TITUS
Ramayana
Part No. 423
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1 
Halfverse: a    tatas te rākṣasās tatra   gatvā rāvaṇamandiram
   
tatas te rākṣasās tatra   gatvā rāvaṇa-mandiram /
Halfverse: c    
nyavedayan purīṃ ruddʰāṃ   rāmeṇa saha vānaraiḥ
   
nyavedayan purīṃ ruddʰāṃ   rāmeṇa saha vānaraiḥ /1/

Verse: 2 
Halfverse: a    
ruddʰāṃ tu nagarīṃ śrutvā   jātakrodʰo niśācaraḥ
   
ruddʰāṃ tu nagarīṃ śrutvā   jāta-krodʰo niśā-caraḥ /
Halfverse: c    
vidʰānaṃ dviguṇaṃ śrutvā   prāsādaṃ so 'dʰyarohata
   
vidʰānaṃ dviguṇaṃ śrutvā   prāsādaṃ so_adʰyarohata /2/

Verse: 3 
Halfverse: a    
sa dadarśāvr̥tāṃ laṅkāṃ   saśailavanakānanām
   
sa dadarśa_āvr̥tāṃ laṅkāṃ   saśaila-vana-kānanām /
Halfverse: c    
asaṃkʰyeyair harigaṇaiḥ   sarvato yuddʰakāṅkṣibʰiḥ
   
asaṃkʰyeyair hari-gaṇaiḥ   sarvato yuddʰa-kāṅkṣibʰiḥ /3/

Verse: 4 
Halfverse: a    
sa dr̥ṣṭvā vānaraiḥ sarvāṃ   vasudʰāṃ kavalīkr̥tām
   
sa dr̥ṣṭvā vānaraiḥ sarvāṃ   vasudʰāṃ kavalī-kr̥tām /
Halfverse: c    
katʰaṃ kṣapayitavyāḥ syur   iti cintāparo 'bʰavat
   
katʰaṃ kṣapayitavyāḥ syur   iti cintā-paro_abʰavat /4/

Verse: 5 
Halfverse: a    
sa cintayitvā suciraṃ   dʰairyam ālambya rāvaṇaḥ
   
sa cintayitvā suciraṃ   dʰairyam ālambya rāvaṇaḥ /
Halfverse: c    
rāgʰavaṃ hariyūtʰāṃś ca   dadarśāyatalocanaḥ
   
rāgʰavaṃ hari-yūtʰāṃś ca   dadarśa_āyata-locanaḥ /5/

Verse: 6 
Halfverse: a    
prekṣato rākṣasendrasya   tāny anīkāni bʰāgaśaḥ
   
prekṣato rākṣasa_indrasya   tāny anīkāni bʰāgaśaḥ /
Halfverse: c    
rāgʰavapriyakāmārtʰaṃ   laṅkām āruruhus tadā
   
rāgʰava-priya-kāma_artʰaṃ   laṅkām āruruhus tadā /6/

Verse: 7 
Halfverse: a    
te tāmravaktrā hemābʰā   rāmārtʰe tyaktajīvitāḥ
   
te tāmra-vaktrā hema_ābʰā   rāma_artʰe tyakta-jīvitāḥ /
Halfverse: c    
laṅkām evāhyavartanta   sālatālaśilāyudʰāḥ
   
laṅkām eva_ahyavartanta   sāla-tāla-śilā_āyudʰāḥ /7/

Verse: 8 
Halfverse: a    
te drumaiḥ parvatāgraiś ca   muṣṭibʰiś ca plavaṃgamāḥ
   
te drumaiḥ parvata_agraiś ca   muṣṭibʰiś ca plavaṃ-gamāḥ /
Halfverse: c    
prāsādāgrāṇi coccāni   mamantus toraṇāni ca
   
prāsāda_agrāṇi ca_uccāni   mamantus toraṇāni ca /8/

Verse: 9 
Halfverse: a    
pārikʰāḥ pūrayanti sma   prasannasalilāyutāḥ
   
pārikʰāḥ pūrayanti sma   prasanna-salila_āyutāḥ /
Halfverse: c    
pāṃsubʰiḥ parvatāgraiś ca   tr̥ṇaiḥ kāṣṭʰaiś ca vānarāḥ
   
pāṃsubʰiḥ parvata_agraiś ca   tr̥ṇaiḥ kāṣṭʰaiś ca vānarāḥ /9/

Verse: 10 
Halfverse: a    
tataḥ sahasrayūtʰāś ca   koṭiyūtʰāś ca yūtʰapāḥ
   
tataḥ sahasra-yūtʰāś ca   koṭi-yūtʰāś ca yūtʰapāḥ /
Halfverse: c    
koṭīśatayutāś cānye   laṅkām āruruhus tadā
   
