TITUS
Ramayana
Part No. 425
Chapter: 34
Adhyāya
34
Verse: 1
Halfverse: a
yudʰyatām
eva
teṣāṃ
tu
tadā
vānararakṣasām
yudʰyatām
eva
teṣāṃ
tu
tadā
vānara-rakṣasām
/
Halfverse: c
ravir
astaṃ
gato
rātriḥ
pravr̥ttā
prāṇahāriṇī
ravir
astaṃ
gato
rātriḥ
pravr̥ttā
prāṇa-hāriṇī
/1/
Verse: 2
Halfverse: a
anyonyaṃ
baddʰavairāṇāṃ
gʰorāṇāṃ
jayam
iccʰatām
anyonyaṃ
baddʰa-vairāṇāṃ
gʰorāṇāṃ
jayam
iccʰatām
/
Halfverse: c
saṃpravr̥ttaṃ
niśāyuddʰaṃ
tadā
vāraṇarakṣasām
saṃpravr̥ttaṃ
niśā-yuddʰaṃ
tadā
vāraṇa-rakṣasām
/2/
Verse: 3
Halfverse: a
rākṣaso
'sīti
harayo
hariś
cāsīti
rākṣasāḥ
rākṣaso
_asi
_iti
harayo
hariś
ca
_asi
_iti
rākṣasāḥ
/
Halfverse: c
anyonyaṃ
samare
jagʰnus
tasmiṃs
tamasi
dāruṇe
anyonyaṃ
samare
jagʰnus
tasmiṃs
tamasi
dāruṇe
/3/
Verse: 4
Halfverse: a
jahi
dāraya
caitīti
katʰaṃ
vidravasīti
ca
jahi
dāraya
ca
_eti
_iti
katʰaṃ
vidravasi
_iti
ca
/
Halfverse: c
evaṃ
sutumulaḥ
śabdas
tasmiṃs
tamasi
śuśruve
evaṃ
sutumulaḥ
śabdas
tasmiṃs
tamasi
śuśruve
/4/
Verse: 5
Halfverse: a
kālāḥ
kāñcanasaṃnāhās
tasmiṃs
tamasi
rākṣasāḥ
kālāḥ
kāñcana-saṃnāhās
tasmiṃs
tamasi
rākṣasāḥ
/
Halfverse: c
saṃprādr̥śyanta
śailendrā
dīptauṣadʰivanā
iva
saṃprādr̥śyanta
śaila
_indrā
dīpta
_oṣadʰi-vanā
iva
/5/
Verse: 6
Halfverse: a
tasmiṃs
tamasi
duṣpāre
rākṣasāḥ
krodʰamūrcʰitāḥ
tasmiṃs
tamasi
duṣpāre
rākṣasāḥ
krodʰa-mūrcʰitāḥ
/
Halfverse: c
paripetur
mahāvegā
bʰakṣayantaḥ
plavaṃgamān
paripetur
mahā-vegā
bʰakṣayantaḥ
plavaṃ-gamān
/6/
Verse: 7
Halfverse: a
te
hayān
kāñcanāpīḍan
dʰvajāṃś
cāgniśikʰopamān
te
hayān
kāñcana
_āpīḍan
dʰvajāṃś
ca
_agni-śikʰā
_upamān
/
Halfverse: c
āplutya
daśanais
tīkṣṇair
bʰīmakopā
vyadārayan
āplutya
daśanais
tīkṣṇair
bʰīma-kopā
vyadārayan
/7/
Verse: 8
Halfverse: a
kuñjarān
kuñjarārohān
patākādʰvajino
ratʰān
kuñjarān
kuñjara
_ārohān
patākā-dʰvajino
ratʰān
/
Halfverse: c
cakarṣuś
ca
dadaṃśuś
ca
daśanaiḥ
krodʰamūrcʰitāḥ
cakarṣuś
ca
dadaṃśuś
ca
daśanaiḥ
krodʰa-mūrcʰitāḥ
/8/
Verse: 9
Halfverse: a
lakṣmaṇaś
cāpi
rāmaś
ca
śarair
āśīviṣomapaiḥ
lakṣmaṇaś
ca
_api
rāmaś
ca
śarair
āśī-viṣa
_umapaiḥ
/
Halfverse: c
dr̥śyādr̥śyāni
rakṣāṃsi
pravarāṇi
nijagʰnatuḥ
dr̥śya
_adr̥śyāni
rakṣāṃsi
pravarāṇi
nijagʰnatuḥ
/9/
Verse: 10
Halfverse: a
turaṃgakʰuravidʰvastaṃ
ratʰanemisamuddʰatam
turaṃga-kʰura-vidʰvastaṃ
ratʰa-nemi-samuddʰatam
/
Halfverse: c
rurodʰa
karṇanetrāṇiṇyudʰyatāṃ
dʰaraṇīrajaḥ
rurodʰa
karṇa-netrāṇiṇyudʰyatāṃ
dʰaraṇī-rajaḥ
/10/
Verse: 11
