TITUS
Ramayana
Part No. 430
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1 
Halfverse: a    gʰoreṇa śarabandʰena   baddʰau daśaratʰātmajau
   
gʰoreṇa śara-bandʰena   baddʰau daśaratʰa_ātmajau /
Halfverse: c    
niśvasantau yatʰā nāgau   śayānau rudʰirokṣitau
   
niśvasantau yatʰā nāgau   śayānau rudʰira_ukṣitau /1/

Verse: 2 
Halfverse: a    
sarve te vānaraśreṣṭʰāḥ   sasugrīvā mahābalāḥ
   
sarve te vānara-śreṣṭʰāḥ   sasugrīvā mahā-balāḥ /
Halfverse: c    
parivārya mahātmānau   tastʰuḥ śokapariplutāḥ
   
parivārya mahātmānau   tastʰuḥ śoka-pariplutāḥ /2/

Verse: 3 
Halfverse: a    
etasminn antere rāmaḥ   pratyabudʰyata vīryavān
   
etasminn antere rāmaḥ   pratyabudʰyata vīryavān /
Halfverse: c    
stʰiratvāt sattvayogāc ca   śaraiḥ saṃdānito 'pi san
   
stʰiratvāt sattva-yogāc ca   śaraiḥ saṃdānito_api san /3/

Verse: 4 
Halfverse: a    
tato dr̥ṣṭvā sarudʰiraṃ   viṣaṇṇaṃ gāḍʰam arpitam
   
tato dr̥ṣṭvā sarudʰiraṃ   viṣaṇṇaṃ gāḍʰam arpitam /
Halfverse: c    
bʰrātaraṃ dīnavadanaṃ   paryadevayad āturaḥ
   
bʰrātaraṃ dīna-vadanaṃ   paryadevayad āturaḥ /4/

Verse: 5 
Halfverse: a    
kiṃ nu me sītayā kāryaṃ   kiṃ kāryaṃ jīvitena
   
kiṃ nu me sītayā kāryaṃ   kiṃ kāryaṃ jīvitena /
Halfverse: c    
śayānaṃ yo 'dya paśyāmi   bʰrātaraṃ yudʰi nirjitam
   
śayānaṃ yo_adya paśyāmi   bʰrātaraṃ yudʰi nirjitam /5/

Verse: 6 
Halfverse: a    
śakyā sītā samā nārī   prāptuṃ loke vicinvatā
   
śakyā sītā samā nārī   prāptuṃ loke vicinvatā /
Halfverse: c    
na lakṣmaṇasamo bʰrātā   sacivaḥ sāmparāyikaḥ
   
na lakṣmaṇa-samo bʰrātā   sacivaḥ sāmparāyikaḥ /6/

Verse: 7 
Halfverse: a    
parityakṣyāmy ahaṃ prāṇān   vānarāṇāṃ tu paśyatām
   
parityakṣyāmy ahaṃ prāṇān   vānarāṇāṃ tu paśyatām /
Halfverse: c    
yadi pañcatvam āpannaḥ   sumitrānandavardʰanaḥ
   
yadi pañcatvam āpannaḥ   sumitra_ānanda-vardʰanaḥ /7/

Verse: 8 
Halfverse: a    
kiṃ nu vakṣyāmi kausalyāṃ   mātaraṃ kiṃ nu kaikayīm
   
kiṃ nu vakṣyāmi kausalyāṃ   mātaraṃ kiṃ nu kaikayīm /
Halfverse: c    
katʰam ambāṃ sumitrāṃca   putradarśanalālasām
   
katʰam ambāṃ sumitrāṃca   putra-darśana-lālasām /8/

Verse: 9 
Halfverse: a    
vivatsāṃ vepamānāṃ ca   krośantīṃ kurarīm iva
   
vivatsāṃ vepamānāṃ ca   krośantīṃ kurarīm iva /
Halfverse: c    
katʰam āśvāsayiṣyāmi   yadi yāsyāmi taṃ vinā
   
katʰam āśvāsayiṣyāmi   yadi yāsyāmi taṃ vinā /9/

Verse: 10 
Halfverse: a    
katʰaṃ vakṣyāmi śatrugʰnaṃ   bʰarataṃ ca yaśasvinam
   
katʰaṃ vakṣyāmi śatrugʰnaṃ   bʰarataṃ ca yaśasvinam /
Halfverse: c    
mayā saha vanaṃ yāto   vinā tenāgataḥ punaḥ
   
mayā saha vanaṃ yāto   vinā tena_āgataḥ punaḥ /10/

Verse: 11 
Halfverse: a    
upālambʰaṃ na śakṣyāmi   soḍʰuṃ bata sumitrayā
   
upālambʰaṃ na śakṣyāmi   soḍʰuṃ bata sumitrayā /
Halfverse: c    
ihaiva dehaṃ tyakṣyāmi   na hi jīvitum utsahe
   
