TITUS
Ramayana
Part No. 429
Chapter: 38
Adhyāya
38
Verse: 1
Halfverse: a
bʰartāraṃ
nihataṃ
dr̥ṣṭvā
lakṣmaṇaṃ
ca
mahābalam
bʰartāraṃ
nihataṃ
dr̥ṣṭvā
lakṣmaṇaṃ
ca
mahā-balam
/
Halfverse: c
vilalāpa
bʰr̥śaṃ
sītā
karuṇaṃ
śokakarśitā
vilalāpa
bʰr̥śaṃ
sītā
karuṇaṃ
śoka-karśitā
/1/
Verse: 2
Halfverse: a
ūcur
lakṣaṇikā
ye
māṃ
putriṇy
avidʰaveti
ca
ūcur
lakṣaṇikā
ye
māṃ
putriṇy
avidʰavā
_iti
ca
/
Halfverse: c
te
'sya
sarve
hate
rāme
'jñānino
'nr̥tavādinaḥ
te
_asya
sarve
hate
rāme
_
_ajñānino
_anr̥ta-vādinaḥ
/2/
{Pāda}
Verse: 3
Halfverse: a
yajvano
mahiṣīṃ
ye
mām
ūcuḥ
patnīṃ
ca
satriṇaḥ
yajvano
mahiṣīṃ
ye
mām
ūcuḥ
patnīṃ
ca
satriṇaḥ
/
Halfverse: c
te
'dya
sarve
hate
rāme
'jñānino
'nr̥tavādinaḥ
te
_adya
sarve
hate
rāme
_
_ajñānino
_anr̥ta-vādinaḥ
/3/
{Pāda}
Verse: 4
Halfverse: a
vīrapārtʰivapatnī
tvaṃ
ye
dʰanyeti
ca
māṃ
viduḥ
vīra-pārtʰiva-patnī
tvaṃ
ye
dʰanyā
_iti
ca
māṃ
viduḥ
/
Halfverse: c
te
'dya
sarve
hate
rāme
'jñānino
'nr̥tavādinaḥ
te
_adya
sarve
hate
rāme
_
_ajñānino
_anr̥ta-vādinaḥ
/4/
{Pāda}
Verse: 5
Halfverse: a
ūcuḥ
saṃśravaṇe
ye
māṃ
dvijāḥ
kārtāntikāḥ
śubʰām
ūcuḥ
saṃśravaṇe
ye
māṃ
dvijāḥ
kārtāntikāḥ
śubʰām
/
Halfverse: c
te
'dya
sarve
hate
rāme
'jñānino
'nr̥tavādinaḥ
te
_adya
sarve
hate
rāme
_
_ajñānino
_anr̥ta-vādinaḥ
/5/
Verse: 6
Halfverse: a
imāni
kʰalu
padmāni
pādayor
yaiḥ
kila
striyaḥ
imāni
kʰalu
padmāni
pādayor
yaiḥ
kila
striyaḥ
/
Halfverse: c
adʰirājye
'bʰiṣicyante
narendraiḥ
patibʰiḥ
saha
adʰirājye
_abʰiṣicyante
nara
_indraiḥ
patibʰiḥ
saha
/6/
Verse: 7
Halfverse: a
vaidʰavyaṃ
yānti
yair
nāryo
'lakṣaṇair
bʰāgyadurlabʰāḥ
vaidʰavyaṃ
yānti
yair
nāryo
_
_alakṣaṇair
bʰāgya-durlabʰāḥ
/
{Pāda}
Halfverse: c
nātmanas
tāni
paśyāmi
paśyantī
hatalakṣaṇā
na
_ātmanas
tāni
paśyāmi
paśyantī
hata-lakṣaṇā
/7/
Verse: 8
Halfverse: a
satyānīmāni
padmāni
strīṇām
uktvāni
lakṣaṇe
satyāni
_imāni
padmāni
strīṇām
uktvāni
lakṣaṇe
/
Halfverse: c
tāny
adya
nihate
rāme
vitatʰāni
bʰavanti
me
tāny
adya
nihate
rāme
vitatʰāni
bʰavanti
me
/8/
Verse: 9
Halfverse: a
keśāḥ
sūkṣmāḥ
samā
nīlā
bʰruvau
cāsaṃgate
mama
keśāḥ
sūkṣmāḥ
samā
nīlā
bʰruvau
ca
_asaṃgate
mama
/
Halfverse: c
vr̥tte
cālomaśe
jaṅgʰe
dantāś
cāviralā
mama
vr̥tte
ca
_alomaśe
jaṅgʰe
dantāś
ca
_aviralā
mama
/9/
Verse: 10
Halfverse: a
śaṅkʰe
netre
karau
pādau
gulpʰāv
ūrū
ca
me
citau
