TITUS
Ramayana
Part No. 429
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1 
Halfverse: a    bʰartāraṃ nihataṃ dr̥ṣṭvā   lakṣmaṇaṃ ca mahābalam
   
bʰartāraṃ nihataṃ dr̥ṣṭvā   lakṣmaṇaṃ ca mahā-balam /
Halfverse: c    
vilalāpa bʰr̥śaṃ sītā   karuṇaṃ śokakarśitā
   
vilalāpa bʰr̥śaṃ sītā   karuṇaṃ śoka-karśitā /1/

Verse: 2 
Halfverse: a    
ūcur lakṣaṇikā ye māṃ   putriṇy avidʰaveti ca
   
ūcur lakṣaṇikā ye māṃ   putriṇy avidʰavā_iti ca /
Halfverse: c    
te 'sya sarve hate rāme   'jñānino 'nr̥tavādinaḥ
   
te_asya sarve hate rāme_   _ajñānino_anr̥ta-vādinaḥ /2/ {Pāda}

Verse: 3 
Halfverse: a    
yajvano mahiṣīṃ ye mām   ūcuḥ patnīṃ ca satriṇaḥ
   
yajvano mahiṣīṃ ye mām   ūcuḥ patnīṃ ca satriṇaḥ /
Halfverse: c    
te 'dya sarve hate rāme   'jñānino 'nr̥tavādinaḥ
   
te_adya sarve hate rāme_   _ajñānino_anr̥ta-vādinaḥ /3/ {Pāda}

Verse: 4 
Halfverse: a    
vīrapārtʰivapatnī tvaṃ   ye dʰanyeti ca māṃ viduḥ
   
vīra-pārtʰiva-patnī tvaṃ   ye dʰanyā_iti ca māṃ viduḥ /
Halfverse: c    
te 'dya sarve hate rāme   'jñānino 'nr̥tavādinaḥ
   
te_adya sarve hate rāme_   _ajñānino_anr̥ta-vādinaḥ /4/ {Pāda}

Verse: 5 
Halfverse: a    
ūcuḥ saṃśravaṇe ye māṃ   dvijāḥ kārtāntikāḥ śubʰām
   
ūcuḥ saṃśravaṇe ye māṃ   dvijāḥ kārtāntikāḥ śubʰām /
Halfverse: c    
te 'dya sarve hate rāme   'jñānino 'nr̥tavādinaḥ
   
te_adya sarve hate rāme_   _ajñānino_anr̥ta-vādinaḥ /5/

Verse: 6 
Halfverse: a    
imāni kʰalu padmāni   pādayor yaiḥ kila striyaḥ
   
imāni kʰalu padmāni   pādayor yaiḥ kila striyaḥ /
Halfverse: c    
adʰirājye 'bʰiṣicyante   narendraiḥ patibʰiḥ saha
   
adʰirājye_abʰiṣicyante   nara_indraiḥ patibʰiḥ saha /6/

Verse: 7 
Halfverse: a    
vaidʰavyaṃ yānti yair nāryo   'lakṣaṇair bʰāgyadurlabʰāḥ
   
vaidʰavyaṃ yānti yair nāryo_   _alakṣaṇair bʰāgya-durlabʰāḥ / {Pāda}
Halfverse: c    
nātmanas tāni paśyāmi   paśyantī hatalakṣaṇā
   
na_ātmanas tāni paśyāmi   paśyantī hata-lakṣaṇā /7/

Verse: 8 
Halfverse: a    
satyānīmāni padmāni   strīṇām uktvāni lakṣaṇe
   
satyāni_imāni padmāni   strīṇām uktvāni lakṣaṇe /
Halfverse: c    
tāny adya nihate rāme   vitatʰāni bʰavanti me
   
tāny adya nihate rāme   vitatʰāni bʰavanti me /8/

Verse: 9 
Halfverse: a    
keśāḥ sūkṣmāḥ samā nīlā   bʰruvau cāsaṃgate mama
   
keśāḥ sūkṣmāḥ samā nīlā   bʰruvau ca_asaṃgate mama /
Halfverse: c    
vr̥tte cālomaśe jaṅgʰe   dantāś cāviralā mama
   
