TITUS
Ramayana
Part No. 424
Chapter: 33
Adhyāya
33
Verse: 1
Halfverse: a
yudʰyatāṃ
tu
tatas
teṣāṃ
vānarāṇāṃ
mahātmanām
yudʰyatāṃ
tu
tatas
teṣāṃ
vānarāṇāṃ
mahātmanām
/
Halfverse: c
rakṣasāṃ
saṃbabʰūvātʰa
balakopaḥ
sudāruṇaḥ
rakṣasāṃ
saṃbabʰūva
_atʰa
bala-kopaḥ
sudāruṇaḥ
/1/
Verse: 2
Halfverse: a
te
hayaiḥ
kāñcanāpīḍair
dʰvajaiś
cāgniśikʰopamaiḥ
te
hayaiḥ
kāñcana
_āpīḍair
dʰvajaiś
ca
_agni-śikʰa
_upamaiḥ
/
Halfverse: c
ratʰaiś
cādityasaṃkāśaiḥ
kavacaiś
ca
manoramaiḥ
ratʰaiś
ca
_āditya-saṃkāśaiḥ
kavacaiś
ca
mano-ramaiḥ
/2/
Verse: 3
Halfverse: a
niryayū
rākṣasavyāgʰrā
nādayanto
diśo
daśa
niryayū
rākṣasa-vyāgʰrā
nādayanto
diśo
daśa
/
Halfverse: c
rākṣasā
bʰīmakarmāṇo
rāvaṇasya
jayaiṣiṇaḥ
rākṣasā
bʰīma-karmāṇo
rāvaṇasya
jaya
_eṣiṇaḥ
/3/
Verse: 4
Halfverse: a
vānarāṇām
api
camūr
mahatī
jayam
iccatām
vānarāṇām
api
camūr
mahatī
jayam
iccatām
/
Halfverse: c
abʰyadʰāvata
tāṃ
senāṃ
rakṣasāṃ
kāmarūpiṇām
abʰyadʰāvata
tāṃ
senāṃ
rakṣasāṃ
kāma-rūpiṇām
/4/
Verse: 5
Halfverse: a
etasminn
antare
teṣām
anyonyam
abʰidʰāvatām
etasminn
antare
teṣām
anyonyam
abʰidʰāvatām
/
Halfverse: c
rakṣasāṃ
vānarāṇāṃ
ca
dvandvayuddʰam
avartata
rakṣasāṃ
vānarāṇāṃ
ca
dvandva-yuddʰam
avartata
/5/
Verse: 6
Halfverse: a
aṅgadenendrajit
sārdʰaṃ
vāliputreṇa
rākṣasaḥ
aṅgadena
_indrajit
sārdʰaṃ
vāli-putreṇa
rākṣasaḥ
/
Halfverse: c
ayudʰyata
mahātejās
tryambakeṇa
yatʰāndʰakaḥ
ayudʰyata
mahā-tejās
tryambakeṇa
yatʰā
_andʰakaḥ
/6/
Verse: 7
Halfverse: a
prajaṅgʰena
ca
saṃpātir
nityaṃ
durmarṣaṇo
raṇe
prajaṅgʰena
ca
saṃpātir
nityaṃ
durmarṣaṇo
raṇe
/
Halfverse: c
jambūmālinam
ārabdʰo
hanūmān
api
vānaraḥ
jambū-mālinam
ārabdʰo
hanūmān
api
vānaraḥ
/7/
Verse: 8
Halfverse: a
saṃgataḥ
sumahākrodʰo
rākṣaso
rāvaṇānujaḥ
saṃgataḥ
sumahā-krodʰo
rākṣaso
rāvaṇa
_anujaḥ
/
Halfverse: c
samare
tīkṣṇavegena
mitragʰnena
vibʰīṣaṇaḥ
samare
tīkṣṇa-vegena
mitragʰnena
vibʰīṣaṇaḥ
/8/
Verse: 9
Halfverse: a
tapanena
gajaḥ
sārdʰaṃ
rākṣasena
mahābalaḥ
tapanena
gajaḥ
sārdʰaṃ
rākṣasena
mahā-balaḥ
/
Halfverse: c
nikumbʰena
mahātejā
nīlo
'pi
samayudʰyata
nikumbʰena
mahā-tejā
nīlo
_api
samayudʰyata
/9/
Verse: 10
Halfverse: a
vānarendras
tu
sugrīvaḥ
pragʰasena
samāgataḥ
vānara
_indras
tu
sugrīvaḥ
pragʰasena
samāgataḥ
/
Halfverse: c
saṃgataḥ
samare
śrīmān
virūpākṣeṇa
lakṣmaṇaḥ
