TITUS
Ramayana
Part No. 425
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1 
Halfverse: a    yudʰyatām eva teṣāṃ tu   tadā vānararakṣasām
   
yudʰyatām eva teṣāṃ tu   tadā vānara-rakṣasām /
Halfverse: c    
ravir astaṃ gato rātriḥ   pravr̥ttā prāṇahāriṇī
   
ravir astaṃ gato rātriḥ   pravr̥ttā prāṇa-hāriṇī /1/

Verse: 2 
Halfverse: a    
anyonyaṃ baddʰavairāṇāṃ   gʰorāṇāṃ jayam iccʰatām
   
anyonyaṃ baddʰa-vairāṇāṃ   gʰorāṇāṃ jayam iccʰatām /
Halfverse: c    
saṃpravr̥ttaṃ niśāyuddʰaṃ   tadā vāraṇarakṣasām
   
saṃpravr̥ttaṃ niśā-yuddʰaṃ   tadā vāraṇa-rakṣasām /2/

Verse: 3 
Halfverse: a    
rākṣaso 'sīti harayo   hariś cāsīti rākṣasāḥ
   
rākṣaso_asi_iti harayo   hariś ca_asi_iti rākṣasāḥ /
Halfverse: c    
anyonyaṃ samare jagʰnus   tasmiṃs tamasi dāruṇe
   
anyonyaṃ samare jagʰnus   tasmiṃs tamasi dāruṇe /3/

Verse: 4 
Halfverse: a    
jahi dāraya caitīti   katʰaṃ vidravasīti ca
   
jahi dāraya ca_eti_iti   katʰaṃ vidravasi_iti ca /
Halfverse: c    
evaṃ sutumulaḥ śabdas   tasmiṃs tamasi śuśruve
   
evaṃ sutumulaḥ śabdas   tasmiṃs tamasi śuśruve /4/

Verse: 5 
Halfverse: a    
kālāḥ kāñcanasaṃnāhās   tasmiṃs tamasi rākṣasāḥ
   
kālāḥ kāñcana-saṃnāhās   tasmiṃs tamasi rākṣasāḥ /
Halfverse: c    
saṃprādr̥śyanta śailendrā   dīptauṣadʰivanā iva
   
saṃprādr̥śyanta śaila_indrā   dīpta_oṣadʰi-vanā iva /5/

Verse: 6 
Halfverse: a    
tasmiṃs tamasi duṣpāre   rākṣasāḥ krodʰamūrcʰitāḥ
   
tasmiṃs tamasi duṣpāre   rākṣasāḥ krodʰa-mūrcʰitāḥ /
Halfverse: c    
paripetur mahāvegā   bʰakṣayantaḥ plavaṃgamān
   
paripetur mahā-vegā   bʰakṣayantaḥ plavaṃ-gamān /6/

Verse: 7 
Halfverse: a    
te hayān kāñcanāpīḍan   dʰvajāṃś cāgniśikʰopamān
   
te hayān kāñcana_āpīḍan   dʰvajāṃś ca_agni-śikʰā_upamān /
Halfverse: c    
āplutya daśanais tīkṣṇair   bʰīmakopā vyadārayan
   
āplutya daśanais tīkṣṇair   bʰīma-kopā vyadārayan /7/

Verse: 8 
Halfverse: a    
kuñjarān kuñjarārohān   patākādʰvajino ratʰān
   
kuñjarān kuñjara_ārohān   patākā-dʰvajino ratʰān /
Halfverse: c    
cakarṣuś ca dadaṃśuś ca   daśanaiḥ krodʰamūrcʰitāḥ
   
cakarṣuś ca dadaṃśuś ca   daśanaiḥ krodʰa-mūrcʰitāḥ /8/

Verse: 9 
Halfverse: a    
lakṣmaṇaś cāpi rāmaś ca   śarair āśīviṣomapaiḥ
   
lakṣmaṇaś ca_api rāmaś ca   śarair āśī-viṣa_umapaiḥ /
Halfverse: c    
dr̥śyādr̥śyāni rakṣāṃsi   pravarāṇi nijagʰnatuḥ
   
dr̥śya_adr̥śyāni rakṣāṃsi   pravarāṇi nijagʰnatuḥ /9/

Verse: 10 
Halfverse: a    
turaṃgakʰuravidʰvastaṃ   ratʰanemisamuddʰatam
   
turaṃga-kʰura-vidʰvastaṃ   ratʰa-nemi-samuddʰatam /
Halfverse: c    
rurodʰa karṇanetrāṇiṇyudʰyatāṃ   dʰaraṇīrajaḥ
   
