TITUS
Ramayana
Part No. 427
Chapter: 36
Adhyāya
36
Verse: 1
Halfverse: a
tato
dyāṃ
pr̥tʰivīṃ
caiva
vīkṣamāṇā
vanaukasaḥ
tato
dyāṃ
pr̥tʰivīṃ
caiva
vīkṣamāṇā
vana
_okasaḥ
/
Halfverse: c
dadr̥śuḥ
saṃtatau
bāṇair
bʰrātarau
rāmalakṣmaṇau
dadr̥śuḥ
saṃtatau
bāṇair
bʰrātarau
rāma-lakṣmaṇau
/1/
Verse: 2
Halfverse: a
vr̥ṣṭvevoparate
deve
kr̥takarmaṇi
rākṣase
vr̥ṣṭvā
_iva
_uparate
deve
kr̥ta-karmaṇi
rākṣase
/
Halfverse: c
ājagāmātʰa
taṃ
deśaṃ
sasugrīvo
vibʰīṣaṇaḥ
ājagāma
_atʰa
taṃ
deśaṃ
sasugrīvo
vibʰīṣaṇaḥ
/2/
Verse: 3
Halfverse: a
nīladvividamaindāś
ca
suṣeṇasumukʰāṅgadāḥ
nīla-dvivida-maindāś
ca
suṣeṇa-sumukʰa
_aṅgadāḥ
/
Halfverse: c
tūrṇaṃ
hanumatā
sārdʰam
anvaśocanta
rāgʰavau
tūrṇaṃ
hanumatā
sārdʰam
anvaśocanta
rāgʰavau
/3/
Verse: 4
Halfverse: a
niśceṣṭau
mandaniḥśvāsau
śoṇitaugʰapariplutau
niśceṣṭau
manda-niḥśvāsau
śoṇita
_ogʰa-pariplutau
/
Halfverse: c
śarajālācitau
stabdʰau
śayānau
śaratalpayoḥ
śara-jāla
_ācitau
stabdʰau
śayānau
śara-talpayoḥ
/4/
Verse: 5
Halfverse: a
niḥśvasantau
yatʰā
sarpau
niśceṣṭau
mandavikramau
niḥśvasantau
yatʰā
sarpau
niśceṣṭau
manda-vikramau
/
Halfverse: c
rudʰirasrāvadigdʰāṅgau
tāpanīyāv
iva
dʰvajau
rudʰira-srāva-digdʰa
_aṅgau
tāpanīyāv
iva
dʰvajau
/5/
Verse: 6
Halfverse: a
tau
vīraśayane
vīrau
śayānau
mandaceṣṭitau
tau
vīra-śayane
vīrau
śayānau
manda-ceṣṭitau
/
Halfverse: c
yūtʰapais
taiḥ
parivr̥tau
bāṣpavyākulalocanaiḥ
yūtʰapais
taiḥ
parivr̥tau
bāṣpa-vyākula-locanaiḥ
/6/
Verse: 7
Halfverse: a
rāgʰavau
patitau
dr̥ṣṭvā
śarajālasamāvr̥tau
rāgʰavau
patitau
dr̥ṣṭvā
śara-jāla-samāvr̥tau
/
Halfverse: c
babʰūvur
vyatʰitāḥ
sarve
vānarāḥ
savibʰīṣaṇāḥ
babʰūvur
vyatʰitāḥ
sarve
vānarāḥ
savibʰīṣaṇāḥ
/7/
Verse: 8
Halfverse: a
antarikṣaṃ
nirīkṣanto
diśaḥ
sarvāś
ca
vānarāḥ
antarikṣaṃ
nirīkṣanto
diśaḥ
sarvāś
ca
vānarāḥ
/
Halfverse: c
na
cainaṃ
māyayā
cʰannaṃ
dadr̥śū
rāvaṇiṃ
raṇe
na
ca
_enaṃ
māyayā
cʰannaṃ
dadr̥śū
rāvaṇiṃ
raṇe
/8/
Verse: 9
Halfverse: a
taṃ
tu
māyāpraticcʰinnaṃ
māyayaiva
vibʰīṣaṇaḥ
taṃ
tu
māyā-praticcʰinnaṃ
māyayā
_eva
vibʰīṣaṇaḥ
/
Halfverse: c
vīkṣamāṇo
dadarśātʰa
bʰrātuḥ
putram
avastʰitam
vīkṣamāṇo
dadarśa