saṃgataḥ
samare
śrīmān
virūpa
_akṣeṇa
lakṣmaṇaḥ
/10/
Verse: 11
Halfverse: a
agniketuś
ca
durdʰarṣo
raśmiketuś
ca
rākṣasaḥ
agni-ketuś
ca
durdʰarṣo
raśmi-ketuś
ca
rākṣasaḥ
/
Halfverse: c
suptagʰno
yajñakopaś
ca
rāmeṇa
saha
saṃgatāḥ
suptagʰno
yajña-kopaś
ca
rāmeṇa
saha
saṃgatāḥ
/11/
Verse: 12
Halfverse: a
vajramuṣṭis
tu
maindena
dvividenāśaniprabʰaḥ
vajra-muṣṭis
tu
maindena
dvividena
_aśani-prabʰaḥ
/
Halfverse: c
rākṣasābʰyāṃ
sugʰorābʰyāṃ
kapimukʰyau
samāgatau
rākṣasābʰyāṃ
sugʰorābʰyāṃ
kapi-mukʰyau
samāgatau
/12/
Verse: 13
Halfverse: a
vīraḥ
pratapano
gʰoro
rākṣaso
raṇadurdʰaraḥ
vīraḥ
pratapano
gʰoro
rākṣaso
raṇa-durdʰaraḥ
/
Halfverse: c
samare
tīkṣṇavegena
nalena
samayudʰyata
samare
tīkṣṇa-vegena
nalena
samayudʰyata
/13/
Verse: 14
Halfverse: a
dʰarmasya
putro
balavān
suṣeṇa
iti
viśrutaḥ
dʰarmasya
putro
balavān
suṣeṇa
iti
viśrutaḥ
/
Halfverse: c
sa
vidyunmālinā
sārdʰam
ayudʰyata
mahākapiḥ
sa
vidyun-mālinā
sārdʰam
ayudʰyata
mahā-kapiḥ
/14/
Verse: 15
Halfverse: a
vānarāś
cāpare
bʰīmā
rākṣasair
aparaiḥ
saha
vānarāś
ca
_apare
bʰīmā
rākṣasair
aparaiḥ
saha
/
Halfverse: c
dvandvaṃ
samīyur
bahudʰā
yuddʰāya
bahubʰiḥ
saha
dvandvaṃ
samīyur
bahudʰā
yuddʰāya
bahubʰiḥ
saha
/15/
Verse: 16
Halfverse: a
tatrāsīt
sumahad
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tatra
_āsīt
sumahad
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
rakṣasāṃ
vānarāṇāṃ
ca
vīrāṇāṃ
jayam
iccʰatām
rakṣasāṃ
vānarāṇāṃ
ca
vīrāṇāṃ
jayam
iccʰatām
/16/
Verse: 17
Halfverse: a
harirākṣasadehebʰyaḥ
prasr̥tāḥ
keśaśāḍvalāḥ
hari-rākṣasa-dehebʰyaḥ
prasr̥tāḥ
keśa-śāḍvalāḥ
/
Halfverse: c
śarīrasaṃgʰāṭavahāḥ
prasusruḥ
śoṇitāpagāḥ
śarīra-saṃgʰāṭa-vahāḥ
prasusruḥ
śoṇita
_āpagāḥ
/17/
Verse: 18
Halfverse: a
ājagʰānendrajit
kruddʰo
vajreṇeva
śatakratuḥ
ājagʰāna
_indrajit
kruddʰo
vajreṇa
_iva
śata-kratuḥ
/
Halfverse: c
aṅgadaṃ
gadayā
vīraṃ
śatrusainyavidāraṇam
aṅgadaṃ
gadayā
vīraṃ
śatru-sainya-vidāraṇam
/18/
Verse: 19
Halfverse: a
tasya
kāñcanacitrāṅgaṃ
ratʰaṃ
sāśvaṃ
sasāratʰim
tasya
kāñcana-citra
_aṅgaṃ
ratʰaṃ
sāśvaṃ
sasāratʰim
/
Halfverse: c
jagʰāna
samare
śrīmān
aṅgado
vegavān
kapiḥ
jagʰāna
samare
śrīmān
aṅgado
vegavān
kapiḥ
/19/
Verse: 20
Halfverse: a
saṃpātis
tu
tribʰir
bāṇaiḥ
prajaṅgʰena
samāhataḥ
saṃpātis
tu
tribʰir
bāṇaiḥ
