṭacetanaḥ
   
bʰraṣṭa-śrīka-gata_aiśvarya-mumūrṣo   naṣṭa-cetanaḥ / {Pāda}
Halfverse: c    
r̥ṣīṇāṃ devatānāṃ ca   gandʰarvāpsarasāṃ tatʰā
   
r̥ṣīṇāṃ devatānāṃ ca   gandʰarva_apsarasāṃ tatʰā /51/

Verse: 52 
Halfverse: a    
nāgānām atʰa yakṣāṇāṃ   rājñāṃ ca rajanīcara
   
nāgānām atʰa yakṣāṇāṃ   rājñāṃ ca rajanī-cara /
Halfverse: c    
yac ca pāpaṃ kr̥taṃ mohād   avaliptena rākṣasa
   
yac ca pāpaṃ kr̥taṃ mohād   avaliptena rākṣasa /52/

Verse: 53 
Halfverse: a    
nūnam adya gato darpaḥ   svayambʰū varadānajaḥ
   
nūnam adya gato darpaḥ   svayambʰū vara-dānajaḥ /
Halfverse: c    
yasya daṇḍadʰaras te 'haṃ   dārāharaṇakarśitaḥ
   
yasya daṇḍa-dʰaras te_ahaṃ   dāra_āharaṇa-karśitaḥ /
Halfverse: e    
daṇḍaṃ dʰārayamāṇas tu   laṅkādvare vyavastʰitaḥ
   
daṇḍaṃ dʰārayamāṇas tu   laṅkā-dvare vyavastʰitaḥ /53/

Verse: 54 
Halfverse: a    
padavīṃ devatānāṃ ca   maharṣīṇāṃ ca rākṣasa
   
padavīṃ devatānāṃ ca   maharṣīṇāṃ ca rākṣasa /
Halfverse: c    
rājarṣīṇāṃ ca sarveṇāṃ   gamiṣyasi mayā hataḥ
   
rājarṣīṇāṃ ca sarveṇāṃ   gamiṣyasi mayā hataḥ /54/

Verse: 55 
Halfverse: a    
balena yena vai sītāṃ   māyayā rākṣasādʰama
   
balena yena vai sītāṃ   māyayā rākṣasa_adʰama /
Halfverse: c    
mām atikrāmayitvā tvaṃ   hr̥tavāṃs tad vidarśaya
   
mām atikrāmayitvā tvaṃ   hr̥tavāṃs tad vidarśaya /55/

Verse: 56 
Halfverse: a    
arākṣasam imaṃ lokaṃ   kartāsmi niśitaiḥ śaraiḥ
   
arākṣasam imaṃ lokaṃ   kartā_asmi niśitaiḥ śaraiḥ /
Halfverse: c    
na cec cʰaraṇam abʰyeṣi   mām upādāya maitʰilīm
   
na cet śaraṇam abʰyeṣi   mām upādāya maitʰilīm /56/

Verse: 57 
Halfverse: a    
dʰarmātmā rakṣasāṃ śreṣṭʰaḥ   saṃprāpto 'yaṃ vibʰīṣaṇaḥ
   
dʰarma_ātmā rakṣasāṃ śreṣṭʰaḥ   saṃprāpto_ayaṃ vibʰīṣaṇaḥ /
Halfverse: c    
laṅkaiśvaryaṃ dʰruvaṃ śrīmān   ayaṃ prāpnoty akaṇṭakam
   
laṅkā_aiśvaryaṃ dʰruvaṃ śrīmān   ayaṃ prāpnoty akaṇṭakam /57/

Verse: 58 
Halfverse: a    
na hi rājyam adʰarmeṇa   bʰoktuṃ kṣaṇam api tvayā
   
na hi rājyam adʰarmeṇa   bʰoktuṃ kṣaṇam api tvayā /
Halfverse: c    
śakyaṃ mūrkʰasahāyena   pāpenāvijitātmanā
   
