TITUS
Ramayana
Part No. 422
Chapter: 31
Adhyāya
31
Verse: 1
Halfverse: a
atʰa
tasmin
nimittāni
dr̥ṣṭvā
lakṣmaṇapūrvajaḥ
atʰa
tasmin
nimittāni
dr̥ṣṭvā
lakṣmaṇa-pūrvajaḥ
/
Halfverse: c
lakṣmaṇaṃ
lakṣmisaṃpannam
idaṃ
vacanam
abravīt
lakṣmaṇaṃ
lakṣmi-saṃpannam
idaṃ
vacanam
abravīt
/1/
Verse: 2
Halfverse: a
parigr̥hyodakaṃ
śītaṃ
vanāni
pʰalavanti
ca
parigr̥hya
_udakaṃ
śītaṃ
vanāni
pʰalavanti
ca
/
Halfverse: c
balaugʰaṃ
saṃvibʰajyemaṃ
vyūhya
tiṣṭʰema
lakṣmaṇa
bala
_ogʰaṃ
saṃvibʰajya
_imaṃ
vyūhya
tiṣṭʰema
lakṣmaṇa
/2/
Verse: 3
Halfverse: a
lokakṣayakaraṃ
bʰīmaṃ
bʰayaṃ
paśyāmy
upastʰitam
loka-kṣaya-karaṃ
bʰīmaṃ
bʰayaṃ
paśyāmy
upastʰitam
/
Halfverse: c
nibarhaṇaṃ
pravīrāṇām
r̥kṣavānararakṣasām
nibarhaṇaṃ
pravīrāṇām
r̥kṣa-vānara-rakṣasām
/3/
Verse: 4
Halfverse: a
vātāś
ca
paruṣaṃ
vānti
kampate
ca
vasuṃdʰarā
vātāś
ca
paruṣaṃ
vānti
kampate
ca
vasuṃ-dʰarā
/
Halfverse: c
parvatāgrāṇi
vepante
patanti
dʰaraṇīdʰarāḥ
parvata
_agrāṇi
vepante
patanti
dʰaraṇī-dʰarāḥ
/4/
Verse: 5
Halfverse: a
megʰāḥ
kravyādasaṃkāśāḥ
paruṣāḥ
paruṣasvanāḥ
megʰāḥ
kravyāda-saṃkāśāḥ
paruṣāḥ
paruṣa-svanāḥ
/
Halfverse: c
krūrāḥ
krūraṃ
pravarṣanti
miśraṃ
śoṇitabindubʰiḥ
krūrāḥ
krūraṃ
pravarṣanti
miśraṃ
śoṇita-bindubʰiḥ
/5/
Verse: 6
Halfverse: a
raktacandanasaṃkāśā
saṃdʰyāparamadāruṇā
rakta-candana-saṃkāśā
saṃdʰyā-parama-dāruṇā
/
Halfverse: c
jvalac
ca
nipataty
etad
ādityād
agnimaṇḍalam
jvalac
ca
nipataty
etad
ādityād
agni-maṇḍalam
/6/
Verse: 7
Halfverse: a
ādityam
abʰivāśyante
janayanto
mahad
bʰayam
ādityam
abʰi-vāśyante
janayanto
mahad
bʰayam
/
Halfverse: c
dīnā
dīnasvarā
gʰorā
apraśastā
mr̥gadvijāḥ
dīnā
dīna-svarā
gʰorā
apraśastā
mr̥ga-dvijāḥ
/7/
Verse: 8
Halfverse: a
rajanyām
aprakāśaś
ca
saṃtāpayati
candramāḥ
rajanyām
aprakāśaś
ca
saṃtāpayati
candramāḥ
/
Halfverse: c
kr̥ṣṇaraktāṃśuparyanto
yatʰā
lokasya
saṃkṣaye
kr̥ṣṇa-rakta
_aṃśu-paryanto
yatʰā
lokasya
saṃkṣaye
/8/
Verse: 9
Halfverse: a
hrasvo
rūkṣo
'praśastaś
ca
pariveṣaḥ
sulohitaḥ
hrasvo
rūkṣo
_apraśastaś
ca
pariveṣaḥ
sulohitaḥ
/
Halfverse: c
ādityamaṇḍale
nīlaṃ
lakṣma
lakṣmaṇa
dr̥śyate
āditya-maṇḍale
nīlaṃ
lakṣma
lakṣmaṇa
dr̥śyate
/9/
Verse: 10
Halfverse: a
dr̥śyante
na
yatʰāvac
ca
nakṣatrāṇy
abʰivartate
dr̥śyante
na
yatʰāvac
ca
nakṣatrāṇy
abʰivartate
/
Halfverse: c
yugāntam
iva
lokasya
paśya
lakṣmaṇa
śaṃsati
yuga
_antam
iva
lokasya
paśya
lakṣmaṇa
śaṃsati
/10/
Verse: 11
Halfverse: a
kākāḥ
śyenās
tatʰā
gr̥dʰrā
nīcaiḥ
paripatanti
ca
kākāḥ
śyenās
tatʰā
gr̥dʰrā
nīcaiḥ
paripatanti
ca
/
Halfverse: c
śivāś
cāpy
aśivā
vācaḥ
pravadanti
mahāsvanāḥ
śivāś
ca
_apy
aśivā
vācaḥ
pravadanti
mahā-svanāḥ
/11/
Verse: 12
