TITUS
Ramayana
Part No. 424
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1 
Halfverse: a    yudʰyatāṃ tu tatas teṣāṃ   vānarāṇāṃ mahātmanām
   
yudʰyatāṃ tu tatas teṣāṃ   vānarāṇāṃ mahātmanām /
Halfverse: c    
rakṣasāṃ saṃbabʰūvātʰa   balakopaḥ sudāruṇaḥ
   
rakṣasāṃ saṃbabʰūva_atʰa   bala-kopaḥ sudāruṇaḥ /1/

Verse: 2 
Halfverse: a    
te hayaiḥ kāñcanāpīḍair   dʰvajaiś cāgniśikʰopamaiḥ
   
te hayaiḥ kāñcana_āpīḍair   dʰvajaiś ca_agni-śikʰa_upamaiḥ /
Halfverse: c    
ratʰaiś cādityasaṃkāśaiḥ   kavacaiś ca manoramaiḥ
   
ratʰaiś ca_āditya-saṃkāśaiḥ   kavacaiś ca mano-ramaiḥ /2/

Verse: 3 
Halfverse: a    
niryayū rākṣasavyāgʰrā   nādayanto diśo daśa
   
niryayū rākṣasa-vyāgʰrā   nādayanto diśo daśa /
Halfverse: c    
rākṣasā bʰīmakarmāṇo   rāvaṇasya jayaiṣiṇaḥ
   
rākṣasā bʰīma-karmāṇo   rāvaṇasya jaya_eṣiṇaḥ /3/

Verse: 4 
Halfverse: a    
vānarāṇām api camūr   mahatī jayam iccatām
   
vānarāṇām api camūr   mahatī jayam iccatām /
Halfverse: c    
abʰyadʰāvata tāṃ senāṃ   rakṣasāṃ kāmarūpiṇām
   
abʰyadʰāvata tāṃ senāṃ   rakṣasāṃ kāma-rūpiṇām /4/

Verse: 5 
Halfverse: a    
etasminn antare teṣām   anyonyam abʰidʰāvatām
   
etasminn antare teṣām   anyonyam abʰidʰāvatām /
Halfverse: c    
rakṣasāṃ vānarāṇāṃ ca   dvandvayuddʰam avartata
   
rakṣasāṃ vānarāṇāṃ ca   dvandva-yuddʰam avartata /5/

Verse: 6 
Halfverse: a    
aṅgadenendrajit sārdʰaṃ   vāliputreṇa rākṣasaḥ
   
aṅgadena_indrajit sārdʰaṃ   vāli-putreṇa rākṣasaḥ /
Halfverse: c    
ayudʰyata mahātejās   tryambakeṇa yatʰāndʰakaḥ
   
ayudʰyata mahā-tejās   tryambakeṇa yatʰā_andʰakaḥ /6/

Verse: 7 
Halfverse: a    
prajaṅgʰena ca saṃpātir   nityaṃ durmarṣaṇo raṇe
   
prajaṅgʰena ca saṃpātir   nityaṃ durmarṣaṇo raṇe /
Halfverse: c    
jambūmālinam ārabdʰo   hanūmān api vānaraḥ
   
jambū-mālinam ārabdʰo   hanūmān api vānaraḥ /7/

Verse: 8 
Halfverse: a    
saṃgataḥ sumahākrodʰo   rākṣaso rāvaṇānujaḥ
   
saṃgataḥ sumahā-krodʰo   rākṣaso rāvaṇa_anujaḥ /
Halfverse: c    
samare tīkṣṇavegena   mitragʰnena vibʰīṣaṇaḥ
   
samare tīkṣṇa-vegena   mitragʰnena vibʰīṣaṇaḥ /8/

Verse: 9 
Halfverse: a    
tapanena gajaḥ sārdʰaṃ   rākṣasena mahābalaḥ
   
tapanena gajaḥ sārdʰaṃ   rākṣasena mahā-balaḥ /
Halfverse: c    
nikumbʰena mahātejā   nīlo 'pi samayudʰyata
   
nikumbʰena mahā-tejā   nīlo_api samayudʰyata /9/

Verse: 10 
Halfverse: a    
vānarendras tu sugrīvaḥ   pragʰasena samāgataḥ
   
vānara_indras tu sugrīvaḥ   pragʰasena samāgataḥ /
Halfverse: c    
saṃgataḥ samare śrīmān   virūpākṣeṇa lakṣmaṇaḥ
   
