TITUS
Ramayana
Part No. 430
Chapter: 39
Adhyāya
39
Verse: 1
Halfverse: a
gʰoreṇa
śarabandʰena
baddʰau
daśaratʰātmajau
gʰoreṇa
śara-bandʰena
baddʰau
daśaratʰa
_ātmajau
/
Halfverse: c
niśvasantau
yatʰā
nāgau
śayānau
rudʰirokṣitau
niśvasantau
yatʰā
nāgau
śayānau
rudʰira
_ukṣitau
/1/
Verse: 2
Halfverse: a
sarve
te
vānaraśreṣṭʰāḥ
sasugrīvā
mahābalāḥ
sarve
te
vānara-śreṣṭʰāḥ
sasugrīvā
mahā-balāḥ
/
Halfverse: c
parivārya
mahātmānau
tastʰuḥ
śokapariplutāḥ
parivārya
mahātmānau
tastʰuḥ
śoka-pariplutāḥ
/2/
Verse: 3
Halfverse: a
etasminn
antere
rāmaḥ
pratyabudʰyata
vīryavān
etasminn
antere
rāmaḥ
pratyabudʰyata
vīryavān
/
Halfverse: c
stʰiratvāt
sattvayogāc
ca
śaraiḥ
saṃdānito
'pi
san
stʰiratvāt
sattva-yogāc
ca
śaraiḥ
saṃdānito
_api
san
/3/
Verse: 4
Halfverse: a
tato
dr̥ṣṭvā
sarudʰiraṃ
viṣaṇṇaṃ
gāḍʰam
arpitam
tato
dr̥ṣṭvā
sarudʰiraṃ
viṣaṇṇaṃ
gāḍʰam
arpitam
/
Halfverse: c
bʰrātaraṃ
dīnavadanaṃ
paryadevayad
āturaḥ
bʰrātaraṃ
dīna-vadanaṃ
paryadevayad
āturaḥ
/4/
Verse: 5
Halfverse: a
kiṃ
nu
me
sītayā
kāryaṃ
kiṃ
kāryaṃ
jīvitena
vā
kiṃ
nu
me
sītayā
kāryaṃ
kiṃ
kāryaṃ
jīvitena
vā
/
Halfverse: c
śayānaṃ
yo
'dya
paśyāmi
bʰrātaraṃ
yudʰi
nirjitam
śayānaṃ
yo
_adya
paśyāmi
bʰrātaraṃ
yudʰi
nirjitam
/5/
Verse: 6
Halfverse: a
śakyā
sītā
samā
nārī
prāptuṃ
loke
vicinvatā
śakyā
sītā
samā
nārī
prāptuṃ
loke
vicinvatā
/
Halfverse: c
na
lakṣmaṇasamo
bʰrātā
sacivaḥ
sāmparāyikaḥ
na
lakṣmaṇa-samo
bʰrātā
sacivaḥ
sāmparāyikaḥ
/6/
Verse: 7
Halfverse: a
parityakṣyāmy
ahaṃ
prāṇān
vānarāṇāṃ
tu
paśyatām
parityakṣyāmy
ahaṃ
prāṇān
vānarāṇāṃ
tu
paśyatām
/
Halfverse: c
yadi
pañcatvam
āpannaḥ
sumitrānandavardʰanaḥ
yadi
pañcatvam
āpannaḥ
sumitra
_ānanda-vardʰanaḥ
/7/
Verse: 8
Halfverse: a
kiṃ
nu
vakṣyāmi
kausalyāṃ
mātaraṃ
kiṃ
nu
kaikayīm
kiṃ
nu
vakṣyāmi
kausalyāṃ
mātaraṃ
kiṃ
nu
kaikayīm
/
Halfverse: c
katʰam
ambāṃ
sumitrāṃca
putradarśanalālasām
katʰam
ambāṃ
sumitrāṃca
putra-darśana-lālasām
/8/
Verse: 9