Halfverse: a
kṣipram
adya
durādʰarṣāṃ
purīṃ
rāvaṇapālitām
kṣipram
adya
durādʰarṣāṃ
purīṃ
rāvaṇa-pālitām
/
Halfverse: c
abʰiyāma
javenaiva
sarvato
haribʰir
vr̥tāḥ
abʰiyāma
javena
_eva
sarvato
haribʰir
vr̥tāḥ
/12/
Verse: 13
Halfverse: a
ity
evaṃ
tu
vadan
vīro
lakṣmaṇaṃ
lakṣmaṇāgrajaḥ
ity
evaṃ
tu
vadan
vīro
lakṣmaṇaṃ
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
tasmād
avātarac
cʰīgʰraṃ
parvatāgrān
mahābalaḥ
tasmād
avātarat
śīgʰraṃ
parvata
_agrān
mahā-balaḥ
/13/
Verse: 14
Halfverse: a
avatīrya
tu
dʰarmātmā
tasmāc
cʰailāt
sa
rāgʰavaḥ
avatīrya
tu
dʰarma
_ātmā
tasmāt
śailāt
sa
rāgʰavaḥ
/
Halfverse: c
paraiḥ
paramadurdʰarṣaṃ
dadarśa
balam
ātmanaḥ
paraiḥ
parama-durdʰarṣaṃ
dadarśa
balam
ātmanaḥ
/14/
Verse: 15
Halfverse: a
saṃnahya
tu
sasugrīvaḥ
kapirājabalaṃ
mahat
saṃnahya
tu
sasugrīvaḥ
kapi-rāja-balaṃ
mahat
/
Halfverse: c
kālajño
rāgʰavaḥ
kāle
saṃyugāyābʰyacodayat
kālajño
rāgʰavaḥ
kāle
saṃyugāya
_abʰyacodayat
/15/
Verse: 16
Halfverse: a
tataḥ
kāle
mahābāhur
balena
mahatā
vr̥taḥ
tataḥ
kāle
mahā-bāhur
balena
mahatā
vr̥taḥ
/
Halfverse: c
prastʰitaḥ
purato
dʰanvī
laṅkām
abʰimukʰaḥ
purīm
prastʰitaḥ
purato
dʰanvī
laṅkām
abʰimukʰaḥ
purīm
/16/
Verse: 17
Halfverse: a
taṃ
vibʰīṣaṇa
sugrīvau
hanūmāñ
jāmbavān
nalaḥ
taṃ
vibʰīṣaṇa
sugrīvau
hanūmān
jāmbavān
nalaḥ
/
Halfverse: c
r̥kṣarājas
tatʰā
nīlo
lakṣmaṇaś
cānyayus
tadā
r̥kṣa-rājas
tatʰā
nīlo
lakṣmaṇaś
ca
_anyayus
tadā
/17/
Verse: 18
Halfverse: a
tataḥ
paścāt
sumahatī
pr̥tanarkṣavanaukasām
tataḥ
paścāt
sumahatī
pr̥tanā-r̥kṣa-vana
_okasām
/
Halfverse: c
praccʰādya
mahatīṃ
bʰūmim
anuyāti
sma
rāgʰavam
praccʰādya
mahatīṃ
bʰūmim
anuyāti
sma
rāgʰavam
/18/
Verse: 19
Halfverse: a
śailaśr̥ṅgāṇi
śataśaḥ
pravr̥ddʰāṃś
ca
mahīruhām
śaila-śr̥ṅgāṇi
śataśaḥ
pravr̥ddʰāṃś
ca
mahī-ruhām
/
Halfverse: c
jagr̥huḥ
kuñjaraprakʰyā
vānarāḥ
paravāraṇāḥ
jagr̥huḥ
kuñjara-prakʰyā
vānarāḥ
para-vāraṇāḥ
/19/
Verse: 20
Halfverse: a
tau
tv
adīrgʰeṇa
kālena
bʰrātarau
rāmalakṣmaṇau
tau
tv
adīrgʰeṇa
kālena
bʰrātarau
rāma-lakṣmaṇau
/20/
Halfverse: c
rāvaṇasya
purīṃ
laṅkām
āsedatur
ariṃdamau
rāvaṇasya
purīṃ
laṅkām
āsedatur
ariṃ-damau
/20/
Verse: 21
Halfverse: a
patākāmālinīṃ
ramyām
udyānavanaśobʰitām
patākā-mālinīṃ
ramyām
udyāna-vana-śobʰitām
/
Halfverse: c
citravaprāṃ
suduṣprāpām
uccaprākāratoraṇām
citra-vaprāṃ
suduṣprāpām
ucca-prākāra-toraṇām
/21/
Verse: 22
Halfverse: a
tāṃ
surair
api
durdʰarṣāṃ
rāmavākyapracoditāḥ
tāṃ
surair
api
durdʰarṣāṃ
rāma-vākya-pracoditāḥ
/
Halfverse: c
yatʰānideśaṃ
saṃpīḍya
nyaviśanta
vanaukasaḥ
yatʰā-nideśaṃ
saṃpīḍya
nyaviśanta
vana
_okasaḥ
/22/
Verse: 23
Halfverse: a
laṅkāyās
tūttaradvāraṃ