saṃgataḥ samare śrīmān   virūpa_akṣeṇa lakṣmaṇaḥ /10/

Verse: 11 
Halfverse: a    
agniketuś ca durdʰarṣo   raśmiketuś ca rākṣasaḥ
   
agni-ketuś ca durdʰarṣo   raśmi-ketuś ca rākṣasaḥ /
Halfverse: c    
suptagʰno yajñakopaś ca   rāmeṇa saha saṃgatāḥ
   
suptagʰno yajña-kopaś ca   rāmeṇa saha saṃgatāḥ /11/

Verse: 12 
Halfverse: a    
vajramuṣṭis tu maindena   dvividenāśaniprabʰaḥ
   
vajra-muṣṭis tu maindena   dvividena_aśani-prabʰaḥ /
Halfverse: c    
rākṣasābʰyāṃ sugʰorābʰyāṃ   kapimukʰyau samāgatau
   
rākṣasābʰyāṃ sugʰorābʰyāṃ   kapi-mukʰyau samāgatau /12/

Verse: 13 
Halfverse: a    
vīraḥ pratapano gʰoro   rākṣaso raṇadurdʰaraḥ
   
vīraḥ pratapano gʰoro   rākṣaso raṇa-durdʰaraḥ /
Halfverse: c    
samare tīkṣṇavegena   nalena samayudʰyata
   
samare tīkṣṇa-vegena   nalena samayudʰyata /13/

Verse: 14 
Halfverse: a    
dʰarmasya putro balavān   suṣeṇa iti viśrutaḥ
   
dʰarmasya putro balavān   suṣeṇa iti viśrutaḥ /
Halfverse: c    
sa vidyunmālinā sārdʰam   ayudʰyata mahākapiḥ
   
sa vidyun-mālinā sārdʰam   ayudʰyata mahā-kapiḥ /14/

Verse: 15 
Halfverse: a    
vānarāś cāpare bʰīmā   rākṣasair aparaiḥ saha
   
vānarāś ca_apare bʰīmā   rākṣasair aparaiḥ saha /
Halfverse: c    
dvandvaṃ samīyur bahudʰā   yuddʰāya bahubʰiḥ saha
   
dvandvaṃ samīyur bahudʰā   yuddʰāya bahubʰiḥ saha /15/

Verse: 16 
Halfverse: a    
tatrāsīt sumahad yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tatra_āsīt sumahad yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
rakṣasāṃ vānarāṇāṃ ca   vīrāṇāṃ jayam iccʰatām
   
rakṣasāṃ vānarāṇāṃ ca   vīrāṇāṃ jayam iccʰatām /16/

Verse: 17 
Halfverse: a    
harirākṣasadehebʰyaḥ   prasr̥tāḥ keśaśāḍvalāḥ
   
hari-rākṣasa-dehebʰyaḥ   prasr̥tāḥ keśa-śāḍvalāḥ /
Halfverse: c    
śarīrasaṃgʰāṭavahāḥ   prasusruḥ śoṇitāpagāḥ
   
śarīra-saṃgʰāṭa-vahāḥ   prasusruḥ śoṇita_āpagāḥ /17/

Verse: 18 
Halfverse: a    
ājagʰānendrajit kruddʰo   vajreṇeva śatakratuḥ
   
ājagʰāna_indrajit kruddʰo   vajreṇa_iva śata-kratuḥ /
Halfverse: c    
aṅgadaṃ gadayā vīraṃ   śatrusainyavidāraṇam
   
aṅgadaṃ gadayā vīraṃ   śatru-sainya-vidāraṇam /18/

Verse: 19 
Halfverse: a    
tasya kāñcanacitrāṅgaṃ   ratʰaṃ sāśvaṃ sasāratʰim
   
tasya kāñcana-citra_aṅgaṃ   ratʰaṃ sāśvaṃ sasāratʰim /
Halfverse: c    
jagʰāna samare śrīmān   aṅgado vegavān kapiḥ
   
jagʰāna samare śrīmān   aṅgado vegavān kapiḥ /19/

Verse: 20 
Halfverse: a    
saṃpātis tu tribʰir bāṇaiḥ   prajaṅgʰena samāhataḥ
   
saṃpātis tu tribʰir bāṇaiḥ   prajaṅgʰena samāhataḥ /
Halfverse: c    
nijagʰānāśvakarṇena   prajaṅgʰaṃ raṇamūrdʰani
   