koṭī-śata-yutāś ca_anye   laṅkām āruruhus tadā /10/

Verse: 11 
Halfverse: a    
kāñcanāni pramr̥dnantas   toraṇāni plavaṃgamāḥ
   
kāñcanāni pramr̥dnantas   toraṇāni plavaṃ-gamāḥ /
Halfverse: c    
kailāsaśikʰarābʰāni   gopurāṇi pramatʰya ca
   
kailāsa-śikʰara_ābʰāni   gopurāṇi pramatʰya ca /11/

Verse: 12 
Halfverse: a    
āplavantaḥ plavantaś ca   garjantaś ca plavaṃgamāḥ
   
āplavantaḥ plavantaś ca   garjantaś ca plavaṃ-gamāḥ /
Halfverse: c    
laṅkāṃ tām abʰyavartanta   mahāvāraṇasaṃnibʰāḥ
   
laṅkāṃ tām abʰyavartanta   mahā-vāraṇa-saṃnibʰāḥ /12/

Verse: 13 
Halfverse: a    
jayaty atibalo rāmo   lakṣmaṇaś ca mahābalaḥ
   
jayaty atibalo rāmo   lakṣmaṇaś ca mahā-balaḥ /
Halfverse: c    
rājā jayati sugrīvo   rāgʰaveṇābʰipālitaḥ
   
rājā jayati sugrīvo   rāgʰaveṇa_abʰipālitaḥ /13/

Verse: 14 
Halfverse: a    
ity evaṃ gʰoṣayantaś ca   garjantaś ca plavaṃgamāḥ
   
ity evaṃ gʰoṣayantaś ca   garjantaś ca plavaṃ-gamāḥ /
Halfverse: c    
abʰyadʰāvanta laṅkāyāḥ   prākāraṃ kāmarūpiṇaḥ
   
abʰyadʰāvanta laṅkāyāḥ   prākāraṃ kāma-rūpiṇaḥ /14/

Verse: 15 
Halfverse: a    
vīrabāhuḥ subāhuś ca   nalaś ca vanagocaraḥ
   
vīra-bāhuḥ subāhuś ca   nalaś ca vana-gocaraḥ /
Halfverse: c    
nipīḍyopaniviṣṭās te   prākāraṃ hariyūtʰapāḥ
   
nipīḍya_upaniviṣṭās te   prākāraṃ hari-yūtʰapāḥ /15/

Verse: 16 
Halfverse: a    
etasminn antare cakruḥ   skandʰāvāraniveśanam
   
etasminn antare cakruḥ   skandʰa_āvāra-niveśanam /16/ {ab only}

Verse: 17 
Halfverse: a    
pūrvadvāraṃ tu kumudaḥ   koṭibʰir daśabʰir vr̥taḥ
   
pūrva-dvāraṃ tu kumudaḥ   koṭibʰir daśabʰir vr̥taḥ /
Halfverse: c    
āvr̥tya balavāṃs tastʰau   haribʰir jitakāśibʰiḥ
   
āvr̥tya balavāṃs tastʰau   haribʰir jita-kāśibʰiḥ /17/

Verse: 18 
Halfverse: a    
dakṣiṇadvāram āgamya   vīraḥ śatabaliḥ kapiḥ
   
dakṣiṇa-dvāram āgamya   vīraḥ śata-baliḥ kapiḥ /
Halfverse: c    
āvr̥tya balavāṃs tastʰau   viṃśatyā koṭibʰir vr̥taḥ
   
āvr̥tya balavāṃs tastʰau   viṃśatyā koṭibʰir vr̥taḥ /18/

Verse: 19 
Halfverse: a    
suṣeṇaḥ paścimadvāraṃ   gatas tārā pitā hariḥ
   
suṣeṇaḥ paścima-dvāraṃ   gatas tārā pitā hariḥ /
Halfverse: c    
āvr̥tya balavāṃs tastʰau   ṣaṣṭi koṭibʰir āvr̥taḥ
   
āvr̥tya balavāṃs tastʰau   ṣaṣṭi koṭibʰir āvr̥taḥ /19/

Verse: 20 
Halfverse: a    
uttaradvāram āsādya   rāmaḥ saumitriṇā saha
   
uttara-dvāram āsādya   rāmaḥ saumitriṇā saha /
Halfverse: c    
āvr̥tya balavāṃs tastʰau   sugrīvaś ca harīśvaraḥ
   
