TITUS
Ramayana
Part No. 427
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1 
Halfverse: a    tato dyāṃ pr̥tʰivīṃ caiva   vīkṣamāṇā vanaukasaḥ
   
tato dyāṃ pr̥tʰivīṃ caiva   vīkṣamāṇā vana_okasaḥ /
Halfverse: c    
dadr̥śuḥ saṃtatau bāṇair   bʰrātarau rāmalakṣmaṇau
   
dadr̥śuḥ saṃtatau bāṇair   bʰrātarau rāma-lakṣmaṇau /1/

Verse: 2 
Halfverse: a    
vr̥ṣṭvevoparate deve   kr̥takarmaṇi rākṣase
   
vr̥ṣṭvā_iva_uparate deve   kr̥ta-karmaṇi rākṣase /
Halfverse: c    
ājagāmātʰa taṃ deśaṃ   sasugrīvo vibʰīṣaṇaḥ
   
ājagāma_atʰa taṃ deśaṃ   sasugrīvo vibʰīṣaṇaḥ /2/

Verse: 3 
Halfverse: a    
nīladvividamaindāś ca   suṣeṇasumukʰāṅgadāḥ
   
nīla-dvivida-maindāś ca   suṣeṇa-sumukʰa_aṅgadāḥ /
Halfverse: c    
tūrṇaṃ hanumatā sārdʰam   anvaśocanta rāgʰavau
   
tūrṇaṃ hanumatā sārdʰam   anvaśocanta rāgʰavau /3/

Verse: 4 
Halfverse: a    
niśceṣṭau mandaniḥśvāsau   śoṇitaugʰapariplutau
   
niśceṣṭau manda-niḥśvāsau   śoṇita_ogʰa-pariplutau /
Halfverse: c    
śarajālācitau stabdʰau   śayānau śaratalpayoḥ
   
śara-jāla_ācitau stabdʰau   śayānau śara-talpayoḥ /4/

Verse: 5 
Halfverse: a    
niḥśvasantau yatʰā sarpau   niśceṣṭau mandavikramau
   
niḥśvasantau yatʰā sarpau   niśceṣṭau manda-vikramau /
Halfverse: c    
rudʰirasrāvadigdʰāṅgau   tāpanīyāv iva dʰvajau
   
rudʰira-srāva-digdʰa_aṅgau   tāpanīyāv iva dʰvajau /5/

Verse: 6 
Halfverse: a    
tau vīraśayane vīrau   śayānau mandaceṣṭitau
   
tau vīra-śayane vīrau   śayānau manda-ceṣṭitau /
Halfverse: c    
yūtʰapais taiḥ parivr̥tau   bāṣpavyākulalocanaiḥ
   
yūtʰapais taiḥ parivr̥tau   bāṣpa-vyākula-locanaiḥ /6/

Verse: 7 
Halfverse: a    
rāgʰavau patitau dr̥ṣṭvā   śarajālasamāvr̥tau
   
rāgʰavau patitau dr̥ṣṭvā   śara-jāla-samāvr̥tau /
Halfverse: c    
babʰūvur vyatʰitāḥ sarve   vānarāḥ savibʰīṣaṇāḥ
   
babʰūvur vyatʰitāḥ sarve   vānarāḥ savibʰīṣaṇāḥ /7/

Verse: 8 
Halfverse: a    
antarikṣaṃ nirīkṣanto   diśaḥ sarvāś ca vānarāḥ
   
antarikṣaṃ nirīkṣanto   diśaḥ sarvāś ca vānarāḥ /
Halfverse: c    
na cainaṃ māyayā cʰannaṃ   dadr̥śū rāvaṇiṃ raṇe
   
na ca_enaṃ māyayā cʰannaṃ   dadr̥śū rāvaṇiṃ raṇe /8/

Verse: 9 
Halfverse: a    
taṃ tu māyāpraticcʰinnaṃ   māyayaiva vibʰīṣaṇaḥ
   
taṃ tu māyā-praticcʰinnaṃ   māyayā_eva vibʰīṣaṇaḥ /
Halfverse: c    
vīkṣamāṇo dadarśātʰa   bʰrātuḥ putram avastʰitam
   