_atʰa
bʰrātuḥ
putram
avastʰitam
/9/
Verse: 10
Halfverse: a
tam
apratima
karmāṇam
apratidvandvam
āhave
tam
apratima
karmāṇam
apratidvandvam
āhave
/
Halfverse: c
dadarśāntarhitaṃ
vīraṃ
varadānād
vibʰīṣaṇaḥ
dadarśa
_antarhitaṃ
vīraṃ
vara-dānād
vibʰīṣaṇaḥ
/10/
Verse: 11
Halfverse: a
indrajit
tv
ātmanaḥ
karma
tau
śayānau
samīkṣya
ca
indrajit
tv
ātmanaḥ
karma
tau
śayānau
samīkṣya
ca
/
Halfverse: c
uvāca
paramaprīto
harṣayan
sarvanairr̥tān
uvāca
parama-prīto
harṣayan
sarva-nairr̥tān
/11/
Verse: 12
Halfverse: a
dūṣaṇasya
ca
hantārau
kʰarasya
ca
mahābalau
dūṣaṇasya
ca
hantārau
kʰarasya
ca
mahā-balau
/
Halfverse: c
sāditau
māmakair
bāṇair
bʰrātarau
rāmalakṣmaṇau
sāditau
māmakair
bāṇair
bʰrātarau
rāma-lakṣmaṇau
/12/
Verse: 13
Halfverse: a
nemau
mokṣayituṃ
śakyāv
etasmād
iṣubandʰanāt
na
_imau
mokṣayituṃ
śakyāv
etasmād
iṣu-bandʰanāt
/
Halfverse: c
sarvair
api
samāgamya
sarṣisaṅgʰaiḥ
surāsuraiḥ
sarvair
api
samāgamya
sarṣi-saṅgʰaiḥ
sura
_asuraiḥ
/13/
Verse: 14
Halfverse: a
yatkr̥te
cintayānasya
śokārtasya
pitur
mama
yat-kr̥te
cintayānasya
śoka
_ārtasya
pitur
mama
/
Halfverse: c
aspr̥ṣṭvā
śayanaṃ
gātrais
triyāmā
yāti
śarvatī
aspr̥ṣṭvā
śayanaṃ
gātrais
tri-yāmā
yāti
śarvatī
/14/
Verse: 15
Halfverse: a
kr̥tsneyaṃ
yatkr̥te
laṅkā
nadī
varṣāsv
ivākulā
kr̥tsnā
_iyaṃ
yat-kr̥te
laṅkā
nadī
varṣāsv
iva
_ākulā
/
Halfverse: c
so
'yaṃ
mūlaharo
'nartʰaḥ
sarveṣāṃ
nihato
mayā
so
_ayaṃ
mūla-haro
_anartʰaḥ
sarveṣāṃ
nihato
mayā
/15/
Verse: 16
Halfverse: a
rāmasya
lakṣmaṇasyaiva
sarveṣāṃ
ca
vanaukasām
rāmasya
lakṣmaṇasya
_eva
sarveṣāṃ
ca
vana
_okasām
/
Halfverse: c
vikramā
niṣpʰalāḥ
sarve
yatʰā
śaradi
toyadāḥ
vikramā
niṣpʰalāḥ
sarve
yatʰā
śaradi
toyadāḥ
/16/
Verse: 17
Halfverse: a
evam
uktvā
tu
tān
sarvān
rākṣasān
paripārśvagān
evam
uktvā
tu
tān
sarvān
rākṣasān
paripārśvagān
/
Halfverse: c
yūtʰapān
api
tān
sarvāṃs
tāḍayām
āsa
rāvaṇiḥ
yūtʰapān
api
tān
sarvāṃs
tāḍayām
āsa
rāvaṇiḥ
/17/
Verse: 18
Halfverse: a
tān
ardayitvā
bāṇaugʰais
trāsayitvā
ca
vānarān
tān
ardayitvā
bāṇa
_ogʰais
trāsayitvā
ca
vānarān
/
Halfverse: c
prajahāsa
mahābāhur
vacanaṃ
cedam
abravīt