rurodʰa karṇa-netrāṇiṇyudʰyatāṃ   dʰaraṇī-rajaḥ /10/

Verse: 11 
Halfverse: a    
vartamāne tatʰā gʰore   saṃgrāme lomaharṣaṇe
   
vartamāne tatʰā gʰore   saṃgrāme loma-harṣaṇe /
Halfverse: c    
rudʰirodā mahāvegā   nadyas tatra prasusruvuḥ
   
rudʰira_udā mahā-vegā   nadyas tatra prasusruvuḥ /11/

Verse: 12 
Halfverse: a    
tato bʰerīmr̥daṅgānāṃ   paṇavānāṃ ca nisvanaḥ
   
tato bʰerī-mr̥daṅgānāṃ   paṇavānāṃ ca nisvanaḥ /
Halfverse: c    
śaṅkʰaveṇusvanonmiśraḥ   saṃbabʰūvādbʰutopamaḥ
   
śaṅkʰa-veṇu-svana_unmiśraḥ   saṃbabʰūva_adbʰuta_upamaḥ /12/

Verse: 13 
Halfverse: a    
hatānāṃ stanamānānāṃ   rākṣasānāṃ ca nisvanaḥ
   
hatānāṃ stanamānānāṃ   rākṣasānāṃ ca nisvanaḥ /
Halfverse: c    
śastrāṇāṃ vānarāṇāṃ ca   saṃbabʰūvātidāruṇaḥ
   
śastrāṇāṃ vānarāṇāṃ ca   saṃbabʰūva_atidāruṇaḥ /13/

Verse: 14 
Halfverse: a    
śastrapuṣpopahārā ca   tatrāsīd yuddʰamedinī
   
śastra-puṣpa_upahārā ca   tatra_āsīd yuddʰa-medinī /
Halfverse: c    
durjñeyā durniveśā ca   śoṇitāsravakardamā
   
durjñeyā durniveśā ca   śoṇita_āsrava-kardamā /14/

Verse: 15 
Halfverse: a    
babʰūva niśā gʰorā   harirākṣasahāriṇī
   
babʰūva niśā gʰorā   hari-rākṣasa-hāriṇī /
Halfverse: c    
kālarātrīva bʰūtānāṃ   sarveṣāṃ duratikramā
   
kāla-rātrī_iva bʰūtānāṃ   sarveṣāṃ duratikramā /15/

Verse: 16 
Halfverse: a    
tatas te rākṣasās tatra   tasmiṃs tamasi dāruṇe
   
tatas te rākṣasās tatra   tasmiṃs tamasi dāruṇe /
Halfverse: c    
rāmam evābʰyadʰāvanta   saṃhr̥ṣṭā śaravr̥ṣṭibʰiḥ
   
rāmam eva_abʰyadʰāvanta   saṃhr̥ṣṭā śara-vr̥ṣṭibʰiḥ /16/

Verse: 17 
Halfverse: a    
teṣām āpatatāṃ śabdaḥ   kruddʰānām abʰigarjatām
   
teṣām āpatatāṃ śabdaḥ   kruddʰānām abʰigarjatām /
Halfverse: c    
udvarta iva saptānāṃ   samudrāṇām abʰūt svanaḥ
   
udvarta iva saptānāṃ   samudrāṇām abʰūt svanaḥ /17/

Verse: 18 
Halfverse: a    
teṣāṃ rāmaḥ śaraiḥ ṣaḍbʰiḥ   ṣaḍ jagʰāna niśācarān
   
teṣāṃ rāmaḥ śaraiḥ ṣaḍbʰiḥ   ṣaḍ jagʰāna niśā-carān /
Halfverse: c    
nimeṣāntaramātreṇa   śitair agniśikʰopamaiḥ
   
nimeṣa_antara-mātreṇa   śitair agni-śikʰa_upamaiḥ /18/

Verse: 19 
Halfverse: a    
yajñaśatruś ca durdʰarṣo   mahāpārśvamahodarau
   
yajña-śatruś ca durdʰarṣo   mahā-pārśva-mahā_udarau /
Halfverse: c    
vajradaṃṣṭro mahākāyas   tau cobʰau śukasāraṇau
   
vajra-daṃṣṭro mahā-kāyas   tau ca_ubʰau śuka-sāraṇau /19/

Verse: 20 
Halfverse: a    
te tu rāmeṇa bāṇaugʰaḥ   sarvamarmasu tāḍitāḥ
   
te tu rāmeṇa bāṇa_ogʰaḥ   sarva-marmasu tāḍitāḥ /
Halfverse: c    
yuddʰād apasr̥tās tatra   sāvaśeṣāyuṣo 'bʰavan
   
