TITUS
Ramayana
Part No. 426
Chapter: 35
Adhyāya
35
Verse: 1
Halfverse: a
sa
tasya
gatim
anviccʰan
rājaputraḥ
pratāpavān
sa
tasya
gatim
anviccʰan
rāja-putraḥ
pratāpavān
/
Halfverse: c
dideśātibalo
rāmo
daśavānarayūtʰapān
dideśa
_atibalo
rāmo
daśa-vānara-yūtʰapān
/1/
Verse: 2
Halfverse: a
dvau
suṣeṇasya
dāyādau
nīlaṃ
ca
plavagarṣabʰam
dvau
suṣeṇasya
dāyādau
nīlaṃ
ca
plavaga-r̥ṣabʰam
/
Halfverse: c
aṅgadaṃ
vāliputraṃ
ca
śarabʰaṃ
ca
tarasvinam
aṅgadaṃ
vāli-putraṃ
ca
śarabʰaṃ
ca
tarasvinam
/2/
Verse: 3
Halfverse: a
vinataṃ
jāmbavantaṃ
ca
sānuprastʰaṃ
mahābalam
vinataṃ
jāmbavantaṃ
ca
sānuprastʰaṃ
mahā-balam
/
Halfverse: c
r̥ṣabʰaṃ
carṣabʰaskandʰam
ādideśa
paraṃtapaḥ
r̥ṣabʰaṃ
ca-r̥ṣabʰa-skandʰam
ādideśa
paraṃ-tapaḥ
/3/
Verse: 4
Halfverse: a
te
saṃprahr̥ṣṭā
harayo
bʰīmān
udyamya
pādapān
te
saṃprahr̥ṣṭā
harayo
bʰīmān
udyamya
pādapān
/
Halfverse: c
ākāśaṃ
viviśuḥ
sarve
mārgāmāṇā
diśo
daśa
ākāśaṃ
viviśuḥ
sarve
mārgāmāṇā
diśo
daśa
/4/
Verse: 5
Halfverse: a
teṣāṃ
vegavatāṃ
vegam
iṣubʰir
vegavattaraiḥ
teṣāṃ
vegavatāṃ
vegam
iṣubʰir
vegavattaraiḥ
/
Halfverse: c
astravit
paramāstreṇa
vārayām
āsa
rāvaṇiḥ
astravit
parama
_astreṇa
vārayām
āsa
rāvaṇiḥ
/5/
Verse: 6
Halfverse: a
taṃ
bʰīmavegā
harayo
nārācaiḥ
kṣatavikṣatāḥ
taṃ
bʰīma-vegā
harayo
nārācaiḥ
kṣata-vikṣatāḥ
/
Halfverse: c
andʰakāre
na
dadr̥śur
megʰaiḥ
sūryam
ivāvr̥tam
andʰa-kāre
na
dadr̥śur
megʰaiḥ
sūryam
iva
_āvr̥tam
/6/
Verse: 7
Halfverse: a
rāmalakṣmaṇayor
eva
sarvamarmabʰidaḥ
śarān
rāma-lakṣmaṇayor
eva
sarva-marma-bʰidaḥ
śarān
/
Halfverse: c
bʰr̥śam
āveśayām
āsa
rāvaṇiḥ
samitiṃjayaḥ
bʰr̥śam
āveśayām
āsa
rāvaṇiḥ
samitiṃ-jayaḥ
/7/
Verse: 8
Halfverse: a
nirantaraśarīrau
tu
bʰrātarau
rāmalakṣmaṇau
nirantara-śarīrau
tu
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
kruddʰenendrajotā
vīrau
pannagaiḥ
śaratāṃ
gataiḥ
kruddʰena
_indrajotā
vīrau
pannagaiḥ
śaratāṃ
gataiḥ
/8/
Verse: 9
Halfverse: a
tayoḥ
kṣatajamārgeṇa
susrāva
rudʰiraṃ
bahu
tayoḥ
kṣataja-mārgeṇa
susrāva
rudʰiraṃ
bahu
/
Halfverse: c
tāv
ubʰau
ca
prakāśete
puṣpitāv
iva
kiṃśukau
tāv
ubʰau
ca
prakāśete
puṣpitāv
iva
kiṃśukau
/9/
Verse: 10
Halfverse: a
tataḥ
paryantaraktākṣo
bʰinnāñjanacayopamaḥ
tataḥ