nijagʰāna_aśva-karṇena   prajaṅgʰaṃ raṇa-mūrdʰani /20/

Verse: 21 
Halfverse: a    
jambūmālī ratʰastʰas tu   ratʰaśaktyā mahābalaḥ
   
jambū-mālī ratʰastʰas tu   ratʰa-śaktyā mahā-balaḥ /
Halfverse: c    
bibʰeda samare kruddʰo   hanūmantaṃ stanāntare
   
bibʰeda samare kruddʰo   hanūmantaṃ stana_antare /21/

Verse: 22 
Halfverse: a    
tasya taṃ ratʰam āstʰāya   hanūmān mārutātmajaḥ
   
tasya taṃ ratʰam āstʰāya   hanūmān māruta_ātmajaḥ /
Halfverse: c    
pramamātʰa talenāśu   saha tenaiva rakṣasā
   
pramamātʰa talena_āśu   saha tena_eva rakṣasā /22/

Verse: 23 
Halfverse: a    
bʰinnagātraḥ śarais tīkṣṇaiḥ   kṣiprahastena rakṣasā
   
bʰinna-gātraḥ śarais tīkṣṇaiḥ   kṣipra-hastena rakṣasā /
Halfverse: c    
prajagʰānādriśr̥ṅgeṇa   tapanaṃ muṣṭinā gajaḥ
   
prajagʰāna_adri-śr̥ṅgeṇa   tapanaṃ muṣṭinā gajaḥ /23/

Verse: 24 
Halfverse: a    
grasantam iva sainyāni   pragʰasaṃ vānarādʰipaḥ
   
grasantam iva sainyāni   pragʰasaṃ vānara_adʰipaḥ /
Halfverse: c    
sugrīvaḥ saptaparṇena   nirbibʰeda jagʰāna ca
   
sugrīvaḥ sapta-parṇena   nirbibʰeda jagʰāna ca /24/

Verse: 25 
Halfverse: a    
prapīḍya śaravarṣeṇa   rākṣasaṃ bʰīmadarśanam
   
prapīḍya śara-varṣeṇa   rākṣasaṃ bʰīma-darśanam /
Halfverse: c    
nijagʰāna virūpākṣaṃ   śareṇaikena lakṣmaṇaḥ
   
nijagʰāna virūpa_akṣaṃ   śareṇa_ekena lakṣmaṇaḥ /25/

Verse: 26 
Halfverse: a    
agniketuś ca durdʰarṣo   raśmiketuś ca rākṣasaḥ
   
agni-ketuś ca durdʰarṣo   raśmi-ketuś ca rākṣasaḥ /
Halfverse: c    
suptigʰno yajñakopaś ca   rāmaṃ nirbibʰiduḥ śaraiḥ
   
suptigʰno yajña-kopaś ca   rāmaṃ nirbibʰiduḥ śaraiḥ /26/

Verse: 27 
Halfverse: a    
teṣāṃ caturṇāṃ rāmas tu   śirāṃsi samare śaraiḥ
   
teṣāṃ caturṇāṃ rāmas tu   śirāṃsi samare śaraiḥ /
Halfverse: c    
kruddʰaś caturbʰiś ciccʰeda   gʰorair agniśikʰopamaiḥ
   
kruddʰaś caturbʰiś ciccʰeda   gʰorair agni-śikʰa_upamaiḥ /27/

Verse: 28 
Halfverse: a    
vajramuṣṭis tu maindena   muṣṭinā nihato raṇe
   
vajra-muṣṭis tu maindena   muṣṭinā nihato raṇe /
Halfverse: c    
papāta saratʰaḥ sāśvaḥ   purāṭṭa iva bʰūtale
   
papāta saratʰaḥ sāśvaḥ   purāṭṭa iva bʰū-tale /28/

Verse: 29 
Halfverse: a    
vajrāśanisamasparśo   dvivido 'py aśaniprabʰam
   
vajra_aśani-sama-sparśo   dvivido_apy aśani-prabʰam /
Halfverse: c    
jagʰāna giriśr̥ṅgeṇa   miṣatāṃ sarvarakṣasām
   
jagʰāna giri-śr̥ṅgeṇa   miṣatāṃ sarva-rakṣasām /29/

Verse: 30 
Halfverse: a    
dvividaṃ vānarendraṃ tu   drumayodʰinam āhave
   
dvividaṃ vānara_indraṃ tu   druma-yodʰinam āhave /
Halfverse: c    
śarair aśanisaṃkāśaiḥ   sa vivyādʰāśaniprabʰaḥ
   
