TITUS
Ramayana
Part No. 428
Chapter: 37
Adhyāya
37
Verse: 1
Halfverse: a
pratipraviṣṭe
laṅkāṃ
tu
kr̥tārtʰe
rāvaṇātmaje
pratipraviṣṭe
laṅkāṃ
tu
kr̥ta
_artʰe
rāvaṇa
_ātmaje
/
Halfverse: c
rāgʰavaṃ
parivāryārtā
rarakṣur
vānararṣabʰāḥ
rāgʰavaṃ
parivārya
_ārtā
rarakṣur
vānara-r̥ṣabʰāḥ
/1/
Verse: 2
Halfverse: a
hanūmān
aṅgado
nīlaḥ
suṣeṇaḥ
kumudo
nalaḥ
hanūmān
aṅgado
nīlaḥ
suṣeṇaḥ
kumudo
nalaḥ
/
Halfverse: c
gajo
gavākṣo
gavayaḥ
śarabʰo
gandʰamādanaḥ
gajo
gava
_akṣo
gavayaḥ
śarabʰo
gandʰa-mādanaḥ
/2/
Verse: 3
Halfverse: a
jāmbavān
r̥ṣabʰaḥ
sundo
rambʰaḥ
śatabaliḥ
pr̥tʰuḥ
jāmbavān
r̥ṣabʰaḥ
sundo
rambʰaḥ
śata-baliḥ
pr̥tʰuḥ
/
Halfverse: c
vyūḍʰānīkāś
ca
yattāś
ca
drumān
ādāya
sarvataḥ
vyūḍʰa
_anīkāś
ca
yattāś
ca
drumān
ādāya
sarvataḥ
/3/
Verse: 4
Halfverse: a
vīkṣamāṇā
diśaḥ
sarvās
tiryag
ūrdʰvaṃ
ca
vānarāḥ
vīkṣamāṇā
diśaḥ
sarvās
tiryag
ūrdʰvaṃ
ca
vānarāḥ
/
Halfverse: c
tr̥ṇeṣv
api
ca
ceṣṭatsu
rākṣasā
iti
menire
tr̥ṇeṣv
api
ca
ceṣṭatsu
rākṣasā
iti
menire
/4/
Verse: 5
Halfverse: a
rāvaṇaś
cāpi
saṃhr̥ṣṭo
visr̥jyendrajitaṃ
sutam
rāvaṇaś
ca
_api
saṃhr̥ṣṭo
visr̥jya
_indrajitaṃ
sutam
/
Halfverse: c
ājuhāva
tataḥ
sītā
rakṣaṇī
rākṣasīs
tadā
ājuhāva
tataḥ
sītā
rakṣaṇī
rākṣasīs
tadā
/5/
{Pāda}
Verse: 6
Halfverse: a
rākṣasyas
trijaṭā
cāpi
śāsanāt
tam
upastʰitāḥ
rākṣasyas
trijaṭā
ca
_api
śāsanāt
tam
upastʰitāḥ
/
Halfverse: c
tā
uvāca
tato
hr̥ṣṭo
rākṣasī
rākṣaseśvaraḥ
tā
uvāca
tato
hr̥ṣṭo
rākṣasī
rākṣasa
_īśvaraḥ
/6/
Verse: 7
Halfverse: a
hatāv
indrajitākʰyāta
vaidehyā
rāmalakṣmaṇau
hatāv
indrajitā
_ākʰyāta
vaidehyā
rāma-lakṣmaṇau
/
Halfverse: c
puṣpakaṃ
ca
samāropya
darśayadʰvaṃ
hatau
raṇe
puṣpakaṃ
ca
samāropya
darśayadʰvaṃ
hatau
raṇe
/7/
Verse: 8
Halfverse: a
yad
āśrayād
avaṣṭabdʰo
neyaṃ
mām
upatiṣṭʰati
yad
āśrayād
avaṣṭabdʰo
na
_iyaṃ
mām
upatiṣṭʰati
/
Halfverse: c
so
'syā
bʰartā
saha
bʰrātrā
nirasto
raṇamūrdʰani
so
_asyā
bʰartā
saha
bʰrātrā
nirasto
raṇa-mūrdʰani
/8/
Verse: 9
Halfverse: a
nirviśaṅkā
nirudvignā
nirapekṣā
ca
maitʰilī
nirviśaṅkā
nirudvignā
nirapekṣā
ca
maitʰilī
/
Halfverse: c
mām
upastʰāsyate
sītā
sarvābʰaraṇabʰūṣitā
mām
upastʰāsyate
sītā
sarva
_ābʰaraṇa-bʰūṣitā
/9/
Verse: 10
Halfverse: a
adya
kālavaśaṃ
prāptaṃ
raṇe
rāmaṃ
salakṣmaṇam
adya
kāla-vaśaṃ
prāptaṃ
raṇe
rāmaṃ
salakṣmaṇam
/
Halfverse: c
avekṣya
vinivr̥ttāśā
nānyāṃ
gatim
apaśyatī
avekṣya
vinivr̥tta
_āśā
na
_anyāṃ
gatim
apaśyatī
/10/
Verse: 11
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rāvaṇasya
durātmanaḥ
tasya
tad-vacanaṃ
śrutvā
rāvaṇasya
durātmanaḥ
/
Halfverse: c
rākṣasyas
tās
tatʰety
uktvā
prajagmur
yatra
puṣpakam
rākṣasyas
tās
tatʰā
_ity
uktvā
prajagmur
yatra
puṣpakam
/11/
Verse: 12
Halfverse: a
tataḥ
puṣpakam
ādaya
rākṣasyo
