TITUS
Ramayana
Part No. 423
Chapter: 32
Adhyāya
32
Verse: 1
Halfverse: a
tatas
te
rākṣasās
tatra
gatvā
rāvaṇamandiram
tatas
te
rākṣasās
tatra
gatvā
rāvaṇa-mandiram
/
Halfverse: c
nyavedayan
purīṃ
ruddʰāṃ
rāmeṇa
saha
vānaraiḥ
nyavedayan
purīṃ
ruddʰāṃ
rāmeṇa
saha
vānaraiḥ
/1/
Verse: 2
Halfverse: a
ruddʰāṃ
tu
nagarīṃ
śrutvā
jātakrodʰo
niśācaraḥ
ruddʰāṃ
tu
nagarīṃ
śrutvā
jāta-krodʰo
niśā-caraḥ
/
Halfverse: c
vidʰānaṃ
dviguṇaṃ
śrutvā
prāsādaṃ
so
'dʰyarohata
vidʰānaṃ
dviguṇaṃ
śrutvā
prāsādaṃ
so
_adʰyarohata
/2/
Verse: 3
Halfverse: a
sa
dadarśāvr̥tāṃ
laṅkāṃ
saśailavanakānanām
sa
dadarśa
_āvr̥tāṃ
laṅkāṃ
saśaila-vana-kānanām
/
Halfverse: c
asaṃkʰyeyair
harigaṇaiḥ
sarvato
yuddʰakāṅkṣibʰiḥ
asaṃkʰyeyair
hari-gaṇaiḥ
sarvato
yuddʰa-kāṅkṣibʰiḥ
/3/
Verse: 4
Halfverse: a
sa
dr̥ṣṭvā
vānaraiḥ
sarvāṃ
vasudʰāṃ
kavalīkr̥tām
sa
dr̥ṣṭvā
vānaraiḥ
sarvāṃ
vasudʰāṃ
kavalī-kr̥tām
/
Halfverse: c
katʰaṃ
kṣapayitavyāḥ
syur
iti
cintāparo
'bʰavat
katʰaṃ
kṣapayitavyāḥ
syur
iti
cintā-paro
_abʰavat
/4/
Verse: 5
Halfverse: a
sa
cintayitvā
suciraṃ
dʰairyam
ālambya
rāvaṇaḥ
sa
cintayitvā
suciraṃ
dʰairyam
ālambya
rāvaṇaḥ
/
Halfverse: c
rāgʰavaṃ
hariyūtʰāṃś
ca
dadarśāyatalocanaḥ
rāgʰavaṃ
hari-yūtʰāṃś
ca
dadarśa
_āyata-locanaḥ
/5/
Verse: 6
Halfverse: a
prekṣato
rākṣasendrasya
tāny
anīkāni
bʰāgaśaḥ
prekṣato
rākṣasa
_indrasya
tāny
anīkāni
bʰāgaśaḥ
/
Halfverse: c
rāgʰavapriyakāmārtʰaṃ
laṅkām
āruruhus
tadā
rāgʰava-priya-kāma
_artʰaṃ
laṅkām
āruruhus
tadā
/6/
Verse: 7
Halfverse: a
te
tāmravaktrā
hemābʰā
rāmārtʰe
tyaktajīvitāḥ
te
tāmra-vaktrā
hema
_ābʰā
rāma
_artʰe
tyakta-jīvitāḥ
/
Halfverse: c
laṅkām
evāhyavartanta
sālatālaśilāyudʰāḥ
laṅkām
eva
_ahyavartanta
sāla-tāla-śilā
_āyudʰāḥ
/7/
Verse: 8
Halfverse: a
te
drumaiḥ
parvatāgraiś
ca
muṣṭibʰiś
ca
plavaṃgamāḥ
te
drumaiḥ
parvata
_agraiś
ca
muṣṭibʰiś
ca
plavaṃ-gamāḥ
/
Halfverse: c
prāsādāgrāṇi
coccāni
mamantus
toraṇāni