paryanta-rakta
_akṣo
bʰinna
_añjana-caya
_upamaḥ
/
Halfverse: c
rāvaṇir
bʰrātarau
vākyam
antardʰānagato
'bravīt
rāvaṇir
bʰrātarau
vākyam
antardʰāna-gato
_abravīt
/10/
Verse: 11
Halfverse: a
yudʰyamānam
anālakṣyaṃ
śakro
'pi
tridaśeśvaraḥ
yudʰyamānam
anālakṣyaṃ
śakro
_api
tridaśa
_īśvaraḥ
/
Halfverse: c
draṣṭum
āsādituṃ
vāpi
na
śaktaḥ
kiṃ
punar
yuvām
draṣṭum
āsādituṃ
vā
_api
na
śaktaḥ
kiṃ
punar
yuvām
/11/
Verse: 12
Halfverse: a
prāvr̥tāv
iṣujālena
rāgʰavau
kaṅkapatriṇā
prāvr̥tāv
iṣu-jālena
rāgʰavaukaṅka-patriṇā
/
Halfverse: c
eṣa
roṣaparītātmā
nayāmi
yamasādanam
eṣa
roṣa-parīta
_ātmā
nayāmi
yama-sādanam
/12/
Verse: 13
Halfverse: a
evam
uktvā
tu
dʰarmajñau
bʰrātarau
rāmalakṣmaṇau
evam
uktvā
tu
dʰarmajñau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
nirbibʰeda
śitair
bāṇaiḥ
prajaharṣa
nanāda
ca
nirbibʰeda
śitair
bāṇaiḥ
prajaharṣa
nanāda
ca
/13/
Verse: 14
Halfverse: a
bʰinnāñjanacayaśyāmo
vispʰārya
vipulaṃ
dʰanuḥ
bʰinna
_añjana-caya-śyāmo
vispʰārya
vipulaṃ
dʰanuḥ
/
Halfverse: c
bʰūyo
bʰūyaḥ
śarān
gʰorān
visasarja
mahāmr̥dʰe
bʰūyo
bʰūyaḥ
śarān
gʰorān
visasarja
mahā-mr̥dʰe
/14/
Verse: 15
Halfverse: a
tato
marmasu
marmajño
majjayan
niśitāñ
śarān
tato
marmasu
marmajño
majjayan
niśitān
śarān
/
Halfverse: c
rāmalakṣmaṇayor
vīro
nanāda
ca
muhur
muhuḥ
rāma-lakṣmaṇayor
vīro
nanāda
ca
muhur
muhuḥ
/15/
Verse: 16
Halfverse: a
baddʰau
tu
śarabandʰena
tāv
ubʰau
raṇamūrdʰani
baddʰau
tu
śara-bandʰena
tāv
ubʰau
raṇa-mūrdʰani
/
Halfverse: c
nimeṣāntaramātreṇa
na
śekatur
udīkṣitum
nimeṣa
_antara-mātreṇa
na
śekatur
udīkṣitum
/16/
Verse: 17
Halfverse: a
tato
vibʰinnasarvāṅgau
śaraśalyācitāv
ubʰau
tato
vibʰinna-sarva
_aṅgau
śara-śalya
_ācitāv
ubʰau
/
Halfverse: c
dʰvajāv
iva
mahendrasya
rajjumuktau
prakampitau
dʰvajāv
iva
mahā
_indrasya
rajju-muktau
prakampitau
/17/
Verse: 18
Halfverse: a
tau
saṃpracalitau
vīrau
marmabʰedena
karśitau
tau
saṃpracalitau
vīrau
marma-bʰedena
karśitau
/
Halfverse: c
nipetatur
maheṣvāsau
jagatyāṃ
jagatīpatī
nipetatur
mahā
_iṣvāsau
jagatyāṃ
jagatī-patī
/18/
Verse: 19
Halfverse: a
tau
vīraśayane
vīrau
śayānau
rudʰirokṣitau
tau
vīra-śayane
vīrau
śayānau
rudʰira
_ukṣitau
/
Halfverse: c