śailaśr̥ṅgam
ivonnatam
laṅkāyās
tu
_uttara-dvāraṃ
śaila-śr̥ṅgam
iva
_unnatam
/
Halfverse: c
rāmaḥ
sahānujo
dʰanvī
jugopa
ca
rurodʰa
ca
rāmaḥ
saha
_anujo
dʰanvī
jugopa
ca
rurodʰa
ca
/23/
Verse: 24
Halfverse: a
laṅkām
upaniviṣṭaś
ca
rāmo
daśaratʰātmajaḥ
laṅkām
upaniviṣṭaś
ca
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
lakṣmaṇānucaro
vīraḥ
purīṃ
rāvaṇapālitām
lakṣmaṇa
_anucaro
vīraḥ
purīṃ
rāvaṇa-pālitām
/24/
Verse: 25
Halfverse: a
uttaradvāram
āsādya
yatra
tiṣṭʰati
rāvaṇaḥ
uttara-dvāram
āsādya
yatra
tiṣṭʰati
rāvaṇaḥ
/
Halfverse: c
nānyo
rāmād
dʰi
tad
dvāraṃ
samartʰaḥ
parirakṣitum
na
_anyo
rāmādd^hi
tad
dvāraṃ
samartʰaḥ
parirakṣitum
/25/
Verse: 26
Halfverse: a
rāvaṇādʰiṣṭʰitaṃ
bʰīmaṃ
varuṇeneva
sāgaram
rāvaṇa
_adʰiṣṭʰitaṃ
bʰīmaṃ
varuṇena
_iva
sāgaram
/
Halfverse: c
sāyudʰau
rākṣasair
bʰīmair
abʰiguptaṃ
samantataḥ
sāyudʰau
rākṣasair
bʰīmair
abʰiguptaṃ
samantataḥ
/
Halfverse: e
lagʰūnāṃ
trāsajananaṃ
pātālam
iva
dānavaiḥ
lagʰūnāṃ
trāsa-jananaṃ
pātālam
iva
dānavaiḥ
/26/
Verse: 27
Halfverse: a
vinyastāni
ca
yodʰānāṃ
bahūni
vividʰāni
ca
vinyastāni
ca
yodʰānāṃ
bahūni
vividʰāni
ca
/
Halfverse: c
dadarśāyudʰajālāni
tatʰaiva
kavacāni
ca
dadarśa
_āyudʰa-jālāni
tatʰaiva
kavacāni
ca
/27/
Verse: 28
Halfverse: a
pūrvaṃ
tu
dvāram
āsādya
nīlo
haricamūpatiḥ
pūrvaṃ
tu
dvāram
āsādya
nīlo
hari-camū-patiḥ
/
Halfverse: c
atiṣṭʰat
saha
maindena
dvividena
ca
vīryavān
atiṣṭʰat
saha
maindena
dvividena
ca
vīryavān
/28/
Verse: 29
Halfverse: a
aṅgado
dakṣiṇadvāraṃ
jagrāha
sumahābalaḥ
aṅgado
dakṣiṇa-dvāraṃ
jagrāha
sumahā-balaḥ
/
Halfverse: c
r̥ṣabʰeṇa
gavākṣeṇa
gajena
gavayena
ca
r̥ṣabʰeṇa
gava
_akṣeṇa
gajena
gavayena
ca
/29/
Verse: 30
Halfverse: a
hanūmān
paścimadvāraṃ
rarakṣa
balavān
kapiḥ
hanūmān
paścima-dvāraṃ
rarakṣa
balavān
kapiḥ
/
Halfverse: c
pramātʰi
pragʰasābʰyāṃ
ca
vīrair
anyaiś
ca
saṃgataḥ
pramātʰi
pragʰasābʰyāṃ
ca
vīrair
anyaiś
ca
saṃgataḥ
/30/
Verse: 31
Halfverse: a
madʰyame
ca
svayaṃ
gulme
sugrīvaḥ
samatiṣṭʰata
madʰyame
ca
svayaṃ
gulme
sugrīvaḥ
samatiṣṭʰata
/
Halfverse: c
saha
sarvair
hariśreṣṭʰaiḥ
suparṇaśvasanopamaiḥ
saha
sarvair
hari-śreṣṭʰaiḥ
suparṇa-śvasana
_upamaiḥ
/31/
Verse: 32
Halfverse: a
vānarāṇāṃ
tu
ṣaṭtriṃśat
koṭyaḥ
prakʰyātayūtʰapāḥ
vānarāṇāṃ
tu
ṣaṭ-triṃśat
koṭyaḥ
prakʰyāta-yūtʰapāḥ
/
Halfverse: c
nipīḍyopaniviṣṭāś
ca
sugrīvo
yatra
vānaraḥ
nipīḍya
_upaniviṣṭāś
ca
sugrīvo
yatra
vānaraḥ
/32/
Verse: 33
Halfverse: a
śāsanena
tu
rāmasya
lakṣmaṇaḥ
savibʰīṣaṇaḥ
śāsanena
tu
rāmasya
lakṣmaṇaḥ
savibʰīṣaṇaḥ
/
Halfverse: c
dvāre
dvāre
harīṇāṃ
tu
koṭiṃ
koṭiṃ
nyaveśayat
dvāre
dvāre
harīṇāṃ
tu
koṭiṃ
koṭiṃ
nyaveśayat
/33/
