TITUS
Ramayana
Part No. 428
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1 
Halfverse: a    pratipraviṣṭe laṅkāṃ tu   kr̥tārtʰe rāvaṇātmaje
   
pratipraviṣṭe laṅkāṃ tu   kr̥ta_artʰe rāvaṇa_ātmaje /
Halfverse: c    
rāgʰavaṃ parivāryārtā   rarakṣur vānararṣabʰāḥ
   
rāgʰavaṃ parivārya_ārtā   rarakṣur vānara-r̥ṣabʰāḥ /1/

Verse: 2 
Halfverse: a    
hanūmān aṅgado nīlaḥ   suṣeṇaḥ kumudo nalaḥ
   
hanūmān aṅgado nīlaḥ   suṣeṇaḥ kumudo nalaḥ /
Halfverse: c    
gajo gavākṣo gavayaḥ   śarabʰo gandʰamādanaḥ
   
gajo gava_akṣo gavayaḥ   śarabʰo gandʰa-mādanaḥ /2/

Verse: 3 
Halfverse: a    
jāmbavān r̥ṣabʰaḥ sundo   rambʰaḥ śatabaliḥ pr̥tʰuḥ
   
jāmbavān r̥ṣabʰaḥ sundo   rambʰaḥ śata-baliḥ pr̥tʰuḥ /
Halfverse: c    
vyūḍʰānīkāś ca yattāś ca   drumān ādāya sarvataḥ
   
vyūḍʰa_anīkāś ca yattāś ca   drumān ādāya sarvataḥ /3/

Verse: 4 
Halfverse: a    
vīkṣamāṇā diśaḥ sarvās   tiryag ūrdʰvaṃ ca vānarāḥ
   
vīkṣamāṇā diśaḥ sarvās   tiryag ūrdʰvaṃ ca vānarāḥ /
Halfverse: c    
tr̥ṇeṣv api ca ceṣṭatsu   rākṣasā iti menire
   
tr̥ṇeṣv api ca ceṣṭatsu   rākṣasā iti menire /4/

Verse: 5 
Halfverse: a    
rāvaṇaś cāpi saṃhr̥ṣṭo   visr̥jyendrajitaṃ sutam
   
rāvaṇaś ca_api saṃhr̥ṣṭo   visr̥jya_indrajitaṃ sutam /
Halfverse: c    
ājuhāva tataḥ sītā   rakṣaṇī rākṣasīs tadā
   
ājuhāva tataḥ sītā   rakṣaṇī rākṣasīs tadā /5/ {Pāda}

Verse: 6 
Halfverse: a    
rākṣasyas trijaṭā cāpi   śāsanāt tam upastʰitāḥ
   
rākṣasyas trijaṭā ca_api   śāsanāt tam upastʰitāḥ /
Halfverse: c    
uvāca tato hr̥ṣṭo   rākṣasī rākṣaseśvaraḥ
   
uvāca tato hr̥ṣṭo   rākṣasī rākṣasa_īśvaraḥ /6/

Verse: 7 
Halfverse: a    
hatāv indrajitākʰyāta   vaidehyā rāmalakṣmaṇau
   
hatāv indrajitā_ākʰyāta   vaidehyā rāma-lakṣmaṇau /
Halfverse: c    
puṣpakaṃ ca samāropya   darśayadʰvaṃ hatau raṇe
   
puṣpakaṃ ca samāropya   darśayadʰvaṃ hatau raṇe /7/

Verse: 8 
Halfverse: a    
yad āśrayād avaṣṭabdʰo   neyaṃ mām upatiṣṭʰati
   
yad āśrayād avaṣṭabdʰo   na_iyaṃ mām upatiṣṭʰati /
Halfverse: c    
so 'syā bʰartā saha bʰrātrā   nirasto raṇamūrdʰani
   
so_asyā bʰartā saha bʰrātrā   nirasto raṇa-mūrdʰani /8/

Verse: 9 
Halfverse: a    
nirviśaṅkā nirudvignā   nirapekṣā ca maitʰilī
   
nirviśaṅkā nirudvignā   nirapekṣā ca maitʰilī /
Halfverse: c    
mām upastʰāsyate sītā   sarvābʰaraṇabʰūṣitā
   
mām upastʰāsyate sītā   sarva_ābʰaraṇa-bʰūṣitā /9/

Verse: 10 
Halfverse: a    
adya kālavaśaṃ prāptaṃ   raṇe rāmaṃ salakṣmaṇam
   
adya kāla-vaśaṃ prāptaṃ   raṇe rāmaṃ salakṣmaṇam /
Halfverse: c    
avekṣya vinivr̥ttāśā   nānyāṃ gatim apaśyatī
   
avekṣya vinivr̥tta_āśā   na_anyāṃ gatim apaśyatī /10/

Verse: 11 
Halfverse: a    
tasya tadvacanaṃ śrutvā   rāvaṇasya durātmanaḥ
   
tasya tad-vacanaṃ śrutvā   rāvaṇasya durātmanaḥ /
Halfverse: c    
rākṣasyas tās tatʰety uktvā   prajagmur yatra puṣpakam
   