prajahāsa
mahā-bāhur
vacanaṃ
ca
_idam
abravīt
/18/
Verse: 19
Halfverse: a
śarabandʰena
gʰoreṇa
mayā
baddʰau
camūmukʰe
śara-bandʰena
gʰoreṇa
mayā
baddʰau
camū-mukʰe
/
Halfverse: c
sahitau
bʰrātarāv
etau
niśāmayata
rākṣasāḥ
sahitau
bʰrātarāv
etau
niśāmayata
rākṣasāḥ
/19/
Verse: 20
Halfverse: a
evam
uktās
tu
te
sarve
rākṣasāḥ
kūṭayodʰinaḥ
evam
uktās
tu
te
sarve
rākṣasāḥ
kūṭa-yodʰinaḥ
/
Halfverse: c
paraṃ
vismayam
ājagmuḥ
karmaṇā
tena
toṣitāḥ
paraṃ
vismayam
ājagmuḥ
karmaṇā
tena
toṣitāḥ
/20/
Verse: 21
Halfverse: a
vineduś
ca
mahānādān
sarve
te
jaladopamāḥ
vineduś
ca
mahā-nādān
sarve
te
jalada
_upamāḥ
/
Halfverse: c
hato
rāma
iti
jñātvā
rāvaṇiṃ
samapūjayan
hato
rāma
iti
jñātvā
rāvaṇiṃ
samapūjayan
/21/
Verse: 22
Halfverse: a
niṣpandau
tu
tadā
dr̥ṣṭvā
tāv
ubʰau
rāmalakṣmaṇau
niṣpandau
tu
tadā
dr̥ṣṭvā
tāv
ubʰau
rāma-lakṣmaṇau
/
Halfverse: c
vasudʰāyāṃ
niruccʰvāsau
hatāv
ity
anvamanyata
vasudʰāyāṃ
niruccʰvāsau
hatāv
ity
anvamanyata
/22/
Verse: 23
Halfverse: a
harṣeṇa
tu
samāviṣṭa
indrajit
samitiṃjayaḥ
harṣeṇa
tu
samāviṣṭa
indrajit
samitiṃ-jayaḥ
/
Halfverse: c
praviveśa
purīṃ
laṅkāṃ
harṣayan
sarvanairr̥tān
praviveśa
purīṃ
laṅkāṃ
harṣayan
sarva-nairr̥tān
/23/
Verse: 24
Halfverse: a
rāmalakṣmaṇayor
dr̥ṣṭvā
śarīre
sāyakaiś
cite
rāma-lakṣmaṇayor
dr̥ṣṭvā
śarīre
sāyakaiś
cite
/
Halfverse: c
sarvāṇi
cāṅgopāṅgāni
sugrīvaṃ
bʰayam
āviśat
sarvāṇi
ca
_aṅga
_upāṅgāni
sugrīvaṃ
bʰayam
āviśat
/24/
Verse: 25
Halfverse: a
tam
uvāca
paritrastaṃ
vānarendraṃ
vibʰīṣaṇaḥ
tam
uvāca
paritrastaṃ
vānara
_indraṃ
vibʰīṣaṇaḥ
/
Halfverse: c
sabāṣpavadanaṃ
dīnaṃ
śokavyākulalocanam
sabāṣpa-vadanaṃ
dīnaṃ
śoka-vyākula-locanam
/25/
Verse: 26
Halfverse: a
alaṃ
trāsena
sugrīva
bāṣpavego
nigr̥hyatām
alaṃ
trāsena
sugrīva
bāṣpa-vego
nigr̥hyatām
/
Halfverse: c
evaṃ
prāyāṇi
yuddʰāni
vijayo
nāsti
naiṣṭʰikaḥ
evaṃ
prāyāṇi
yuddʰāni
vijayo
na
_asti
naiṣṭʰikaḥ
/26/
Verse: 27
Halfverse: a
saśeṣabʰāgyatāsmākaṃ
yadi
vīra
bʰaviṣyati
saśeṣa-bʰāgyatā
_asmākaṃ
yadi
vīra
bʰaviṣyati
/
Halfverse: c
moham
etau
prahāsyete
bʰrātarau
rāmalakṣmaṇau
moham
etau
prahāsyete
bʰrātarau
rāma-lakṣmaṇau
/27/
Verse: 28