vr̥tte ca_alomaśe jaṅgʰe   dantāś ca_aviralā mama /9/

Verse: 10 
Halfverse: a    
śaṅkʰe netre karau pādau   gulpʰāv ūrū ca me citau
   
śaṅkʰe netre karau pādau   gulpʰāv ūrū ca me citau /
Halfverse: c    
anuvr̥ttā nakʰāḥ snigdʰāḥ   samāś cāṅgulayo mama
   
anuvr̥ttā nakʰāḥ snigdʰāḥ   samāś ca_aṅgulayo mama /10/

Verse: 11 
Halfverse: a    
stanau cāviralau pīnau   mamemau magnacūcukau
   
stanau ca_aviralau pīnau   mama_imau magna-cūcukau /
Halfverse: c    
magnā cotsaṅginī nābʰiḥ   pārśvoraskaṃ ca me citam
   
magnā ca_utsaṅginī nābʰiḥ   pārśva_uraskaṃ ca me citam /11/

Verse: 12 
Halfverse: a    
mama varṇo maṇinibʰo   mr̥dūny aṅgaruhāṇi ca
   
mama varṇo maṇi-nibʰo   mr̥dūny aṅga-ruhāṇi ca /
Halfverse: c    
pratiṣṭʰitāṃ dvadaśabʰir   mām ūcuḥ śubʰalakṣaṇām
   
pratiṣṭʰitāṃ dvadaśabʰir   mām ūcuḥ śubʰa-lakṣaṇām /12/

Verse: 13 
Halfverse: a    
samagrayavam accʰidraṃ   pāṇipādaṃ ca varṇavat
   
samagra-yavam accʰidraṃ   pāṇi-pādaṃ ca varṇavat /
Halfverse: c    
mandasmitety eva ca māṃ   kanyālakṣaṇikā viduḥ
   
manda-smitā_ity eva ca māṃ   kanyā-lakṣaṇikā viduḥ /13/

Verse: 14 
Halfverse: a    
adʰirājye 'bʰiṣeko me   brāhmaṇaiḥ patinā saha
   
adʰirājye_abʰiṣeko me   brāhmaṇaiḥ patinā saha /
Halfverse: c    
kr̥tāntakuśalair uktaṃ   tat sarvaṃ vitatʰīkr̥tam
   
kr̥ta_anta-kuśalair uktaṃ   tat sarvaṃ vitatʰī-kr̥tam /14/

Verse: 15 
Halfverse: a    
śodʰayitvā janastʰānaṃ   pravr̥ttim upalabʰya ca
   
śodʰayitvā jana-stʰānaṃ   pravr̥ttim upalabʰya ca /
Halfverse: c    
tīrtvā sāgaram akṣobʰyaṃ   bʰrātarau goṣpade hatau
   
tīrtvā sāgaram akṣobʰyaṃ   bʰrātarau goṣpade hatau /15/

Verse: 16 
Halfverse: a    
nanu vāruṇam āgneyam   aindraṃ vāyavyam eva ca
   
nanu vāruṇam āgneyam   aindraṃ vāyavyam eva ca /
Halfverse: c    
astraṃ brahmaśiraś caiva   rāgʰavau pratyapadyatām
   
astraṃ brahma-śiraś caiva   rāgʰavau pratyapadyatām /16/

Verse: 17 
Halfverse: a    
adr̥śyamānena raṇe   māyayā vāsavopamau
   
adr̥śyamānena raṇe   māyayā vāsava_upamau /
Halfverse: c    
mama nātʰāv anātʰāyā   nihatau rāmalakṣmaṇau
   
mama nātʰāv anātʰāyā   nihatau rāma-lakṣmaṇau /17/

Verse: 18 
Halfverse: a    
na hi dr̥ṣṭipatʰaṃ prāpya   rāgʰavasya raṇe ripuḥ
   
na hi dr̥ṣṭi-patʰaṃ prāpya   rāgʰavasya raṇe ripuḥ /
Halfverse: c    
jīvan pratinivarteta   yady api syān manojavaḥ
   
jīvan pratinivarteta   yady api syān mano-javaḥ /18/

Verse: 19 
Halfverse: a    
na kālasyātibʰāro 'sti   kr̥tāntaś ca sudurjayaḥ
   
na kālasya_atibʰāro_asti   kr̥ta_antaś ca sudurjayaḥ /
Halfverse: c    
yatra rāmaḥ saha bʰrātrā   śete yudʰi nipātʰitaḥ
   