rākṣasyas tās tatʰā_ity uktvā   prajagmur yatra puṣpakam /11/

Verse: 12 
Halfverse: a    
tataḥ puṣpakam ādaya   rākṣasyo rāvaṇājñayā
   
tataḥ puṣpakam ādaya   rākṣasyo rāvaṇa_ājñayā /
Halfverse: c    
aśokavanikāstʰāṃ tāṃ   maitʰilīṃ samupānayan
   
aśoka-vanikāstʰāṃ tāṃ   maitʰilīṃ samupānayan /12/

Verse: 13 
Halfverse: a    
tām ādāya tu rākṣasyo   bʰartr̥śokaparāyaṇām
   
tām ādāya tu rākṣasyo   bʰartr̥-śoka-parāyaṇām /
Halfverse: c    
sītām āropayām āsur   vimānaṃ puṣpakaṃ tadā
   
sītām āropayām āsur   vimānaṃ puṣpakaṃ tadā /13/

Verse: 14 
Halfverse: a    
tataḥ puṣpakam āropya   sītāṃ trijaṭayā saha
   
tataḥ puṣpakam āropya   sītāṃ trijaṭayā saha /
Halfverse: c    
rāvaṇo 'kārayal laṅkāṃ   patākādʰvajamālinīm
   
rāvaṇo_akārayal laṅkāṃ   patākā-dʰvaja-mālinīm /14/

Verse: 15 
Halfverse: a    
prāgʰoṣayata hr̥ṣṭaś ca   laṅkāyāṃ rākṣaseśvaraḥ
   
prāgʰoṣayata hr̥ṣṭaś ca   laṅkāyāṃ rākṣasa_īśvaraḥ /
Halfverse: c    
rāgʰavo lakṣmaṇaś caiva   hatāv indrajitā raṇe
   
rāgʰavo lakṣmaṇaś caiva   hatāv indrajitā raṇe /15/

Verse: 16 
Halfverse: a    
vimānenāpi sītā tu   gatvā trijaṭayā saha
   
vimānena_api sītā tu   gatvā trijaṭayā saha /
Halfverse: c    
dadarśa vānarāṇāṃ tu   sarvaṃ sinyaṃ nipātitam
   
dadarśa vānarāṇāṃ tu   sarvaṃ sinyaṃ nipātitam /16/

Verse: 17 
Halfverse: a    
prahr̥ṣṭamanasaś cāpi   dadarśa piśitāśanān
   
prahr̥ṣṭa-manasaś ca_api   dadarśa piśita_aśanān /
Halfverse: c    
vānarāṃś cāpi duḥkʰārtān   rāmalakṣmaṇapārśvataḥ
   
vānarāṃś ca_api duḥkʰa_ārtān   rāma-lakṣmaṇa-pārśvataḥ /17/

Verse: 18 
Halfverse: a    
tataḥ sītā dadarśobʰau   śayānau śatatalpayoḥ
   
tataḥ sītā dadarśa_ubʰau   śayānau śata-talpayoḥ /
Halfverse: c    
lakṣmaṇaṃ caiva rāmaṃ ca   visaṃjñau śarapīḍitau
   
lakṣmaṇaṃ caiva rāmaṃ ca   visaṃjñau śara-pīḍitau /18/

Verse: 19 
Halfverse: a    
vidʰvastakavacau vīrau   vipraviddʰaśarāsanau
   
vidʰvasta-kavacau vīrau   vipraviddʰa-śara_āsanau /
Halfverse: c    
sāyakaiś cʰinnasarvāṅgau   śarastambʰamayau kṣitau
   
sāyakaiś cʰinna-sarva_aṅgau   śara-stambʰamayau kṣitau /19/

Verse: 20 
Halfverse: a    
tau dr̥ṣṭvā bʰrātarau tatra   vīrau puruṣarṣabʰau
   
tau dr̥ṣṭvā bʰrātarau tatra   vīrau puruṣa-r̥ṣabʰau /
Halfverse: c    
duḥkʰārtā subʰr̥śaṃ sītā   karuṇaṃ vilalāpa ha
   
duḥkʰa_ārtā subʰr̥śaṃ sītā   karuṇaṃ vilalāpa ha /20/

Verse: 21 


Halfverse: a    
bāṣpaśokābʰihatā samīkṣya    bāṣpaśokābʰihatā samīkṣya
   
bāṣpa-śoka_abʰihatā samīkṣya    bāṣpa-śoka_abʰihatā samīkṣya / {Gem}
Halfverse: b    
tau bʰrātarau devasamaprabʰāvau    tau bʰrātarau devasamaprabʰāvau
   
tau bʰrātarau deva-sama-prabʰāvau    tau bʰrātarau deva-sama-prabʰāvau / {Gem}
Halfverse: c    
vitarkayantī nidʰanaṃ tayoḥ     vitarkayantī nidʰanaṃ tayoḥ
   
vitarkayantī nidʰanaṃ tayoḥ     vitarkayantī nidʰanaṃ tayoḥ / {Gem}
Halfverse: d    
duḥkʰānvitā vākyam idaṃ jagāda    duḥkʰānvitā vākyam idaṃ jagāda
   
duḥkʰa_anvitā vākyam idaṃ jagāda    duḥkʰa_anvitā vākyam idaṃ jagāda /21/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.