yuddʰād apasr̥tās tatra   sāvaśeṣa_āyuṣo_abʰavan /20/

Verse: 21 
Halfverse: a    
tataḥ kāñcanacitrāṅgaiḥ   śarair agniśikʰopamaiḥ
   
tataḥ kāñcana-citra_aṅgaiḥ   śarair agni-śikʰa_upamaiḥ /
Halfverse: c    
diśaś cakāra vimalāḥ   pradiśaś ca mahābalaḥ
   
diśaś cakāra vimalāḥ   pradiśaś ca mahā-balaḥ /21/

Verse: 22 
Halfverse: a    
ye tv anye rākṣasā vīrā   rāmasyābʰimukʰe stʰitāḥ
   
ye tv anye rākṣasā vīrā   rāmasya_abʰimukʰe stʰitāḥ /
Halfverse: c    
te 'pi naṣṭāḥ samāsādya   pataṃgā iva pāvakam
   
te_api naṣṭāḥ samāsādya   pataṃgā iva pāvakam /22/

Verse: 23 
Halfverse: a    
suvarṇapuṅkʰair viśikʰaiḥ   saṃpatadbʰiḥ sahasraśaḥ
   
suvarṇa-puṅkʰair viśikʰaiḥ   saṃpatadbʰiḥ sahasraśaḥ /
Halfverse: c    
babʰūva rajanī citrā   kʰadyotair iva śāradī
   
babʰūva rajanī citrā   kʰa-dyotair iva śāradī /23/

Verse: 24 
Halfverse: a    
rākṣasānāṃ ca ninadair   harīṇāṃ cāpi garjitaiḥ
   
rākṣasānāṃ ca ninadair   harīṇāṃ ca_api garjitaiḥ /
Halfverse: c    
babʰūva niśā gʰorā   bʰūyo gʰoratarā tadā
   
babʰūva niśā gʰorā   bʰūyo gʰoratarā tadā /24/

Verse: 25 
Halfverse: a    
tena śabdena mahatā   pravr̥ddʰena samantataḥ
   
tena śabdena mahatā   pravr̥ddʰena samantataḥ /
Halfverse: c    
trikūṭaḥ kandarākīrṇaḥ   pravyāharad ivācalaḥ
   
trikūṭaḥ kandara_ākīrṇaḥ   pravyāharad iva_acalaḥ /25/

Verse: 26 
Halfverse: a    
golāṅgūlā mahākāyās   tamasā tulyavarcasaḥ
   
go-lāṅgūlā mahā-kāyās   tamasā tulya-varcasaḥ /
Halfverse: c    
saṃpariṣvajya bāhubʰyāṃ   bʰakṣayan rajanīcarān
   
saṃpariṣvajya bāhubʰyāṃ   bʰakṣayan rajanī-carān /26/

Verse: 27 
Halfverse: a    
aṅgadas tu raṇe śatruṃ   nihantuṃ samupastʰitaḥ
   
aṅgadas tu raṇe śatruṃ   nihantuṃ samupastʰitaḥ /
Halfverse: c    
rāvaṇer nijagʰānāśu   sāratʰiṃ ca hayān api
   
rāvaṇer nijagʰāna_āśu   sāratʰiṃ ca hayān api /27/

Verse: 28 
Halfverse: a    
indrajit tu ratʰaṃ tyaktvā   hatāśvo hatasāratʰiḥ
   
indrajit tu ratʰaṃ tyaktvā   hata_aśvo hata-sāratʰiḥ /
Halfverse: c    
aṅgadena mahāmāyas   tatraivāntaradʰīyata
   
aṅgadena mahā-māyas   tatra_eva_antar-adʰīyata /28/

Verse: 29 
Halfverse: a    
so 'ntardʰāna gataḥ pāpo   rāvaṇī raṇakarkaśaḥ
   
so_antardʰāna gataḥ pāpo   rāvaṇī raṇa-karkaśaḥ /
Halfverse: c    
brahmadattavaro vīro   rāvaṇiḥ krodʰamūrcʰitaḥ
   
brahma-datta-varo vīro   rāvaṇiḥ krodʰa-mūrcʰitaḥ /
Halfverse: e    
adr̥śyo niśitān bāṇān   mumocāśanivarcasaḥ
   
adr̥śyo niśitān bāṇān   mumoca_aśani-varcasaḥ /29/

Verse: 30 
Halfverse: a    
sa rāmaṃ lakṣmaṇaṃ caiva   gʰorair nāgamayaiḥ śaraiḥ
   
sa rāmaṃ lakṣmaṇaṃ caiva   gʰorair nāgamayaiḥ śaraiḥ /
Halfverse: c    
bibʰeda samare kruddʰaḥ   sarvagātreṣu rākṣasaḥ
   
bibʰeda samare kruddʰaḥ   sarva-gātreṣu rākṣasaḥ /30/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.