yatra rāmaḥ saha bʰrātrā   śete yudʰi nipātʰitaḥ /19/

Verse: 20 
Halfverse: a    
nāhaṃ śocāmi bʰartāraṃ   nihataṃ na ca lakṣmaṇam
   
na_ahaṃ śocāmi bʰartāraṃ   nihataṃ na ca lakṣmaṇam /
Halfverse: c    
nātmānaṃ jananī cāpi   yatʰā śvaśrūṃ tapasvinīm
   
na_ātmānaṃ jananī ca_api   yatʰā śvaśrūṃ tapasvinīm /20/

Verse: 21 
Halfverse: a    
hi cintayate nityaṃ   samāptavratam āgatam
   
hi cintayate nityaṃ   samāpta-vratam āgatam /
Halfverse: c    
kadā drakṣyāmi sītāṃ ca   rāmaṃ ca sahalakṣmaṇam
   
kadā drakṣyāmi sītāṃ ca   rāmaṃ ca saha-lakṣmaṇam /21/

Verse: 22 
Halfverse: a    
paridevayamānāṃ tāṃ   rākṣasī trijaṭābravīt
   
paridevayamānāṃ tāṃ   rākṣasī trijaṭā_abravīt /
Halfverse: c    
viṣādaṃ kr̥tʰā devi   bʰartāyaṃ tava jīvati
   
viṣādaṃ kr̥tʰā devi   bʰartā_ayaṃ tava jīvati /22/

Verse: 23 
Halfverse: a    
kāraṇāni ca vakṣyāmi   mahānti sadr̥śāni ca
   
kāraṇāni ca vakṣyāmi   mahānti sadr̥śāni ca /
Halfverse: c    
yatʰemau jīvato devi   bʰrātarau rāmalakṣmaṇau
   
yatʰā_imau jīvato devi   bʰrātarau rāma-lakṣmaṇau /23/

Verse: 24 
Halfverse: a    
na hi kopaparītāni   harṣaparyutsukāni ca
   
na hi kopa-parītāni   harṣa-paryutsukāni ca /
Halfverse: c    
bʰavanti yudʰi yodʰānāṃ   mukʰāni nihate patau
   
bʰavanti yudʰi yodʰānāṃ   mukʰāni nihate patau /24/

Verse: 25 
Halfverse: a    
idaṃ vimānaṃ vaidehi   puṣpakaṃ nāma nāmataḥ
   
idaṃ vimānaṃ vaidehi   puṣpakaṃ nāma nāmataḥ /
Halfverse: c    
divyaṃ tvāṃ dʰārayen nedaṃ   yady etau gajajīvitau
   
divyaṃ tvāṃ dʰārayen na_idaṃ   yady etau gaja-jīvitau /25/

Verse: 26 
Halfverse: a    
hatavīrapradʰānā hi   hatotsāhā nirudyamā
   
hata-vīra-pradʰānā hi   hata_utsāhā nirudyamā /
Halfverse: c    
senā bʰramati saṃkʰyeṣu   hatakarṇeva naur jale
   
senā bʰramati saṃkʰyeṣu   hata-karṇā_iva naur jale /26/

Verse: 27 
Halfverse: a    
iyaṃ punar asaṃbʰrāntā   nirudvignā tarasvinī
   
iyaṃ punar asaṃbʰrāntā   nirudvignā tarasvinī /
Halfverse: c    
senā rakṣati kākutstʰau   māyayā nirjitau raṇe
   
senā rakṣati kākutstʰau   māyayā nirjitau raṇe /27/

Verse: 28 
Halfverse: a    
tvaṃ bʰava suvisrabdʰā   anumānaiḥ sukʰodayaiḥ
   
tvaṃ bʰava suvisrabdʰā   anumānaiḥ sukʰa_udayaiḥ /
Halfverse: c    
ahatau paśya kākutstʰau   snehād etad bravīmi te
   
ahatau paśya kākutstʰau   snehād etad bravīmi te /28/

Verse: 29 
Halfverse: a    
anr̥taṃ noktapūrvaṃ me   na ca vakṣye kadā cana
   
anr̥taṃ na_ukta-pūrvaṃ me   na ca vakṣye kadācana /
Halfverse: c    
cāritrasukʰaśīlatvāt   praviṣṭāsi mano mama
   