śakyaṃ mūrkʰa-sahāyena   pāpena_avijita_ātmanā /58/

Verse: 59 
Halfverse: a    
yudʰyasva dʰr̥tiṃ kr̥tvā   śauryam ālambya rākṣasa
   
yudʰyasva dʰr̥tiṃ kr̥tvā   śauryam ālambya rākṣasa /
Halfverse: c    
maccʰarais tvaṃ raṇe śāntas   tataḥ pūto bʰaviṣyasi
   
mat-śarais tvaṃ raṇe śāntas   tataḥ pūto bʰaviṣyasi /59/

Verse: 60 
Halfverse: a    
yady āviśasi lokāṃs trīn   pakṣibʰūto manojavaḥ
   
yady āviśasi lokāṃs trīn   pakṣi-bʰūto mano-javaḥ /
Halfverse: c    
mama cakṣuṣpatʰaṃ prāpya   na jīvan pratiyāsyasi
   
mama cakṣuṣ-patʰaṃ prāpya   na jīvan pratiyāsyasi /60/

Verse: 61 
Halfverse: a    
bravīmi tvāṃ hitaṃ vākyaṃ   kriyatām aurdʰvadekikam
   
bravīmi tvāṃ hitaṃ vākyaṃ   kriyatām aurdʰvadekikam /
Halfverse: c    
sudr̥ṣṭā kriyatāṃ laṅkā   jīvitaṃ te mayi stʰitam
   
sudr̥ṣṭā kriyatāṃ laṅkā   jīvitaṃ te mayi stʰitam /61/

Verse: 62 
Halfverse: a    
ity uktaḥ sa tu tāreyo   rāmeṇākliṣṭakarmaṇā
   
ity uktaḥ sa tu tāreyo   rāmeṇa_akliṣṭa-karmaṇā /
Halfverse: c    
jagāmākāśam āviśya   mūrtimān iva havyavāṭ
   
jagāma_ākāśam āviśya   mūrtimān iva havya-vāṭ /62/

Verse: 63 
Halfverse: a    
so 'tipatya muhūrtena   śrīmān rāvaṇamandiram
   
so_atipatya muhūrtena   śrīmān rāvaṇa-mandiram /
Halfverse: c    
dadarśāsīnam avyagraṃ   rāvaṇaṃ sacivaiḥ saha
   
dadarśa_āsīnam avyagraṃ   rāvaṇaṃ sacivaiḥ saha /63/

Verse: 64 
Halfverse: a    
tatas tasyāvidūreṇa   nipatya haripuṃgavaḥ
   
tatas tasya_avidūreṇa   nipatya hari-puṃgavaḥ /
Halfverse: c    
dīptāgnisadr̥śas tastʰāv   aṅgadaḥ kanakāṅgadaḥ
   
dīpta_agni-sadr̥śas tastʰāv   aṅgadaḥ kanaka_aṅgadaḥ /64/ {Pāda}

Verse: 65 
Halfverse: a    
tad rāmavacanaṃ sarvam   anyūnādʰikam uttamam
   
tad rāma-vacanaṃ sarvam   anyūna_adʰikam uttamam /
Halfverse: c    
sāmātyaṃ śrāvayām āsa   nivedyātmānam ātmanā
   
sāmātyaṃ śrāvayām āsa   nivedya_ātmānam ātmanā /65/

Verse: 66 
Halfverse: a    
dūto 'haṃ kosalendrasya   rāmasyākliṣṭakarmaṇaḥ
   
dūto_ahaṃ kosala_indrasya   rāmasya_akliṣṭa-karmaṇaḥ /
Halfverse: c    
vāliputro 'ṅgado nāma   yadi te śrotram āgataḥ
   
vāli-putro_aṅgado nāma   yadi te śrotram āgataḥ /66/

Verse: 67 
Halfverse: a    
āha tvāṃ rāgʰavo rāmaḥ   kausalyānandavardʰanaḥ
   
āha tvāṃ rāgʰavo rāmaḥ   kausalya_ānanda-vardʰanaḥ /
Halfverse: c    
niṣpatya pratiyudʰyasva   nr̥śaṃsaṃ puruṣādʰama
   
niṣpatya pratiyudʰyasva   nr̥śaṃsaṃ puruṣa_adʰama /67/

Verse: 68 
Halfverse: a    
hantāsmi tvāṃ sahāmātyaṃ   saputrajñātibāndʰavam
   
hantā_asmi tvāṃ saha_amātyaṃ   saputra-jñāti-bāndʰavam /
Halfverse: c    
nirudvignās trayo lokā   bʰaviṣyanti hate tvayi
   
nirudvignās trayo lokā   bʰaviṣyanti hate tvayi /68/

Verse: 69 
Halfverse: a    
devadānavayakṣāṇāṃ   gandʰarvoragarakṣasām
   
deva-dānava-yakṣāṇāṃ   gandʰarva_uraga-rakṣasām /
Halfverse: c    
śatrum adyoddʰariṣyāmi   tvām r̥ṣīṇāṃ ca kaṇṭakam
   
