TITUS
Ramayana
Part No. 426
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1 
Halfverse: a    sa tasya gatim anviccʰan   rājaputraḥ pratāpavān
   
sa tasya gatim anviccʰan   rāja-putraḥ pratāpavān /
Halfverse: c    
dideśātibalo rāmo   daśavānarayūtʰapān
   
dideśa_atibalo rāmo   daśa-vānara-yūtʰapān /1/

Verse: 2 
Halfverse: a    
dvau suṣeṇasya dāyādau   nīlaṃ ca plavagarṣabʰam
   
dvau suṣeṇasya dāyādau   nīlaṃ ca plavaga-r̥ṣabʰam /
Halfverse: c    
aṅgadaṃ vāliputraṃ ca   śarabʰaṃ ca tarasvinam
   
aṅgadaṃ vāli-putraṃ ca   śarabʰaṃ ca tarasvinam /2/

Verse: 3 
Halfverse: a    
vinataṃ jāmbavantaṃ ca   sānuprastʰaṃ mahābalam
   
vinataṃ jāmbavantaṃ ca   sānuprastʰaṃ mahā-balam /
Halfverse: c    
r̥ṣabʰaṃ carṣabʰaskandʰam   ādideśa paraṃtapaḥ
   
r̥ṣabʰaṃ ca-r̥ṣabʰa-skandʰam   ādideśa paraṃ-tapaḥ /3/

Verse: 4 
Halfverse: a    
te saṃprahr̥ṣṭā harayo   bʰīmān udyamya pādapān
   
te saṃprahr̥ṣṭā harayo   bʰīmān udyamya pādapān /
Halfverse: c    
ākāśaṃ viviśuḥ sarve   mārgāmāṇā diśo daśa
   
ākāśaṃ viviśuḥ sarve   mārgāmāṇā diśo daśa /4/

Verse: 5 
Halfverse: a    
teṣāṃ vegavatāṃ vegam   iṣubʰir vegavattaraiḥ
   
teṣāṃ vegavatāṃ vegam   iṣubʰir vegavattaraiḥ /
Halfverse: c    
astravit paramāstreṇa   vārayām āsa rāvaṇiḥ
   
astravit parama_astreṇa   vārayām āsa rāvaṇiḥ /5/

Verse: 6 
Halfverse: a    
taṃ bʰīmavegā harayo   nārācaiḥ kṣatavikṣatāḥ
   
taṃ bʰīma-vegā harayo   nārācaiḥ kṣata-vikṣatāḥ /
Halfverse: c    
andʰakāre na dadr̥śur   megʰaiḥ sūryam ivāvr̥tam
   
andʰa-kāre na dadr̥śur   megʰaiḥ sūryam iva_āvr̥tam /6/

Verse: 7 
Halfverse: a    
rāmalakṣmaṇayor eva   sarvamarmabʰidaḥ śarān
   
rāma-lakṣmaṇayor eva   sarva-marma-bʰidaḥ śarān /
Halfverse: c    
bʰr̥śam āveśayām āsa   rāvaṇiḥ samitiṃjayaḥ
   
bʰr̥śam āveśayām āsa   rāvaṇiḥ samitiṃ-jayaḥ /7/

Verse: 8 
Halfverse: a    
nirantaraśarīrau tu   bʰrātarau rāmalakṣmaṇau
   
nirantara-śarīrau tu   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
kruddʰenendrajotā vīrau   pannagaiḥ śaratāṃ gataiḥ
   
kruddʰena_indrajotā vīrau   pannagaiḥ śaratāṃ gataiḥ /8/

Verse: 9 
Halfverse: a    
tayoḥ kṣatajamārgeṇa   susrāva rudʰiraṃ bahu
   
tayoḥ kṣataja-mārgeṇa   susrāva rudʰiraṃ bahu /
Halfverse: c    
tāv ubʰau ca prakāśete   puṣpitāv iva kiṃśukau
   