cāritra-sukʰa-śīlatvāt   praviṣṭā_asi mano mama /29/

Verse: 30 
Halfverse: a    
nemau śakyau raṇe jetuṃ   sendrair api surāsuraiḥ
   
na_imau śakyau raṇe jetuṃ   sa_indrair api sura_asuraiḥ /
Halfverse: c    
etayor ānanaṃ dr̥ṣṭvā   mayā cāveditaṃ tava
   
etayor ānanaṃ dr̥ṣṭvā   mayā ca_āveditaṃ tava /30/

Verse: 31 
Halfverse: a    
idaṃ ca sumahac cihnaṃ   śanaiḥ paśyasva maitʰili
   
idaṃ ca sumahac cihnaṃ   śanaiḥ paśyasva maitʰili /
Halfverse: c    
niḥsaṃjñāv apy ubʰāv etau   naiva lakṣmīr viyujyate
   
niḥsaṃjñāv apy ubʰāv etau   na_eva lakṣmīr viyujyate /31/

Verse: 32 
Halfverse: a    
prāyeṇa gatasattvānāṃ   puruṣāṇāṃ gatāyuṣām
   
prāyeṇa gata-sattvānāṃ   puruṣāṇāṃ gata_āyuṣām /
Halfverse: c    
dr̥śyamāneṣu vaktreṣu   paraṃ bʰavati vaikr̥tam
   
dr̥śyamāneṣu vaktreṣu   paraṃ bʰavati vaikr̥tam /32/

Verse: 33 
Halfverse: a    
tyaja śokaṃ ca duḥkʰaṃ ca   mohaṃ ca janakātmaje
   
tyaja śokaṃ ca duḥkʰaṃ ca   mohaṃ ca janaka_ātmaje /
Halfverse: c    
rāmalakṣmaṇayor artʰe   nādya śakyam ajīvitum
   
rāma-lakṣmaṇayor artʰe   na_adya śakyam ajīvitum /33/

Verse: 34 
Halfverse: a    
śrutvā tu vacanaṃ tasyāḥ   sītā surasutopamā
   
śrutvā tu vacanaṃ tasyāḥ   sītā sura-sutā_upamā /
Halfverse: c    
kr̥tāñjalir uvācedam   evam astv iti maitʰilī
   
kr̥ta_añjalir uvāca_idam   evam astv iti maitʰilī /34/

Verse: 35 
Halfverse: a    
vimānaṃ puṣpakaṃ tat tu   samivartya manojavam
   
vimānaṃ puṣpakaṃ tat tu   samivartya mano-javam /
Halfverse: c    
dīnā trijaṭayā sītā   laṅkām eva praveśitā
   
dīnā trijaṭayā sītā   laṅkām eva praveśitā /35/

Verse: 36 
Halfverse: a    
tatas trijaṭayā sārdʰaṃ   puṣpakād avaruhya
   
tatas trijaṭayā sārdʰaṃ   puṣpakād avaruhya /
Halfverse: c    
aśokavanikām eva   rakṣasībʰiḥ praveśitā
   
aśoka-vanikām eva   rakṣasībʰiḥ praveśitā /36/

Verse: 37 


Halfverse: a    
praviśya sītā bahuvr̥kṣaṣaṇḍāṃ    praviśya sītā bahuvr̥kṣaṣaṇḍāṃ
   
praviśya sītā bahu-vr̥kṣa-ṣaṇḍāṃ    praviśya sītā bahu-vr̥kṣa-ṣaṇḍāṃ / {Gem}
Halfverse: b    
tāṃ rākṣasendrasya vihārabʰūmim    tāṃ rākṣasendrasya vihārabʰūmim
   
tāṃ rākṣasa_indrasya vihāra-bʰūmim    tāṃ rākṣasa_indrasya vihāra-bʰūmim / {Gem}
Halfverse: c    
saṃprekṣya saṃcintya ca rājaputrau    saṃprekṣya saṃcintya ca rājaputrau
   
saṃprekṣya saṃcintya ca rāja-putrau    saṃprekṣya saṃcintya ca rāja-putrau / {Gem}
Halfverse: d    
paraṃ viṣādaṃ samupājagāma    paraṃ viṣādaṃ samupājagāma
   
paraṃ viṣādaṃ samupājagāma    paraṃ viṣādaṃ samupājagāma /37/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.