śatrum adya_uddʰariṣyāmi   tvām r̥ṣīṇāṃ ca kaṇṭakam /69/

Verse: 70 
Halfverse: a    
vibʰīṣaṇasya caiśvaryaṃ   bʰaviṣyati hate tvayi
   
vibʰīṣaṇasya ca_aiśvaryaṃ   bʰaviṣyati hate tvayi /
Halfverse: c    
na cet satkr̥tya vaidehīṃ   praṇipatya pradāsyasi
   
na cet satkr̥tya vaidehīṃ   praṇipatya pradāsyasi /70/

Verse: 71 
Halfverse: a    
ity evaṃ paruṣaṃ vākyaṃ   bruvāṇe haripuṃgave
   
ity evaṃ paruṣaṃ vākyaṃ   bruvāṇe hari-puṃgave /
Halfverse: c    
amarṣavaśam āpanno   niśācaragaṇeśvaraḥ
   
amarṣa-vaśam āpanno   niśā-cara-gaṇa_īśvaraḥ /71/

Verse: 72 
Halfverse: a    
tataḥ sa roṣatāmrākṣaḥ   śaśāsa sacivāṃs tadā
   
tataḥ sa roṣa-tāmra_akṣaḥ   śaśāsa sacivāṃs tadā /
Halfverse: c    
gr̥hyatām eṣa durmedʰā   vadʰyatām iti cāsakr̥t
   
gr̥hyatām eṣa durmedʰā   vadʰyatām iti ca_asakr̥t /72/

Verse: 73 
Halfverse: a    
rāvaṇasya vacaḥ śrutvā   dīptāgnisamatejasaḥ
   
rāvaṇasya vacaḥ śrutvā   dīpta_agni-sama-tejasaḥ /
Halfverse: c    
jagr̥hus taṃ tato gʰorāś   catvāro rajanīcarāḥ
   
jagr̥hus taṃ tato gʰorāś   catvāro rajanī-carāḥ /73/

Verse: 74 
Halfverse: a    
grāhayām āsa tāreyaḥ   svayam ātmānam ātmanā
   
grāhayām āsa tāreyaḥ   svayam ātmānam ātmanā /
Halfverse: c    
balaṃ darśayituṃ vīro   yātudʰānagaṇe tadā
   
balaṃ darśayituṃ vīro   yātu-dʰāna-gaṇe tadā /74/

Verse: 75 
Halfverse: a    
sa tān bāhudvaye saktān   ādāya patagān iva
   
sa tān bāhu-dvaye saktān   ādāya patagān iva /
Halfverse: c    
prāsādaṃ śailasaṃkāśam   utpāpātāṅgadas tadā
   
prāsādaṃ śaila-saṃkāśam   utpāpāta_aṅgadas tadā /75/

Verse: 76 
Halfverse: a    
te 'ntarikṣād vinirdʰūtās   tasya vegena rākṣasāḥ
   
te_antarikṣād vinirdʰūtās   tasya vegena rākṣasāḥ /
Halfverse: c    
bʰumau nipatitāḥ sarve   rākṣasendrasya paśyataḥ
   
bʰumau nipatitāḥ sarve   rākṣasa_indrasya paśyataḥ /76/

Verse: 77 
Halfverse: a    
tataḥ prāsādaśikʰaraṃ   śailaśr̥ṅgam ivonnatam
   
tataḥ prāsāda-śikʰaraṃ   śaila-śr̥ṅgam iva_unnatam /
Halfverse: c    
tat papʰāla tadākrāntaṃ   daśagrīvasya paśyataḥ
   
tat papʰāla tadā_ākrāntaṃ   daśagrīvasya paśyataḥ /77/

Verse: 78 
Halfverse: a    
bʰaṅktvā prāsādaśikʰaraṃ   nāma viśrāvya cātmanaḥ
   
bʰaṅktvā prāsāda-śikʰaraṃ   nāma viśrāvya ca_ātmanaḥ /
Halfverse: c    
vinadya sumahānādam   utpapāta vihāyasā
   