prajaṅgʰena
samāhataḥ
/
Halfverse: c
nijagʰānāśvakarṇena
prajaṅgʰaṃ
raṇamūrdʰani
nijagʰāna
_aśva-karṇena
prajaṅgʰaṃ
raṇa-mūrdʰani
/20/
Verse: 21
Halfverse: a
jambūmālī
ratʰastʰas
tu
ratʰaśaktyā
mahābalaḥ
jambū-mālī
ratʰastʰas
tu
ratʰa-śaktyā
mahā-balaḥ
/
Halfverse: c
bibʰeda
samare
kruddʰo
hanūmantaṃ
stanāntare
bibʰeda
samare
kruddʰo
hanūmantaṃ
stana
_antare
/21/
Verse: 22
Halfverse: a
tasya
taṃ
ratʰam
āstʰāya
hanūmān
mārutātmajaḥ
tasya
taṃ
ratʰam
āstʰāya
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
pramamātʰa
talenāśu
saha
tenaiva
rakṣasā
pramamātʰa
talena
_āśu
saha
tena
_eva
rakṣasā
/22/
Verse: 23
Halfverse: a
bʰinnagātraḥ
śarais
tīkṣṇaiḥ
kṣiprahastena
rakṣasā
bʰinna-gātraḥ
śarais
tīkṣṇaiḥ
kṣipra-hastena
rakṣasā
/
Halfverse: c
prajagʰānādriśr̥ṅgeṇa
tapanaṃ
muṣṭinā
gajaḥ
prajagʰāna
_adri-śr̥ṅgeṇa
tapanaṃ
muṣṭinā
gajaḥ
/23/
Verse: 24
Halfverse: a
grasantam
iva
sainyāni
pragʰasaṃ
vānarādʰipaḥ
grasantam
iva
sainyāni
pragʰasaṃ
vānara
_adʰipaḥ
/
Halfverse: c
sugrīvaḥ
saptaparṇena
nirbibʰeda
jagʰāna
ca
sugrīvaḥ
sapta-parṇena
nirbibʰeda
jagʰāna
ca
/24/
Verse: 25
Halfverse: a
prapīḍya
śaravarṣeṇa
rākṣasaṃ
bʰīmadarśanam
prapīḍya
śara-varṣeṇa
rākṣasaṃ
bʰīma-darśanam
/
Halfverse: c
nijagʰāna
virūpākṣaṃ
śareṇaikena
lakṣmaṇaḥ
nijagʰāna
virūpa
_akṣaṃ
śareṇa
_ekena
lakṣmaṇaḥ
/25/
Verse: 26
Halfverse: a
agniketuś
ca
durdʰarṣo
raśmiketuś
ca
rākṣasaḥ
agni-ketuś
ca
durdʰarṣo
raśmi-ketuś
ca
rākṣasaḥ
/
Halfverse: c
suptigʰno
yajñakopaś
ca
rāmaṃ
nirbibʰiduḥ
śaraiḥ
suptigʰno
yajña-kopaś
ca
rāmaṃ
nirbibʰiduḥ
śaraiḥ
/26/
Verse: 27
Halfverse: a
teṣāṃ
caturṇāṃ
rāmas
tu
śirāṃsi
samare
śaraiḥ
teṣāṃ
caturṇāṃ
rāmas
tu
śirāṃsi
samare
śaraiḥ
/
Halfverse: c
kruddʰaś
caturbʰiś
ciccʰeda
gʰorair
agniśikʰopamaiḥ
kruddʰaś
caturbʰiś
ciccʰeda
gʰorair
agni-śikʰa
_upamaiḥ
/27/
Verse: 28
Halfverse: a
vajramuṣṭis
tu
maindena
muṣṭinā
nihato
raṇe
vajra-muṣṭis
tu
maindena
muṣṭinā
nihato
raṇe
/
Halfverse: c
papāta
saratʰaḥ
sāśvaḥ
purāṭṭa
iva
bʰūtale
papāta
saratʰaḥ
sāśvaḥ
purāṭṭa
iva
bʰū-tale
/28/
Verse: 29
Halfverse: a
vajrāśanisamasparśo
dvivido
'py
aśaniprabʰam
vajra
_aśani-sama-sparśo
dvivido
_apy
aśani-prabʰam
/
Halfverse: c
jagʰāna
giriśr̥ṅgeṇa
miṣatāṃ
sarvarakṣasām
jagʰāna
giri-śr̥ṅgeṇa
miṣatāṃ
sarva-rakṣasām
/29/
Verse: 30