rāvaṇājñayā
tataḥ
puṣpakam
ādaya
rākṣasyo
rāvaṇa
_ājñayā
/
Halfverse: c
aśokavanikāstʰāṃ
tāṃ
maitʰilīṃ
samupānayan
aśoka-vanikāstʰāṃ
tāṃ
maitʰilīṃ
samupānayan
/12/
Verse: 13
Halfverse: a
tām
ādāya
tu
rākṣasyo
bʰartr̥śokaparāyaṇām
tām
ādāya
tu
rākṣasyo
bʰartr̥-śoka-parāyaṇām
/
Halfverse: c
sītām
āropayām
āsur
vimānaṃ
puṣpakaṃ
tadā
sītām
āropayām
āsur
vimānaṃ
puṣpakaṃ
tadā
/13/
Verse: 14
Halfverse: a
tataḥ
puṣpakam
āropya
sītāṃ
trijaṭayā
saha
tataḥ
puṣpakam
āropya
sītāṃ
trijaṭayā
saha
/
Halfverse: c
rāvaṇo
'kārayal
laṅkāṃ
patākādʰvajamālinīm
rāvaṇo
_akārayal
laṅkāṃ
patākā-dʰvaja-mālinīm
/14/
Verse: 15
Halfverse: a
prāgʰoṣayata
hr̥ṣṭaś
ca
laṅkāyāṃ
rākṣaseśvaraḥ
prāgʰoṣayata
hr̥ṣṭaś
ca
laṅkāyāṃ
rākṣasa
_īśvaraḥ
/
Halfverse: c
rāgʰavo
lakṣmaṇaś
caiva
hatāv
indrajitā
raṇe
rāgʰavo
lakṣmaṇaś
caiva
hatāv
indrajitā
raṇe
/15/
Verse: 16
Halfverse: a
vimānenāpi
sītā
tu
gatvā
trijaṭayā
saha
vimānena
_api
sītā
tu
gatvā
trijaṭayā
saha
/
Halfverse: c
dadarśa
vānarāṇāṃ
tu
sarvaṃ
sinyaṃ
nipātitam
dadarśa
vānarāṇāṃ
tu
sarvaṃ
sinyaṃ
nipātitam
/16/
Verse: 17
Halfverse: a
prahr̥ṣṭamanasaś
cāpi
dadarśa
piśitāśanān
prahr̥ṣṭa-manasaś
ca
_api
dadarśa
piśita
_aśanān
/
Halfverse: c
vānarāṃś
cāpi
duḥkʰārtān
rāmalakṣmaṇapārśvataḥ
vānarāṃś
ca
_api
duḥkʰa
_ārtān
rāma-lakṣmaṇa-pārśvataḥ
/17/
Verse: 18
Halfverse: a
tataḥ
sītā
dadarśobʰau
śayānau
śatatalpayoḥ
tataḥ
sītā
dadarśa
_ubʰau
śayānau
śata-talpayoḥ
/
Halfverse: c
lakṣmaṇaṃ
caiva
rāmaṃ
ca
visaṃjñau
śarapīḍitau
lakṣmaṇaṃ
caiva
rāmaṃ
ca
visaṃjñau
śara-pīḍitau
/18/
Verse: 19
Halfverse: a
vidʰvastakavacau
vīrau
vipraviddʰaśarāsanau
vidʰvasta-kavacau
vīrau
vipraviddʰa-śara
_āsanau
/
Halfverse: c
sāyakaiś
cʰinnasarvāṅgau
śarastambʰamayau
kṣitau
sāyakaiś
cʰinna-sarva
_aṅgau
śara-stambʰamayau
kṣitau
/19/
Verse: 20
Halfverse: a
tau
dr̥ṣṭvā
bʰrātarau
tatra
vīrau
sā
puruṣarṣabʰau
tau
dr̥ṣṭvā
bʰrātarau
tatra
vīrau
sā
puruṣa-r̥ṣabʰau
/
Halfverse: c
duḥkʰārtā
subʰr̥śaṃ
sītā
karuṇaṃ
vilalāpa
ha
duḥkʰa
_ārtā
subʰr̥śaṃ
sītā
karuṇaṃ
vilalāpa
ha
/20/
Verse: 21
Halfverse: a
sā
bāṣpaśokābʰihatā
samīkṣya
sā
bāṣpaśokābʰihatā
samīkṣya
sā
bāṣpa-śoka
_abʰihatā
samīkṣya
sā
bāṣpa-śoka
_abʰihatā
samīkṣya
/
{Gem}
Halfverse: b
tau
bʰrātarau
devasamaprabʰāvau
tau
bʰrātarau
devasamaprabʰāvau
tau
bʰrātarau
deva-sama-prabʰāvau
tau
bʰrātarau
deva-sama-prabʰāvau
/
{Gem}
Halfverse: c
vitarkayantī
nidʰanaṃ
tayoḥ
sā
vitarkayantī
nidʰanaṃ
tayoḥ
sā
vitarkayantī
nidʰanaṃ
tayoḥ
sā
vitarkayantī
nidʰanaṃ
tayoḥ
sā
/
{Gem}
Halfverse: d
duḥkʰānvitā
vākyam
idaṃ
jagāda
duḥkʰānvitā
vākyam
idaṃ
jagāda
duḥkʰa
_anvitā
vākyam
idaṃ
jagāda
duḥkʰa
_anvitā
vākyam
idaṃ
jagāda
/21/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.