Halfverse: a
vivatsāṃ
vepamānāṃ
ca
krośantīṃ
kurarīm
iva
vivatsāṃ
vepamānāṃ
ca
krośantīṃ
kurarīm
iva
/
Halfverse: c
katʰam
āśvāsayiṣyāmi
yadi
yāsyāmi
taṃ
vinā
katʰam
āśvāsayiṣyāmi
yadi
yāsyāmi
taṃ
vinā
/9/
Verse: 10
Halfverse: a
katʰaṃ
vakṣyāmi
śatrugʰnaṃ
bʰarataṃ
ca
yaśasvinam
katʰaṃ
vakṣyāmi
śatrugʰnaṃ
bʰarataṃ
ca
yaśasvinam
/
Halfverse: c
mayā
saha
vanaṃ
yāto
vinā
tenāgataḥ
punaḥ
mayā
saha
vanaṃ
yāto
vinā
tena
_āgataḥ
punaḥ
/10/
Verse: 11
Halfverse: a
upālambʰaṃ
na
śakṣyāmi
soḍʰuṃ
bata
sumitrayā
upālambʰaṃ
na
śakṣyāmi
soḍʰuṃ
bata
sumitrayā
/
Halfverse: c
ihaiva
dehaṃ
tyakṣyāmi
na
hi
jīvitum
utsahe
iha
_eva
dehaṃ
tyakṣyāmi
na
hi
jīvitum
utsahe
/11/
Verse: 12
Halfverse: a
dʰiṅ
māṃ
duṣkr̥takarmāṇam
anāryaṃ
yatkr̥te
hy
asau
dʰiṅ
māṃ
duṣkr̥ta-karmāṇam
anāryaṃ
yat-kr̥te
hy
asau
/
{!}
Halfverse: c
lakṣmaṇaḥ
patitaḥ
śete
śaratalpe
gatāsuvat
lakṣmaṇaḥ
patitaḥ
śete
śara-talpe
gata
_asuvat
/12/
Verse: 13
Halfverse: a
tvaṃ
nityaṃ
suviṣaṇṇaṃ
mām
āśvāsayasi
lakṣmaṇa
tvaṃ
nityaṃ
suviṣaṇṇaṃ
mām
āśvāsayasi
lakṣmaṇa
/
Halfverse: c
gatāsur
nādya
śaknoṣi
mām
ārtam
abʰibʰāṣitum
gata
_asur
na
_adya
śaknoṣi
mām
ārtam
abʰibʰāṣitum
/13/
Verse: 14
Halfverse: a
yenādya
bahavo
yuddʰe
rākṣasā
nihatāḥ
kṣitau
yena
_adya
bahavo
yuddʰe
rākṣasā
nihatāḥ
kṣitau
/
Halfverse: c
tasyām
eva
kṣitau
vīraḥ
sa
śete
nihataḥ
paraiḥ
tasyām
eva
kṣitau
vīraḥ
sa
śete
nihataḥ
paraiḥ
/14/
Verse: 15
Halfverse: a
śayānaḥ
śaratalpe
'smin
svaśoṇitapariplutaḥ
śayānaḥ
śara-talpe
_asmin
sva-śoṇita-pariplutaḥ
/
Halfverse: c
śarajālaiś
cito
bʰāti
bʰāskaro
'stam
iva
vrajan
śara-jālaiś
cito
bʰāti
bʰāskaro
_astam
iva
vrajan
/15/
Verse: 16
Halfverse: a
bāṇābʰihatamarmatvān
na
śaknoty
abʰivīkṣitum
bāṇa
_abʰihata-marmatvān
na
śaknoty
abʰivīkṣitum
/
Halfverse: c
rujā
cābruvato
hy
asya
dr̥ṣṭirāgeṇa
sūcyate
rujā
ca
_abruvato
hy
asya
dr̥ṣṭi-rāgeṇa
sūcyate
/16/
Verse: 17
Halfverse: a
yatʰaiva
māṃ
vanaṃ
yāntam
anuyāto
mahādyutiḥ