iha_eva dehaṃ tyakṣyāmi   na hi jīvitum utsahe /11/

Verse: 12 
Halfverse: a    
dʰiṅ māṃ duṣkr̥takarmāṇam   anāryaṃ yatkr̥te hy asau
   
dʰiṅ māṃ duṣkr̥ta-karmāṇam   anāryaṃ yat-kr̥te hy asau / {!}
Halfverse: c    
lakṣmaṇaḥ patitaḥ śete   śaratalpe gatāsuvat
   
lakṣmaṇaḥ patitaḥ śete   śara-talpe gata_asuvat /12/

Verse: 13 
Halfverse: a    
tvaṃ nityaṃ suviṣaṇṇaṃ mām   āśvāsayasi lakṣmaṇa
   
tvaṃ nityaṃ suviṣaṇṇaṃ mām   āśvāsayasi lakṣmaṇa /
Halfverse: c    
gatāsur nādya śaknoṣi   mām ārtam abʰibʰāṣitum
   
gata_asur na_adya śaknoṣi   mām ārtam abʰibʰāṣitum /13/

Verse: 14 
Halfverse: a    
yenādya bahavo yuddʰe   rākṣasā nihatāḥ kṣitau
   
yena_adya bahavo yuddʰe   rākṣasā nihatāḥ kṣitau /
Halfverse: c    
tasyām eva kṣitau vīraḥ   sa śete nihataḥ paraiḥ
   
tasyām eva kṣitau vīraḥ   sa śete nihataḥ paraiḥ /14/

Verse: 15 
Halfverse: a    
śayānaḥ śaratalpe 'smin   svaśoṇitapariplutaḥ
   
śayānaḥ śara-talpe_asmin   sva-śoṇita-pariplutaḥ /
Halfverse: c    
śarajālaiś cito bʰāti   bʰāskaro 'stam iva vrajan
   
śara-jālaiś cito bʰāti   bʰāskaro_astam iva vrajan /15/

Verse: 16 
Halfverse: a    
bāṇābʰihatamarmatvān   na śaknoty abʰivīkṣitum
   
bāṇa_abʰihata-marmatvān   na śaknoty abʰivīkṣitum /
Halfverse: c    
rujā cābruvato hy asya   dr̥ṣṭirāgeṇa sūcyate
   
rujā ca_abruvato hy asya   dr̥ṣṭi-rāgeṇa sūcyate /16/

Verse: 17 
Halfverse: a    
yatʰaiva māṃ vanaṃ yāntam   anuyāto mahādyutiḥ
   
yatʰā_eva māṃ vanaṃ yāntam   anuyāto mahā-dyutiḥ /
Halfverse: c    
aham apy anuyāsyāmi   tatʰaivainaṃ yamakṣayam
   
aham apy anuyāsyāmi   tatʰaiva_enaṃ yama-kṣayam /17/

Verse: 18 
Halfverse: a    
iṣṭabandʰujano nityaṃ   māṃ ca nityam anuvrataḥ
   
iṣṭa-bandʰu-jano nityaṃ   māṃ ca nityam anuvrataḥ /
Halfverse: c    
imām adya gato 'vastʰāṃ   mamānāryasya durnayaiḥ
   
imām adya gato_avastʰāṃ   mama_anāryasya durnayaiḥ /18/

Verse: 19 
Halfverse: a    
suruṣṭenāpi vīreṇa   lakṣmaṇenā na saṃsmare
   
suruṣṭena_api vīreṇa   lakṣmaṇenā na saṃsmare /
Halfverse: c    
paruṣaṃ vipriyaṃ vāpi   śrāvitaṃ na kadā cana
   
paruṣaṃ vipriyaṃ _api   śrāvitaṃ na kadācana /19/

Verse: 20 
Halfverse: a    
visasarjaikavegena   pañcabāṇaśatāni yaḥ
   
visasarja_eka-vegena   pañca-bāṇa-śatāni yaḥ /
Halfverse: c    
iṣvastreṣv adʰikas tasmāt   kārtavīryāc ca lakṣmaṇaḥ
   
iṣv-astreṣv adʰikas tasmāt   kārtavīryāc ca lakṣmaṇaḥ /20/

Verse: 21 
Halfverse: a    
astrair astrāṇi yo hanyāc   cʰakrasyāpi mahātmanaḥ
   
astrair astrāṇi yo hanyāt   śakrasya_api mahātmanaḥ /
Halfverse: c    
so 'yam urvyāṃhataḥ śete   mahārhaśayanocitaḥ
   
so_ayam urvyāṃhataḥ śete   mahā_arha-śayana_ucitaḥ /21/

Verse: 22 
Halfverse: a    
tac ca mitʰyā pralaptaṃ māṃ   pradʰakṣyati na saṃśayaḥ
   
tac ca mitʰyā pralaptaṃ māṃ   pradʰakṣyati na saṃśayaḥ /
Halfverse: c    
yan mayā na kr̥to rājā   rākṣasānāṃ vibʰīṣaṇaḥ
   