śarair aśani-saṃkāśaiḥ   sa vivyādʰa_aśani-prabʰaḥ /30/

Verse: 31 
Halfverse: a    
sa śarair atividdʰāṅgo   dvividaḥ krodʰamūrcʰitaḥ
   
sa śarair atividdʰa_aṅgo   dvividaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
sālena saratʰaṃ sāśvaṃ   nijagʰānāśaniprabʰam
   
sālena saratʰaṃ sāśvaṃ   nijagʰāna_aśani-prabʰam /31/

Verse: 32 
Halfverse: a    
nikumbʰas tu raṇe nīlaṃ   nīlāñjanacayaprabʰam
   
nikumbʰas tu raṇe nīlaṃ   nīla_añjana-caya-prabʰam /
Halfverse: c    
nirbibʰeda śarais tīkṣṇaiḥ   karair megʰam ivāṃśumān
   
nirbibʰeda śarais tīkṣṇaiḥ   karair megʰam iva_aṃśumān /32/

Verse: 33 
Halfverse: a    
punaḥ śaraśatenātʰa   kṣiprahasto niśācaraḥ
   
punaḥ śara-śatena_atʰa   kṣipra-hasto niśā-caraḥ /
Halfverse: c    
bibʰeda samare nīlaṃ   nikumbʰaḥ prajahāsa ca
   
bibʰeda samare nīlaṃ   nikumbʰaḥ prajahāsa ca /33/

Verse: 34 
Halfverse: a    
tasyaiva ratʰacakreṇa   nīlo viṣṇur ivāhave
   
tasya_eva ratʰa-cakreṇa   nīlo viṣṇur iva_āhave /
Halfverse: c    
śiraś ciccʰeda samare   nikumbʰasya ca sāratʰeḥ
   
śiraś ciccʰeda samare   nikumbʰasya ca sāratʰeḥ /34/

Verse: 35 
Halfverse: a    
vidyunmālī ratʰastʰas tu   śaraiḥ kāñcanabʰūṣaṇaiḥ
   
vidyun-mālī ratʰastʰas tu   śaraiḥ kāñcana-bʰūṣaṇaiḥ /
Halfverse: c    
suṣeṇaṃ tāḍayām āsa   nanāda ca muhur muhuḥ
   
suṣeṇaṃ tāḍayām āsa   nanāda ca muhur muhuḥ /35/

Verse: 36 
Halfverse: a    
taṃ ratʰastʰam atʰo dr̥ṣṭvā   suṣeṇo vānarottamaḥ
   
taṃ ratʰastʰam atʰo dr̥ṣṭvā   suṣeṇo vānara_uttamaḥ /
Halfverse: c    
giriśr̥ṅgeṇa mahatā   ratʰam āśu nyapātayat
   
giri-śr̥ṅgeṇa mahatā   ratʰam āśu nyapātayat /36/

Verse: 37 
Halfverse: a    
lāgʰavena tu saṃyukto   vidyunmālī niśācaraḥ
   
lāgʰavena tu saṃyukto   vidyun-mālī niśā-caraḥ /
Halfverse: c    
apakramya ratʰāt tūrṇaṃ   gadāpāṇiḥ kṣitau stʰitaḥ
   
apakramya ratʰāt tūrṇaṃ   gadā-pāṇiḥ kṣitau stʰitaḥ /37/

Verse: 38 
Halfverse: a    
tataḥ krodʰasamāviṣṭaḥ   suṣeṇo haripuṃgavaḥ
   
tataḥ krodʰa-samāviṣṭaḥ   suṣeṇo hari-puṃgavaḥ /
Halfverse: c    
śilāṃ sumahatīṃ gr̥hya   niśācaram abʰidravat
   