Halfverse: a
vartamāne
tatʰā
gʰore
saṃgrāme
lomaharṣaṇe
vartamāne
tatʰā
gʰore
saṃgrāme
loma-harṣaṇe
/
Halfverse: c
rudʰirodā
mahāvegā
nadyas
tatra
prasusruvuḥ
rudʰira
_udā
mahā-vegā
nadyas
tatra
prasusruvuḥ
/11/
Verse: 12
Halfverse: a
tato
bʰerīmr̥daṅgānāṃ
paṇavānāṃ
ca
nisvanaḥ
tato
bʰerī-mr̥daṅgānāṃ
paṇavānāṃ
ca
nisvanaḥ
/
Halfverse: c
śaṅkʰaveṇusvanonmiśraḥ
saṃbabʰūvādbʰutopamaḥ
śaṅkʰa-veṇu-svana
_unmiśraḥ
saṃbabʰūva
_adbʰuta
_upamaḥ
/12/
Verse: 13
Halfverse: a
hatānāṃ
stanamānānāṃ
rākṣasānāṃ
ca
nisvanaḥ
hatānāṃ
stanamānānāṃ
rākṣasānāṃ
ca
nisvanaḥ
/
Halfverse: c
śastrāṇāṃ
vānarāṇāṃ
ca
saṃbabʰūvātidāruṇaḥ
śastrāṇāṃ
vānarāṇāṃ
ca
saṃbabʰūva
_atidāruṇaḥ
/13/
Verse: 14
Halfverse: a
śastrapuṣpopahārā
ca
tatrāsīd
yuddʰamedinī
śastra-puṣpa
_upahārā
ca
tatra
_āsīd
yuddʰa-medinī
/
Halfverse: c
durjñeyā
durniveśā
ca
śoṇitāsravakardamā
durjñeyā
durniveśā
ca
śoṇita
_āsrava-kardamā
/14/
Verse: 15
Halfverse: a
sā
babʰūva
niśā
gʰorā
harirākṣasahāriṇī
sā
babʰūva
niśā
gʰorā
hari-rākṣasa-hāriṇī
/
Halfverse: c
kālarātrīva
bʰūtānāṃ
sarveṣāṃ
duratikramā
kāla-rātrī
_iva
bʰūtānāṃ
sarveṣāṃ
duratikramā
/15/
Verse: 16
Halfverse: a
tatas
te
rākṣasās
tatra
tasmiṃs
tamasi
dāruṇe
tatas
te
rākṣasās
tatra
tasmiṃs
tamasi
dāruṇe
/
Halfverse: c
rāmam
evābʰyadʰāvanta
saṃhr̥ṣṭā
śaravr̥ṣṭibʰiḥ
rāmam
eva
_abʰyadʰāvanta
saṃhr̥ṣṭā
śara-vr̥ṣṭibʰiḥ
/16/
Verse: 17
Halfverse: a
teṣām
āpatatāṃ
śabdaḥ
kruddʰānām
abʰigarjatām
teṣām
āpatatāṃ
śabdaḥ
kruddʰānām
abʰigarjatām
/
Halfverse: c
udvarta
iva
saptānāṃ
samudrāṇām
abʰūt
svanaḥ
udvarta
iva
saptānāṃ
samudrāṇām
abʰūt
svanaḥ
/17/
Verse: 18
Halfverse: a
teṣāṃ
rāmaḥ
śaraiḥ
ṣaḍbʰiḥ
ṣaḍ
jagʰāna
niśācarān
teṣāṃ
rāmaḥ
śaraiḥ
ṣaḍbʰiḥ
ṣaḍ
jagʰāna
niśā-carān
/
Halfverse: c
nimeṣāntaramātreṇa
śitair
agniśikʰopamaiḥ
nimeṣa
_antara-mātreṇa
śitair
agni-śikʰa
_upamaiḥ
/18/
Verse: 19
Halfverse: a
yajñaśatruś
ca
durdʰarṣo
mahāpārśvamahodarau
yajña-śatruś
ca
durdʰarṣo
mahā-pārśva-mahā
_udarau
/
Halfverse: c
vajradaṃṣṭro
mahākāyas
tau
cobʰau
śukasāraṇau
vajra-daṃṣṭro
mahā-kāyas
tau
ca
_ubʰau
śuka-sāraṇau
/19/
Verse: 20
Halfverse: a
te
tu
rāmeṇa
bāṇaugʰaḥ
sarvamarmasu
tāḍitāḥ
te
tu
rāmeṇa
bāṇa
_ogʰaḥ
sarva-marmasu
tāḍitāḥ
/
Halfverse: c
yuddʰād
apasr̥tās
tatra
sāvaśeṣāyuṣo
'bʰavan
yuddʰād
apasr̥tās
tatra
sāvaśeṣa
_āyuṣo
_abʰavan
/20/
Verse: 21
Halfverse: a
tataḥ
kāñcanacitrāṅgaiḥ
śarair
agniśikʰopamaiḥ
tataḥ
kāñcana-citra
_aṅgaiḥ
śarair