tāv ubʰau ca prakāśete   puṣpitāv iva kiṃśukau /9/

Verse: 10 
Halfverse: a    
tataḥ paryantaraktākṣo   bʰinnāñjanacayopamaḥ
   
tataḥ paryanta-rakta_akṣo   bʰinna_añjana-caya_upamaḥ /
Halfverse: c    
rāvaṇir bʰrātarau vākyam   antardʰānagato 'bravīt
   
rāvaṇir bʰrātarau vākyam   antardʰāna-gato_abravīt /10/

Verse: 11 
Halfverse: a    
yudʰyamānam anālakṣyaṃ   śakro 'pi tridaśeśvaraḥ
   
yudʰyamānam anālakṣyaṃ   śakro_api tridaśa_īśvaraḥ /
Halfverse: c    
draṣṭum āsādituṃ vāpi   na śaktaḥ kiṃ punar yuvām
   
draṣṭum āsādituṃ _api   na śaktaḥ kiṃ punar yuvām /11/

Verse: 12 
Halfverse: a    
prāvr̥tāv iṣujālena   rāgʰavau kaṅkapatriṇā
   
prāvr̥tāv iṣu-jālena   rāgʰavaukaṅka-patriṇā /
Halfverse: c    
eṣa roṣaparītātmā   nayāmi yamasādanam
   
eṣa roṣa-parīta_ātmā   nayāmi yama-sādanam /12/

Verse: 13 
Halfverse: a    
evam uktvā tu dʰarmajñau   bʰrātarau rāmalakṣmaṇau
   
evam uktvā tu dʰarmajñau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
nirbibʰeda śitair bāṇaiḥ   prajaharṣa nanāda ca
   
nirbibʰeda śitair bāṇaiḥ   prajaharṣa nanāda ca /13/

Verse: 14 
Halfverse: a    
bʰinnāñjanacayaśyāmo   vispʰārya vipulaṃ dʰanuḥ
   
bʰinna_añjana-caya-śyāmo   vispʰārya vipulaṃ dʰanuḥ /
Halfverse: c    
bʰūyo bʰūyaḥ śarān gʰorān   visasarja mahāmr̥dʰe
   
bʰūyo bʰūyaḥ śarān gʰorān   visasarja mahā-mr̥dʰe /14/

Verse: 15 
Halfverse: a    
tato marmasu marmajño   majjayan niśitāñ śarān
   
tato marmasu marmajño   majjayan niśitān śarān /
Halfverse: c    
rāmalakṣmaṇayor vīro   nanāda ca muhur muhuḥ
   
rāma-lakṣmaṇayor vīro   nanāda ca muhur muhuḥ /15/

Verse: 16 
Halfverse: a    
baddʰau tu śarabandʰena   tāv ubʰau raṇamūrdʰani
   
baddʰau tu śara-bandʰena   tāv ubʰau raṇa-mūrdʰani /
Halfverse: c    
nimeṣāntaramātreṇa   na śekatur udīkṣitum
   
nimeṣa_antara-mātreṇa   na śekatur udīkṣitum /16/

Verse: 17 
Halfverse: a    
tato vibʰinnasarvāṅgau   śaraśalyācitāv ubʰau
   
tato vibʰinna-sarva_aṅgau   śara-śalya_ācitāv ubʰau /
Halfverse: c    
dʰvajāv iva mahendrasya   rajjumuktau prakampitau
   
dʰvajāv iva mahā_indrasya   rajju-muktau prakampitau /17/

Verse: 18 
Halfverse: a    
tau saṃpracalitau vīrau   marmabʰedena karśitau
   
tau saṃpracalitau vīrau   marma-bʰedena karśitau /
Halfverse: c    
nipetatur maheṣvāsau   jagatyāṃ jagatīpatī
   
nipetatur mahā_iṣvāsau   jagatyāṃ jagatī-patī /18/

Verse: 19 
Halfverse: a    
tau vīraśayane vīrau   śayānau rudʰirokṣitau
   
tau vīra-śayane vīrau   śayānau rudʰira_ukṣitau /
Halfverse: c    
śaraveṣṭitasarvāṅgāv   ārtau paramapīḍitau
   