yatʰā
_eva
māṃ
vanaṃ
yāntam
anuyāto
mahā-dyutiḥ
/
Halfverse: c
aham
apy
anuyāsyāmi
tatʰaivainaṃ
yamakṣayam
aham
apy
anuyāsyāmi
tatʰaiva
_enaṃ
yama-kṣayam
/17/
Verse: 18
Halfverse: a
iṣṭabandʰujano
nityaṃ
māṃ
ca
nityam
anuvrataḥ
iṣṭa-bandʰu-jano
nityaṃ
māṃ
ca
nityam
anuvrataḥ
/
Halfverse: c
imām
adya
gato
'vastʰāṃ
mamānāryasya
durnayaiḥ
imām
adya
gato
_avastʰāṃ
mama
_anāryasya
durnayaiḥ
/18/
Verse: 19
Halfverse: a
suruṣṭenāpi
vīreṇa
lakṣmaṇenā
na
saṃsmare
suruṣṭena
_api
vīreṇa
lakṣmaṇenā
na
saṃsmare
/
Halfverse: c
paruṣaṃ
vipriyaṃ
vāpi
śrāvitaṃ
na
kadā
cana
paruṣaṃ
vipriyaṃ
vā
_api
śrāvitaṃ
na
kadācana
/19/
Verse: 20
Halfverse: a
visasarjaikavegena
pañcabāṇaśatāni
yaḥ
visasarja
_eka-vegena
pañca-bāṇa-śatāni
yaḥ
/
Halfverse: c
iṣvastreṣv
adʰikas
tasmāt
kārtavīryāc
ca
lakṣmaṇaḥ
iṣv-astreṣv
adʰikas
tasmāt
kārtavīryāc
ca
lakṣmaṇaḥ
/20/
Verse: 21
Halfverse: a
astrair
astrāṇi
yo
hanyāc
cʰakrasyāpi
mahātmanaḥ
astrair
astrāṇi
yo
hanyāt
śakrasya
_api
mahātmanaḥ
/
Halfverse: c
so
'yam
urvyāṃhataḥ
śete
mahārhaśayanocitaḥ
so
_ayam
urvyāṃhataḥ
śete
mahā
_arha-śayana
_ucitaḥ
/21/
Verse: 22
Halfverse: a
tac
ca
mitʰyā
pralaptaṃ
māṃ
pradʰakṣyati
na
saṃśayaḥ
tac
ca
mitʰyā
pralaptaṃ
māṃ
pradʰakṣyati
na
saṃśayaḥ
/
Halfverse: c
yan
mayā
na
kr̥to
rājā
rākṣasānāṃ
vibʰīṣaṇaḥ
yan
mayā
na
kr̥to
rājā
rākṣasānāṃ
vibʰīṣaṇaḥ
/22/
Verse: 23
Halfverse: a
asmin
muhūrte
sugrīva
pratiyātum
ito
'rhasi
asmin
muhūrte
sugrīva
pratiyātum
ito
_arhasi
/
Halfverse: c
matvā
hīnaṃ
mayā
rājan
rāvaṇo
'bʰidraved
balī
matvā
hīnaṃ
mayā
rājan
rāvaṇo
_abʰidraved
balī
/23/
Verse: 24
Halfverse: a
aṅgadaṃ
tu
puraskr̥tya
sasainyaḥ
sasuhr̥jjanaḥ
aṅgadaṃ
tu
puras-kr̥tya
sasainyaḥ
sasuhr̥j-janaḥ
/
Halfverse: c
sāgaraṃ
tara
sugrīva
punas
tenaiva
setunā
sāgaraṃ
tara
sugrīva
punas
tena
_eva
setunā
/24/
Verse: 25
Halfverse: a
kr̥taṃ
hanumatā
kāryaṃ
yad
anyair
duṣkaraṃ
raṇe
kr̥taṃ
hanumatā
kāryaṃ
yad
anyair
duṣkaraṃ