vinadya sumahā-nādam   utpapāta vihāyasā /78/

Verse: 79 
Halfverse: a    
rāvaṇas tu paraṃ cakre   krodʰaṃ prāsādadʰarṣaṇāt
   
rāvaṇas tu paraṃ cakre   krodʰaṃ prāsāda-dʰarṣaṇāt /
Halfverse: c    
vināśaṃ cātmanaḥ paśyan   niḥśvāsaparamo 'bʰavat
   
vināśaṃ ca_ātmanaḥ paśyan   niḥśvāsa-paramo_abʰavat /79/

Verse: 80 
Halfverse: a    
rāmas tu bahubʰir hr̥ṣṭair   ninadadbʰiḥ plavaṃgamaiḥ
   
rāmas tu bahubʰir hr̥ṣṭair   ninadadbʰiḥ plavaṃ-gamaiḥ /
Halfverse: c    
vr̥to ripuvadʰākāṅkṣī   yuddʰāyaivābʰyavartata
   
vr̥to ripu-vadʰa_ākāṅkṣī   yuddʰāya_eva_abʰyavartata /80/

Verse: 81 
Halfverse: a    
suṣeṇas tu mahāvīryo   girikūṭopamo hariḥ
   
suṣeṇas tu mahā-vīryo   giri-kūṭa_upamo hariḥ /
Halfverse: c    
bahubʰiḥ saṃvr̥tas tatra   vānaraiḥ kāmarūpibʰiḥ
   
bahubʰiḥ saṃvr̥tas tatra   vānaraiḥ kāma-rūpibʰiḥ /81/

Verse: 82 
Halfverse: a    
caturdvārāṇi sarvāṇi   sugrīvavacanāt kapiḥ
   
catur-dvārāṇi sarvāṇi   sugrīva-vacanāt kapiḥ /
Halfverse: c    
paryākramata durdʰarṣo   nakṣatrāṇīva candramāḥ
   
paryākramata durdʰarṣo   nakṣatrāṇi_iva candramāḥ /82/

Verse: 83 
Halfverse: a    
teṣām akṣauhiṇiśataṃ   samavekṣya vanaukasām
   
teṣām akṣauhiṇi-śataṃ   samavekṣya vana_okasām /
Halfverse: c    
laṅkām upaniviṣṭānāṃ   sāgaraṃ cātivartatām
   
laṅkām upaniviṣṭānāṃ   sāgaraṃ ca_ativartatām /83/

Verse: 84 
Halfverse: a    
rākṣasā vismayaṃ jagmus   trāsaṃ jagmus tatʰāpare
   
rākṣasā vismayaṃ jagmus   trāsaṃ jagmus tatʰā_apare /
Halfverse: c    
apare samaroddʰarṣād   dʰarṣam evopapedire
   
apare samara_uddʰarṣādd   harṣam eva_upapedire /84/

Verse: 85 
Halfverse: a    
kr̥tsnaṃ hi kapibʰir vyāptaṃ   prākāraparikʰāntaram
   
kr̥tsnaṃ hi kapibʰir vyāptaṃ   prākāra-parikʰa_antaram /
Halfverse: c    
dadr̥śū rākṣasā dīnāḥ   prākāraṃ vānarīkr̥tam
   
dadr̥śū rākṣasā dīnāḥ   prākāraṃ vānarī-kr̥tam /85/

Verse: 86 


Halfverse: a    
tasmin mahābʰīṣaṇake pravr̥tte    tasmin mahābʰīṣaṇake pravr̥tte
   
tasmin mahā-bʰīṣaṇake pravr̥tte    tasmin mahā-bʰīṣaṇake pravr̥tte / {Gem}
Halfverse: b    
kolāhale rākṣasarājadʰānyām    kolāhale rākṣasarājadʰānyām
   
kolāhale rākṣasa-rājadʰānyām    kolāhale rākṣasa-rājadʰānyām / {Gem}
Halfverse: c    
pragr̥hya rakṣāṃsi mahāyudʰāni    pragr̥hya rakṣāṃsi mahāyudʰāni
   
pragr̥hya rakṣāṃsi mahā_āyudʰāni    pragr̥hya rakṣāṃsi mahā_āyudʰāni / {Gem}
Halfverse: d    
yugāntavātā iva saṃviceruḥ    yugāntavātā iva saṃviceruḥ
   
yuga_anta-vātā iva saṃviceruḥ    yuga_anta-vātā iva saṃviceruḥ /86/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.