śilāṃ sumahatīṃ gr̥hya   niśā-caram abʰidravat /38/

Verse: 39 
Halfverse: a    
tam āpatantaṃ gadayā   vidyunmālī niśācaraḥ
   
tam āpatantaṃ gadayā   vidyun-mālī niśā-caraḥ /
Halfverse: c    
vakṣasy abʰijagnānāśu   suṣeṇaṃ harisattamam
   
vakṣasy abʰijagnāna_āśu   suṣeṇaṃ hari-sattamam /39/

Verse: 40 
Halfverse: a    
gadāprahāraṃ taṃ gʰoram   acintyaplavagottamaḥ
   
gadā-prahāraṃ taṃ gʰoram   acintya-plavaga_uttamaḥ /
Halfverse: c    
tāṃ śilāṃ pātayām āsa   tasyorasi mahāmr̥dʰe
   
tāṃ śilāṃ pātayām āsa   tasya_urasi mahā-mr̥dʰe /40/

Verse: 41 
Halfverse: a    
śilāprahārābʰihato   vidyunmālī niśācaraḥ
   
śilā-prahāra_abʰihato   vidyun-mālī niśā-caraḥ /
Halfverse: c    
niṣpiṣṭahr̥dayo bʰūmau   gatāsur nipapāta ha
   
niṣpiṣṭa-hr̥dayo bʰūmau   gata_asur nipapāta ha /41/

Verse: 42 
Halfverse: a    
evaṃ tair vānaraiḥ śūraiḥ   śūrās te rajanīcarāḥ
   
evaṃ tair vānaraiḥ śūraiḥ   śūrās te rajanī-carāḥ /
Halfverse: c    
dvandve vimr̥ditās tatra   daityā iva divaukasaiḥ
   
dvandve vimr̥ditās tatra   daityā iva diva_okasaiḥ /42/

Verse: 43 
Halfverse: a    
bʰallaiḥ kʰaḍgair gadābʰiś ca   śaktitomara paṭṭasaiḥ
   
bʰallaiḥ kʰaḍgair gadābʰiś ca   śakti-tomara paṭṭasaiḥ /
Halfverse: c    
apaviddʰaś ca bʰinnaś ca   ratʰaiḥ sāṃgrāmikair hayaiḥ
   
apaviddʰaś ca bʰinnaś ca   ratʰaiḥ sāṃgrāmikair hayaiḥ /43/

Verse: 44 
Halfverse: a    
nihataiḥ kuñjarair mattais   tatʰā vānararākṣasaiḥ
   
nihataiḥ kuñjarair mattais   tatʰā vānara-rākṣasaiḥ /
Halfverse: c    
cakrākṣayugadaṇḍaiś ca   bʰagnair dʰaraṇisaṃśritaiḥ
   
cakra_akṣa-yuga-daṇḍaiś ca   bʰagnair dʰaraṇi-saṃśritaiḥ /
Halfverse: e    
babʰūvāyodʰanaṃ gʰoraṃ   gomāyugaṇasevitam
   
babʰūva_āyodʰanaṃ gʰoraṃ   gomāyu-gaṇa-sevitam /44/

Verse: 45 
Halfverse: a    
kabandʰāni samutpetur   dikṣu vānararakṣasām
   
kabandʰāni samutpetur   dikṣu vānara-rakṣasām /
Halfverse: c    
vimarde tumule tasmin   devāsuraraṇopame
   
vimarde tumule tasmin   deva_asura-raṇa_upame /45/

Verse: 46 


Halfverse: a    
vidāryamāṇā haripuṃgavais tadā    vidāryamāṇā haripuṃgavais tadā
   
vidāryamāṇā hari-puṃgavais tadā    vidāryamāṇā hari-puṃgavais tadā / {Gem}
Halfverse: b    
niśācarāḥ śoṇitadigdʰagātrāḥ    niśācarāḥ śoṇitadigdʰagātrāḥ
   
niśā-carāḥ śoṇita-digdʰa-gātrāḥ    niśā-carāḥ śoṇita-digdʰa-gātrāḥ / {Gem}
Halfverse: c    
punaḥ suyuddʰaṃ tarasā samāśritā    punaḥ suyuddʰaṃ tarasā samāśritā
   
punaḥ suyuddʰaṃ tarasā samāśritā    punaḥ suyuddʰaṃ tarasā samāśritā / {Gem}
Halfverse: d    
divākarasyāstamayābʰikāṅkṣiṇaḥ    divākarasyāstamayābʰikāṅkṣiṇaḥ
   
divākarasya_astamaya_abʰikāṅkṣiṇaḥ    divākarasya_astamaya_abʰikāṅkṣiṇaḥ /46/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.