śaṅkʰe
netre
karau
pādau
gulpʰāv
ūrū
ca
me
citau
/
Halfverse: c
anuvr̥ttā
nakʰāḥ
snigdʰāḥ
samāś
cāṅgulayo
mama
anuvr̥ttā
nakʰāḥ
snigdʰāḥ
samāś
ca
_aṅgulayo
mama
/10/
Verse: 11
Halfverse: a
stanau
cāviralau
pīnau
mamemau
magnacūcukau
stanau
ca
_aviralau
pīnau
mama
_imau
magna-cūcukau
/
Halfverse: c
magnā
cotsaṅginī
nābʰiḥ
pārśvoraskaṃ
ca
me
citam
magnā
ca
_utsaṅginī
nābʰiḥ
pārśva
_uraskaṃ
ca
me
citam
/11/
Verse: 12
Halfverse: a
mama
varṇo
maṇinibʰo
mr̥dūny
aṅgaruhāṇi
ca
mama
varṇo
maṇi-nibʰo
mr̥dūny
aṅga-ruhāṇi
ca
/
Halfverse: c
pratiṣṭʰitāṃ
dvadaśabʰir
mām
ūcuḥ
śubʰalakṣaṇām
pratiṣṭʰitāṃ
dvadaśabʰir
mām
ūcuḥ
śubʰa-lakṣaṇām
/12/
Verse: 13
Halfverse: a
samagrayavam
accʰidraṃ
pāṇipādaṃ
ca
varṇavat
samagra-yavam
accʰidraṃ
pāṇi-pādaṃ
ca
varṇavat
/
Halfverse: c
mandasmitety
eva
ca
māṃ
kanyālakṣaṇikā
viduḥ
manda-smitā
_ity
eva
ca
māṃ
kanyā-lakṣaṇikā
viduḥ
/13/
Verse: 14
Halfverse: a
adʰirājye
'bʰiṣeko
me
brāhmaṇaiḥ
patinā
saha
adʰirājye
_abʰiṣeko
me
brāhmaṇaiḥ
patinā
saha
/
Halfverse: c
kr̥tāntakuśalair
uktaṃ
tat
sarvaṃ
vitatʰīkr̥tam
kr̥ta
_anta-kuśalair
uktaṃ
tat
sarvaṃ
vitatʰī-kr̥tam
/14/
Verse: 15
Halfverse: a
śodʰayitvā
janastʰānaṃ
pravr̥ttim
upalabʰya
ca
śodʰayitvā
jana-stʰānaṃ
pravr̥ttim
upalabʰya
ca
/
Halfverse: c
tīrtvā
sāgaram
akṣobʰyaṃ
bʰrātarau
goṣpade
hatau
tīrtvā
sāgaram
akṣobʰyaṃ
bʰrātarau
goṣpade
hatau
/15/
Verse: 16
Halfverse: a
nanu
vāruṇam
āgneyam
aindraṃ
vāyavyam
eva
ca
nanu
vāruṇam
āgneyam
aindraṃ
vāyavyam
eva
ca
/
Halfverse: c
astraṃ
brahmaśiraś
caiva
rāgʰavau
pratyapadyatām
astraṃ
brahma-śiraś
caiva
rāgʰavau
pratyapadyatām
/16/
Verse: 17
Halfverse: a
adr̥śyamānena
raṇe
māyayā
vāsavopamau
adr̥śyamānena
raṇe
māyayā
vāsava
_upamau
/
Halfverse: c
mama
nātʰāv
anātʰāyā
nihatau
rāmalakṣmaṇau
mama
nātʰāv
anātʰāyā
nihatau
rāma-lakṣmaṇau
/17/
Verse: 18
Halfverse: a
na
hi
dr̥ṣṭipatʰaṃ
prāpya
rāgʰavasya
raṇe
ripuḥ
na
hi
dr̥ṣṭi-patʰaṃ
prāpya
rāgʰavasya
raṇe
ripuḥ
/
Halfverse: c
jīvan
pratinivarteta
yady
api
syān
manojavaḥ
jīvan
pratinivarteta
yady
api
syān
mano-javaḥ
/18/
Verse: 19
Halfverse: a
na
kālasyātibʰāro
'sti
kr̥tāntaś
ca
sudurjayaḥ
na
kālasya
_atibʰāro
_asti
kr̥ta
_antaś
ca
sudurjayaḥ
/
Halfverse: c
yatra
rāmaḥ
saha
bʰrātrā
śete
yudʰi
nipātʰitaḥ
yatra
rāmaḥ
saha
bʰrātrā
śete
yudʰi
nipātʰitaḥ
/19/