Halfverse: a
paryavastʰāpayātmānam
anātʰaṃ
māṃ
ca
vānara
paryavastʰāpaya
_ātmānam
anātʰaṃ
māṃ
ca
vānara
/
Halfverse: c
satyadʰarmānuraktānāṃ
nāsti
mr̥tyukr̥taṃ
bʰayam
satya-dʰarma
_anuraktānāṃ
na
_asti
mr̥tyu-kr̥taṃ
bʰayam
/28/
Verse: 29
Halfverse: a
evam
uktvā
tatas
tasya
jalaklinnena
pāṇinā
evam
uktvā
tatas
tasya
jala-klinnena
pāṇinā
/
Halfverse: c
sugrīvasya
śubʰe
netre
pramamārja
vibʰīṣaṇaḥ
sugrīvasya
śubʰe
netre
pramamārja
vibʰīṣaṇaḥ
/29/
Verse: 30
Halfverse: a
pramr̥jya
vadanaṃ
tasya
kapirājasya
dʰīmataḥ
pramr̥jya
vadanaṃ
tasya
kapi-rājasya
dʰīmataḥ
/
Halfverse: c
abravīt
kālasaṃprātam
asaṃbʰrāntam
idaṃ
vacaḥ
abravīt
kāla-saṃprātam
asaṃbʰrāntam
idaṃ
vacaḥ
/30/
Verse: 31
Halfverse: a
na
kālaḥ
kapirājendra
vaiklavyam
anuvartitum
na
kālaḥ
kapi-rāja
_indra
vaiklavyam
anuvartitum
/
Halfverse: c
atisneho
'py
akāle
'smin
maraṇāyopapadyate
atisneho
_apy
akāle
_asmin
maraṇāya
_upapadyate
/31/
Verse: 32
Halfverse: a
tasmād
utsr̥jya
vaiklavyaṃ
sarvakāryavināśanam
tasmād
utsr̥jya
vaiklavyaṃ
sarva-kārya-vināśanam
/
Halfverse: c
hitaṃ
rāmapurogāṇāṃ
sainyānām
anucintyatām
hitaṃ
rāma-purogāṇāṃ
sainyānām
anucintyatām
/32/
Verse: 33
Halfverse: a
atʰa
vā
rakṣyatāṃ
rāmo
yāvat
saṃjñā
viparyayaḥ
atʰa
vā
rakṣyatāṃ
rāmo
yāvat
saṃjñā
viparyayaḥ
/
Halfverse: c
labdʰasaṃjñau
tu
kākutstʰau
bʰayaṃ
no
vyapaneṣyataḥ
labdʰa-saṃjñau
tu
kākutstʰau
bʰayaṃ
no
vyapaneṣyataḥ
/33/
Verse: 34
Halfverse: a
naitat
kiṃ
cana
rāmasya
na
ca
rāmo
mumūrṣati
na
_etat
kiṃcana
rāmasya
na
ca
rāmo
mumūrṣati
/
Halfverse: c
na
hy
enaṃ
hāsyate
lakṣmīr
durlabʰā
yā
gatāyuṣām
na
hy
enaṃ
hāsyate
lakṣmīr
durlabʰā
yā
gata
_āyuṣām
/34/
Verse: 35
Halfverse: a
tasmād
āśvāsayātmānaṃ
balaṃ
cāśvāsaya
svakam
tasmād
āśvāsaya
_atmānaṃ
balaṃ
ca
_āśvāsaya
svakam
/
Halfverse: c
yāvat
sarvāṇi
sainyāni
punaḥ
saṃstʰāpayāmy
aham
yāvat
sarvāṇi
sainyāni
punaḥ
saṃstʰāpayāmy
aham
/35/
Verse: 36
Halfverse: a
ete
hy
utpʰullanayanās
trāsād
āgatasādʰvasāḥ
ete
hy
utpʰulla-nayanās
trāsād
āgata-sādʰvasāḥ
/
Halfverse: c
karṇe
karṇe
prakatʰitā
harayo
haripuṃgava
karṇe
karṇe
prakatʰitā
harayo
hari-puṃgava
/36/