agni-śikʰa
_upamaiḥ
/
Halfverse: c
diśaś
cakāra
vimalāḥ
pradiśaś
ca
mahābalaḥ
diśaś
cakāra
vimalāḥ
pradiśaś
ca
mahā-balaḥ
/21/
Verse: 22
Halfverse: a
ye
tv
anye
rākṣasā
vīrā
rāmasyābʰimukʰe
stʰitāḥ
ye
tv
anye
rākṣasā
vīrā
rāmasya
_abʰimukʰe
stʰitāḥ
/
Halfverse: c
te
'pi
naṣṭāḥ
samāsādya
pataṃgā
iva
pāvakam
te
_api
naṣṭāḥ
samāsādya
pataṃgā
iva
pāvakam
/22/
Verse: 23
Halfverse: a
suvarṇapuṅkʰair
viśikʰaiḥ
saṃpatadbʰiḥ
sahasraśaḥ
suvarṇa-puṅkʰair
viśikʰaiḥ
saṃpatadbʰiḥ
sahasraśaḥ
/
Halfverse: c
babʰūva
rajanī
citrā
kʰadyotair
iva
śāradī
babʰūva
rajanī
citrā
kʰa-dyotair
iva
śāradī
/23/
Verse: 24
Halfverse: a
rākṣasānāṃ
ca
ninadair
harīṇāṃ
cāpi
garjitaiḥ
rākṣasānāṃ
ca
ninadair
harīṇāṃ
ca
_api
garjitaiḥ
/
Halfverse: c
sā
babʰūva
niśā
gʰorā
bʰūyo
gʰoratarā
tadā
sā
babʰūva
niśā
gʰorā
bʰūyo
gʰoratarā
tadā
/24/
Verse: 25
Halfverse: a
tena
śabdena
mahatā
pravr̥ddʰena
samantataḥ
tena
śabdena
mahatā
pravr̥ddʰena
samantataḥ
/
Halfverse: c
trikūṭaḥ
kandarākīrṇaḥ
pravyāharad
ivācalaḥ
trikūṭaḥ
kandara
_ākīrṇaḥ
pravyāharad
iva
_acalaḥ
/25/
Verse: 26
Halfverse: a
golāṅgūlā
mahākāyās
tamasā
tulyavarcasaḥ
go-lāṅgūlā
mahā-kāyās
tamasā
tulya-varcasaḥ
/
Halfverse: c
saṃpariṣvajya
bāhubʰyāṃ
bʰakṣayan
rajanīcarān
saṃpariṣvajya
bāhubʰyāṃ
bʰakṣayan
rajanī-carān
/26/
Verse: 27
Halfverse: a
aṅgadas
tu
raṇe
śatruṃ
nihantuṃ
samupastʰitaḥ
aṅgadas
tu
raṇe
śatruṃ
nihantuṃ
samupastʰitaḥ
/
Halfverse: c
rāvaṇer
nijagʰānāśu
sāratʰiṃ
ca
hayān
api
rāvaṇer
nijagʰāna
_āśu
sāratʰiṃ
ca
hayān
api
/27/
Verse: 28
Halfverse: a
indrajit
tu
ratʰaṃ
tyaktvā
hatāśvo
hatasāratʰiḥ
indrajit
tu
ratʰaṃ
tyaktvā
hata
_aśvo
hata-sāratʰiḥ
/
Halfverse: c
aṅgadena
mahāmāyas
tatraivāntaradʰīyata
aṅgadena
mahā-māyas
tatra
_eva
_antar-adʰīyata
/28/
Verse: 29
Halfverse: a
so
'ntardʰāna
gataḥ
pāpo
rāvaṇī
raṇakarkaśaḥ
so
_antardʰāna
gataḥ
pāpo
rāvaṇī
raṇa-karkaśaḥ
/
Halfverse: c
brahmadattavaro
vīro
rāvaṇiḥ
krodʰamūrcʰitaḥ
brahma-datta-varo
vīro
rāvaṇiḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: e
adr̥śyo
niśitān
bāṇān
mumocāśanivarcasaḥ
adr̥śyo
niśitān
bāṇān
mumoca
_aśani-varcasaḥ
/29/
Verse: 30
Halfverse: a
sa
rāmaṃ
lakṣmaṇaṃ
caiva
gʰorair
nāgamayaiḥ
śaraiḥ
sa
rāmaṃ
lakṣmaṇaṃ
caiva
gʰorair
nāgamayaiḥ
śaraiḥ
/
Halfverse: c
bibʰeda
samare
kruddʰaḥ
sarvagātreṣu
rākṣasaḥ
bibʰeda
samare
kruddʰaḥ
sarva-gātreṣu
rākṣasaḥ
/30/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.