Verse: 34
Halfverse: a
paścimena
tu
rāmasya
sugrīvaḥ
saha
jāmbavān
paścimena
tu
rāmasya
sugrīvaḥ
saha
jāmbavān
/
Halfverse: c
adūrān
madʰyame
gulme
tastʰau
bahubalānugaḥ
adūrān
madʰyame
gulme
tastʰau
bahu-bala
_anugaḥ
/34/
Verse: 35
Halfverse: a
te
tu
vānaraśārdūlāḥ
śārdūlā
iva
daṃṣṭriṇaḥ
te
tu
vānara-śārdūlāḥ
śārdūlā
iva
daṃṣṭriṇaḥ
/
Halfverse: c
gr̥hītvā
drumaśailāgrān
hr̥ṣṭā
yuddʰāya
tastʰire
gr̥hītvā
druma-śaila
_agrān
hr̥ṣṭā
yuddʰāya
tastʰire
/35/
Verse: 36
Halfverse: a
sarve
vikr̥talāṅgūlāḥ
sarve
daṃṣṭrānakʰāyudʰāḥ
sarve
vikr̥ta-lāṅgūlāḥ
sarve
daṃṣṭrā-nakʰa
_āyudʰāḥ
/
Halfverse: c
sarve
vikr̥tacitrāṅgāḥ
sarve
ca
vikr̥tānanāḥ
sarve
vikr̥ta-citra
_aṅgāḥ
sarve
ca
vikr̥ta
_ānanāḥ
/36/
Verse: 37
Halfverse: a
daśanāgabalāḥ
ke
cit
ke
cid
daśaguṇottarāḥ
daśa-nāga-balāḥ
kecit
kecid
daśa-guṇa
_uttarāḥ
/
Halfverse: c
ke
cin
nāgasahasrasya
babʰūvus
tulyavikramāḥ
kecin
nāga-sahasrasya
babʰūvus
tulya-vikramāḥ
/37/
Verse: 38
Halfverse: a
santi
caugʰā
balāḥ
ke
cit
ke
cic
cʰataguṇottarāḥ
santi
ca
_ogʰā
balāḥ
kecit
kecit
śata-guṇa
_uttarāḥ
/
Halfverse: c
aprameyabalāś
cānye
tatrāsan
hariyūtʰapāḥ
aprameya-balāś
ca
_anye
tatra
_āsan
hari-yūtʰapāḥ
/38/
Verse: 39
Halfverse: a
adbʰutaś
ca
vicitraś
ca
teṣām
āsīt
samāgamaḥ
adbʰutaś
ca
vicitraś
ca
teṣām
āsīt
samāgamaḥ
/
Halfverse: c
tatra
vānarasainyānāṃ
śalabʰānām
ivodgamaḥ
tatra
vānara-sainyānāṃ
śalabʰānām
iva
_udgamaḥ
/39/
Verse: 40
Halfverse: a
paripūrṇam
ivākāśaṃ
saṃcʰanneva
ca
medinī
paripūrṇam
iva
_ākāśaṃ
saṃcʰannā
_iva
ca
medinī
/
Halfverse: c
laṅkām
upaniviṣṭaiś
ca
saṃpatadbʰiś
ca
vānaraiḥ
laṅkām
upaniviṣṭaiś
ca
saṃpatadbʰiś
ca
vānaraiḥ
/40/
Verse: 41
Halfverse: a
śataṃ
śatasahasrāṇāṃ
pr̥tʰag
r̥kṣavanaukasām
śataṃ
śata-sahasrāṇāṃ
pr̥tʰag
r̥kṣa-vana
_okasām
/
Halfverse: c
laṅkā
dvārāṇy
upājagmur
anye
yoddʰuṃ
samantataḥ
laṅkā
dvārāṇy
upājagmur
anye
yoddʰuṃ
samantataḥ
/41/
Verse: 42
Halfverse: a
āvr̥taḥ
sa
giriḥ
sarvais
taiḥ
samantāt
plavaṃgamaiḥ
āvr̥taḥ
sa
giriḥ
sarvais
taiḥ
samantāt
plavaṃ-gamaiḥ
/
Halfverse: c
ayutānāṃ
sahasraṃ
ca
purīṃ
tām
abʰyavartata
ayutānāṃ
sahasraṃ
ca
purīṃ
tām
abʰyavartata
/42/
Verse: 43
Halfverse: a
vānarair
balavadbʰiś
ca
babʰūva
drumapāṇibʰiḥ
vānarair
balavadbʰiś
ca
babʰūva
druma-pāṇibʰiḥ
/
Halfverse: c
sarvataḥ
saṃvr̥tā
laṅkā
duṣpraveśāpi
vāyunā
sarvataḥ
saṃvr̥tā
laṅkā
duṣpraveśā
_api
vāyunā
/43/
Verse: 44
Halfverse: a
rākṣasā
vismayaṃ
jagmuḥ
sahasābʰinipīḍitāḥ
rākṣasā
vismayaṃ
jagmuḥ
sahasā
_abʰinipīḍitāḥ
/
Halfverse: c
vānarair
megʰasaṃkāśaiḥ
śakratulyaparākramaiḥ
vānarair
megʰa-saṃkāśaiḥ
śakra-tulya-parākramaiḥ
/44/
Verse: 45
Halfverse: a
mahāñ
śabdo