Halfverse: a
dvividaṃ
vānarendraṃ
tu
drumayodʰinam
āhave
dvividaṃ
vānara
_indraṃ
tu
druma-yodʰinam
āhave
/
Halfverse: c
śarair
aśanisaṃkāśaiḥ
sa
vivyādʰāśaniprabʰaḥ
śarair
aśani-saṃkāśaiḥ
sa
vivyādʰa
_aśani-prabʰaḥ
/30/
Verse: 31
Halfverse: a
sa
śarair
atividdʰāṅgo
dvividaḥ
krodʰamūrcʰitaḥ
sa
śarair
atividdʰa
_aṅgo
dvividaḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
sālena
saratʰaṃ
sāśvaṃ
nijagʰānāśaniprabʰam
sālena
saratʰaṃ
sāśvaṃ
nijagʰāna
_aśani-prabʰam
/31/
Verse: 32
Halfverse: a
nikumbʰas
tu
raṇe
nīlaṃ
nīlāñjanacayaprabʰam
nikumbʰas
tu
raṇe
nīlaṃ
nīla
_añjana-caya-prabʰam
/
Halfverse: c
nirbibʰeda
śarais
tīkṣṇaiḥ
karair
megʰam
ivāṃśumān
nirbibʰeda
śarais
tīkṣṇaiḥ
karair
megʰam
iva
_aṃśumān
/32/
Verse: 33
Halfverse: a
punaḥ
śaraśatenātʰa
kṣiprahasto
niśācaraḥ
punaḥ
śara-śatena
_atʰa
kṣipra-hasto
niśā-caraḥ
/
Halfverse: c
bibʰeda
samare
nīlaṃ
nikumbʰaḥ
prajahāsa
ca
bibʰeda
samare
nīlaṃ
nikumbʰaḥ
prajahāsa
ca
/33/
Verse: 34
Halfverse: a
tasyaiva
ratʰacakreṇa
nīlo
viṣṇur
ivāhave
tasya
_eva
ratʰa-cakreṇa
nīlo
viṣṇur
iva
_āhave
/
Halfverse: c
śiraś
ciccʰeda
samare
nikumbʰasya
ca
sāratʰeḥ
śiraś
ciccʰeda
samare
nikumbʰasya
ca
sāratʰeḥ
/34/
Verse: 35
Halfverse: a
vidyunmālī
ratʰastʰas
tu
śaraiḥ
kāñcanabʰūṣaṇaiḥ
vidyun-mālī
ratʰastʰas
tu
śaraiḥ
kāñcana-bʰūṣaṇaiḥ
/
Halfverse: c
suṣeṇaṃ
tāḍayām
āsa
nanāda
ca
muhur
muhuḥ
suṣeṇaṃ
tāḍayām
āsa
nanāda
ca
muhur
muhuḥ
/35/
Verse: 36
Halfverse: a
taṃ
ratʰastʰam
atʰo
dr̥ṣṭvā
suṣeṇo
vānarottamaḥ
taṃ
ratʰastʰam
atʰo
dr̥ṣṭvā
suṣeṇo
vānara
_uttamaḥ
/
Halfverse: c
giriśr̥ṅgeṇa
mahatā
ratʰam
āśu
nyapātayat
giri-śr̥ṅgeṇa
mahatā
ratʰam
āśu
nyapātayat
/36/
Verse: 37
Halfverse: a
lāgʰavena
tu
saṃyukto
vidyunmālī
niśācaraḥ
lāgʰavena
tu
saṃyukto
vidyun-mālī
niśā-caraḥ
/
Halfverse: c
apakramya
ratʰāt
tūrṇaṃ
gadāpāṇiḥ
kṣitau
stʰitaḥ
apakramya
ratʰāt
tūrṇaṃ
gadā-pāṇiḥ
kṣitau
stʰitaḥ
/37/
Verse: 38
Halfverse: a
tataḥ
krodʰasamāviṣṭaḥ
suṣeṇo
haripuṃgavaḥ
tataḥ
krodʰa-samāviṣṭaḥ
suṣeṇo
hari-puṃgavaḥ
/
Halfverse: c
śilāṃ
sumahatīṃ
gr̥hya
niśācaram
abʰidravat
śilāṃ
sumahatīṃ
gr̥hya
niśā-caram
abʰidravat
/38/
Verse: 39
Halfverse: a
tam
āpatantaṃ
gadayā
vidyunmālī
niśācaraḥ
tam
āpatantaṃ
gadayā
vidyun-mālī
niśā-caraḥ
/
Halfverse: c
vakṣasy
abʰijagnānāśu
suṣeṇaṃ