ca
prāsāda
_agrāṇi
ca
_uccāni
mamantus
toraṇāni
ca
/8/
Verse: 9
Halfverse: a
pārikʰāḥ
pūrayanti
sma
prasannasalilāyutāḥ
pārikʰāḥ
pūrayanti
sma
prasanna-salila
_āyutāḥ
/
Halfverse: c
pāṃsubʰiḥ
parvatāgraiś
ca
tr̥ṇaiḥ
kāṣṭʰaiś
ca
vānarāḥ
pāṃsubʰiḥ
parvata
_agraiś
ca
tr̥ṇaiḥ
kāṣṭʰaiś
ca
vānarāḥ
/9/
Verse: 10
Halfverse: a
tataḥ
sahasrayūtʰāś
ca
koṭiyūtʰāś
ca
yūtʰapāḥ
tataḥ
sahasra-yūtʰāś
ca
koṭi-yūtʰāś
ca
yūtʰapāḥ
/
Halfverse: c
koṭīśatayutāś
cānye
laṅkām
āruruhus
tadā
koṭī-śata-yutāś
ca
_anye
laṅkām
āruruhus
tadā
/10/
Verse: 11
Halfverse: a
kāñcanāni
pramr̥dnantas
toraṇāni
plavaṃgamāḥ
kāñcanāni
pramr̥dnantas
toraṇāni
plavaṃ-gamāḥ
/
Halfverse: c
kailāsaśikʰarābʰāni
gopurāṇi
pramatʰya
ca
kailāsa-śikʰara
_ābʰāni
gopurāṇi
pramatʰya
ca
/11/
Verse: 12
Halfverse: a
āplavantaḥ
plavantaś
ca
garjantaś
ca
plavaṃgamāḥ
āplavantaḥ
plavantaś
ca
garjantaś
ca
plavaṃ-gamāḥ
/
Halfverse: c
laṅkāṃ
tām
abʰyavartanta
mahāvāraṇasaṃnibʰāḥ
laṅkāṃ
tām
abʰyavartanta
mahā-vāraṇa-saṃnibʰāḥ
/12/
Verse: 13
Halfverse: a
jayaty
atibalo
rāmo
lakṣmaṇaś
ca
mahābalaḥ
jayaty
atibalo
rāmo
lakṣmaṇaś
ca
mahā-balaḥ
/
Halfverse: c
rājā
jayati
sugrīvo
rāgʰaveṇābʰipālitaḥ
rājā
jayati
sugrīvo
rāgʰaveṇa
_abʰipālitaḥ
/13/
Verse: 14
Halfverse: a
ity
evaṃ
gʰoṣayantaś
ca
garjantaś
ca
plavaṃgamāḥ
ity
evaṃ
gʰoṣayantaś
ca
garjantaś
ca
plavaṃ-gamāḥ
/
Halfverse: c
abʰyadʰāvanta
laṅkāyāḥ
prākāraṃ
kāmarūpiṇaḥ
abʰyadʰāvanta
laṅkāyāḥ
prākāraṃ
kāma-rūpiṇaḥ
/14/
Verse: 15
Halfverse: a
vīrabāhuḥ
subāhuś
ca
nalaś
ca
vanagocaraḥ
vīra-bāhuḥ
subāhuś
ca
nalaś
ca
vana-gocaraḥ
/
Halfverse: c
nipīḍyopaniviṣṭās
te
prākāraṃ
hariyūtʰapāḥ
nipīḍya
_upaniviṣṭās
te
prākāraṃ
hari-yūtʰapāḥ
/15/
Verse: 16
Halfverse: a
etasminn
antare
cakruḥ
skandʰāvāraniveśanam
etasminn
antare
cakruḥ
skandʰa
_āvāra-niveśanam
/16/
{ab
only}
Verse: 17
Halfverse: a
pūrvadvāraṃ
tu
kumudaḥ
koṭibʰir
daśabʰir
vr̥taḥ