Verse: 37
Halfverse: a
māṃ
tu
dr̥ṣṭvā
pradʰāvantam
anīkaṃ
saṃpraharṣitum
māṃ
tu
dr̥ṣṭvā
pradʰāvantam
anīkaṃ
saṃpraharṣitum
/
Halfverse: c
tyajantu
harayas
trāsaṃ
bʰuktapūrvām
iva
srajam
tyajantu
harayas
trāsaṃ
bʰukta-pūrvām
iva
srajam
/37/
Verse: 38
Halfverse: a
samāśvāsya
tu
sugrīvaṃ
rākṣasendro
vibʰīṣaṇaḥ
samāśvāsya
tu
sugrīvaṃ
rākṣasa
_indro
vibʰīṣaṇaḥ
/
Halfverse: c
vidrutaṃ
vānarānīkaṃ
tat
samāśvāsayat
punaḥ
vidrutaṃ
vānara
_anīkaṃ
tat
samāśvāsayat
punaḥ
/38/
Verse: 39
Halfverse: a
indrajit
tu
mahāmāyaḥ
sarvasainyasamāvr̥taḥ
indrajit
tu
mahā-māyaḥ
sarva-sainya-samāvr̥taḥ
/
Halfverse: c
viveśa
nagarīṃ
laṅkāṃ
pitaraṃ
cābʰyupāgamat
viveśa
nagarīṃ
laṅkāṃ
pitaraṃ
ca
_abʰyupāgamat
/39/
Verse: 40
Halfverse: a
tatra
rāvaṇam
āsīnam
abʰivādya
kr̥tāñjaliḥ
tatra
rāvaṇam
āsīnam
abʰivādya
kr̥ta
_añjaliḥ
/
Halfverse: c
ācacakṣe
priyaṃ
pitre
nihatau
rāmalakṣmaṇau
ācacakṣe
priyaṃ
pitre
nihatau
rāma-lakṣmaṇau
/40/
Verse: 41
Halfverse: a
utpapāta
tato
hr̥ṣṭaḥ
putraṃ
ca
pariṣasvaje
utpapāta
tato
hr̥ṣṭaḥ
putraṃ
ca
pariṣasvaje
/
Halfverse: c
rāvaṇo
rakṣasāṃ
madʰye
śrutvā
śatrū
nipātitau
rāvaṇo
rakṣasāṃ
madʰye
śrutvā
śatrū
nipātitau
/41/
Verse: 42
Halfverse: a
upāgʰrāya
sa
mūrdʰny
enaṃ
papraccʰa
prītamānasaḥ
upāgʰrāya
sa
mūrdʰny
enaṃ
papraccʰa
prīta-mānasaḥ
/
Halfverse: c
pr̥ccʰate
ca
yatʰāvr̥ttaṃ
pitre
sarvaṃ
nyavedayat
pr̥ccʰate
ca
yatʰā-vr̥ttaṃ
pitre
sarvaṃ
nyavedayat
/42/
Verse: 43
Halfverse: a
sa
harṣavegānugatāntarātmā
sa
harṣavegānugatāntarātmā
sa
harṣa-vega
_anugata
_antara
_ātmā
sa
harṣa-vega
_anugata
_antara
_ātmā
/
{Gem}
Halfverse: b
śrutvā
vacas
tasya
mahāratʰasya
śrutvā
vacas
tasya
mahāratʰasya
śrutvā
vacas
tasya
mahā-ratʰasya
śrutvā
vacas
tasya
mahā-ratʰasya
/
{Gem}
Halfverse: c
jahau
jvaraṃ
dāśaratʰeḥ
samuttʰitaṃ
jahau
jvaraṃ
dāśaratʰeḥ
samuttʰitaṃ
jahau
jvaraṃ
dāśaratʰeḥ
samuttʰitaṃ
jahau
jvaraṃ
dāśaratʰeḥ
samuttʰitaṃ
/
{Gem}
Halfverse: d
prahr̥ṣya
vācābʰinananda
putram
prahr̥ṣya
vācābʰinananda
putram
prahr̥ṣya
vācā
_abʰinananda
putram
prahr̥ṣya
vācā
_abʰinananda
putram
/43/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.