raṇe
/
Halfverse: c
r̥kṣarājena
tuṣyāmi
golāṅgūlādʰipena
ca
r̥kṣa-rājena
tuṣyāmi
go-lāṅgūla
_adʰipena
ca
/25/
Verse: 26
Halfverse: a
aṅgadena
kr̥taṃ
karma
maindena
dvividena
ca
aṅgadena
kr̥taṃ
karma
maindena
dvividena
ca
/
Halfverse: c
yuddʰaṃ
kesariṇā
saṃkʰye
gʰoraṃ
saṃpātinā
kr̥tam
yuddʰaṃ
kesariṇā
saṃkʰye
gʰoraṃ
saṃpātinā
kr̥tam
/26/
Verse: 27
Halfverse: a
gavayena
gavākṣeṇa
śarabʰeṇa
gajena
ca
gavayena
gava
_akṣeṇa
śarabʰeṇa
gajena
ca
/
Halfverse: c
anyaiś
ca
haribʰir
yuddʰaṃ
madārtʰe
tyaktajīvitaiḥ
anyaiś
ca
haribʰir
yuddʰaṃ
mad-ārtʰe
tyakta-jīvitaiḥ
/27/
Verse: 28
Halfverse: a
na
cātikramituṃ
śakyaṃ
daivaṃ
sugrīva
mānuṣaiḥ
na
ca
_atikramituṃ
śakyaṃ
daivaṃ
sugrīva
mānuṣaiḥ
/
Halfverse: c
yat
tu
śakyaṃ
vayasyena
suhr̥dā
vā
paraṃtapa
yat
tu
śakyaṃ
vayasyena
suhr̥dā
vā
paraṃ-tapa
/
Halfverse: e
kr̥taṃ
sugrīva
tat
sarvaṃ
bʰavatādʰarmabʰīruṇā
kr̥taṃ
sugrīva
tat
sarvaṃ
bʰavatā
_adʰarma-bʰīruṇā
/28/
Verse: 29
Halfverse: a
mitrakāryaṃ
kr̥tam
idaṃ
bʰavadbʰir
vānararṣabʰāḥ
mitra-kāryaṃ
kr̥tam
idaṃ
bʰavadbʰir
vānara-r̥ṣabʰāḥ
/
Halfverse: c
anujñātā
mayā
sarve
yatʰeṣṭaṃ
gantum
arhatʰa
anujñātā
mayā
sarve
yatʰā
_iṣṭaṃ
gantum
arhatʰa
/29/
Verse: 30
Halfverse: a
śuśruvus
tasya
te
sarve
vānarāḥ
paridevitam
śuśruvus
tasya
te
sarve
vānarāḥ
paridevitam
/
Halfverse: c
vartayāṃ
cakrur
aśrūṇi
netraiḥ
kr̥ṣṇetarekṣaṇāḥ
vartayāṃ
cakrur
aśrūṇi
netraiḥ
kr̥ṣṇa
_itara
_īkṣaṇāḥ
/30/
Verse: 31
Halfverse: a
tataḥ
sarvāṇy
anīkāni
stʰāpayitvā
vibʰīṣaṇaḥ
tataḥ
sarvāṇy
anīkāni
stʰāpayitvā
vibʰīṣaṇaḥ
/
Halfverse: c
ājagāma
gadāpāṇis
tvarito
yatra
rāgʰavaḥ
ājagāma
gadā-pāṇis
tvarito
yatra
rāgʰavaḥ
/31/
Verse: 32
Halfverse: a
taṃ
dr̥ṣṭvā
tvaritaṃ
yāntaṃ
nīlāñjanacayopamam
taṃ
dr̥ṣṭvā
tvaritaṃ
yāntaṃ
nīla
_añjana-caya
_upamam
/
Halfverse: c
vānarā
dudruvuḥ
sarve
manyamānās
tu
rāvaṇim
vānarā
dudruvuḥ
sarve
manyamānās
tu
rāvaṇim
/32/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.