vīkṣamāṇo dadarśa_atʰa   bʰrātuḥ putram avastʰitam /9/

Verse: 10 
Halfverse: a    
tam apratima karmāṇam   apratidvandvam āhave
   
tam apratima karmāṇam   apratidvandvam āhave /
Halfverse: c    
dadarśāntarhitaṃ vīraṃ   varadānād vibʰīṣaṇaḥ
   
dadarśa_antarhitaṃ vīraṃ   vara-dānād vibʰīṣaṇaḥ /10/

Verse: 11 
Halfverse: a    
indrajit tv ātmanaḥ karma   tau śayānau samīkṣya ca
   
indrajit tv ātmanaḥ karma   tau śayānau samīkṣya ca /
Halfverse: c    
uvāca paramaprīto   harṣayan sarvanairr̥tān
   
uvāca parama-prīto   harṣayan sarva-nairr̥tān /11/

Verse: 12 
Halfverse: a    
dūṣaṇasya ca hantārau   kʰarasya ca mahābalau
   
dūṣaṇasya ca hantārau   kʰarasya ca mahā-balau /
Halfverse: c    
sāditau māmakair bāṇair   bʰrātarau rāmalakṣmaṇau
   
sāditau māmakair bāṇair   bʰrātarau rāma-lakṣmaṇau /12/

Verse: 13 
Halfverse: a    
nemau mokṣayituṃ śakyāv   etasmād iṣubandʰanāt
   
na_imau mokṣayituṃ śakyāv   etasmād iṣu-bandʰanāt /
Halfverse: c    
sarvair api samāgamya   sarṣisaṅgʰaiḥ surāsuraiḥ
   
sarvair api samāgamya   sarṣi-saṅgʰaiḥ sura_asuraiḥ /13/

Verse: 14 
Halfverse: a    
yatkr̥te cintayānasya   śokārtasya pitur mama
   
yat-kr̥te cintayānasya   śoka_ārtasya pitur mama /
Halfverse: c    
aspr̥ṣṭvā śayanaṃ gātrais   triyāmā yāti śarvatī
   
aspr̥ṣṭvā śayanaṃ gātrais   tri-yāmā yāti śarvatī /14/

Verse: 15 
Halfverse: a    
kr̥tsneyaṃ yatkr̥te laṅkā   nadī varṣāsv ivākulā
   
kr̥tsnā_iyaṃ yat-kr̥te laṅkā   nadī varṣāsv iva_ākulā /
Halfverse: c    
so 'yaṃ mūlaharo 'nartʰaḥ   sarveṣāṃ nihato mayā
   
so_ayaṃ mūla-haro_anartʰaḥ   sarveṣāṃ nihato mayā /15/

Verse: 16 
Halfverse: a    
rāmasya lakṣmaṇasyaiva   sarveṣāṃ ca vanaukasām
   
rāmasya lakṣmaṇasya_eva   sarveṣāṃ ca vana_okasām /
Halfverse: c    
vikramā niṣpʰalāḥ sarve   yatʰā śaradi toyadāḥ
   
vikramā niṣpʰalāḥ sarve   yatʰā śaradi toyadāḥ /16/

Verse: 17 
Halfverse: a    
evam uktvā tu tān sarvān   rākṣasān paripārśvagān
   
evam uktvā tu tān sarvān   rākṣasān paripārśvagān /
Halfverse: c    
yūtʰapān api tān sarvāṃs   tāḍayām āsa rāvaṇiḥ
   
yūtʰapān api tān sarvāṃs   tāḍayām āsa rāvaṇiḥ /17/

Verse: 18 
Halfverse: a    
tān ardayitvā bāṇaugʰais   trāsayitvā ca vānarān
   
tān ardayitvā bāṇa_ogʰais   trāsayitvā ca vānarān /
Halfverse: c    
prajahāsa mahābāhur   vacanaṃ cedam abravīt
   