yan mayā na kr̥to rājā   rākṣasānāṃ vibʰīṣaṇaḥ /22/

Verse: 23 
Halfverse: a    
asmin muhūrte sugrīva   pratiyātum ito 'rhasi
   
asmin muhūrte sugrīva   pratiyātum ito_arhasi /
Halfverse: c    
matvā hīnaṃ mayā rājan   rāvaṇo 'bʰidraved balī
   
matvā hīnaṃ mayā rājan   rāvaṇo_abʰidraved balī /23/

Verse: 24 
Halfverse: a    
aṅgadaṃ tu puraskr̥tya   sasainyaḥ sasuhr̥jjanaḥ
   
aṅgadaṃ tu puras-kr̥tya   sasainyaḥ sasuhr̥j-janaḥ /
Halfverse: c    
sāgaraṃ tara sugrīva   punas tenaiva setunā
   
sāgaraṃ tara sugrīva   punas tena_eva setunā /24/

Verse: 25 
Halfverse: a    
kr̥taṃ hanumatā kāryaṃ   yad anyair duṣkaraṃ raṇe
   
kr̥taṃ hanumatā kāryaṃ   yad anyair duṣkaraṃ raṇe /
Halfverse: c    
r̥kṣarājena tuṣyāmi   golāṅgūlādʰipena ca
   
r̥kṣa-rājena tuṣyāmi   go-lāṅgūla_adʰipena ca /25/

Verse: 26 
Halfverse: a    
aṅgadena kr̥taṃ karma   maindena dvividena ca
   
aṅgadena kr̥taṃ karma   maindena dvividena ca /
Halfverse: c    
yuddʰaṃ kesariṇā saṃkʰye   gʰoraṃ saṃpātinā kr̥tam
   
yuddʰaṃ kesariṇā saṃkʰye   gʰoraṃ saṃpātinā kr̥tam /26/

Verse: 27 
Halfverse: a    
gavayena gavākṣeṇa   śarabʰeṇa gajena ca
   
gavayena gava_akṣeṇa   śarabʰeṇa gajena ca /
Halfverse: c    
anyaiś ca haribʰir yuddʰaṃ   madārtʰe tyaktajīvitaiḥ
   
anyaiś ca haribʰir yuddʰaṃ   mad-ārtʰe tyakta-jīvitaiḥ /27/

Verse: 28 
Halfverse: a    
na cātikramituṃ śakyaṃ   daivaṃ sugrīva mānuṣaiḥ
   
na ca_atikramituṃ śakyaṃ   daivaṃ sugrīva mānuṣaiḥ /
Halfverse: c    
yat tu śakyaṃ vayasyena   suhr̥dā paraṃtapa
   
yat tu śakyaṃ vayasyena   suhr̥dā paraṃ-tapa /
Halfverse: e    
kr̥taṃ sugrīva tat sarvaṃ   bʰavatādʰarmabʰīruṇā
   
kr̥taṃ sugrīva tat sarvaṃ   bʰavatā_adʰarma-bʰīruṇā /28/

Verse: 29 
Halfverse: a    
mitrakāryaṃ kr̥tam idaṃ   bʰavadbʰir vānararṣabʰāḥ
   
mitra-kāryaṃ kr̥tam idaṃ   bʰavadbʰir vānara-r̥ṣabʰāḥ /
Halfverse: c    
anujñātā mayā sarve   yatʰeṣṭaṃ gantum arhatʰa
   
anujñātā mayā sarve   yatʰā_iṣṭaṃ gantum arhatʰa /29/

Verse: 30 
Halfverse: a    
śuśruvus tasya te sarve   vānarāḥ paridevitam
   
śuśruvus tasya te sarve   vānarāḥ paridevitam /
Halfverse: c    
vartayāṃ cakrur aśrūṇi   netraiḥ kr̥ṣṇetarekṣaṇāḥ
   
vartayāṃ cakrur aśrūṇi   netraiḥ kr̥ṣṇa_itara_īkṣaṇāḥ /30/

Verse: 31 
Halfverse: a    
tataḥ sarvāṇy anīkāni   stʰāpayitvā vibʰīṣaṇaḥ
   
tataḥ sarvāṇy anīkāni   stʰāpayitvā vibʰīṣaṇaḥ /
Halfverse: c    
ājagāma gadāpāṇis   tvarito yatra rāgʰavaḥ
   
ājagāma gadā-pāṇis   tvarito yatra rāgʰavaḥ /31/

Verse: 32 
Halfverse: a    
taṃ dr̥ṣṭvā tvaritaṃ yāntaṃ   nīlāñjanacayopamam
   
taṃ dr̥ṣṭvā tvaritaṃ yāntaṃ   nīla_añjana-caya_upamam /
Halfverse: c    
vānarā dudruvuḥ sarve   manyamānās tu rāvaṇim
   
vānarā dudruvuḥ sarve   manyamānās tu rāvaṇim /32/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.