śaraveṣṭitasarvāṅgāv
ārtau
paramapīḍitau
śara-veṣṭita-sarva
_aṅgāv
ārtau
parama-pīḍitau
/19/
{Pāda}
Verse: 20
Halfverse: a
na
hy
aviddʰaṃ
tayor
gātraṃ
babʰūvāṅgulam
antaram
na
hy
aviddʰaṃ
tayor
gātraṃ
babʰūva
_aṅgulam
antaram
/
Halfverse: c
nānirbʰinnaṃ
na
cāstabdʰam
ā
karāgrād
ajihmagaiḥ
na
_anirbʰinnaṃ
na
ca
_astabdʰam
ā
kara
_agrād
ajihmagaiḥ
/20/
Verse: 21
Halfverse: a
tau
tu
krūreṇa
nihatau
rakṣasā
kāmarūpiṇā
tau
tu
krūreṇa
nihatau
rakṣasā
kāma-rūpiṇā
/
Halfverse: c
asr̥ksusruvatus
tīvraṃ
jalaṃ
prasravaṇāv
iva
asr̥k-susruvatus
tīvraṃ
jalaṃ
prasravaṇāv
iva
/21/
Verse: 22
Halfverse: a
papāta
pratʰamaṃ
rāmo
viddʰo
marmasu
mārgaṇaiḥ
papāta
pratʰamaṃ
rāmo
viddʰo
marmasu
mārgaṇaiḥ
/
Halfverse: c
krodʰād
indrajitā
yena
purā
śakro
vinirjitaḥ
krodʰād
indrajitā
yena
purā
śakro
vinirjitaḥ
/22/
Verse: 23
Halfverse: a
nāracair
ardʰanārācair
bʰallair
añjalikair
api
nāracair
ardʰa-nārācair
bʰallair
añjalikair
api
/
Halfverse: c
vivyādʰa
vatsadantaiś
ca
siṃhadaṃṣṭraiḥ
kṣurais
tatʰā
vivyādʰa
vatsa-dantaiś
ca
siṃha-daṃṣṭraiḥ
kṣurais
tatʰā
/23/
Verse: 24
Halfverse: a
sa
vīraśayane
śiśye
vijyam
ādāya
kārmukam
sa
vīra-śayane
śiśye
vijyam
ādāya
kārmukam
/
Halfverse: c
bʰinnamuṣṭiparīṇāhaṃ
triṇataṃ
rukmabʰūṣitam
bʰinna-muṣṭi-parīṇāhaṃ
triṇataṃ
rukma-bʰūṣitam
/24/
Verse: 25
Halfverse: a
bāṇapātāntare
rāmaṃ
patitaṃ
puruṣarṣabʰam
bāṇa-pāta
_antare
rāmaṃ
patitaṃ
puruṣa-r̥ṣabʰam
/
Halfverse: c
sa
tatra
lakṣmaṇo
dr̥ṣṭvā
nirāśo
jīvite
'bʰavat
sa
tatra
lakṣmaṇo
dr̥ṣṭvā
nirāśo
jīvite
_abʰavat
/25/
Verse: 26
Halfverse: a
baddʰau
tu
vīrau
patitau
śayānau
baddʰau
tu
vīrau
patitau
śayānau
baddʰau
tu
vīrau
patitau
śayānau
baddʰau
tu
vīrau
patitau
śayānau
/
{Gem}
Halfverse: b
tau
vānarāḥ
saṃparivārya
tastʰuḥ
tau
vānarāḥ
saṃparivārya
tastʰuḥ
tau
vānarāḥ
saṃparivārya
tastʰuḥ
tau
vānarāḥ
saṃparivārya
tastʰuḥ
/
{Gem}
Halfverse: c
samāgatā
vāyusutapramukʰyā
samāgatā
vāyusutapramukʰyā
samāgatā
vāyu-suta-pramukʰyā
samāgatā
vāyu-suta-pramukʰyā
/
{Gem}
Halfverse: d
viṣadam
ārtāḥ
paramaṃ
ca
jagmuḥ
viṣadam
ārtāḥ
paramaṃ
ca
jagmuḥ
viṣadam
ārtāḥ
paramaṃ
ca
jagmuḥ
viṣadam
ārtāḥ
paramaṃ
ca
jagmuḥ
/26/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.