prajahāsa mahā-bāhur   vacanaṃ ca_idam abravīt /18/

Verse: 19 
Halfverse: a    
śarabandʰena gʰoreṇa   mayā baddʰau camūmukʰe
   
śara-bandʰena gʰoreṇa   mayā baddʰau camū-mukʰe /
Halfverse: c    
sahitau bʰrātarāv etau   niśāmayata rākṣasāḥ
   
sahitau bʰrātarāv etau   niśāmayata rākṣasāḥ /19/

Verse: 20 
Halfverse: a    
evam uktās tu te sarve   rākṣasāḥ kūṭayodʰinaḥ
   
evam uktās tu te sarve   rākṣasāḥ kūṭa-yodʰinaḥ /
Halfverse: c    
paraṃ vismayam ājagmuḥ   karmaṇā tena toṣitāḥ
   
paraṃ vismayam ājagmuḥ   karmaṇā tena toṣitāḥ /20/

Verse: 21 
Halfverse: a    
vineduś ca mahānādān   sarve te jaladopamāḥ
   
vineduś ca mahā-nādān   sarve te jalada_upamāḥ /
Halfverse: c    
hato rāma iti jñātvā   rāvaṇiṃ samapūjayan
   
hato rāma iti jñātvā   rāvaṇiṃ samapūjayan /21/

Verse: 22 
Halfverse: a    
niṣpandau tu tadā dr̥ṣṭvā   tāv ubʰau rāmalakṣmaṇau
   
niṣpandau tu tadā dr̥ṣṭvā   tāv ubʰau rāma-lakṣmaṇau /
Halfverse: c    
vasudʰāyāṃ niruccʰvāsau   hatāv ity anvamanyata
   
vasudʰāyāṃ niruccʰvāsau   hatāv ity anvamanyata /22/

Verse: 23 
Halfverse: a    
harṣeṇa tu samāviṣṭa   indrajit samitiṃjayaḥ
   
harṣeṇa tu samāviṣṭa   indrajit samitiṃ-jayaḥ /
Halfverse: c    
praviveśa purīṃ laṅkāṃ   harṣayan sarvanairr̥tān
   
praviveśa purīṃ laṅkāṃ   harṣayan sarva-nairr̥tān /23/

Verse: 24 
Halfverse: a    
rāmalakṣmaṇayor dr̥ṣṭvā   śarīre sāyakaiś cite
   
rāma-lakṣmaṇayor dr̥ṣṭvā   śarīre sāyakaiś cite /
Halfverse: c    
sarvāṇi cāṅgopāṅgāni   sugrīvaṃ bʰayam āviśat
   
sarvāṇi ca_aṅga_upāṅgāni   sugrīvaṃ bʰayam āviśat /24/

Verse: 25 
Halfverse: a    
tam uvāca paritrastaṃ   vānarendraṃ vibʰīṣaṇaḥ
   
tam uvāca paritrastaṃ   vānara_indraṃ vibʰīṣaṇaḥ /
Halfverse: c    
sabāṣpavadanaṃ dīnaṃ   śokavyākulalocanam
   
sabāṣpa-vadanaṃ dīnaṃ   śoka-vyākula-locanam /25/

Verse: 26 
Halfverse: a    
alaṃ trāsena sugrīva   bāṣpavego nigr̥hyatām
   
alaṃ trāsena sugrīva   bāṣpa-vego nigr̥hyatām /
Halfverse: c    
evaṃ prāyāṇi yuddʰāni   vijayo nāsti naiṣṭʰikaḥ
   
evaṃ prāyāṇi yuddʰāni   vijayo na_asti naiṣṭʰikaḥ /26/

Verse: 27 
Halfverse: a    
saśeṣabʰāgyatāsmākaṃ   yadi vīra bʰaviṣyati
   
saśeṣa-bʰāgyatā_asmākaṃ   yadi vīra bʰaviṣyati /
Halfverse: c    
moham etau prahāsyete   bʰrātarau rāmalakṣmaṇau
   