Verse: 20
Halfverse: a
nāhaṃ
śocāmi
bʰartāraṃ
nihataṃ
na
ca
lakṣmaṇam
na
_ahaṃ
śocāmi
bʰartāraṃ
nihataṃ
na
ca
lakṣmaṇam
/
Halfverse: c
nātmānaṃ
jananī
cāpi
yatʰā
śvaśrūṃ
tapasvinīm
na
_ātmānaṃ
jananī
ca
_api
yatʰā
śvaśrūṃ
tapasvinīm
/20/
Verse: 21
Halfverse: a
sā
hi
cintayate
nityaṃ
samāptavratam
āgatam
sā
hi
cintayate
nityaṃ
samāpta-vratam
āgatam
/
Halfverse: c
kadā
drakṣyāmi
sītāṃ
ca
rāmaṃ
ca
sahalakṣmaṇam
kadā
drakṣyāmi
sītāṃ
ca
rāmaṃ
ca
saha-lakṣmaṇam
/21/
Verse: 22
Halfverse: a
paridevayamānāṃ
tāṃ
rākṣasī
trijaṭābravīt
paridevayamānāṃ
tāṃ
rākṣasī
trijaṭā
_abravīt
/
Halfverse: c
mā
viṣādaṃ
kr̥tʰā
devi
bʰartāyaṃ
tava
jīvati
mā
viṣādaṃ
kr̥tʰā
devi
bʰartā
_ayaṃ
tava
jīvati
/22/
Verse: 23
Halfverse: a
kāraṇāni
ca
vakṣyāmi
mahānti
sadr̥śāni
ca
kāraṇāni
ca
vakṣyāmi
mahānti
sadr̥śāni
ca
/
Halfverse: c
yatʰemau
jīvato
devi
bʰrātarau
rāmalakṣmaṇau
yatʰā
_imau
jīvato
devi
bʰrātarau
rāma-lakṣmaṇau
/23/
Verse: 24
Halfverse: a
na
hi
kopaparītāni
harṣaparyutsukāni
ca
na
hi
kopa-parītāni
harṣa-paryutsukāni
ca
/
Halfverse: c
bʰavanti
yudʰi
yodʰānāṃ
mukʰāni
nihate
patau
bʰavanti
yudʰi
yodʰānāṃ
mukʰāni
nihate
patau
/24/
Verse: 25
Halfverse: a
idaṃ
vimānaṃ
vaidehi
puṣpakaṃ
nāma
nāmataḥ
idaṃ
vimānaṃ
vaidehi
puṣpakaṃ
nāma
nāmataḥ
/
Halfverse: c
divyaṃ
tvāṃ
dʰārayen
nedaṃ
yady
etau
gajajīvitau
divyaṃ
tvāṃ
dʰārayen
na
_idaṃ
yady
etau
gaja-jīvitau
/25/
Verse: 26
Halfverse: a
hatavīrapradʰānā
hi
hatotsāhā
nirudyamā
hata-vīra-pradʰānā
hi
hata
_utsāhā
nirudyamā
/
Halfverse: c
senā
bʰramati
saṃkʰyeṣu
hatakarṇeva
naur
jale
senā
bʰramati
saṃkʰyeṣu
hata-karṇā
_iva
naur
jale
/26/
Verse: 27
Halfverse: a
iyaṃ
punar
asaṃbʰrāntā
nirudvignā
tarasvinī
iyaṃ
punar
asaṃbʰrāntā
nirudvignā
tarasvinī
/
Halfverse: c
senā
rakṣati
kākutstʰau
māyayā
nirjitau
raṇe
senā
rakṣati
kākutstʰau
māyayā
nirjitau
raṇe
/27/
Verse: 28
Halfverse: a
sā
tvaṃ
bʰava
suvisrabdʰā
anumānaiḥ
sukʰodayaiḥ
sā
tvaṃ
bʰava
suvisrabdʰā
anumānaiḥ
sukʰa
_udayaiḥ
/
Halfverse: c
ahatau
paśya
kākutstʰau
snehād
etad
bravīmi
te
ahatau
paśya
kākutstʰau
snehād
etad
bravīmi
te
/28/
Verse: 29
Halfverse: a
anr̥taṃ
noktapūrvaṃ
me
na
ca
vakṣye
kadā
cana
anr̥taṃ
na
_ukta-pūrvaṃ
me
na
ca
vakṣye
kadācana
/
Halfverse: c
cāritrasukʰaśīlatvāt
praviṣṭāsi
mano
mama
cāritra-sukʰa-śīlatvāt
praviṣṭā
_asi
mano