'bʰavat
tatra
balaugʰasyābʰivartataḥ
mahān
śabdo
_abʰavat
tatra
bala
_ogʰasya
_abʰivartataḥ
/
Halfverse: c
sāgarasyeva
bʰinnasya
yatʰā
syāt
salilasvanaḥ
sāgarasya
_iva
bʰinnasya
yatʰā
syāt
salila-svanaḥ
/45/
Verse: 46
Halfverse: a
tena
śabdena
mahatā
saprākārā
satoraṇā
tena
śabdena
mahatā
saprākārā
satoraṇā
/
Halfverse: c
laṅkā
pracalitā
sarvā
saśailavanakānanā
laṅkā
pracalitā
sarvā
saśaila-vana-kānanā
/46/
Verse: 47
Halfverse: a
rāmalakṣmaṇaguptā
sā
sugrīveṇa
ca
vāhinī
rāma-lakṣmaṇa-guptā
sā
sugrīveṇa
ca
vāhinī
/
Halfverse: c
babʰūva
durdʰarṣatarā
sarvair
api
surāsuraiḥ
babʰūva
durdʰarṣatarā
sarvair
api
sura
_asuraiḥ
/47/
Verse: 48
Halfverse: a
rāgʰavaḥ
saṃniveśyaivaṃ
sainyaṃ
svaṃ
rakṣasāṃ
vadʰe
rāgʰavaḥ
saṃniveśya
_evaṃ
sainyaṃ
svaṃ
rakṣasāṃ
vadʰe
/
Halfverse: c
saṃmantrya
mantribʰiḥ
sārdʰaṃ
niścitya
ca
punaḥ
punaḥ
saṃmantrya
mantribʰiḥ
sārdʰaṃ
niścitya
ca
punaḥ
punaḥ
/48/
Verse: 49
Halfverse: a
ānantaryam
abʰiprepsuḥ
kramayogārtʰatattvavit
ānantaryam
abʰiprepsuḥ
krama-yoga
_artʰa-tattvavit
/
Halfverse: c
vibʰīṣaṇasyānumate
rājadʰarmam
anusmaran
vibʰīṣaṇasya
_anumate
rāja-dʰarmam
anusmaran
/
Halfverse: e
aṅgadaṃ
vālitanayaṃ
samāhūyedam
abravīt
aṅgadaṃ
vāli-tanayaṃ
samāhūya
_idam
abravīt
/49/
Verse: 50
Halfverse: a
gatvā
saumya
daśagrīvaṃ
brūhi
madvacanāt
kape
gatvā
saumya
daśagrīvaṃ
brūhi
mad-vacanāt
kape
/
Halfverse: c
laṅgʰayitvā
purīṃ
laṅkāṃ
bʰayaṃ
tyaktvā
gatavyatʰaḥ
laṅgʰayitvā
purīṃ
laṅkāṃ
bʰayaṃ
tyaktvā
gata-vyatʰaḥ
/50/
Verse: 51
Halfverse: a
bʰraṣṭaśrīkagataiśvaryamumūrṣo
naṣṭacetanaḥ
bʰraṣṭa-śrīka-gata
_aiśvarya-mumūrṣo
naṣṭa-cetanaḥ
/
{Pāda}
Halfverse: c
r̥ṣīṇāṃ
devatānāṃ
ca
gandʰarvāpsarasāṃ
tatʰā
r̥ṣīṇāṃ
devatānāṃ
ca
gandʰarva
_apsarasāṃ
tatʰā
/51/
Verse: 52
Halfverse: a
nāgānām
atʰa
yakṣāṇāṃ
rājñāṃ
ca
rajanīcara
nāgānām
atʰa
yakṣāṇāṃ
rājñāṃ
ca
rajanī-cara
/
Halfverse: c
yac
ca
pāpaṃ
kr̥taṃ
mohād
avaliptena
rākṣasa
yac
ca
pāpaṃ
kr̥taṃ
mohād
avaliptena
rākṣasa
/52/
Verse: 53
Halfverse: a
nūnam
adya
gato
darpaḥ
svayambʰū
varadānajaḥ
nūnam
adya
gato
darpaḥ
svayambʰū
vara-dānajaḥ
/
Halfverse: c
yasya
daṇḍadʰaras
te
'haṃ
dārāharaṇakarśitaḥ
yasya
daṇḍa-dʰaras
te
_ahaṃ
dāra
_āharaṇa-karśitaḥ
/
Halfverse: e
daṇḍaṃ
dʰārayamāṇas
tu
laṅkādvare
vyavastʰitaḥ
daṇḍaṃ
dʰārayamāṇas
tu
laṅkā-dvare
vyavastʰitaḥ
/53/
Verse: 54
Halfverse: a
padavīṃ
devatānāṃ
ca
maharṣīṇāṃ
ca
rākṣasa
padavīṃ
devatānāṃ
ca
maharṣīṇāṃ
ca
rākṣasa
/
Halfverse: c
rājarṣīṇāṃ
ca
sarveṇāṃ
gamiṣyasi
mayā
hataḥ
rājarṣīṇāṃ
ca
sarveṇāṃ
gamiṣyasi
mayā
hataḥ
/54/
Verse: 55
Halfverse: a
balena
yena
vai
sītāṃ
māyayā
rākṣasādʰama
balena
yena
vai
sītāṃ