moham etau prahāsyete   bʰrātarau rāma-lakṣmaṇau /27/

Verse: 28 
Halfverse: a    
paryavastʰāpayātmānam   anātʰaṃ māṃ ca vānara
   
paryavastʰāpaya_ātmānam   anātʰaṃ māṃ ca vānara /
Halfverse: c    
satyadʰarmānuraktānāṃ   nāsti mr̥tyukr̥taṃ bʰayam
   
satya-dʰarma_anuraktānāṃ   na_asti mr̥tyu-kr̥taṃ bʰayam /28/

Verse: 29 
Halfverse: a    
evam uktvā tatas tasya   jalaklinnena pāṇinā
   
evam uktvā tatas tasya   jala-klinnena pāṇinā /
Halfverse: c    
sugrīvasya śubʰe netre   pramamārja vibʰīṣaṇaḥ
   
sugrīvasya śubʰe netre   pramamārja vibʰīṣaṇaḥ /29/

Verse: 30 
Halfverse: a    
pramr̥jya vadanaṃ tasya   kapirājasya dʰīmataḥ
   
pramr̥jya vadanaṃ tasya   kapi-rājasya dʰīmataḥ /
Halfverse: c    
abravīt kālasaṃprātam   asaṃbʰrāntam idaṃ vacaḥ
   
abravīt kāla-saṃprātam   asaṃbʰrāntam idaṃ vacaḥ /30/

Verse: 31 
Halfverse: a    
na kālaḥ kapirājendra   vaiklavyam anuvartitum
   
na kālaḥ kapi-rāja_indra   vaiklavyam anuvartitum /
Halfverse: c    
atisneho 'py akāle 'smin   maraṇāyopapadyate
   
atisneho_apy akāle_asmin   maraṇāya_upapadyate /31/

Verse: 32 
Halfverse: a    
tasmād utsr̥jya vaiklavyaṃ   sarvakāryavināśanam
   
tasmād utsr̥jya vaiklavyaṃ   sarva-kārya-vināśanam /
Halfverse: c    
hitaṃ rāmapurogāṇāṃ   sainyānām anucintyatām
   
hitaṃ rāma-purogāṇāṃ   sainyānām anucintyatām /32/

Verse: 33 
Halfverse: a    
atʰa rakṣyatāṃ rāmo   yāvat saṃjñā viparyayaḥ
   
atʰa rakṣyatāṃ rāmo   yāvat saṃjñā viparyayaḥ /
Halfverse: c    
labdʰasaṃjñau tu kākutstʰau   bʰayaṃ no vyapaneṣyataḥ
   
labdʰa-saṃjñau tu kākutstʰau   bʰayaṃ no vyapaneṣyataḥ /33/

Verse: 34 
Halfverse: a    
naitat kiṃ cana rāmasya   na ca rāmo mumūrṣati
   
na_etat kiṃcana rāmasya   na ca rāmo mumūrṣati /
Halfverse: c    
na hy enaṃ hāsyate lakṣmīr   durlabʰā gatāyuṣām
   
na hy enaṃ hāsyate lakṣmīr   durlabʰā gata_āyuṣām /34/

Verse: 35 
Halfverse: a    
tasmād āśvāsayātmānaṃ   balaṃ cāśvāsaya svakam
   
tasmād āśvāsaya_atmānaṃ   balaṃ ca_āśvāsaya svakam /
Halfverse: c    
yāvat sarvāṇi sainyāni   punaḥ saṃstʰāpayāmy aham
   
yāvat sarvāṇi sainyāni   punaḥ saṃstʰāpayāmy aham /35/

Verse: 36 
Halfverse: a    
ete hy utpʰullanayanās   trāsād āgatasādʰvasāḥ
   
ete hy utpʰulla-nayanās   trāsād āgata-sādʰvasāḥ /
Halfverse: c    
karṇe karṇe prakatʰitā   harayo haripuṃgava
   