pūrva-dvāraṃ
tu
kumudaḥ
koṭibʰir
daśabʰir
vr̥taḥ
/
Halfverse: c
āvr̥tya
balavāṃs
tastʰau
haribʰir
jitakāśibʰiḥ
āvr̥tya
balavāṃs
tastʰau
haribʰir
jita-kāśibʰiḥ
/17/
Verse: 18
Halfverse: a
dakṣiṇadvāram
āgamya
vīraḥ
śatabaliḥ
kapiḥ
dakṣiṇa-dvāram
āgamya
vīraḥ
śata-baliḥ
kapiḥ
/
Halfverse: c
āvr̥tya
balavāṃs
tastʰau
viṃśatyā
koṭibʰir
vr̥taḥ
āvr̥tya
balavāṃs
tastʰau
viṃśatyā
koṭibʰir
vr̥taḥ
/18/
Verse: 19
Halfverse: a
suṣeṇaḥ
paścimadvāraṃ
gatas
tārā
pitā
hariḥ
suṣeṇaḥ
paścima-dvāraṃ
gatas
tārā
pitā
hariḥ
/
Halfverse: c
āvr̥tya
balavāṃs
tastʰau
ṣaṣṭi
koṭibʰir
āvr̥taḥ
āvr̥tya
balavāṃs
tastʰau
ṣaṣṭi
koṭibʰir
āvr̥taḥ
/19/
Verse: 20
Halfverse: a
uttaradvāram
āsādya
rāmaḥ
saumitriṇā
saha
uttara-dvāram
āsādya
rāmaḥ
saumitriṇā
saha
/
Halfverse: c
āvr̥tya
balavāṃs
tastʰau
sugrīvaś
ca
harīśvaraḥ
āvr̥tya
balavāṃs
tastʰau
sugrīvaś
ca
hari
_īśvaraḥ
/20/
Verse: 21
Halfverse: a
golāṅgūlo
mahākāyo
gavākṣo
bʰīmadarśanaḥ
go-lāṅgūlo
mahā-kāyo
gava
_akṣo
bʰīma-darśanaḥ
/
Halfverse: c
vr̥taḥ
koṭyā
mahāvīryas
tastʰau
rāmasya
pārvataḥ
vr̥taḥ
koṭyā
mahā-vīryas
tastʰau
rāmasya
pārvataḥ
/21/
Verse: 22
Halfverse: a
r̥ṣkāṇāṃ
bʰīmavegānāṃ
dʰūmraḥ
śatrunibarhaṇaḥ
r̥ṣkāṇāṃ
bʰīma-vegānāṃ
dʰūmraḥ
śatru-nibarhaṇaḥ
/
Halfverse: c
vr̥taḥ
koṭyā
mahāvīryas
tastʰau
rāmasya
pārśvataḥ
vr̥taḥ
koṭyā
mahā-vīryas
tastʰau
rāmasya
pārśvataḥ
/22/
Verse: 23
Halfverse: a
saṃnaddʰas
tu
mahāvīryo
gadāpāṇir
vibʰīṣaṇaḥ
saṃnaddʰas
tu
mahā-vīryo
gadā-pāṇir
vibʰīṣaṇaḥ
/
Halfverse: c
vr̥to
yas
tais
tu
sacivais
tastʰau
tatra
mahābalaḥ
vr̥to
yas
tais
tu
sacivais
tastʰau
tatra
mahā-balaḥ
/23/
Verse: 24
Halfverse: a
gajo
gavākṣo
gavayaḥ
śarabʰo
gandʰamādanaḥ
gajo
gava
_akṣo
gavayaḥ
śarabʰo
gandʰa-mādanaḥ
/
Halfverse: c
samantāt
parigʰāvanto
rarakṣur
harivāhinīm
samantāt
parigʰāvanto
rarakṣur
hari-vāhinīm
/24/
Verse: 25
Halfverse: a
tataḥ
kopaparītātmā
rāvaṇo
rākṣaseśvaraḥ
tataḥ