āvr̥tya balavāṃs tastʰau   sugrīvaś ca hari_īśvaraḥ /20/

Verse: 21 
Halfverse: a    
golāṅgūlo mahākāyo   gavākṣo bʰīmadarśanaḥ
   
go-lāṅgūlo mahā-kāyo   gava_akṣo bʰīma-darśanaḥ /
Halfverse: c    
vr̥taḥ koṭyā mahāvīryas   tastʰau rāmasya pārvataḥ
   
vr̥taḥ koṭyā mahā-vīryas   tastʰau rāmasya pārvataḥ /21/

Verse: 22 
Halfverse: a    
r̥ṣkāṇāṃ bʰīmavegānāṃ   dʰūmraḥ śatrunibarhaṇaḥ
   
r̥ṣkāṇāṃ bʰīma-vegānāṃ   dʰūmraḥ śatru-nibarhaṇaḥ /
Halfverse: c    
vr̥taḥ koṭyā mahāvīryas   tastʰau rāmasya pārśvataḥ
   
vr̥taḥ koṭyā mahā-vīryas   tastʰau rāmasya pārśvataḥ /22/

Verse: 23 
Halfverse: a    
saṃnaddʰas tu mahāvīryo   gadāpāṇir vibʰīṣaṇaḥ
   
saṃnaddʰas tu mahā-vīryo   gadā-pāṇir vibʰīṣaṇaḥ /
Halfverse: c    
vr̥to yas tais tu sacivais   tastʰau tatra mahābalaḥ
   
vr̥to yas tais tu sacivais   tastʰau tatra mahā-balaḥ /23/

Verse: 24 
Halfverse: a    
gajo gavākṣo gavayaḥ   śarabʰo gandʰamādanaḥ
   
gajo gava_akṣo gavayaḥ   śarabʰo gandʰa-mādanaḥ /
Halfverse: c    
samantāt parigʰāvanto   rarakṣur harivāhinīm
   
samantāt parigʰāvanto   rarakṣur hari-vāhinīm /24/

Verse: 25 
Halfverse: a    
tataḥ kopaparītātmā   rāvaṇo rākṣaseśvaraḥ
   
tataḥ kopa-parīta_ātmā   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
niryāṇaṃ sarvasainyānāṃ   drutam ājñāpayat tadā
   
niryāṇaṃ sarva-sainyānāṃ   drutam ājñāpayat tadā /25/

Verse: 26 
Halfverse: a    
niṣpatanti tataḥ sainyā   hr̥ṣṭā rāvaṇacoditāḥ
   
niṣpatanti tataḥ sainyā   hr̥ṣṭā rāvaṇa-coditāḥ /
Halfverse: c    
samaye pūryamāṇasya   vegā iva mahodadʰeḥ
   
samaye pūryamāṇasya   vegā iva mahā_udadʰeḥ /26/

Verse: 27 
Halfverse: a    
etasminn antare gʰoraḥ   saṃgrāmaḥ samapadyata
   
etasminn antare gʰoraḥ   saṃgrāmaḥ samapadyata /
Halfverse: c    
rakṣasāṃ vānarāṇāṃ ca   yatʰā devāsure purā
   
rakṣasāṃ vānarāṇāṃ ca   yatʰā deva_asure purā /27/

Verse: 28 
Halfverse: a    
te gadābʰiḥ pradīptābʰiḥ   śaktiśūlaparaśvadʰaiḥ
   
te gadābʰiḥ pradīptābʰiḥ   śakti-śūla-paraśvadʰaiḥ /
Halfverse: c    
nijagʰnur vānarān gʰorāḥ   katʰayantaḥ svavikramān
   
nijagʰnur vānarān gʰorāḥ   katʰayantaḥ sva-vikramān /28/

Verse: 29 
Halfverse: a    
tatʰā vr̥kṣair mahākāyāḥ   parvatāgraiś ca vānarāḥ
   
tatʰā vr̥kṣair mahā-kāyāḥ   parvata_agraiś ca vānarāḥ /
Halfverse: c    
rākṣasās tāni rakṣāṃsi   nakʰair dantaiś ca vegitāḥ
   
rākṣasās tāni rakṣāṃsi   nakʰair dantaiś ca vegitāḥ /29/

Verse: 30 
Halfverse: a    
rākṣasās tv apare bʰīmāḥ   prākārastʰā mahīgatān
   
rākṣasās tv apare bʰīmāḥ   prākārastʰā mahī-gatān /
Halfverse: c    
bʰiṇḍipālaiś ca kʰaḍgaiś ca   śūlaiś caiva vyadārayan
   
bʰiṇḍi-pālaiś ca kʰaḍgaiś ca   śūlaiś caiva vyadārayan /30/

Verse: 31 
Halfverse: a    
vānarāś cāpi saṃkruddʰāḥ   prākārastʰān mahīgatāḥ
   
vānarāś ca_api saṃkruddʰāḥ   prākārastʰān mahī-gatāḥ /
Halfverse: c    
rākṣasān pātayām āsuḥ   samāplutya plavaṃgamāḥ
   
rākṣasān pātayām āsuḥ   samāplutya plavaṃ-gamāḥ /31/

Verse: 32 
Halfverse: a    
sa saṃprahāras tumulo   māṃsaśoṇitakardamaḥ
   
sa saṃprahāras tumulo   māṃsa-śoṇita-kardamaḥ /
Halfverse: c    
rakṣasāṃ vānarāṇāṃ ca   saṃbabʰūvādbʰutopamāḥ
   
rakṣasāṃ vānarāṇāṃ ca   saṃbabʰūva_adbʰuta_upamāḥ /32/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.