karṇe karṇe prakatʰitā   harayo hari-puṃgava /36/

Verse: 37 
Halfverse: a    
māṃ tu dr̥ṣṭvā pradʰāvantam   anīkaṃ saṃpraharṣitum
   
māṃ tu dr̥ṣṭvā pradʰāvantam   anīkaṃ saṃpraharṣitum /
Halfverse: c    
tyajantu harayas trāsaṃ   bʰuktapūrvām iva srajam
   
tyajantu harayas trāsaṃ   bʰukta-pūrvām iva srajam /37/

Verse: 38 
Halfverse: a    
samāśvāsya tu sugrīvaṃ   rākṣasendro vibʰīṣaṇaḥ
   
samāśvāsya tu sugrīvaṃ   rākṣasa_indro vibʰīṣaṇaḥ /
Halfverse: c    
vidrutaṃ vānarānīkaṃ   tat samāśvāsayat punaḥ
   
vidrutaṃ vānara_anīkaṃ   tat samāśvāsayat punaḥ /38/

Verse: 39 
Halfverse: a    
indrajit tu mahāmāyaḥ   sarvasainyasamāvr̥taḥ
   
indrajit tu mahā-māyaḥ   sarva-sainya-samāvr̥taḥ /
Halfverse: c    
viveśa nagarīṃ laṅkāṃ   pitaraṃ cābʰyupāgamat
   
viveśa nagarīṃ laṅkāṃ   pitaraṃ ca_abʰyupāgamat /39/

Verse: 40 
Halfverse: a    
tatra rāvaṇam āsīnam   abʰivādya kr̥tāñjaliḥ
   
tatra rāvaṇam āsīnam   abʰivādya kr̥ta_añjaliḥ /
Halfverse: c    
ācacakṣe priyaṃ pitre   nihatau rāmalakṣmaṇau
   
ācacakṣe priyaṃ pitre   nihatau rāma-lakṣmaṇau /40/

Verse: 41 
Halfverse: a    
utpapāta tato hr̥ṣṭaḥ   putraṃ ca pariṣasvaje
   
utpapāta tato hr̥ṣṭaḥ   putraṃ ca pariṣasvaje /
Halfverse: c    
rāvaṇo rakṣasāṃ madʰye   śrutvā śatrū nipātitau
   
rāvaṇo rakṣasāṃ madʰye   śrutvā śatrū nipātitau /41/

Verse: 42 
Halfverse: a    
upāgʰrāya sa mūrdʰny enaṃ   papraccʰa prītamānasaḥ
   
upāgʰrāya sa mūrdʰny enaṃ   papraccʰa prīta-mānasaḥ /
Halfverse: c    
pr̥ccʰate ca yatʰāvr̥ttaṃ   pitre sarvaṃ nyavedayat
   
pr̥ccʰate ca yatʰā-vr̥ttaṃ   pitre sarvaṃ nyavedayat /42/

Verse: 43 


Halfverse: a    
sa harṣavegānugatāntarātmā    sa harṣavegānugatāntarātmā
   
sa harṣa-vega_anugata_antara_ātmā    sa harṣa-vega_anugata_antara_ātmā / {Gem}
Halfverse: b    
śrutvā vacas tasya mahāratʰasya    śrutvā vacas tasya mahāratʰasya
   
śrutvā vacas tasya mahā-ratʰasya    śrutvā vacas tasya mahā-ratʰasya / {Gem}
Halfverse: c    
jahau jvaraṃ dāśaratʰeḥ samuttʰitaṃ    jahau jvaraṃ dāśaratʰeḥ samuttʰitaṃ
   
jahau jvaraṃ dāśaratʰeḥ samuttʰitaṃ    jahau jvaraṃ dāśaratʰeḥ samuttʰitaṃ / {Gem}
Halfverse: d    
prahr̥ṣya vācābʰinananda putram    prahr̥ṣya vācābʰinananda putram
   
prahr̥ṣya vācā_abʰinananda putram    prahr̥ṣya vācā_abʰinananda putram /43/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.