māyayā
rākṣasa
_adʰama
/
Halfverse: c
mām
atikrāmayitvā
tvaṃ
hr̥tavāṃs
tad
vidarśaya
mām
atikrāmayitvā
tvaṃ
hr̥tavāṃs
tad
vidarśaya
/55/
Verse: 56
Halfverse: a
arākṣasam
imaṃ
lokaṃ
kartāsmi
niśitaiḥ
śaraiḥ
arākṣasam
imaṃ
lokaṃ
kartā
_asmi
niśitaiḥ
śaraiḥ
/
Halfverse: c
na
cec
cʰaraṇam
abʰyeṣi
mām
upādāya
maitʰilīm
na
cet
śaraṇam
abʰyeṣi
mām
upādāya
maitʰilīm
/56/
Verse: 57
Halfverse: a
dʰarmātmā
rakṣasāṃ
śreṣṭʰaḥ
saṃprāpto
'yaṃ
vibʰīṣaṇaḥ
dʰarma
_ātmā
rakṣasāṃ
śreṣṭʰaḥ
saṃprāpto
_ayaṃ
vibʰīṣaṇaḥ
/
Halfverse: c
laṅkaiśvaryaṃ
dʰruvaṃ
śrīmān
ayaṃ
prāpnoty
akaṇṭakam
laṅkā
_aiśvaryaṃ
dʰruvaṃ
śrīmān
ayaṃ
prāpnoty
akaṇṭakam
/57/
Verse: 58
Halfverse: a
na
hi
rājyam
adʰarmeṇa
bʰoktuṃ
kṣaṇam
api
tvayā
na
hi
rājyam
adʰarmeṇa
bʰoktuṃ
kṣaṇam
api
tvayā
/
Halfverse: c
śakyaṃ
mūrkʰasahāyena
pāpenāvijitātmanā
śakyaṃ
mūrkʰa-sahāyena
pāpena
_avijita
_ātmanā
/58/
Verse: 59
Halfverse: a
yudʰyasva
vā
dʰr̥tiṃ
kr̥tvā
śauryam
ālambya
rākṣasa
yudʰyasva
vā
dʰr̥tiṃ
kr̥tvā
śauryam
ālambya
rākṣasa
/
Halfverse: c
maccʰarais
tvaṃ
raṇe
śāntas
tataḥ
pūto
bʰaviṣyasi
mat-śarais
tvaṃ
raṇe
śāntas
tataḥ
pūto
bʰaviṣyasi
/59/
Verse: 60
Halfverse: a
yady
āviśasi
lokāṃs
trīn
pakṣibʰūto
manojavaḥ
yady
āviśasi
lokāṃs
trīn
pakṣi-bʰūto
mano-javaḥ
/
Halfverse: c
mama
cakṣuṣpatʰaṃ
prāpya
na
jīvan
pratiyāsyasi
mama
cakṣuṣ-patʰaṃ
prāpya
na
jīvan
pratiyāsyasi
/60/
Verse: 61
Halfverse: a
bravīmi
tvāṃ
hitaṃ
vākyaṃ
kriyatām
aurdʰvadekikam
bravīmi
tvāṃ
hitaṃ
vākyaṃ
kriyatām
aurdʰvadekikam
/
Halfverse: c
sudr̥ṣṭā
kriyatāṃ
laṅkā
jīvitaṃ
te
mayi
stʰitam
sudr̥ṣṭā
kriyatāṃ
laṅkā
jīvitaṃ
te
mayi
stʰitam
/61/
Verse: 62
Halfverse: a
ity
uktaḥ
sa
tu
tāreyo
rāmeṇākliṣṭakarmaṇā
ity
uktaḥ
sa
tu
tāreyo
rāmeṇa
_akliṣṭa-karmaṇā
/
Halfverse: c
jagāmākāśam
āviśya
mūrtimān
iva
havyavāṭ
jagāma
_ākāśam
āviśya
mūrtimān
iva
havya-vāṭ
/62/
Verse: 63
Halfverse: a
so
'tipatya
muhūrtena
śrīmān
rāvaṇamandiram
so
_atipatya
muhūrtena
śrīmān
rāvaṇa-mandiram
/
Halfverse: c
dadarśāsīnam
avyagraṃ
rāvaṇaṃ
sacivaiḥ
saha
dadarśa
_āsīnam
avyagraṃ
rāvaṇaṃ
sacivaiḥ
saha
/63/
Verse: 64
Halfverse: a
tatas
tasyāvidūreṇa
nipatya
haripuṃgavaḥ
tatas
tasya
_avidūreṇa
nipatya
hari-puṃgavaḥ
/
Halfverse: c
dīptāgnisadr̥śas
tastʰāv
aṅgadaḥ
kanakāṅgadaḥ
dīpta
_agni-sadr̥śas
tastʰāv
aṅgadaḥ
kanaka
_aṅgadaḥ
/64/
{Pāda}
Verse: 65
Halfverse: a
tad
rāmavacanaṃ
sarvam
anyūnādʰikam
uttamam
tad
rāma-vacanaṃ
sarvam
anyūna
_adʰikam
uttamam
/
Halfverse: c
sāmātyaṃ
śrāvayām
āsa
nivedyātmānam
ātmanā
sāmātyaṃ
śrāvayām
āsa
nivedya
_ātmānam
ātmanā
/65/
Verse: 66
Halfverse: a
dūto
'haṃ
kosalendrasya
rāmasyākliṣṭakarmaṇaḥ
dūto
_ahaṃ
kosala