mama
/29/
Verse: 30
Halfverse: a
nemau
śakyau
raṇe
jetuṃ
sendrair
api
surāsuraiḥ
na
_imau
śakyau
raṇe
jetuṃ
sa
_indrair
api
sura
_asuraiḥ
/
Halfverse: c
etayor
ānanaṃ
dr̥ṣṭvā
mayā
cāveditaṃ
tava
etayor
ānanaṃ
dr̥ṣṭvā
mayā
ca
_āveditaṃ
tava
/30/
Verse: 31
Halfverse: a
idaṃ
ca
sumahac
cihnaṃ
śanaiḥ
paśyasva
maitʰili
idaṃ
ca
sumahac
cihnaṃ
śanaiḥ
paśyasva
maitʰili
/
Halfverse: c
niḥsaṃjñāv
apy
ubʰāv
etau
naiva
lakṣmīr
viyujyate
niḥsaṃjñāv
apy
ubʰāv
etau
na
_eva
lakṣmīr
viyujyate
/31/
Verse: 32
Halfverse: a
prāyeṇa
gatasattvānāṃ
puruṣāṇāṃ
gatāyuṣām
prāyeṇa
gata-sattvānāṃ
puruṣāṇāṃ
gata
_āyuṣām
/
Halfverse: c
dr̥śyamāneṣu
vaktreṣu
paraṃ
bʰavati
vaikr̥tam
dr̥śyamāneṣu
vaktreṣu
paraṃ
bʰavati
vaikr̥tam
/32/
Verse: 33
Halfverse: a
tyaja
śokaṃ
ca
duḥkʰaṃ
ca
mohaṃ
ca
janakātmaje
tyaja
śokaṃ
ca
duḥkʰaṃ
ca
mohaṃ
ca
janaka
_ātmaje
/
Halfverse: c
rāmalakṣmaṇayor
artʰe
nādya
śakyam
ajīvitum
rāma-lakṣmaṇayor
artʰe
na
_adya
śakyam
ajīvitum
/33/
Verse: 34
Halfverse: a
śrutvā
tu
vacanaṃ
tasyāḥ
sītā
surasutopamā
śrutvā
tu
vacanaṃ
tasyāḥ
sītā
sura-sutā
_upamā
/
Halfverse: c
kr̥tāñjalir
uvācedam
evam
astv
iti
maitʰilī
kr̥ta
_añjalir
uvāca
_idam
evam
astv
iti
maitʰilī
/34/
Verse: 35
Halfverse: a
vimānaṃ
puṣpakaṃ
tat
tu
samivartya
manojavam
vimānaṃ
puṣpakaṃ
tat
tu
samivartya
mano-javam
/
Halfverse: c
dīnā
trijaṭayā
sītā
laṅkām
eva
praveśitā
dīnā
trijaṭayā
sītā
laṅkām
eva
praveśitā
/35/
Verse: 36
Halfverse: a
tatas
trijaṭayā
sārdʰaṃ
puṣpakād
avaruhya
sā
tatas
trijaṭayā
sārdʰaṃ
puṣpakād
avaruhya
sā
/
Halfverse: c
aśokavanikām
eva
rakṣasībʰiḥ
praveśitā
aśoka-vanikām
eva
rakṣasībʰiḥ
praveśitā
/36/
Verse: 37
Halfverse: a
praviśya
sītā
bahuvr̥kṣaṣaṇḍāṃ
praviśya
sītā
bahuvr̥kṣaṣaṇḍāṃ
praviśya
sītā
bahu-vr̥kṣa-ṣaṇḍāṃ
praviśya
sītā
bahu-vr̥kṣa-ṣaṇḍāṃ
/
{Gem}
Halfverse: b
tāṃ
rākṣasendrasya
vihārabʰūmim
tāṃ
rākṣasendrasya
vihārabʰūmim
tāṃ
rākṣasa
_indrasya
vihāra-bʰūmim
tāṃ
rākṣasa
_indrasya
vihāra-bʰūmim
/
{Gem}
Halfverse: c
saṃprekṣya
saṃcintya
ca
rājaputrau
saṃprekṣya
saṃcintya
ca
rājaputrau
saṃprekṣya
saṃcintya
ca
rāja-putrau
saṃprekṣya
saṃcintya
ca
rāja-putrau
/
{Gem}
Halfverse: d
paraṃ
viṣādaṃ
samupājagāma
paraṃ
viṣādaṃ
samupājagāma
paraṃ
viṣādaṃ
samupājagāma
paraṃ
viṣādaṃ
samupājagāma
/37/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.