harisattamam
vakṣasy
abʰijagnāna
_āśu
suṣeṇaṃ
hari-sattamam
/39/
Verse: 40
Halfverse: a
gadāprahāraṃ
taṃ
gʰoram
acintyaplavagottamaḥ
gadā-prahāraṃ
taṃ
gʰoram
acintya-plavaga
_uttamaḥ
/
Halfverse: c
tāṃ
śilāṃ
pātayām
āsa
tasyorasi
mahāmr̥dʰe
tāṃ
śilāṃ
pātayām
āsa
tasya
_urasi
mahā-mr̥dʰe
/40/
Verse: 41
Halfverse: a
śilāprahārābʰihato
vidyunmālī
niśācaraḥ
śilā-prahāra
_abʰihato
vidyun-mālī
niśā-caraḥ
/
Halfverse: c
niṣpiṣṭahr̥dayo
bʰūmau
gatāsur
nipapāta
ha
niṣpiṣṭa-hr̥dayo
bʰūmau
gata
_asur
nipapāta
ha
/41/
Verse: 42
Halfverse: a
evaṃ
tair
vānaraiḥ
śūraiḥ
śūrās
te
rajanīcarāḥ
evaṃ
tair
vānaraiḥ
śūraiḥ
śūrās
te
rajanī-carāḥ
/
Halfverse: c
dvandve
vimr̥ditās
tatra
daityā
iva
divaukasaiḥ
dvandve
vimr̥ditās
tatra
daityā
iva
diva
_okasaiḥ
/42/
Verse: 43
Halfverse: a
bʰallaiḥ
kʰaḍgair
gadābʰiś
ca
śaktitomara
paṭṭasaiḥ
bʰallaiḥ
kʰaḍgair
gadābʰiś
ca
śakti-tomara
paṭṭasaiḥ
/
Halfverse: c
apaviddʰaś
ca
bʰinnaś
ca
ratʰaiḥ
sāṃgrāmikair
hayaiḥ
apaviddʰaś
ca
bʰinnaś
ca
ratʰaiḥ
sāṃgrāmikair
hayaiḥ
/43/
Verse: 44
Halfverse: a
nihataiḥ
kuñjarair
mattais
tatʰā
vānararākṣasaiḥ
nihataiḥ
kuñjarair
mattais
tatʰā
vānara-rākṣasaiḥ
/
Halfverse: c
cakrākṣayugadaṇḍaiś
ca
bʰagnair
dʰaraṇisaṃśritaiḥ
cakra
_akṣa-yuga-daṇḍaiś
ca
bʰagnair
dʰaraṇi-saṃśritaiḥ
/
Halfverse: e
babʰūvāyodʰanaṃ
gʰoraṃ
gomāyugaṇasevitam
babʰūva
_āyodʰanaṃ
gʰoraṃ
gomāyu-gaṇa-sevitam
/44/
Verse: 45
Halfverse: a
kabandʰāni
samutpetur
dikṣu
vānararakṣasām
kabandʰāni
samutpetur
dikṣu
vānara-rakṣasām
/
Halfverse: c
vimarde
tumule
tasmin
devāsuraraṇopame
vimarde
tumule
tasmin
deva
_asura-raṇa
_upame
/45/
Verse: 46
Halfverse: a
vidāryamāṇā
haripuṃgavais
tadā
vidāryamāṇā
haripuṃgavais
tadā
vidāryamāṇā
hari-puṃgavais
tadā
vidāryamāṇā
hari-puṃgavais
tadā
/
{Gem}
Halfverse: b
niśācarāḥ
śoṇitadigdʰagātrāḥ
niśācarāḥ
śoṇitadigdʰagātrāḥ
niśā-carāḥ
śoṇita-digdʰa-gātrāḥ
niśā-carāḥ
śoṇita-digdʰa-gātrāḥ
/
{Gem}
Halfverse: c
punaḥ
suyuddʰaṃ
tarasā
samāśritā
punaḥ
suyuddʰaṃ
tarasā
samāśritā
punaḥ
suyuddʰaṃ
tarasā
samāśritā
punaḥ
suyuddʰaṃ
tarasā
samāśritā
/
{Gem}
Halfverse: d
divākarasyāstamayābʰikāṅkṣiṇaḥ
divākarasyāstamayābʰikāṅkṣiṇaḥ
divākarasya
_astamaya
_abʰikāṅkṣiṇaḥ
divākarasya
_astamaya
_abʰikāṅkṣiṇaḥ
/46/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.