_indrasya
rāmasya
_akliṣṭa-karmaṇaḥ
/
Halfverse: c
vāliputro
'ṅgado
nāma
yadi
te
śrotram
āgataḥ
vāli-putro
_aṅgado
nāma
yadi
te
śrotram
āgataḥ
/66/
Verse: 67
Halfverse: a
āha
tvāṃ
rāgʰavo
rāmaḥ
kausalyānandavardʰanaḥ
āha
tvāṃ
rāgʰavo
rāmaḥ
kausalya
_ānanda-vardʰanaḥ
/
Halfverse: c
niṣpatya
pratiyudʰyasva
nr̥śaṃsaṃ
puruṣādʰama
niṣpatya
pratiyudʰyasva
nr̥śaṃsaṃ
puruṣa
_adʰama
/67/
Verse: 68
Halfverse: a
hantāsmi
tvāṃ
sahāmātyaṃ
saputrajñātibāndʰavam
hantā
_asmi
tvāṃ
saha
_amātyaṃ
saputra-jñāti-bāndʰavam
/
Halfverse: c
nirudvignās
trayo
lokā
bʰaviṣyanti
hate
tvayi
nirudvignās
trayo
lokā
bʰaviṣyanti
hate
tvayi
/68/
Verse: 69
Halfverse: a
devadānavayakṣāṇāṃ
gandʰarvoragarakṣasām
deva-dānava-yakṣāṇāṃ
gandʰarva
_uraga-rakṣasām
/
Halfverse: c
śatrum
adyoddʰariṣyāmi
tvām
r̥ṣīṇāṃ
ca
kaṇṭakam
śatrum
adya
_uddʰariṣyāmi
tvām
r̥ṣīṇāṃ
ca
kaṇṭakam
/69/
Verse: 70
Halfverse: a
vibʰīṣaṇasya
caiśvaryaṃ
bʰaviṣyati
hate
tvayi
vibʰīṣaṇasya
ca
_aiśvaryaṃ
bʰaviṣyati
hate
tvayi
/
Halfverse: c
na
cet
satkr̥tya
vaidehīṃ
praṇipatya
pradāsyasi
na
cet
satkr̥tya
vaidehīṃ
praṇipatya
pradāsyasi
/70/
Verse: 71
Halfverse: a
ity
evaṃ
paruṣaṃ
vākyaṃ
bruvāṇe
haripuṃgave
ity
evaṃ
paruṣaṃ
vākyaṃ
bruvāṇe
hari-puṃgave
/
Halfverse: c
amarṣavaśam
āpanno
niśācaragaṇeśvaraḥ
amarṣa-vaśam
āpanno
niśā-cara-gaṇa
_īśvaraḥ
/71/
Verse: 72
Halfverse: a
tataḥ
sa
roṣatāmrākṣaḥ
śaśāsa
sacivāṃs
tadā
tataḥ
sa
roṣa-tāmra
_akṣaḥ
śaśāsa
sacivāṃs
tadā
/
Halfverse: c
gr̥hyatām
eṣa
durmedʰā
vadʰyatām
iti
cāsakr̥t
gr̥hyatām
eṣa
durmedʰā
vadʰyatām
iti
ca
_asakr̥t
/72/
Verse: 73
Halfverse: a
rāvaṇasya
vacaḥ
śrutvā
dīptāgnisamatejasaḥ
rāvaṇasya
vacaḥ
śrutvā
dīpta
_agni-sama-tejasaḥ
/
Halfverse: c
jagr̥hus
taṃ
tato
gʰorāś
catvāro
rajanīcarāḥ
jagr̥hus
taṃ
tato
gʰorāś
catvāro
rajanī-carāḥ
/73/
Verse: 74
Halfverse: a
grāhayām
āsa
tāreyaḥ
svayam
ātmānam
ātmanā
grāhayām
āsa
tāreyaḥ
svayam
ātmānam
ātmanā
/
Halfverse: c
balaṃ
darśayituṃ
vīro
yātudʰānagaṇe
tadā
balaṃ
darśayituṃ
vīro
yātu-dʰāna-gaṇe
tadā
/74/
Verse: 75
Halfverse: a
sa
tān
bāhudvaye
saktān
ādāya
patagān
iva
sa
tān
bāhu-dvaye
saktān
ādāya
patagān
iva
/
Halfverse: c
prāsādaṃ
śailasaṃkāśam
utpāpātāṅgadas
tadā
prāsādaṃ
śaila-saṃkāśam
utpāpāta
_aṅgadas
tadā
/75/
Verse: 76
Halfverse: a
te
'ntarikṣād
vinirdʰūtās
tasya
vegena
rākṣasāḥ
te
_antarikṣād
vinirdʰūtās
tasya
vegena
rākṣasāḥ
/
Halfverse: c
bʰumau
nipatitāḥ
sarve
rākṣasendrasya
paśyataḥ
bʰumau
nipatitāḥ
sarve
rākṣasa
_indrasya
paśyataḥ
/76/
Verse: 77
Halfverse: a
tataḥ
prāsādaśikʰaraṃ
śailaśr̥ṅgam
ivonnatam
tataḥ
prāsāda-śikʰaraṃ
śaila-śr̥ṅgam
iva
_unnatam
/
Halfverse: c
tat