śara-veṣṭita-sarva_aṅgāv   ārtau parama-pīḍitau /19/ {Pāda}

Verse: 20 
Halfverse: a    
na hy aviddʰaṃ tayor gātraṃ   babʰūvāṅgulam antaram
   
na hy aviddʰaṃ tayor gātraṃ   babʰūva_aṅgulam antaram /
Halfverse: c    
nānirbʰinnaṃ na cāstabdʰam   ā karāgrād ajihmagaiḥ
   
na_anirbʰinnaṃ na ca_astabdʰam   ā kara_agrād ajihmagaiḥ /20/

Verse: 21 
Halfverse: a    
tau tu krūreṇa nihatau   rakṣasā kāmarūpiṇā
   
tau tu krūreṇa nihatau   rakṣasā kāma-rūpiṇā /
Halfverse: c    
asr̥ksusruvatus tīvraṃ   jalaṃ prasravaṇāv iva
   
asr̥k-susruvatus tīvraṃ   jalaṃ prasravaṇāv iva /21/

Verse: 22 
Halfverse: a    
papāta pratʰamaṃ rāmo   viddʰo marmasu mārgaṇaiḥ
   
papāta pratʰamaṃ rāmo   viddʰo marmasu mārgaṇaiḥ /
Halfverse: c    
krodʰād indrajitā yena   purā śakro vinirjitaḥ
   
krodʰād indrajitā yena   purā śakro vinirjitaḥ /22/

Verse: 23 
Halfverse: a    
nāracair ardʰanārācair   bʰallair añjalikair api
   
nāracair ardʰa-nārācair   bʰallair añjalikair api /
Halfverse: c    
vivyādʰa vatsadantaiś ca   siṃhadaṃṣṭraiḥ kṣurais tatʰā
   
vivyādʰa vatsa-dantaiś ca   siṃha-daṃṣṭraiḥ kṣurais tatʰā /23/

Verse: 24 
Halfverse: a    
sa vīraśayane śiśye   vijyam ādāya kārmukam
   
sa vīra-śayane śiśye   vijyam ādāya kārmukam /
Halfverse: c    
bʰinnamuṣṭiparīṇāhaṃ   triṇataṃ rukmabʰūṣitam
   
bʰinna-muṣṭi-parīṇāhaṃ   triṇataṃ rukma-bʰūṣitam /24/

Verse: 25 
Halfverse: a    
bāṇapātāntare rāmaṃ   patitaṃ puruṣarṣabʰam
   
bāṇa-pāta_antare rāmaṃ   patitaṃ puruṣa-r̥ṣabʰam /
Halfverse: c    
sa tatra lakṣmaṇo dr̥ṣṭvā   nirāśo jīvite 'bʰavat
   
sa tatra lakṣmaṇo dr̥ṣṭvā   nirāśo jīvite_abʰavat /25/

Verse: 26 


Halfverse: a    
baddʰau tu vīrau patitau śayānau    baddʰau tu vīrau patitau śayānau
   
baddʰau tu vīrau patitau śayānau    baddʰau tu vīrau patitau śayānau / {Gem}
Halfverse: b    
tau vānarāḥ saṃparivārya tastʰuḥ    tau vānarāḥ saṃparivārya tastʰuḥ
   
tau vānarāḥ saṃparivārya tastʰuḥ    tau vānarāḥ saṃparivārya tastʰuḥ / {Gem}
Halfverse: c    
samāgatā vāyusutapramukʰyā    samāgatā vāyusutapramukʰyā
   
samāgatā vāyu-suta-pramukʰyā    samāgatā vāyu-suta-pramukʰyā / {Gem}
Halfverse: d    
viṣadam ārtāḥ paramaṃ ca jagmuḥ    viṣadam ārtāḥ paramaṃ ca jagmuḥ
   
viṣadam ārtāḥ paramaṃ ca jagmuḥ    viṣadam ārtāḥ paramaṃ ca jagmuḥ /26/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.