kopa-parīta
_ātmā
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
niryāṇaṃ
sarvasainyānāṃ
drutam
ājñāpayat
tadā
niryāṇaṃ
sarva-sainyānāṃ
drutam
ājñāpayat
tadā
/25/
Verse: 26
Halfverse: a
niṣpatanti
tataḥ
sainyā
hr̥ṣṭā
rāvaṇacoditāḥ
niṣpatanti
tataḥ
sainyā
hr̥ṣṭā
rāvaṇa-coditāḥ
/
Halfverse: c
samaye
pūryamāṇasya
vegā
iva
mahodadʰeḥ
samaye
pūryamāṇasya
vegā
iva
mahā
_udadʰeḥ
/26/
Verse: 27
Halfverse: a
etasminn
antare
gʰoraḥ
saṃgrāmaḥ
samapadyata
etasminn
antare
gʰoraḥ
saṃgrāmaḥ
samapadyata
/
Halfverse: c
rakṣasāṃ
vānarāṇāṃ
ca
yatʰā
devāsure
purā
rakṣasāṃ
vānarāṇāṃ
ca
yatʰā
deva
_asure
purā
/27/
Verse: 28
Halfverse: a
te
gadābʰiḥ
pradīptābʰiḥ
śaktiśūlaparaśvadʰaiḥ
te
gadābʰiḥ
pradīptābʰiḥ
śakti-śūla-paraśvadʰaiḥ
/
Halfverse: c
nijagʰnur
vānarān
gʰorāḥ
katʰayantaḥ
svavikramān
nijagʰnur
vānarān
gʰorāḥ
katʰayantaḥ
sva-vikramān
/28/
Verse: 29
Halfverse: a
tatʰā
vr̥kṣair
mahākāyāḥ
parvatāgraiś
ca
vānarāḥ
tatʰā
vr̥kṣair
mahā-kāyāḥ
parvata
_agraiś
ca
vānarāḥ
/
Halfverse: c
rākṣasās
tāni
rakṣāṃsi
nakʰair
dantaiś
ca
vegitāḥ
rākṣasās
tāni
rakṣāṃsi
nakʰair
dantaiś
ca
vegitāḥ
/29/
Verse: 30
Halfverse: a
rākṣasās
tv
apare
bʰīmāḥ
prākārastʰā
mahīgatān
rākṣasās
tv
apare
bʰīmāḥ
prākārastʰā
mahī-gatān
/
Halfverse: c
bʰiṇḍipālaiś
ca
kʰaḍgaiś
ca
śūlaiś
caiva
vyadārayan
bʰiṇḍi-pālaiś
ca
kʰaḍgaiś
ca
śūlaiś
caiva
vyadārayan
/30/
Verse: 31
Halfverse: a
vānarāś
cāpi
saṃkruddʰāḥ
prākārastʰān
mahīgatāḥ
vānarāś
ca
_api
saṃkruddʰāḥ
prākārastʰān
mahī-gatāḥ
/
Halfverse: c
rākṣasān
pātayām
āsuḥ
samāplutya
plavaṃgamāḥ
rākṣasān
pātayām
āsuḥ
samāplutya
plavaṃ-gamāḥ
/31/
Verse: 32
Halfverse: a
sa
saṃprahāras
tumulo
māṃsaśoṇitakardamaḥ
sa
saṃprahāras
tumulo
māṃsa-śoṇita-kardamaḥ
/
Halfverse: c
rakṣasāṃ
vānarāṇāṃ
ca
saṃbabʰūvādbʰutopamāḥ
rakṣasāṃ
vānarāṇāṃ
ca
saṃbabʰūva
_adbʰuta
_upamāḥ
/32/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.