papʰāla
tadākrāntaṃ
daśagrīvasya
paśyataḥ
tat
papʰāla
tadā
_ākrāntaṃ
daśagrīvasya
paśyataḥ
/77/
Verse: 78
Halfverse: a
bʰaṅktvā
prāsādaśikʰaraṃ
nāma
viśrāvya
cātmanaḥ
bʰaṅktvā
prāsāda-śikʰaraṃ
nāma
viśrāvya
ca
_ātmanaḥ
/
Halfverse: c
vinadya
sumahānādam
utpapāta
vihāyasā
vinadya
sumahā-nādam
utpapāta
vihāyasā
/78/
Verse: 79
Halfverse: a
rāvaṇas
tu
paraṃ
cakre
krodʰaṃ
prāsādadʰarṣaṇāt
rāvaṇas
tu
paraṃ
cakre
krodʰaṃ
prāsāda-dʰarṣaṇāt
/
Halfverse: c
vināśaṃ
cātmanaḥ
paśyan
niḥśvāsaparamo
'bʰavat
vināśaṃ
ca
_ātmanaḥ
paśyan
niḥśvāsa-paramo
_abʰavat
/79/
Verse: 80
Halfverse: a
rāmas
tu
bahubʰir
hr̥ṣṭair
ninadadbʰiḥ
plavaṃgamaiḥ
rāmas
tu
bahubʰir
hr̥ṣṭair
ninadadbʰiḥ
plavaṃ-gamaiḥ
/
Halfverse: c
vr̥to
ripuvadʰākāṅkṣī
yuddʰāyaivābʰyavartata
vr̥to
ripu-vadʰa
_ākāṅkṣī
yuddʰāya
_eva
_abʰyavartata
/80/
Verse: 81
Halfverse: a
suṣeṇas
tu
mahāvīryo
girikūṭopamo
hariḥ
suṣeṇas
tu
mahā-vīryo
giri-kūṭa
_upamo
hariḥ
/
Halfverse: c
bahubʰiḥ
saṃvr̥tas
tatra
vānaraiḥ
kāmarūpibʰiḥ
bahubʰiḥ
saṃvr̥tas
tatra
vānaraiḥ
kāma-rūpibʰiḥ
/81/
Verse: 82
Halfverse: a
caturdvārāṇi
sarvāṇi
sugrīvavacanāt
kapiḥ
catur-dvārāṇi
sarvāṇi
sugrīva-vacanāt
kapiḥ
/
Halfverse: c
paryākramata
durdʰarṣo
nakṣatrāṇīva
candramāḥ
paryākramata
durdʰarṣo
nakṣatrāṇi
_iva
candramāḥ
/82/
Verse: 83
Halfverse: a
teṣām
akṣauhiṇiśataṃ
samavekṣya
vanaukasām
teṣām
akṣauhiṇi-śataṃ
samavekṣya
vana
_okasām
/
Halfverse: c
laṅkām
upaniviṣṭānāṃ
sāgaraṃ
cātivartatām
laṅkām
upaniviṣṭānāṃ
sāgaraṃ
ca
_ativartatām
/83/
Verse: 84
Halfverse: a
rākṣasā
vismayaṃ
jagmus
trāsaṃ
jagmus
tatʰāpare
rākṣasā
vismayaṃ
jagmus
trāsaṃ
jagmus
tatʰā
_apare
/
Halfverse: c
apare
samaroddʰarṣād
dʰarṣam
evopapedire
apare
samara
_uddʰarṣādd
harṣam
eva
_upapedire
/84/
Verse: 85
Halfverse: a
kr̥tsnaṃ
hi
kapibʰir
vyāptaṃ
prākāraparikʰāntaram
kr̥tsnaṃ
hi
kapibʰir
vyāptaṃ
prākāra-parikʰa
_antaram
/
Halfverse: c
dadr̥śū
rākṣasā
dīnāḥ
prākāraṃ
vānarīkr̥tam
dadr̥śū
rākṣasā
dīnāḥ
prākāraṃ
vānarī-kr̥tam
/85/
Verse: 86
Halfverse: a
tasmin
mahābʰīṣaṇake
pravr̥tte
tasmin
mahābʰīṣaṇake
pravr̥tte
tasmin
mahā-bʰīṣaṇake
pravr̥tte
tasmin
mahā-bʰīṣaṇake
pravr̥tte
/
{Gem}
Halfverse: b
kolāhale
rākṣasarājadʰānyām
kolāhale
rākṣasarājadʰānyām
kolāhale
rākṣasa-rājadʰānyām
kolāhale
rākṣasa-rājadʰānyām
/
{Gem}
Halfverse: c
pragr̥hya
rakṣāṃsi
mahāyudʰāni
pragr̥hya
rakṣāṃsi
mahāyudʰāni
pragr̥hya
rakṣāṃsi
mahā
_āyudʰāni
pragr̥hya
rakṣāṃsi
mahā
_āyudʰāni
/
{Gem}
Halfverse: d
yugāntavātā
iva
saṃviceruḥ
yugāntavātā
iva
saṃviceruḥ
yuga
_anta-vātā
iva
saṃviceruḥ
yuga
_anta-vātā
iva
saṃviceruḥ
/86/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.